NO Te
Bali Text Borietp
DĪGHANIKĀY-
ATTHAKATHĀTĪKĀ
LĪNATTHAVAŅŅANĀ
VOL. II
Edited by
LILY DE SILVA, M.A., Ph.D.
of the University of Ceylon
Peradeniya
LONDON
Published for the Pali Text Society
| by
LUZAC & COMPANY, LTD.
46 Great Russell Street, W.C. 1
| . 1970
SBN 7189 0477 X
Al rights reserved
(Q P.T.S. 1970
Printed in England by Stephen Austin and Sons, Ltd., Hertford
TO
MY BELOVED PARENTS
XIV
XV
XVI
XVII
XVIII
XIX
XXI
XXII
XXIII
CONTENTS
Mahāpadānasuttavaņņanā
Mahānidānasuttavaņņanā
Mahāparinibbānasuttavaņņanā .
Mahāsudassanasuttavaņņanā
Janavasabhasuttavaņņanā
Mahāgovindasuttavaņņanā
Mahāsamayasuttavaņņanā
Sakkapafihasuttavaņņanā
Mahāsatipatthānasuttavaņņanā
Pāyāsisuttavaņņanā
page
103
158
248
261
278
295
310
351
443
MAHAVAGGAVANNANAYA LIN'
ATTHAPPAKĀSANĀ
XIV
Mahāpadānasuttavanņanā
! Namo tassa Bhagavato Arahato Sammāsambuddhassa.!
I, 1. Yathājātānam karerirukkhānam * ghanapattasākhā-
vitànehi maņdapasankhepena 3 saiīchanno padeso Kareri-
mandapo ti adhippeto. Dvāre ti dvārasamīpe. Dvāre
thitarukkhavasena affüatthápi samafifià atthiti dassetum
yathà ti ádi vuttam. Katham pana Bhagavà mahàgandha-
kutiyam avasitvā tadā karerikutikāyam vihāsiti? Sā pi
Buddhassa Bhagavato vasanagandhakuti * evāti dassento
Anto Jetavane ti ādim āha. Salalāgāran 5 ti devadāruruk-
khehi katageham. Pakatibhattassa pacchato ti bhikkhūnam
pākatikabhattakālato pacchā, thitamajjhantikato 9 upariti
attho. Pzydapātato patikkantānan 7 ti piņdapātabhojanato
apetānam, ten” āha. bhaitaktccan ti ādi. Maņdalasaņthānā
māļasankhepena katā nisīdanasālā maņdalamāļan ti adhip-
peta 8 ti āha nisīdanasālāyāti.?
Pubbenivāsatatisamyuttā ti ettha pubba-
saddo atītavisayo, nivāsa-saddo kammasādhano, khandha-
vinimutto ca nivasitadhammo n' atthi, khandhà ca san-
tanavasen' eva 1? pavattantiti àha $wubbenivuttha "-kkhandha-
santānasaūkhātena 1? pubbenivāsendti. Yojetvā ti visaya-
bhāvena yojetva. Pavattitā ti kathitā. Dhammüpasam-
hitatta 13 dhammato anapetà ti dhammi, ten’ āha dham-
masamyuttā ti.
1-1 ABGG"M omnit sS ABGG2M adhippetan
* AG? karerikutfikayarukkhánam ? ABGGnM "sālā ti
BG karerukkhānam 10 ABGGMM santānam-
3 BnmP "sankhepehi 11 BGMP *?nivutta
4 ABGGMM vasanaka- 12 AGM kkhandhā-
5 So all MSS; DA salalagharan BG ?sankháte
$ Bn»P ?majjhanhikato 13 AGm "sangahitattā
7 BG patikkānan ^4 ABGGnM nidhammi
407, 4
407, 4
497. 5
407, 6, 7
497, 14
497, 16
407, 16
407, 17
497, 18
407, 21
407, 22
497, 24
497, 24
407, 24
497, 25
407,25; 408,1
408, 2
408, 3
408, 4
408, 5
408, 5-7
408, 7-
408, -9
2 DIGHA-ATTHAKATHA-TIKA
Udapāditi pad' uddhāro, tassa uppannā jātā ti
iminā sambandho. Tam pan’ assa! uppann” ākāram
pàliyam saükhepato va !* dassitam,!* vitthárato dassetum
aho acchariyan ti àdi àraddham. Tattha ke anussaranti, ke
nánussarantíti padadvaye pathamam yeva sappapaticam,'?
na itaran ti tad eva puggalabhedato, kālavibhāgato, anus-
saraņ” ākārato'* opammato niddisantena'? Tiithiyā anus-
sarantiti ādi vuttam. Aggappaitakammavādino *% ti sikhāp-
pattakammavādino,*!
* Atthi kammam atthi kammavipāko ” ti €'
evam kammassakataiiāņe ** thitā tāpasaparibbājakā. Cat-
tāļīsam yeva kappe anussarantíti Brahmajal' adisu Bhaga-
vatà tathà paricchijja vuttatta. Tato param nánussaran-
titi?3 tathàvacanaü ca ditthigatopaddutassa ** tesam īiā-
ņassa paridubbalabhāvato. Sāvakā ti mahāsāvakā. Tesam
hi kappasatasahassam pubbābhinīhāro. Pakatisāvakā pana
tato ūnakan *5 eva anussaranti. Yasmā kappānam lak-
khādhikam ekam dve ca asaūkheyyāniti kālavasena evam
parimāņo yathākkamam aggasāvaka-paccekabuddhānam
puūūaiiāņābhinīhāro,** sāvakabodhi-paccekabodhipāramitā-
sambharanaü ca, tasmà vuttam Dve aggasāvaka ... pe...
kappasatasahassaū câti. Yadi bodhisambhárasambharana-
kālaparicchinno tesam tesam ariyānam abhiünananavi-
bhavo, evam sante ?' Buddhànam pi 'ssa saparicchedatā **
āpannā ti codanam sandhāy” āha Buddhānam pana: Etta-
kan ti paricchedo w atthi, yāvatakam ākankhanti tāvatakam
anussarantíti,
* Yàvatakam fieyyam tàvatakam fianan " ti (b)
vacanato. Sabbaffiutafiánassa viya hi Buddhànam abhiiinà-
fianànam pi savisaye 2° paricchedo nàma n' atthi, tasmā
(à A II 230 (à?) Nd? 235
15 BmP pan' assā 23 ABGGNM "ssaratīti
16-16 BG vadanti tam 24 BG ?gatopaddátassa -
1! AG sappafica; M sappapatica BnmP ?gatopatthakassa
18 BG ?ssaranakalato 25 P līnakam
19 BG niddissantena 26 ABGGNM puñňā-
20 DA "ppattā- 27 AGM samvutte
*1 AGn sakkhappatta- 28 BG saparicchedanāya
22 Bm Skatañane ?9 P visaye
MAHĀPADĀNASUTTAVAŅŅANĀ 3
yam yam ñatum icchanti, te tam tam jānanti eva. Atha và
sati pi kālaparicchede karuņūpāyakosallapariggah” ādinam 3?
sátisayattà * mahābodhisambhārānam paiiiāpāramitāya
pavatti-ānubhāvassa paricchedo nàma n' atthi, kuto tan-
nimittakanam abhiüüaàhanànan ti vuttam Bwuddhànam ... 408, 7-8
$e... althíti.
Khandhafatipatiya *? ti yathāpaccayam anupubbam 33 408, 10
pavattamānānam khandhānam anupubbiyā. Khandhata- 408, 12
vattan ** ti vedanádikhandhappavattim.?* Tesam hi anubha-
van' àdi-àkaragahanam ?9 assa sátisayam, tam ?? saññā-
bhave *$ tattha tattha anussaranavasena gahetvà gac-
chanta ?? ekavokarabhave *? alabhantaà «a passantíti vuttà, 408, 13
jāle patitā viya sakuņā, macchā viya cāti adhippāyo. 408, 13
Kuņthā *! viyāti khafijā *? viya. Pangulā viydti pīthasap- 408, 13
pino ?? viya.*4 Dilthim ganhantíti adhiccasamuppannikadit- 408, 15
thim ganhanti. Yatthikotinetukam ** gamanam vyafthikoti- 408, 16
gamanam khandhapatipatiya amuficanato. Evam sante fíti 408, 21
kàmam Buddhasāvakā pi asaīūīabhave khandhappavat-
tam *$ na passanti, evam sante pi tie Buddhasāvakā asafi- 408, 22
fabhavam langhitvā parato anussaranti. Vaífe*? ti àdi 408, 22
tathā tesam anussaran' ākāradassanam *$ Buddhehi din- 408, 24
nanaye thatvā ti
* Yattha paficakappasatàni rüpappavatti yeva, na arü-
pappavatti, so +? asatifiabhavo "' ti (c
evam Sammàsambuddhehi desitàyam dhammanitiyam 59
thatvà. Evam hi antara cutipatisandhiyo apassantā parato 408, 25
anussaranti, seyyathà $i āyasmā Sobhīto ti. So kira pub-
benivāse ciņņavasī hutvā anupatipātiyā attano nibbattat-
(e) ?
so BBmGP "ādinā 41 P kuņdā
M "pariggāh' ādinā 42 Bm dandhā
31 AGnm sátisayasayattà P khandhā
33 BG ?patipattiyà $3 A ?samappino
33 BmP ?pubba A ?sampino
34 BmP ?ppavattin 44 ABGG"M omit
33 ABGGnM *ppavatti 45 BmP ?kotihetukam
36 BG ?gahanám : 46 BmP ?ppavattim
3 AG ta; Bte * DA vatta
38 ABGGnM ?bhàve 48 GM anussaraņakāraņa-
33 ABGGMM gacchanto 4 ABGGNM yo
4 BGM "bhāve 50 BmP "nettiyam
408, 26
408, 28
409, I
409, 6
408, 31
408, 30
499, 3
409, 4
409, 4
4 DIGHA-ATTHAKATHA-TIKA
thànam anussaranto yàva asaffabhave attano acittakapa-
tisandhi, tàva addasa, tato param paficakappasataparimàne
kāle cutipatisandhiyo adisvā avasāne cutim disva '' Kin
nàm' etan " ti àvajjamàno ?! nayavasena : Asafifiabhavo 5?
bhavissatiti nittham agamàasi. Atha nam Bhagavà tam
kāraņam atth' uppattim katvā pubbenivāsam anussarantā-
nam aggatthane thapesi.d? Cutibatisandhim oloketvā ti
idam cutipatisandhivasena tesam fiànassa sat kamanadassa-
nam,53 tena sabbaso bhave anàmasitvà gantum na sak-
kontiti dasseti. Tam tad eva passantiti yathā nāma sarada-
samaye thitamajjhantikavelāya ** caturatanike gehe cak-
khumato purisassa rüpagatam supàkatam eva hotiti lokasid-
dham eva, siyà pana tassa sukhumataratirohit' adibhedassa
rūpagatassa agocaratā. Na tveva Buddhānam iiātum
icchitassa fieyyassa agocaratà, atha kho tam fiàn' alokena 55
obhāsitam hatthatale āmalakam viya supākatam suvibhü-
tam eva hoti tathā fieyy' àvaranassa suppahinatta. Ten’
aha Buddha 58 pana attanā vā 57 parehi vā diithakatasutam,*5’
saradasuriyamaņdal” obhāsasadisan ° ti ca adi.
Tathā sāvakā ca paccekabuddhā cāti ettha tathā-saddena
attanā ditthakatasutam eva anussarantiti idam upasam-
harati, tena sappadesam eva nesam anussaranam, na 60
nippadesan ti dasseti.!
Khajjopanakakimi-obhāsasadisam *? tiāņassa ativiya-app'
ānubhāvatāya. Sāvakānan ti ettha pakatisāvakānam pāka-
tikapadīp' obhāsasadisam.s$ Mahāsāvakānam mahāpadīp
obhāsasadisam. Ten’ āha Visuddhimagge
“ Ukkāpabhāsadisan ** ” tie
(dd AA I 172; ThagA II 41 (e) VSM14I2
51 BmP avajjayamano 5 BmP omit sarada
52 BG °bhavo AM "obhāsasan
53 BG "dassanā BGG7 *maņdalebhāsasan
54 BmP ?majjhanhika- 60 A omits
55 ABGGnM iāņam lokena BGM nà
56 ABGGnM Buddhanam Gm nam
8? BG omit 61 BmP nidasseti
58 AGM ditthikatam- € ABGGnM khajjupanaka-
BG °kata- Bm omits kimi
M ?katam- DA khajjopanakā-
$$ ABGGnM pākatikadīp -
64 P ukkābhāsasadisan
MAHÁPADANASUTTAVANNANA 5
Osadhutarak' obhàsasadisan ti ussannā *5 pabhā etāya
dhiyati,99 osadhīnam vā anubalappadāyakattā €? osadhiti
evam laddhanāmāya tārakāya pabhāsadisam. Saradasuri-
yamaņdal” obhāsasadisam sabbaso andhakāravidhamanato.
Apatubhāvahetuko visayagahaņe caficalabhāvo kkalitam,
kunthabhavahetuko 9$ visayassa anabhisamayo pattghāto.
Avajjanapatibaddham evāti āvajjanamattādhīnam, āvajjita-
matte eva yath icchitassa pativijjhanakan ti attho. Sesapa-
dattaye *? pi es eva nayo. Asangam ” appatihatam pavat-
tamānam Bhagavato iiāāņam lahutare pi visaye, garutare ca
ekasadisam eváti dassetum Dwubbalafattapute ** ti adina
upamādvayam vuttam.
Dhammakāyattā Bhagavato gunam *? àrabbha pavattà
Bhagavantam yeva ārabbha uppannā ti vuttā. Tam sabbam
jíti tam yathāvuttam sabbam pi pubbenivāsapatisam-
yuttam katham. Titthiyānam sāvakānai ca pubbenivāsā-
nussaraņam Bhagavato pubbenivāsānussaraņassa hīn' udā-
haranadassanavasen' ettha kathitam. Evam hi Bhagavato
mahantabhāvo visesato pakāsito hotiti. Sankhepato ti
samásato. Yattako ?? hi ** pubbenivàasánussatifànassa pa-
vattibhedo attano iiāņassa visayabhüto, tam sabbam tada
yathākathitam, te bhikkhū sankhipitvā sti piti āhamsu.
Tassa ca anek” ākāratāya āmeņditavacanam ”5 pi-saddo
sampindan' attho.
“ Iti kho bhikkhave sappatibhayo bàlo " ti (?)
ādīsu viya akàr' attho iti-saddo ti dassento evam piti tad
attham aha.
2. Vuttam eváti ettha ca idha pàthe yam vattabbam tena
pāthena sādhāraņam, tam 7% vuttam evāti adhippetam.
Na asādhāraņam apubbapadavaņņanāya adhikattā 77 ti tam
(0 M III 61; A I 101
*5 ABGGnM usantam 10 BmP asanga
P osanta "51 ABGGnM "*patti-
66 GmM dīyati 12 ABGGmM guņā
P miyati 73 ABGGmM sattako; P yatthako
6” ABGGM "dāyikattā "4 BmP pi
M "dāsikattā *5 BmP āmedita-
6 BNP kuņthi- *6 ABGGM omit
*$ BnP ?padadvaye "7 ABnRMP adhikatattà
409, 5
409, 6
409, 10
409, 10
409, 1O
409, 12.
409, 16, 17
409, 17
409, 17
409, 18, 19
409, 21
499,
409,
410,
410,
410,
22, 20
6 DĪGHA-ATTHAKATHĀ-TĪKĀ
dassento. Ayam eva hi viseso ti ādim āha. Assostīti
idam savanakiccanipphattiyà ** vuttam saddagahanamu-
khena tad atthávabodhassa siddhatta. Tattha pana pali
yam
“ [mam sankhiyadhammam *? viditvà 99 '' (&
icceva vuttam. Ime bhikkhü mamagune thomenti. Ka-
tham? Mama pubbenivāsaiiāāņam ārabbāti yoyanā. N??-
phattin %1 ti kiccanipphattim,** tena kātabbakiccasiddhan **
ti attho. Vo ti pucchāvācī, nu-iti iminā samān attho
nipāto ti vuttam tccheyyātha nūti.
3. Nan ti Bhagavantam. Yam Bhagavā ti ettha
yam-saddena kiriyāparāmasanabhūtena dhammim
katham kareyyāti evam vuttam dhammikathā-
karaņam parāmattham; etassāti padassa attho ti
āha etassa dhammikaihākaranassāti, ādaravasena pana tam
dvikkhattum vuttam. Suyāthāti ettha itisaddo ādi-
attho, pakar' attho và, tena * manas i*karothāti
padam sangaņhāti. Sotdvadhānam sotassa odahanam, sus-
sūsā ti attho. Chinnam upacchinnam vatumam samsāra-
vattam etesan ti chinnavatumakā sammāsambuddhā, aīītie
ca khīņ' āsavā; idha pana Sammāsambuddhā adhippetā.
Tesam hi sabbaso anussaraņam itaresam avisayo. Ten’
āha atiiesam asādhāraņan ti.
4. Paccattavacane dissati yam-saddo kattu-atthadīpa-
nato. Upayogavacane dissati yam-saddo pucchanakiri-
yāya* kamm' atthadīpanato. Tan ti ca upayogavacanam
eva pucchati-saddassa dvikammakabhāvato. Yan ti yena
kāraņenāti ayam ettha attho ti āha karaņavacane dissattti.
Bhumme %* ti datihabbo ti yathā yam-saddo na kevalam
paccatta-upayogesu eva, atha kho karane pi dissati, evam
idha bhumme ti datthabbo. Dasasahassilokadhátun ti
jātikkhettabhūtam dasasahassacakkavāļam. Unnādento up-
€) DI2
*8 BGP nippattiyā $3 BmP katabbasiddhin
* ABGGRM saükhiyà- $1 Bm etena; P sotena
$9 BG vidhitvà 85 BmP kamm' attha-
81 BGM nippattin *...* AGn omit
$2 ABGGnM kiccam- 86 So all MSS; DA bhumm' atthe
MAHÁPADANASUTTAVANNANA 7
$4jj anek' acchariyapátubhavapatimanditatta 9? buddh'
uppádassa. Kàalassa bhaddatà nàma tattha sattánam
gunavibhütiya, Buddh' uppàdaparamà ca gunavibhütíti
tabbahulatā *$ yassa kappassa bhaddatā ti àha fafica-
Buddh’ uppādapatimaņditattā % sundarakatte ti, tathā
sārabhūtaguņavasena sārakappe ti. Imam kappam thomento
evam āhāti vatvā imassa kappassa tathā thometabbatā
anafifiasādhāraņā * ti dassetum yato patthāydti ādi vuttam.
Tattha yato patthāyāti yato pabhuti. Abhinīhāro kato ti
manussatt' ādi-atth' angasamannāgato abhinīhāro pavat-
tito. Samsārassa anādibhāvato imassa Bhagavato abhinī-
hārato puretaram uppannā Sammāsambuddhā anantā
aparimeyyā ti tehi uppannakappe nivattento etasmim ?!
antare ti aha. Kamam Dīpankarabuddh'” uppāde ayam
Bhagava abhinīhāram akāsi, tassa pana Bhagavato nib-
batti imassa abhinīhārato purimatarā ti vuttam Amhākam
...pe... nibbattimsdti.** Asankheyyakatpapariyosāne ti
mahākappānam asankheyyapariyosāne. Esa nayo ito *3
paresu pi. Ito timsakattasahassānam uparīti etena Padu-
muttarassa Bhagavato, Sumedhassa ca Bhagavato antare
ek' ūnasattatikappasahassāni buddhasuiiiiāāni ahesun ti
dasseti. Ito aļthārasannam kappasahassānam upariti iminā
Sujātassa ca ** Bhagavato Atthadassissa ca Bhagavato
antare eken' ūnāni dvādasakappasahassāni buddhasuū-
āni ahesun ti dasseti. Ito catunavute kappe ti iminā Dham-
madassissa ca ** Bhagavato Siddh’ atthassa ca Bhagavato
antare châdhikanavasat’ uttarāni sattarasakappasahas-
sani % buddhasuññāni ahesun ti dasseti. Ekatimse kappe
ti iminà Vipassissa ca ** Bhagavato Sikhissa ca Bhagavato
antare satthi kappa ?* buddhasufifià ?* ahesun ti dasseti.??
Te sabbe pi Padumuttarassa Bhagavato oram Sumedh'
ādīhi uppannakappehi saddhim samodhāniyamānā satasa-
hassam °! kappā ** honti, yattha mahāsāvak” ādayo vivat-
8" ABGG"nM "patimanditattā ?! ABGGnM itaro
88 AGM tabbā- % BmP omit
BGM tambahulatā +5 BG ?kappasata-
$$ ABGGnM "uppādā- ?€ BmP kappàni...suififiáàni
AGnM *?patimandi- ? ABGGnUM omit
9 ABGGMM ?sádháranam ?8 BmP "sahassā
9?! So all MSS; DA tasmim *9 AG kappo
** Babhinibbattimsüti
410,
410,
410,
410,
410,
410,
410,
411,
411,
411,
411,
21
22
24
24
25
26
29
7
9
II
14
411, 18
411, 22
411, 22
411, 26
411, 26
411, 26
411, 27
411, 31
411, 33
412, 2
412, 8
412, 9
412, II
412, 12, 17
412, 22
8 DĪGHA-ATTHAKATHĀ-TĪKĀ
tūpanissayāni kusālani sambharimsu. Buddhasuūtie hi 99
loke paccekabuddhà uppajjitvā tesam purisavisesanam
pufitiábhisandábhivuddhiya 191 paccayā honti. Evam: Ayan
ti àdi vuttam ev' attham nigamanavasena vadati.
Kim paw etan ti ādi pubbanimittavibhāvan" atthāya
āraddham. Tattha etan ti Buddhānam uppajjanam.
K appasaņthānakālasmin ti vivattakappassa saņthahana-
kāle. Ekam asankheyyan ti samvattatthāyim '* sandhay'
àha. Ek' anganam hutvà thite t pabbatarukkhagacch' ádi-
nam, megh' ādīnaīī ca abhāvena vivat' ahganam !9? hutvà
thite. Lokasanniváse ti bhàjanalokena sannivisitabbatthāne.
Visati yatthiyo wsabham. Usabhamatta, dve usabhamattā
ti ādinā paccekam mattā-saddo yojetabbo. Yojanasahassa-
mattā 1% hutvā ti patamānā va udakadhārā 105 vojanasahas-
samattam ākāsatthānam pharitvā 0% pavattiyā yojana-
sahassamattà 7 hutva. Yāva Akanitthakabrahmalokà 109
ti yāva Ābhassarabrahmalokā, yāva Subhakiņņabrahma-
lokā,'% yāva Vehapphalabrahmalokā !' ti attho.
Vātavasenāti satthisahassádhika - navayoj anasatasahass'
ubbedhassa "! sandhārakavātamaņdalassa 112 vasena. Ma-
hābodhipallaūko ti mahábodhipallankappadesam H? aha.
Tassa pacchā vināso, pathamam saņthānaii ca dhammatā-
vasena veditabbam.!4 Tattháti tasmim padese. Pubbant-
mittam hutvā ti buddh” uppādassa pubbanimittam hutvā.
Pubbanimittasannissayo hi 115 gaccho nissitavohārena tathā
vutto. Ten” āha Tassdti ādi. K annikābaddhāni hutvā ti
ābaddhakanņikā viya hutvā. Suddh' avāsabrahmāno atta-
manā...pe... gacchantiti yojanā. Vehapphale pi Subha-
kinhe !!$ sangahetvā nava brahmalokā ti vuttam. Tathā hi
100 BmP pi 108 AG Avanitthabrahma- .
101 ABGGnM pufifiabhisunábhi- - BGM Avinitthabrahma-
vuddhiyā Bm Avinatthabrahma-
BP "ābhibuddhiyā 199 BmP Subhakiņha-
108 AGmM samvattāyi 119 P Vehapphalā-
BG ?tthàyi 11 BG ?yojanasatta-
103 ABGG?2 vivat' ahgam 112 AG sabbāraņavāta-
Bm vivatam anganam BGM sandhāraņa-
M vivatt- P samhāraka-
104 ABGGM "matvā 13 ABGG2M "pallatkappamā-
DA sahassayojanamattā desanam
195 ABGGnM "dhāta 14 AGn ?tabbà
199 ABGG? paritva 115 AGm hoti
19? A °mattam 116 So all MSS
MAHÁPADANASUTTAVANNANA 9
te catutthim yeva vinüanpatthitim bhajanti. Nikkhamante-
süti!!? mahábhinikkhamanam !!5 abhinikkhamantesu. Abhi-
jāti pan' ettha jatibhávasamafiüena gabbh' okkantiyà va
sangahità. Nimiyati anumiyati !!? phalam etenāti nimittam,
karanam. Nápakam pi!*' káranam disvà tassa avyabhi-
cáribhávena !?! phalam siddham eva katvà ganhanti,!??
yathà tam Asito isi abhijatiyam mahápurisassa lakkhaņāni
disvà tesam avyabhicaribhàvena !!3 buddhagune siddhe eva
katvà ganhi, evam pana gayhamànam tannimittakam 124
phalam tad ānubhāvena siddham viya voharīyati tabbhāva-
bhavato.?5 Ten' aha Tesam nimtttānam ānubhāvendti ādi.
Tathā c' āha Bhagava |
“So tena lakkhanena samannàgato ... pe ... Ràjà
samàno kim labhati? ... Buddho samàno kim labhati "
ti
ca evam àdi. Imam aithan ti pañca Buddhà imasmim
kappe uppajjissantiti imam attham yathávato 126 jānimsu.
Kappaparicchedavasenái Ito so ekanavuto?!?
kappo!? ti àdina yattha yattha kappe te te Buddha
uppanna, tassa tassa kappassa paricchindanavasena !?5
parijananavasena. Idan tan ti hi niyametvà paricchijja
jàánanam paricchindanam faricchedo.
7. Partitan ti ittaram!? Lahusan!9 ti salla-
hukam, āyuno !! adhippetatta 3? rassan ti vuttam hoti.
Ten āha wbhayam etam atpakass' eva vevacanan ti.
Appam vā bhiyyo ti aviseajotanam ** visam
và? timsam"* và ti adinà aniyamitavasen' eva 135
(h) D III 146
n? ABGGmM nikkhantesūti 127 BmMP "navute kappe
13 BG ?nikkham 138 ABGGnmM "cchinnavasena
1? ABGGnM twice | 129 ABGGMM itaram
120 BmP add hi . 130 BmP lahukam
121 B vyābhi- i 131 BG àsuno
1?? BmP gaņhi 132 AGm abhippe-
13 ABGGmM avyābhi- 133 A avisesacodanam
BNP "cārī- GM avasesacodanam
124 AGM tam nimittam BGM avasesacodana
B tā nimittam kam 74 AGm vā tisam
125 Bm tabbhāve- BGM omit
126 BWP yāthā- 15 ABGG"MP aniyāmita-
II—B
412, 18
412, 32
413, I
413, I
413, 3
413, 7
413, 7
413, IO
413, 12
413, 14
413. 23
413, 24
IO DĪGHA-ATTHAKATHĀ-TĪKĀ
yathālābhato vavatthapetvā '?* ayaūi ca nayo apacuro ti
dassento Evam 137 dīgh' āyuko atidullabho ti āha. Idam tam
visesavavatthāpanam puggalesu pakkhipitvā dassento tattha
Visākhā ti ādim āha. Yadi evam kasmā amhākam Bhaga-
và 335 tattakam !* pi kālam na jīvi? Nanu mahābodhisattā
carimabhave ativiya-uļāratamena puūiiābhisaūkhārena pati-
sandhim gaņhantiti? Saccam '* etan ti tattha kāraņam
dassetum Vipassī-ādayo panáti àdi vuttam. Tattha abhijā-
tiyà mettāthānatāya abhisankhāraviūiiāņassa mettāpub-
babhāgatā,'!! tad anuguņam'* hi tesam !? visesato patisan-
dhiviūiāāņam. Tassa visesato bahulam khemavitakkūpa-
nissayatāya !1% somanassasahagatatā,'* anaūiiasādhāraņa-
paropadesarahita-itāņavisesūpanissayatāya fiāņasampayut-
tatā, asankhārikatā ca veditabbà. Asankheyyam 1*5 ayu 1**
ādhāravisesato, nissayavisesato, patipakkhadūrībhāvato,'**
pavatti-akaravisesato 1^? ca aparimeyy' ānubhāvatāya kāra-
nassa. Tattha cirataram kālam santānassa pāramitā-
paribhāvitatā !99? adhàravisesatà.!*! Alobh' ajjhàsay' ādi-
āsayasampadā nissayavisesatā. Lobhamacchariy' àdipápa-
dhammavikkhambhanam !5? patipakkhadūrībhāvo. Sab-
basattānam sakalavattadukkhanissaraņ” atthāya āyūhanā
pavatti-ākāraviseso veditabbo. |
Ayaü ca nayo sabbesam mahàábodhisattànam carima-
bhavābhinibbattakakamm” āyūhane sādhāraņo ti tassa
phalenāpi ekasadisen” eva bhavitabban ti āha Iti sabbe 153
Buddhā asankheyy' āyukā ti, asaūikheyyakālāvasān' āyukā ***
ti attho. Asankheyy' āyukatāsamvattanasamattham '**
yadi !5* pi!5* kammam hoti, Buddha pana tadà manus-
136 ABGG2M pavattha- 148 BGM "pūribhāvato
137 AGM omit 49 AGm pavattiyā-akāra-
138 BG bhagavatā 150 BM "bhāvitattā
133 GmMP tatthakam G *bhāvittā
19 ABGGnM sabbam 151 ABGGnM "visayato
141 P ?bhàgataya 152 Bm lābha- |
142 AM anuguņā ABGGNM "vikkhambhanā
143 BG putesam 158 ABGGMM sabba `
14i P khemam- 14 AGm asankheyyáakálávatthàn'-
AGn Ynissayatā B ?kàlánuvasan' àyukà
145 ABGGM "sahagatattā Bx *kālāvatthān'-
M ?sahagatatthà P ?kàlávattan'-
116 AGm °kheyyā 155 BMP "āyukasamvattana-
147 B ayyamyu 156 BmP paricitam
G avya
MAHÁPADANASUTTAVANNANA II
sānam param āyuppamānānurūpam eva kālam thatvà
parinibbāyanti tato param thatvā sādhetabbapayojanābhā-
vato; dhammatà 'v' esáti và veditabbam.” Atthaka-
thàyam pana tato param 5 atthānassa Utubhojanavipattiyā
ti kāraņam vuttam. Tam 1359 lokasadharanam loke jātasam-
vaddhānam 1% Tathāgatānam nahotiti na sakkā vattum.
Tathā hi nesam rogakilamath” ādayo honti yeva. Utubko-
janavasenáti asampannassa !%! sampannassa ca utuno, bho-
janassa ca vasena yathākkamam āyu hāyati pi vadģhati pi.
Āyūti 5? ca param” āyu! adhippetam. Tattha yam
vattabbam, tam Brahmajālatīkāyam '%3 vuttam eva.
Idāni tam attham samudāgamato patthāya dassetum
Tatiha yadā ti ādi vuttam. Dhamme niyuttā dhammikā, na
dhammikā adhammikā, hims' ādi-adhammapasutā. Adham-
mikam eva hoti issarajanānam anuvattanena, paresam
ditthānugati-āpajjanena ca. Uyhavalāhakā devatā ti uņha-
utuno paccayabhūta - meghamālāsamutthāpakā !%* deva-
puttā. Tesam kira tathā citt” uppādasamakālam eva yath'
icchitatthānam uņham pharamānā '%5 valāhakamālā nāti-
bahalā 166 ito c ito '%7 nabham chādentī !%7 vitanoti.!%3
Esa nayo sītavalāhakavassavalāhakāsu. Abbhavalāhakā pana
devatā sīt' unhavassehi vinà kevalam abbhapatalass' eva
samutthāpakā veditabbā. Tāsan ti ettha mittā ti padam
ānetvā yojana.'? Kāmam hetthā vuttā sattavidhā pi
devatā Cātummahārājikā 17° va, tā pana tena tena visesena
vatvā idāni tad aññe pathamabhūmike Kāmavacaradeve
sāmafifiato gaņhanto Cātummahārājikā 1% ti āha. Tāsam
adhammikatāyāti rājūnam adhammikabhāvamūlakena upa-
rāj ādi-adhammikabhāvaparamparāgatena !?! tāsam deva-
tānam adhammikabhāvena. Vīsamam candimasuriyā pari-
157 BmP "tabbā 165 A paramāna
1358 BG omit; B"P add pana BGM paramānā
159 ABGGnM omit | Gm parama
160 A ?samvatthànam 166 B "bahulā
B"P "samvuddhānam 167-167 AGm nabhajādevanti
161 ABGGNM ayampanassa BG nabhaīūjādenti
187-162 ABGGnM āyun ti ca param’ M nahañjādenti
áyum 168 ABGGnM citanoti
165 BmP *jal' àditikayam 169 See DA 413 footnote 6
1! ABGGnM *?samutthápakáya 1:0 BmP Cātumahā-
11 BmP ?paramparábhatena
413, 25
413, 25
413, 26
413, 26
413, 27
413, 27, 28
413, 3!
413, 32
413, 32
414, I, 4
414, 4
414, 5
414. 7
414, 8,9
414, IO
414, IO
414, 1O
414, IO
414, II, IO
414, 14, 15
414, 16
414, 16, 18
414, 19
414, 19
414, 21
I2 DĪGHA-ATTHAKATHĀ-TĪKĀ
karanitti bavhābādhatādi '7*-anitthaphalūpanissayabhūtas-
sa yathàvuttassa !?? adhammikatasafifitassa sadharanassa
pāpakammassa balena visamam vāyantena 174 vāyunā
piliyamanà !?** candimasuriyà sinerum parikkhipantā visa-
mam parivattanti yathāmaggena nappavattanti.'”$ Ta-y-
idam 177 yathā''* candimasuriyānam visamaparivatta-
nam!?? visamavātasankhobhahetukam, evam utu-vass' ādi-
visamappavatti piti !%%? dassetum vāto yathàmaggena ma
vāyatiti àdi vuttam. Devatānan ti sītavalāhakadevatā-
didevatānam. Ten’ āha sīt uņhabhedo wtíti adi. Tas-
mim asampajjante ti tasmim yathāvutte vassabījabhūte 1%
utumhi yathākālam sampattim anupagacchante. Na sammā
devo vassatiti sankhepato vuttam attham vivaranto 1°?
kadācīti ādim āha. Tattha kadāci vassatiti kadāci avas-
sanakāle vassati.!$$ Kadāci na vassatīti kadāci vassitab-
bakāle na vassati.. Kaithaci vassati, katthaci na vassatīti
padesavassam !$% āha. Vassanto piti ādi kadāci vassati,
kadāci na vassatíti padadvayass eva atthavivaranam.
Vigatagandhavammaras' àdíti!** ādi-saddena ni-r-ojatam
saūgaņhāti. Ekasmim padese ti bhattapacanabhājanassa
ekapasse. Uitaņdulan ti pākato ukkantatandulam. Tīk
ākārehīti 56 sabbaso aparinatam, ekadesena parinatam,
dupparinatafi 187 cáti evam tIhi!5$ pakarehi !*? paccati, pakk’
āsayam upagacchati. Apf' āyukā ti ettha dubbaņņā cāti pi
vattabbam. Evam utu-bhojanavasena āyu hāyati hetumhi
aparikkhīņe pi paccayassa paridubbalattā.
Yadā pandti ādi sukkapakkhassa !*? attho vuttavipari-
yāyena !*? veditabbo.
172 A bāhambādhātādi 181 ABGGNMM "bhūta
BP bahvā- 188 ABGGNMM vicaranto
G2 bahambādhātādi 188 ABGGMM add kadāci vassatīti
M bahyābādha- 14 BmP padesam
173 BmP ?vutta 185 ABGGNM omtit vaņņa
174 A vàyamantena | 186 AGmM nīhārekārehīti
BG vāyante tena BG tihārekārehīti
1:5 ABGGmM pelliya- DA tīh” eva ākārehi .
176 BmP add ti | 187 Bm dupari-
177 BmP assidam 186 BMP tīh' ākārehi
178 ABGG®M omit |. 19 ABGGnM dukkhapakkhassa
179 ABGGNMM visamam parivattan- P sukkha-
tānam 199 ABGGmM "vipariyayena
180 ABGGZM omit pi
MAHÁPADANASUTTAVANNANA I3
Vaddhitva vaddhitvà parihinan (i veditabbam. Kasmā ?
Na hi ekasmim antarakappe aneke Buddhà uppajjanti, eko
eva pana uppajjatiti. Idāni tam attham vitthārato das-
setum Katkan ti ādi vuttam. Caitāro '*! thatvā ti accan-
tasamyoge upayogavacanam. Yam yam āyuparimāņesūti
yattaka - yattaka - param” āyuppamāņesu. Tesam $íti
Buddhānam. Tad eva 192 ayuparimanam 195 hoti, tattha
karanam hetthà vuttam eva.
Āyuparicchedakathā.!?
8. Mūle ti mūlāvayavassa samīpe. Tam pana tassa
hetthāpadeso hotiti āha pālalirukkhassa hetthā ti. Tam
divasan ti attanà jātadivase, tam divasan ti và 195 Bhagavato
abhisambodhidivase. So kira bodhirukkho sālakalyāņi 196
viya pathaviyā abbhantare eva puretaram vaddhento
abhisambhodhidivase pathavim !*? ubbhijjitvà utthito rata-
nasatam ucco, tàvad eva ca vitthato hutvà nabham püret-
vā '* atthāsi. Ayam pi kir' etassa rukkhabhāvena viya
aūīiehi vemattatā. Ghanasamhatanāļavaņtatāya kaņņi-
kabaddhehi 1% viya pupphehi. Ekasaūchannā ti pupphānam
ni-r-antaratāya ekajjham saūīchannā. Tattha tattha nibad-
dha . . . pe . . . samujjalan ti taham taham olambitakusuma-
dāmehi c' eva taham taham khittamālāpiņdīhi ca ito c' ito
vippakiņņā *% vividhavaņņamuttapupphehi **! ca samma-
d-eva ujjalam. Atfamatūasirisampannāntti 22? aññamañ-
fiassa siriyā sobhāya sambaddhāni.*'3
Buddhaguņavibhavasirin ti Sammāsambuddhehi adhigan-
tabbagunavibhütisobham. Pativijjhamāno *%* ti adhigac-
chanto. |
Set ambarukkho ti setavaņņaphalo ambarukkho. Tad
191 Bm cattàri 199 M karaņņika-
P catvāri DA kaņņikā-
DA cattāri with v.l. cattāro 200 Bm ?kinna
192 Bm tam tad eva . P *kiņņam
B eva twice 301 BmP vividhavaņtamutta-
195 BG *parimānānam 9? ABGGmM *sirisamsattānīti
194 Bm Jātiparicched' ādivaņņanā B2 *sirīsampattāntti
nitthitā P añña-m-aññam-
195 BmP add tam 303 BG sambandhāni
196 Bm *kalyàni BP sampannāni
1? BmP pathavim 24 ABGGNM "vijjamāno
1*5 BmP pürento - |
415, 6
415, 7, 9
415, 2I
415, 22
415, 24
415, 24, 25
415, 25
415, 27
415, 28
416, 4
416, I0
416, 12-
416, 12
416, 16
416, 19
416, 21
416, 28,
416, 30
416, 33
416, 33
416, 34
417. 3
417, 6
417, 6
417, 15
417, 28
417, 31
418, 5
418, 6
418, 14
418, 28
418, 29
419, 1, 3
30
I4 DĪGHA-ATTHAKATHĀ-TĪKĀ
eváti pātaliyā **5 vuttappamāņam eva. Ekato ti ekapasse.
Surasāntti sumadhurarasāni. |
Eko va pallaūko ti eko va pallankapadeso. So *?* so
rukkho Bodhíti vuccati bujjhanti etthāti katvā.
g. Sāvakaparicchede ti sāvakayugaparicchede. K ha -
da*-Tissan ti dve pi ekajjham gahetvā ekatta-
vasena vuttan ti āha Khaydo ca Tisso cdti. Buddhānam
sahodaro vemātiko *% pi vā jetthabhātā na hotiti ekapitiko
kanitthabhàtà ti vuttam. Avaseseht sattehi.?0?
Paññāpāramiyā matthakam aito ti vatvà tassa mat-
thakappattam guņavisesam dassetum Sikhinā Bhagavatā ti
ādi vuttam.
Uttaro ti uttamo. Puna Uttaro ti theram nàmena vadati.
Pàran 219 ti 220 parakotimatthakam.?!
Pafifiávisaye *** ti paññadhikare. Pavattitthanasisena *1?
hi pavattim vadati.
10. Uposathan ti āņāpātimokkham. Dutiyatatiyesáti 214
dutiye tatiye ca sāvakasannipāte. Es eva*? nayo ti
catu-r-ahgikatam atidisati.?!$
Abhinīhārato patthāya vatthum kathetvā pabbajjā dīpetabbā
ti?!” sā pana yasmā Manorathapūraņiyam Ang' uttar'
atthakathāyam vitthārato āgatā, tasmā tattha vuttanayen'
eva veditabbā ti. i
ir. Nibaddh' upatthākabhāvan *'% ti ārambhato patthāya
yāva parinibbānā niyata-upatthākabhāvam. Aniyata-upat-
thākā pana Bhagavato pathamabodhiyam bahu ahesum,
ten' āha Bhagavato htti ādi. |
Idāni Ānandatthero yena kāraņena Satthu nibaddh'
upatthākabhāvam upagato, *? yathā ca upagato,*!9 tam
dassetum Tattha ekadā ti ādi vuttam. Aham iminā maggena
gacchāmīti āha anayavyasan' āpādakena kammanā ** codi-
205 ABGGNPM omit 212 AGM ?viseso
206 ABGG"M once only BGM "visayo z
20 G Buddha- l 213 BmP ?ttháànavasena-
3009 AGmM vemátuko 24 DA dutiye- . |
BG memātuko 215 ABGGNMM so eva
M dvemātuko 216 P ?dissati
209 BmP puttehi 217 BMP omtt
210 AGM omit 218 ABGGNM buddh' upatthāka-
211 AGmM pārakotim-
BGM *kotim-
219—219 BG omit
230 BmP kammunā
MAHÁPADANASUTTAVANNANA IS
yamàno. Atha nam Bhagavà tam attham anārocetvā ?*!
va khemam maggam sandhàya Eh: bhikkhu, iminà gac-
chàmáti àha. Kasmà pan' assa Bhagavà tam attham n'
ārocesiti? Ārocite pi asaddahanto ??*? n' ādiyatiti. Tam hi
tassa hoti dīgharattim ahitāya dukkhāyāti. Te ti te gama-
nam, tan ti vā pātho.
Anvāsatto ?*3 ti anubaddho, upadduto và.
Dhammagāravanissito samvego dhammasamvego : Amhesu
nama titthantesu Bhagavato pi īdisam jātan ti. Aham
upaithahissāmīti vadanto dhammasenāpati atthato evam
vadanto nāma hotiti Akam bhante tumhe ti ādi vuttam.
Asuīītam eva *3* sā disā ti asuūīā yeva mama sā disa.
Tattha kāraņam āha tava ovādo Buddhānam ovādasadiso ti.
Vasitwn na dassatíti 5 ekagandhakutiyam vàsam n'
āņāpessatiti *3% adhippāyo.
Parammukhā desitassāūti dhammassdti suttantadesanam *37
sandhāya vuttam. Abhidhammadesanā pan” assa param-
mukhā va pavattā pageva yācanāya. Tassā vācanāmaggo
pi Sāriputtattherappabhavo. Kasmā? 2383 So Niddesa-
Patisambhidā viya therassa bhikkhuno gahitadhammak-
khandhapakkhiyo.*? Apare pana: Dhammabhaņdāgāriko
patipātiyā tikadukesu devasikam kat” okāso Bhagavantam
pafiham pucchi, Bhagavā pi 'ssa pucchitapucchitam naya-
dànavasena vissajjesi. Evam abhidhammo pi satthārā
parammukhā desito pi therena sammukhā patiggahito va
ahositi vadanti. Sabbam vīmamsitvā gahetabbam.
Agg uptatthāko ti upatthāne sakkaccakāritāya
aggabhūto upatthāko. Thero hi upatthākatthānam lad-
dhakālato patthāya Bhagavantam duvidhena udakena,
tividhena dantakatthena, pādaparikammena, pitthiparikam-
mena,*19 gandhakuti-pariveņasammajjanenāti evam ādīhi
kiccehi upatthahanto: Imàya nàma velàya satthu idam
nāma **! laddhum vattati, idam nāma kātum vattatīti
321 A anāretvā 286 BG tānapessetīti
BGM anāropetvā BmP na labhissatiti
222 P assaddahanto 237 AGM vuttanta-
1333 ABGGMM anvāsato 238 ABGGMM tasmā
DA anvāsanno 239 A "patikkhiyo
354 BmP add me 240 BmP omit
135 P dassetīti 241 ABGG*M nàmam `
419, 4
419, 14
419, 22
419, 30
419, 34
419, 32
420, I
420, 1
420, 18
421, 12
421, 18
421, 2I
421, 22
I6 DĪGHA-ATTHAKATHĀ-TĪKĀ
cintetvā tam tam nipphádento ?** mahatim dandadipikam **?
gahetvà ekarattim gandhakutiparivenam ?*** nava vāre
anupariyàyati.5$ Evam hi 'ssa ahosi: Sace me thinamid-
dham okkameyya, Bhagavati pakkosante pativacanam
dātum nāham sakkuņeyyan ti; tasmā sabbarattim dandadi-
pikam hatthena na muficati. Tena vuttam agg upatthāko ti.
12. Pitu-mātu-jātanagaraparicchedo pitumukhena āga-
tattā Pitiparicchedo ti vutto. Vihàram pāvisīti
gandhakutim pāvisi. Ettakam **€ kathetvā ti kappapa-
ricched' ādi-navavārapatimaņditam *%” Vipassi - àdinam
sattannam Buddhānam pubbenivāsapatisamyuttam ettā-
vatim**$ desanam desetvā. Kasmā pan ettha Bhagavā
Vipassi-ādīnam sattannam yeva Buddhānam pubbenivāsam
kathesi, na Buddhavamsadesanāyam viya paficavīsatiyā
Buddhānam, tato vā pana bhiyyo ti? Anadhiīkārato,
payojanābhāvato ca. Buddhavamsadesanāyam hi:
** Kīdiso te mahāvīra abhinīhāro nar' uttama
kamhi kāle tayā vīra patthitā bodhi-m-uttamā ” ti !
ādinā pavattitam *** puccham adhikaram atth' uppattim
katvā yassa Sammāsambuddhassa pādamūle attanā mahā-
bhinīhāro kato, tam Dīpankaram Bhagavantam ādim
katvà yesam catuvīsatiyā Buddhānam santike * bodhiyā *!
laddhabyākaraņo hutvā tattha tattha pāramiyo pūresi,
tesam patipattisankhāto pubbenivāso, attano ca patipatti
kathitā. Idha pana tādiso adhikāro n' atthi, yena Dīpanka-
rato patthāya, tato vā pana parato Buddhe ārabbha pub-
benivāsam katheyya. Tasmā na ettha Buddhavamsadesa-
nāyam viya pubbenivāso vitthārito. Yasmā ca Bud-
dhānam desanā nāma desanāya bhājanabhūtānam pug-
galānam fiànabalànurüpà, na attano ūāņabalānurūpā ;
tasmā tattha aggasāvakānam, mahāsāvakānam, tādisānaīī
() Buddhavamsa I 75
13 BM nippā- 247 B "ādīnamvavārapatimaņditam
G uppādento AGGnM ?patimanditam
243 P dantadipikam 208 BmP ettāvatā
244 ABGGNM *kutim- 119 Pm pavattam tam
245 BGM "pariyāyāti 30 BmP santikā
14 ABGGRM etthakam 251 ABGG"M bodhāya
MAHÁPADANASUTTAVANNANA 17
ca devabrahmānam vasena sā ** desanā vitthāritā. Idha
pana pakatisāvakānam tādisānaii ca devatānam vasena
pubbenivāsam kathento sattannam eva Buddhānam pub-
benivāsam kathesi. Tathā hi ne Bhagavā palobhanavasena
samuttejetum sappapaficatàya kathāya desanam mattha-
kam apāpetvā va gandhakutim pāvisi. Tathā? imissā eva
desanāya anusārato Ātānātiyaparittadesanādayo pavattā.
Api c ettha Bhagavā attano suddh' āvāsacārikāvibhā-
viniyá 254 uparidesanàya saügah' attham Vipassi-ādīnam
eva sattannam Sammāsambuddhānam pubbenivāsam ka-
thesi. Tesam yeva hi sāvakā tadā c' eva etarahi ca suddh'
āvāsabhūmiyam thitā, na aūīfiesam parinibbutattā. Siddh'
attha-Tissa-Phussānam *5 kira Buddhānam sāvakā suddh'
avasesu uppannā *6 uppattisamanantaram eva imasmim
sāsane Upak' ādayo viya arahattam adhigantvā na cirass'
eva parinibbāyimsu, na tattha tattha **? yāvatāyukam
atthamsūti vadanti. Tathā yesam Sammāsambuddhānam
pativedhasāsanam ek' amsato nicchayena 258 ajjāpi dharati,
na antarahitam,**? te eva kittento Vipassi-ādīnam yeva
Bhagavantānam pubbenivāsam imasmim sutte kathesi
veneyy' ajjhàsayavasena.?$9 Apubbácarimaniyamo pana
aparāparam samsaraņakasatt' āvāsavasena *%! ekissā loka-
dhātuyā icchito ti na ten” etam virujjhatiti datthabbam.
Nt-r-antaram maithakam pāpetvā ti abhijātito patthāya
yāva pātimokkh' uddesā,?%2 yāva *$$ Buddhakiccasiddhi,
tāva nam *** matthakam sikham pāpetvā. Na tāva kathito
ti yojanā.
Tantu ti dhammatantim,**5 pariyattin ti attho. Putta-
puttamātu-yāna-vihāra-dhanavihāradāyak” ādīnam sam-
bahulānam atthānam vibhāvanavasena pavattavāro sam-
bahulavāro.2%%
Kāmaii cāyam pāļiyam anāgato, atthakathāsu āgatattā *%7
252 BmP omit 3 ABGGnM viney'-
153 BmP add ca 261 BmP "sattavāsa-
354 ABGGnMP °vibhāvaniyā 2:2 Bm ?uddeso
155 P Phuss' ádinam 268 BmP vyāvatā
. BmP upapannā 64 BmP omit : .
AG"nP once only 265 ABGGnMP "tanti -
159 P niccayena 266 AGn ?bahuláà-
35 P anantara- 167 BG āgatattam
421, 26
421, 29
421, 33
422, I
422, 1,3
422, 3
422, 3
422, 24, 25
422, 28
422, 29
422, 29
423, 6
423. 24
423, 24
423, 25
423, 26
423, 28
423, 28
423, 31
424, 9
18 DĪGHA-ATTHAKATHĀ-TĪKĀ
ānetvā 268 pana 268 dipetabbo ti tam dipento Sabba-bodhisat-
tānam hīti ādim āha. Kulavamso kulānukkamo. Paveņtti
paramparā. Kasmā ti putt' uppattiyā kāraņam pucchitvā
tam vissajjento Sabbafīubodhisaitānam hiti ādim aha, tena
tesam jàtanagar' ādi 26 paññāyanam ?™ ek’ amsato manus-
sabhāvasañjānan’ attham icchitabbam, aññathā yathâdhip-
peta-Buddhakiccasiddhi eva na siyā ti dasseti, yato mahā-
sattānam carimabhave manussaloke eva pātubhavo, na
aññattha.
Cand' àdinam sobhàvisesam raheti ??! cajapetiti Rahu,
Rāhuggaho. Idha pana Rāhuviyāti Rāhu. Bandhanan ti
ca anatth' uppattitthānarn *7* tam sandhāya vuttam.
Tathā mahāsattena vuttavacanam eva gahetvā kumārassa
Rāhulo ti nāmam akamsu.
Athdti nipātamattam. Rocanīti **5 rocanasīlā, ujjala-
rüpà?'* ti attho. Rwcaggatíti?'* rucam pabhātam 31e
agatibhütà,?"? ga-kār' āgamam katvā vuttam. Itthiratana-
bhāvato manussaloke sabbāsam bimbapaticchannabhūtā *7*
ti Bzmbā. |
Jhānā vutthāydti pādakajjhānato vutthāya.
Att angul” ubbedhā ti atth” angulappamāņa 279-bahala-
bhāvā. Cūl' amsena chādetvā ti tiriyabhāgena thapanavasena
sabbam vihāratthānam chādetvā. Suvaņņayatthithālehtti **
phālappamāņāhi *%1 suvaņņayatthīhi. Suvaņņahatthipādāntti
pakatihatthipādaparimāņāni suvaņņakhandhāni.*** Vutta-
nayen' eváti cül' amsen' eva. S uvaņnakatthīhtti *$3 suvan-
nņakhandhehi.*** Salakkhaņānan **5 ti lakkhaņasampan-
nānam samasārānam.**%
Bodhipallanko ti abhisambujjhanakāle nisajjatthānam.
268 PmP pana ānetvā 2798 ABGGmM bimbāpaticchanda-
269 AGM safijata- 279 ABGGnM "angulu-
270 BMP paūūāyamānam 280 ABGGmM ?palehiti
271 A rahoti DA suvaņņ' itthikākapālehi
BG rahe with v.l. suvaņņayatthiphālehi
272 BMP "tthāna 281 M pāla- For tāla- ? `
273 BMP rociníti 282 BmP ?khandàni e
374 B uppalarūpā 283 BG suvannatthitikahiti
275 So all MSS; DA Rucaggatti B"P *kattīhiti
276 A pabhānam 284 BmP ?khandehi
B pahānam 285 AGMM sallakkha-
G pahanam B sallakkhenatan
177 AGM agatibhūto G sallakkhetan
BGM agati- 286 BmP sahassārānam
MAHÁPADANASUTTAVANNANA IO
Avtjahtito ti Buddhànam tathànisajjaya anaüfüatthabhàvi-
bhàvato apariccatto. Ten' àha ekasmim yeva thàne hotíti.
Pathamapadaganthíti *?" pacchime sopānaphalake thatvā
thapiyamānassa dakkhiņapādassa patitthāpanatthānam.**%
Tam pana yasmà dalham thiram kenaci abhejjam hoti,
tasmā fadaganthīti vuttam. Yasmim bhūmibhāge idāni
Jetavanamahāvihāro, tattha yasmim thāne purimānam
sabbabuddhānam maūcā pafifiattà, tasmim yeva padese
amhākam pi Bhagavato maīūīco pafifiatto ti katvà cattāri
matcapādatthānāni avijahītān” eva Roniīti vuttam. Mañ-
canam pana mahantakhuddakabhāvena *%% mañcapaññāpa-
napadesassa mahantāmahantatā appamāņam, Buddh' ānu-
bhāvena pana **% so padeso sabbadā ekappamāņo yeva
hotiti cattāri maūcapādatthānāni avijahitā" eva nhonttti
vuttan ti datthabbam. Vžkāro pi na vijahati 1 evāti etthāpi
es eva nayo. Purimam vihāratthānam na pariccajatiti
attho.
Visitthà mattà vimattā,*? vimattā va vemattam, visa-
disatà ?93 ti attho. Pamāņam āroho.*?* Padhünam duk-
karakiriya. Rasmíti sarirappabha.
Sattānam pākatikahatthena **5 cha-hattho majjhima-
puriso, tato **6 tiguņam Bhagavato sarīrappamāņan ti
Bhagavā atthārasa-hattho ti vadanti. Apare pana bha-
ņanti: Manussānam pākatikahatthena *7 catu-hattho maj-
jhimapuriso, tato tiguņam Bhagavato sarīrappamaņan ti
Bhagavā dvādasa-hattho upādinnakarūpadhammavasena ;
samantato pana byāmamattam byāmappabhā pharatīti
upari cha-hattham abbhuggatà,?95 n rūpena
saddhim atthārasa-hattho hotiti.
Addhaniyan ti dighakalam.?* A”jhāsayapatibaddhan 3%
ti bodhisambhārasambharaņakāle tathāpavatt' ajjhāsayā-
dhīnam, tathāpavattapatthanānurūpam *! vipulam vipula-
3? 4l] MSS ?pada- 295 BG pakatika-
DA *pāda with v.1. *pada- 3 A tena ; Gm teno
BP "gaņthikā ti 397 AGM pakatihatthena
288 BmP patitthahanatthānam BG pakatika-
289 P "khuddakā- 298 BmP *?ggato
290 AGm dvà; BGM vā 299 ABGG™M *kāla
291 BmP vijahito 300 P ?paribaddhan
292 M adds mattā 301 P tathāpavattapavatta-
198 AGm "sadisatāni pavattanānurūpam
394 AGmM ārogo
424, 9
424. 9
424, 12
424, 12
424, 13
424, 14
424, 2O
424, 20, 21
424, 21
424,30; 425,1
425, 4
425, 9
425, 13
20 DIGHA-ATTHAKATHA-TIKA
tarafi ca hotiti attho. Svāyam attho Cariyāpitakavaņ-
ņanāyam vuttanayen” eva veditabbo. Ettha ca. yasmā
sarīrappamāņam, padhānam, sarīrappabhā ca Buddhānam
visadisā ti idha pāļiyam anāgatā ti, tasmā tehi saddhim
vemattatāsāmaūfiena āyu-kulāni pi idha āharitvā dīpitāni.
Patividdhaguņesūti 5%? adhigatasabbaftinugunesu. Nanu ca
bodhisambhāresu, veneyyapuggalaparimāņe *% ca vemat-
tam 39! n' atthiti? Saccam,?"* n' atthi. Tad ubhayam pana
Buddhagunagahanena gahitam eva hotiti na uddhatam.
Yad aggena hi sabbabuddhānam Buddhagunesu vemattam
n’ atthi,9?* tad aggena nesam bodhisambhàresu ??? pi
vemattam n' atthiti.'%$ Kasmā? Hetu-anurūpatāya pha-
lassa, eten' eva 39? veneyyapuggalaparimane 319 vematta-
bhāvo 3! vibhāvito. Mahābodhisattānam hi hetu-avatthā-
yam sambhatüpanissay' indriyaparipáka veneyyapuggala 319
carimabhave arahattasampattiyà ?!? paripositani 33 kama-
lavanāni suriyarasmisamphassena viya Tathāgataguņ ānu-
bhāvasamphassena vibodham 214 upagacchantiti ?!* dipesum
atthakathācariyā. |
Nidhikumbhūti 315 cattāro mahānidhayo 3!$ sandhāya va-
dati. Jāto cáti ca-saddena katamahábhiniháro cāti ayam
pi attho sangahito ti datthabbo. Vuttam h’ etam Bud-
dhavamse
* Tārāgaņā virocanti nakkhatta *" gaganamandale,*!*
visákhà candimàyuttà,?? dhuvam Buddho bhavissati ''
ti.)
Eten' eva ca sabbabuddhanam visákhanakkhatte ??? yeva 321
mahábhinihàro hotiti ca vadanti.
| () Buddhavamsa II 96
2:3 ABGGm patividdham- 312 ABGGMM rahadasampattiyā
M ?vidham- 313 ABGG*M pariposagatāni
303 ABGGN vinayapuggala- 314 BG vibodhamukhagacchantīti -
M vineya-; P vineyya- 315 Bm %kumbho -
304 PG vemattham 316 ABGGnM "nidhi d
305 ABGGMM sabbam 317 ABGGN*MP nakkhattam
306 BG ti only | 818 AGm gahana-
307 BmP sambodhi- 319 BG candimāyattā
3080 ABGGMM n' atthi 329 ABGGNM vesākhavisākha-
809 BMP ek' anten' eva Bm ?nakkhatten' eva
310 AGnm vinaya-; BGM vineya- P vesákhanakkhatten' eva.
311 BGM vemattā- 3231 BmP omit
MAHĀPADĀNASUTTAVAŅŅANĀ 21
I3. Ayam galíti ayam pavatti * pavattan' àkàro, aie
pubbenivāsam anussarantā iminā ākārena anussarantīti
attho. Yasmā cutito patthāya yāva patisandhi, tāva
anussaranam àrohanam atitatara ??-atitatam' àdijatisan-
kháte??? pubbenivase ifiāņassa abhimukhabhāvena pavattiti
katvà; tasmà patisandhito patthāya yāva cuti, tāva
anussaranam orohanam pubbenivāse patimukhabhāvena
āņassa pavattiti * āha pacchkāmukham ūāņam pesetvā ti.
Cutigantabban ?* ti yam bana idam cutiyà fànagatiyà
gantabbam tam gamanam bujjhantiti attho. Garukan ti
bhāriyam dukkaram, ten' āha ākāse padam dassento viyáti.
Aparam pi kāraņan ti chinnavatumānussaraņam pacchā-
mukham iiāņam 35 pesanato aparam acchariy' abbhutakā-
ranam.
Yatrāti paccatt' atthe, nāmāti acchariy' atthe
nipāto, % 7-saddo anatthako. Ten' āha 2326 yo nāma Tathā-
gato *** ti. Evaū ca katvā yatrāti nipātavasenāti 327 visum
yatra-saddagahanam samatthitam hoti. Papaficenti sat-
tasantānam samsāre vitthārentiti fafasicam. Kammavattam
vuccati kilesavattassa papaiīcagahaņena, vipākavattassa
dukkhagahaņena gahitattā. Pariyādinnavatie%s
ti sabbaso khepitavatte.3*?
Maggasīlena phalasīlenāti vatvā ta-y-idam maggaphala-
sīlam lokiyasīlapubbakam, Buddhānaū ca lokiyasilam pi
lok” uttarasīlam viya anaiiiiasādhāraņam eváti dassetum
lokiya dok” uttarasīlenāti vuttam. Samādhipaūnāsu pi es'
eva nayo. Samādhipakkhā ti samādhi ca samādhipakkhā ca
samādhipakkhā 3% ti ekadesasarūp” ekaseso 3! datthabbo.
Ten āha Maggasamādhinā ti àdi, viháro gahito váti ca.
Samádhipakkhàá nāma viriya-sati-ādayo.??
Sayan ti attanà. Nivaram' àdihíti nivaranehi c' eva tad
ekatthehi ca pāpadhammethi, vitakkavicār' ādīhi ca. Vimut-
*...* AG omit 327? BmP "vasena
33! Dm atita-atitatara 328 ABGGmM parivatte
323 BG atītamājāti- 3*9 A *vagge
M atītamādijāti- 33) AGM sakkhā
3M So all MSS; DA cutim- 331 ABGGnmM ?ekasese
325 BmP ñana 3? ABGGnM add nàma
326-3306 AGm yo janàmatagato
BG yo janāmatthāgato
M yo janāmattāgato
425, 19
425, 2I
425, 20
425, 22
425, 22
425, 24
425, 26
425, 26
425, 26
425, 27, 29
425, 30
426, I
426, 1
426, 2
426, 5, 8
426, 7
426, 16
426, 16
426, 18
426, 18
426, 23
426, 23
426, 25
426, 30
426, 30
426, 32
426, 32
426, 33
426, 33
427, 1
427. 3
427, 6
427, 6
427, 6
22 DĪGHA-ATTHAKATHĀ-TĪKĀ
tattā vimuttīti 333 satkham gacchantíti iminà vimutti-saddassa
kammasādhanatam āha atthasamāpatti-ādivisayattā tassa.
Vimuttattā ti ca: Vikkhambhanavasena vimuttattà ti
ādinā yojetabbam. Tassa tassāti aniccānupassan” ādikassa.
Paccanīk' angavasenāti pahātabbapatipakkha-angavasena.
Patippassaddh' ante uppannaitā 3% ti kilesānam patippasam-
bhanam patippassaddham, so eva anto pariyosānabhāvato,
tasmim sādhetabbe 335 nibbattattà; tam-tam-maggavaj-
jhakilesānam patippassambhanavasena pavattattā ti attho.
Kilesehi nissatatà,935 apagamo ca 33? nibbànassa tehi vivit-
tattà 338 eváti aha dare thitaità ti.
16. Dhammadhātūti dhammānam sabhāvo, atthato **
cattāri ariyasaccāni. Swppatividdhā ti sutthu patividdhā sa-
vāsanam sabbesam kilesānam pajahanato. Evam hi sabbaf-
iiutà dasabalapafifiádayo 3*9 cáti sabbabuddhaguna?!! Bha-
gavatà adhigata ahesum.?** Arahattam dhammadhātūti keci.
Sabbaūiiutaiiāņan ti apare. Dvīki padehtti dvīhi vākyehi.**
Ābaddhan ti patibaddham, tam-mūlakattā uparidesanāya.
Devacārikakolāhalan 3*% ti attano devalokacārikāyam **
Suddh' āvāsadevānam kutūhalappavattim dassento suttanta-
pariyosāne vicāressati, atthato vibhāvessatiti yojanā. Ayam
desanā ti Ito so bhikkhave ti ādinā vitthārato
pavattitadesanam āha.
Nidānakande ti ādito desitam uddesadešanam 346 aha. Sá
hi imissā desanāya nidānatthāniyattā tathā vuttā.
17. Vipasstti tassa nāman ti vatvā tassa anvatthatam
dassetum tait ca kho ti ādi vuttam. Vividhe atthe ti tirohita-
vidūradesagat' ādike nīl' ādivasena **” nānāvidhe, ** tad
aññe ca 348 indriyagocarabhūte **? te ca *% yathūpagate,
vohāravinicchaye cāti nānāvidhe atthe.: Passanakusalatà-
yāti dassane nipuņabhāvena.
333 ABGG=M vimuttin ti 343 ABGGN vākkehi
334 P upapannā 3434 ABGGNMP "cāriya- `
335 AGM saddhetabbe DA "cārikāya-
336 AGmM nissavanà; BG nissavatà *5 BG "carikāyam
357 BG ti BmP "loke; M omits loka
sss ABGGMM vivittatā 316 A BGGMM uddesanam ādesanam
33 ABGGNM add ti 367 ABGG% nivalādivasena
30 ABGGN "paūiiāņādayo
B"P "ūiāņ' ādayo
sua BmP sabbe-
3? ABGGnM ahetum
M nīvalādivasena
348—348 PG tidaīiie va
349 BG "gocaram-
3300 ABGGnM add te
MAHÁPADANASUTTAVANNANA 23
Yāthāvato ñeyyam bujjhatiti bodA, so eva sattayogato
bodhisatto ti àha paņditasatto bujjhanakasatto ti.
Sucintitacintit' àdinà pana vattabbam eva n' atthi. Yadà
ca tena *5! mahābhinīhāro kato, tato **? patthāya mahābo-
dhiyam ek' antaninnattà bodhimhi satto 353 bodkisatto 354
t1?** aha bodhisankhátesáti àdi. Maggafiànapadatthànam
hi sabbaūiiutaiāņam,** sabbaünüutaüanapadatthanaü ca
maggañanam bodhiti356 vuccati. Sato samptājāno
ti iminā catutthāya gabbhāvakkantiyā okkamiti dasseti.
Catasso hi gabbhávakkantiyo, idh' ekacco gabbhe 357
mātukucchiyam okkamane, thite, nikkhamane ti tīsu pi 358
thānesu asampajāno hoti; ekacco pathame thāne sam-
pajāno, na itaresu ; 5% ekacco pathame dutiye ca thāne
sampajāno, na tatiye; ekacco tīsu pi thānesu sampajāno
hoti. Tattha pathamā gabbhāvakkanti *% lokiyamahā-
janassa vasena vuttā, dutiyā asītimahāsāvakānam vasena,
tatiyā dvinnam aggasāvakānam paccekabuddhānaī ca
vasena. Te kira kammajavātehi uddhampādā **! adho-
sirā **? anekasataporise papāte viya yonimukhe khittā,
tālacchiggalena 3% hatthī viya, sambādhena yonimukhena
nikkhamantā mahantam dukkham pāpuņanti, tena tesam:
Mayam nikkhamāmāti sampajaiīam na hoti. Catutthā 364
sabbaiifiubodhisattānam 3%5 vasena. Te hi mātukucchis-
mim 39$ patisandhim ganhantà pi pajànanti, tattha vasantà
pi pajānanti, nikkhamanakale pi pajānanti. Na hi te 3*7
kammajavātā 67 uddhampāde adhosire 366 katvā khipitum
sakkonti, dve hatthe pasāretvā 5% akkhīni ummīletvā
thitakā va nikkhamantiti. Nūāņena paricchinditvā ti pub-
babhāge paficamahāvilokanaiiāņehi c' eva: Idāni cavāmiti
cutiparicchindanafianena ca, aparabháge: Idha mayà pati-
sandhi gahitā ti patisandhiparicchindanafianena ca paric-
chijja jānitvā.
351 BmP panānena | 35» ABGG"M gabbh' okkanti
3532 ABGGnM omnit 31 ABGGmMP *pādam
353 ABGGNM add ti s62 BG ?siram
$34 AGm omit 33 AGm kila-
355 AGm omit 34 AGM catutthāya
P sabbaiüanam 366 G sabbaññuta-
356 ABGG*MP mahābodhtti 366 BmP ?kucchimhi
35? BmP gabbho 367 AGm nekkhammajavātā
358 BmP omit *** AG? adho pi sire
35 ABGGmM add pi 369 BmP pasāritvā
427, 8
427, 8
427. 8
427, 10
427, 11
427, 16
427, 17
427, 17
427, 18
427, 18
24 DĪGHA-ATTHAKATHĀ-TIKĀ
Paücannam mahápariccágánam, fiàt' atthacariyádinan
ca sati pi pāramīpariyāpannabhāve ?7?' sambhàravisesa-
bhāvadassan' attham visum gahanam. Tattha??! ahgaparic-
cāgo, nayanapariccāgo, attapariccāgo, raj japariccāgo, put-
tadārapariccāgo ti ime paicamahāpariccāgā."* Tatthāpi
kāmam aūgapariccāg' ādayo pi dānapāramī yeva, tathā pi
pariccāgavisesabhāvadassan” atthaūū c eva sudukkarabhā-
vadassan' atthafi ca mahāpariccāgānam visum gahanam.
Tato eva ca angapariccāgato 37% visum nayanapariccágaga-
haņam, pariccāgabhāvasāmaīīe pi rajjapariccāgaputta-
dārapariccāgagahaņaīi ca katam. Nātīnam atthacariyā af
atthacariyā, sā ca kho karuņāyanavasena. Tathā sattalo-
kassa ditthadhammikasamparāyikaparam' atthānam vasena
hitakiriyā 374 lok” atthacariyā. Kammassakatanàanavasena,
anavajjakamm' àyatana-sipp' āyatana-vijjatthānavasena,7*
khandh' āyatan' ādivasena,”* lakkhaņattay” àditirana-
vasena 37” ca attano paresafī ca tattha satipatthānena
iāņacāro buddhicariyā,*$* sā pan” atthato paīiāpāramī
yeva,7? fianasambháravisesatadassan' attham pana visum
gahanam. Buddhicariyünan ?9 ti bahuvacananiddesena
pubbayoga-pubbacariyà-dhamm' akkhàn' adinam 9?! san-
gaho datthabbo. Tattha gatapaccágatika-vattasankha-
tāya 382 pubbabhāgapatipadāya *** saddhim abhiññasa-
māpattinipphādanam *** pubbayogo.*** Dān' ādīsu yeva
sātisayapatipatti pubbacariyā. Yāva **% Cariyāpitakasan-
gahitā abhinīhāro pubbayogo, kāy' ādivīvekavasena ekacari-
yāpubbacariyā ti keci. Dàn' àdinaü c' eva app' icchatádi-
naū ca samsāranibbānesu ādīnav” ānisamsānaū ca vibhā-
vanavasena,$” sattānam 5% bodhittaye **% patitthāpana-
370 BMP pāramiyā- | 379 AQGm yena ca
331 AGm na tattha 380 Bm buddha-
3:2 ABGGmM "pariccāgo 331 ABGGmM ?dhammakkhandh'
373 BmP add pi ādīnam
374 BmP hitacariyā 38? Bm "paccāgata-
375 Bm vijjāthāna- 383 AGNM patipadāya only
P Ysibbāyatana-sippatthāna- BG pubbapatipadāya
37€ A khand' àyatan'- 34 AQGm ?samapattinapapphà-
G7 baddh' ayatan'- dànam |
377 AGG% lakkhaņatthāyānitīraņa- 5 ABGGmM pubbapayogo
B lakkhaņatthāyānītivaraņa- 386 ABGGNM yā vā
M lakkhaņatthayānitīraņa- 387 ABGGNM vibhāva only
378 Bm buddha- 388 AGm yattànam
P buddhatta- 3$ ABGGmM bodhisattaye
MAHÁPADANASUTTAVANNANA 25
paripācanavasena ca pavattā kathā dhamm' akkhānam.
Koļim batvà *9 ti param ?*! pariyantam param’ ukkamsam
pápunitvà. Sattamahàádánàániti*** atthavassikakale: Hada-
yamams ādīni pi yácakànam dadeyyan 59? ti ajjhásayam
uppādetvā dinnadānam, mangalahatthidānam, gamanakāle
dinnam sattasattakamahādānam, maggam gacchantena din-
nam assadànam, rathadànam, puttadánam,**4 bhariyādānan
ti imāni sattamahādānāni datvā.5
Idān' eva me maraņam hotūti adhimuccitvā 396 kālaka-
raņam adhimuttikālakiriyā, tam bodhisattānam yeva, na
aūniesam. Bodhisattā kira dīgh' āyukadevaloke thitā:
Idha thitassa me bodhisambhārasambharaņam na sam-
bhavatîti 37 tattha vāsato nibbinnamānasā honti, tadà
vimánam pavisitvà akkhini nimmiiletvà : 399 Tto uddham me
jīvitam nappavattatūti cittam adhitthāya nisīdanti; cittā-
dhitthànasamanantaram eva maranam hoti. Paramiáham:
manam hi ukkamsappattiyà 399 tasmim tasmim attabhàve
abhiūiāāsamāpattīhi santānassa visesitattā attasinehassa
patanubhāvena,*% sattesu ca mahākaruņāya uļārabhāvena,
adhitthanassa tikkhavisadabhàv' . āpattiyā bodhisattānam
adhippāyā 91 samijjhanti. Citte viya kammesu ca nesam
vasībhāvo, tasmā yattha uppannānam 9? pāramiyo samma-
d-eva paribrūhanti.*?* Vuttanayena kālam katvā tattha
uppajjanti.*4 Tathā hi amhākam mahāsatto 405 imasmim
yeva kappe nānājātīsu aparihīnajjhāno kālam katvā brah-
maloke nibbatto, appakam eva kālam tattha thatvà tato
cavitvà manussaloke nibbatto, pàramisambharanapasuto 406
ahosi. Tena vuttam — bodhisattànam yeva, na afiüiesan ti.
Eken attabhāvena antarena pāramīnam sabbaso füritattà
ti iminà payojanābhāvato tattha thatvā adhimuttikāla-
3? ABGGmM pattà 40 BGpatānu-; BmP Gusbhivena
331 BmP para E. | 41 BG add ti
392 ABGGMM dān' ādīnīti 42 BG uppaj janānam
393 P dadeyyun | BmP upapannanam :
4 AGm add sambhavatiti tattha — *99 P corrected to paribyühanti
vāsato nibbinna - 404 BmP upapajjanti
395 Bm katvā 45 AGm mahācarimabhave aneka-
396 AGm adhipucchitvā mahanidānasamutthānapubbi-'
BGM adhimucchitvā kāya dibbasampattisadisāya
39” BmP add katvā mahāsampattim yā nibbattim
398 Bm nimiletvà viya bodhisatto i
39 BmP ukkamsappavattiyà ` 46 AGm pāramīsambhanā- >
11—C
427, 18
427, 19
427, 20 .
427, 28, 29
427, 31
427, 32
428, 3
428, 3, 4
428, 4
428, 5
428, 5
428, 6
428, 6
428, 9
428, 10
26 DIGHA-ATTHAKATHA-TIKA
kiriyáà náàma *'* nàhositi *?* dasseti. Api ca tattha yāvatā-
yukam * avatthānam *? carimabhave anekamahānidhā-
nasamutthānapubbikāya *!% dibbasampattisadisāya mahā-
sampattiyā nibbatti *!? viya, Buddhabūtassa ca asadisadàn'
ādivasena anaūiasādhāraņalābh" uppatti viya ca: Ito
param mahāpurisassa dibbasampatti-anubhavanam nāma
n' atthiti ussāhajātassa pufiüasambhàrassa vasenáti dat-
thabbam. Ayam h' ettha *!? dhammatā.
Manussagananavasena,!? na 4 devagananavasena.*!
Pubbanimittānīti cutiyā pubbanimittāni.
Amilāyitvā tiettha amilātagahaņen' eva *! tāsam mālānam
vaņņasampadāya pi gandhasampadāya pi sobhāsampadāya
pi avināso dassito ti datthabbam. Bāhir' abbhantarānam
rajojallānam lesassa *!” pi abhāvato devānam sarīragatāni
vatthàni sabbakalam parisuddhapabhassarán' eva hutvā
titthantiti àha Vatthesu $i es' eva nayo ti. N' eva *!* sitam
na uņhan ti yassa sitassa patikāravasena *!? adhikam sevi-
yamānam uņham, sayam eva vā kharataram *? hutvā
abhibhavantam sarīre sedam uppādeyya, tādisam n' eva
sitam, na uņham vā *?! hoti. Tasmim kále ti yathāvutte *??
maran' āsannakāle. — Béndu-binduvasenáti chinnasuttāya
āmuttamutt' āvaliyā *?*3 nipatantā *?* muttāguļikā **5 viya
bindu bindu hutvā. Sedā ti sedadhārā *?% *uccantt. Dan-
tánam khanditabhavo 42? kkaņdiccam. Kesānam palita-
bhāvo *** pāliccam. Ādi-saddena valittacatam sangaņhāti.
Kilantarüpo attabhavo *?* hoti, na pana khandiccapàlicc'
adiniti ? adhippàyo. Ukkanthità hi **' anabhirati. Sā n’
47 ABGGMM nam hosīti 49 ABGGNM pati-
48 Bm "āyuka P patihāra-
199 Bm thànam 1:90 AG" kharatanam
P adhitthanam 421 BaP omit
4° Bm nidhi for nidhàna 422 BmP ?vutta
P nidāna for nidhāna 423 AGm āmuttā only
41 AGmM nibbattim 44 AGm omit
4? Dp c' ettha 425 BmP mutta-
43 AGM "ganavasena 426 AGM sedajalla vā
BP "gaņanā- BGM sedajale vā
DA manussānam ganaņavasena — €?! AG" omit
4114 ABGG?M orit 428 ABGG™ phalita-
45 AGm ?ganavasena 429 ABGM atta na
BP "gaņanā- G atha na; M attā na.
416 AGmM ?gahane ca 430 BmP "āditi
417 BmP lepassa ABGGmM "ādīni
(18 DA na with v.l. n’ eva 41 BmP ti
MAHĀPADĀNASUTTAVAŅŅANĀ 27
atthi uparüpari uļāra-uļārānam *2? yeva bhogānam visesato
rucijananānam 13 upatitthanato.tt Nissasantíti 435 uņham
nissasanti.55 Vijambhantíti anabhirativasena vijambhanam
karonti. Panditā eváti buddhisampannà eva devatā.
Yathā devatā sampatijātā: €9* Kīdisena puūiiakammena
idha nibbattā ti cintetvā : Iminā nāma puūīiakammena idha
nibbattā ti jānanti, evam atītabhave attanā katam, aūīīadā
pi và ekaccam pufitiakammam jànanti yeva mahàpufüfà ti
aha Ye mahapufifià ti adi.
* Na 37 fafüáyanti ciratarakalattà param' àyuno ti.*
Aniyyānikan ti na niyyān” āvaham sattānam abhājana-
bhāvato. Sattānam *? param” āyuno parittatā *% nāma
pāp ussannatāyāti āha * Tadā hi *! sattā ussannakilesā
hontiti. Etth' āha: Kasmā Sammāsambuddhā manussaloke
eva uppajjanti, na devabrahmalokesüti? Devaloke tàva n'
uppujjanti brahmacariyavāsassa anokāsabhavato, tathā
anacchariyabhavato. Acchariyadhammā hi Buddhā Bhaga-
vanto, tesam sā acchariyadhammatā dev attabhāve
thitānam na **? pākatā hoti, yathā manussabhūtānam,
devabhūte hi Sammāsambuddhe *3 dissamānam Buddh’
ānubhāvam dev’ ānubhāvato *** loko dahati, na Buddh'
ānubhāvato. Tathā sati Sammāsambuddho ti nādhimuc-
cati, na sampasīdati, issarakuttagāham na vissajjeti, dev”
attabhāvassa ca cirakālāvatthanato *%5 ekaccasassatavādato
na parimuccati. Brahmaloke n' uppajjantiti etthápi 5
es eva nayo. Sattānam tādisagāhavinimocan' attham hi 447
Buddhā Bhagavanto manussasugatiyam yeva uppajjanti, na
devasugatiyam. Manussasugatiyam uppajjantā pi opapā-
tikà na honti, sati ca opapātikūpapattiyam 448 vuttado-
sánativattanato,? dhammaveneyyánam dhammatantiyà
4? ABGGN uļārānam 41 ABGGNMP omit
433 BmP duvijānanānam 443 BG omit
4344 BmP °titthahanato 1*3 AGm *buddho hi
95 ABGGnM nissayantiti 1*4 AGn add va
P nissamantiti BG *bhāvatāvatova
46 ABGGNM sampātti- 445 BmP *kālādhitthānato
*...* P omits 4116 ABGGM ettháti
437 P pana “47 ABGGmM omit
438 Bm omits 4s AGm °pattiyà |
13? Bm sattà na 49 AGM vuttadesānantivattanato
40 AGM paritattā
Ba honti instead
428, 10
428, I1
428, 17
428, 20
429, 3
429, 7
429, 8
28 DĪGHA-ATTHAKATHĀ-TĪKĀ
thapanassa "viya dhātuveneyyānam dhātūnam thapanassa
icchitabbattā. ca. Na hi opapātikānam parinibbānato ud-
dham sarīradhātuyo titthanti. Manussaloke uppajjantā
pi *% mahābodhisattā carimabhave 5! manussabhāvassa “52
pākatabhāvakaraņāya **5 dārakapariggaham pi karonti,tt
yāva puttamukhadassanā agāramajjhe titthanti,*? pari-
pākagatasīlanekkhammapaūtiādipāramitā *6 pi na abhi-
nikkhamanti.? Kim và etaya karanacintaya ? Sabbabud-
dhehi 49$ àcinnasamàcinno 5? 'yam 460 kamo,4% yad idam
manussabhūtānam yeva abhisambujjhanā, na devabhūtānan
ti. Ayam ettha dhammatā. Tathā hi tad attho mahābhi-
nīhāro pi manussabhūtānam yeva ijjhati, na devabhūtānam.
Kasmà pana Sammāsambuddhā Jambudipe eva uppaj-
janti, na sesadipesu? Keci tāva āhu: Yasmā pathaviyā
nàbhibhütà Buddhabhàávasahácalatthanabhütà *9!? bodhi-
mandabhümi Jambudipe eva, tasmà Jambudipe eva uppaj-
jantíti ; tathà: Itaresam pi avijahitatthananam 1€? tatth' eva
labbhanato ti. Ayam pan' ettha amhakam khanti: Yasma
purimabuddhānam, mahābodhisattānam,?*3 paccekabud-
dhānaī ca nibbattiyā sāvakabodhisattānam sāvakabodhiyā
abhinīhāro, sāvakapāramiyā sambharaņam, paripācanaīi ca
Buddhakhettabhūte imasmim cakkavāļe Jambudīpe eva
ijjhati, na aüfüattha. Veneyyānam *** vinayan attho ca
Buddh' uppādo ti'*5 aggasāvakamahāsāvak” ādi veneyya-
visesāpekkhāya *%% etasmim Jambudīpe eva Buddhā nib-
battanti, na sesadipesu. Ayaii ca nayo sabbabuddhanam
ácinnasamàcinno ti. Tesam uttamapurisànam tatth' eva
uppatti sampatticakkànam viya afifiamafifiüpanissayato 467
49 AGmM ca *1 Bm Buddh' ànubhávasahità
BG va acala-
41 GM ?bhàve P *bhāvamahā acala-
4658 ABGG"M *bhāva 42 AGmM "tthānā
453 BGM "kāraņāya i BG "jahitatthā na
44 BmP karontā | 465 AGM attānam only
455 AGM titthantā BG omit; M sattānam only
456 AGM "nekkhammam- 44 ABGGNM vineyya .:
Bm *pāramikā P vineyyānam
457 BmP add ti 465 BGM cāti :
458 BGm sambuddhehi 466 AGM vinayapekkhāya
459 Bm "ciņņā | BGM vineyapekkhāya
P *samāpatti P vinayāvisesā-
460 Bm omits 199 ABGGmM añña-m-aññam
panissayato -
MAHÁPADANASUTTAVANNANA 29
apardparam pavattatiti datthabbam. Eten' eva imam
cakkavāļam majjhe katvā iminā saddhim cakkavāļānam
dasasahassass' eva jātikkhettabhāvo 48 dipito, ito aññassa
Buddhānam uppattitthānassa Tepitake Buddhavacane anu-
palabbhanato. Ten” āha Tīsu dīpesu Buddhā na nibbat-
tanti, Jambudīpe yeva nibbattanitii dībam passiti. Iminà
nayena desaniyāme pi kāraņam nīharitvā vattabbam.
Idāni 1 kkattiyakulam ***. lokasammatam, brāhmaņānam
pi pūjanīyabhāvato. Rājā ita bhavissatíti kulam passi,
pituvasena kulassa niddisitabbato.
Dasannam *'1 māsānam upari saita divasáni *'? passi, tena
attano antarāyābhāvam aīūīāsi, tassā ca Tusitabhave dib-
basampattipaccanubhavanam.
Tà devatà ti dasasahassicakkavaladevata.*?? Katham pana
tà devatà tadà bodhisattassa pūritapāramībhāvam, bhāvi-
tati *'* c' assa Buddhabhàvam jànantiti? Mahesakkhā-
nam *?? devatànam vasena, yebhuyyena ca tà *'* devatà
abhisamayabhāgino. Tathā hi Bhagavato dhammasamvi-
bhāge *7? anekavāram dasasahassacakkavāļadevatāsanni-
pato 5 ahosi. Cavāmītt ** jānāti cuti-āsannajavanehi
āņasahitehi cutiyā upatthitabhāvassa patisamviditattā.
Cuticillam na jānāti cuticittakkhaņassa *% ittarabhāvato.
lathà hi tam cutūpapātaūāņassa pi avisayo va. Pati-
sandhicitte pi es' eva nayo.
Āvajjanapariyāyo ti āvajjanakkamo. Yasmā *%! ekavāram
āvajjitamattena ārammaņam nicchinitum *€? na sakkā,
tasmā *** tam ev ārammaņam dutiyam tatiyaūi ca āvajjitvā
nicchayati.*^ Avajjanasisena c' ettha javanavāro gahito.
len' àha dutiya-tatiya-cittavāre +5 eya 486 jānissatíti. Cutiyā
puretaram katipayacittavārato patthāya: Maraņam me
465 BmP khettabhāvo 47 AGm dhammam samvibhāgo
“4 Bm adds ca B» dhammadàna-
“0 A ?kule 476 P *?sannipatità
G7 ?kula 49 AG? bhavaàmiti
*" AG" dassannam BGM byàmíti
43 Bm adds ti 480 ABGGmM omit cuti
43 ABGGmEM "sahassa- 481] P vathā
474 Bm kathaūi 492 P nicchinditum
P tañ $83 P omits
475 BGM °sakkānam “C AGa ti nicchiyati`
476 AQGm omit 465 P omits citta
486 So all MSS; DA evam
429, 16
429, 30
429, 31
430, 5
439, 9
430, 15
430, 15
430, I8
430, 19
430, 23
430, 24
430, 24
430, 25
431. 3
431, 9
431, 15
431, 2I
431, 29
30 DĪGHA-ATTHAKATHĀ-TĪKĀ
āsannan ti jānanato cutikkhaņe pi: Cavāmíti $87 jānātíti
vuttam. Patisandhiyā pana apubbabhāvato *8$ $afisandhi-
cittam na jānāti. Cittanikantiyā ** uppattito parato
Asukasmim thāne **1 mayā *%1 patisandhi gahitā ti jānāti.
Tasmim kāle ti patisandhigahaņakāle. Dasasakassīloka-
dhātu *9? kampatīti ettha kampanakāraņam hetthā Brah-
majālavaņņanāyam vuttam eva. Atthato pan' ettha yam
vattabbam, tam parato Mahāparinibbānavaņņanāyam āga-
missati. Mahākāruņikā Buddhā Bhagavanto sattānam
hitasukhavidhānatapparatāya bahulam somanassitā va hon-
hiti tesam pathamamahāvipākacittena patisandhīgahanam
atthakathāyam % vuttam. Mahāsīvatthero pana yadi pi
mahākāruņikā Buddhā Bhagavanto sattānam hitasukha-
vidhānatapparā 493 va,494 vivek' ajjhāsayā pana visankhā-
raninnà sabbasankhàresu ajjhupekkhanabahula ti paiica-
mamahāvipākacittena patisandhigahaņam āha.
Pure puņņamāya sattamadīvasato patthāyāti puņņamāya
pure sattamadivasato patthàya, sukkapakkhe navamito
patthàyáti attho. Saitame 195 divase ti navamito sattame
divase āsāļhipuņņamāya.*?$ Imam 97 supinan ti idàni
vuccamàn' àkàram supinam.*?? Majjhim' atthakathāyam
pana
E Anotattadaham netvà ekam antam atthamsu. Atha
nesam deviyo 4° àgantvà manussamalaharan' attham 999
nahapetva 501 ” t; 0)
vuttam. Tattha $9? nesam deviyo ti mahārājūnam deviyo.
Caritvā ti gocaram caritvā.
Haritupattāyāti 3 haritena gomayena kataparibhaņģāya.
So ca kho purisagabbho, na iithigabbho, putto te bhavissatīti
a Cp MA IV 174 U MA IV 175; J I1 5o
487 DA adds na, but v.l. shows that **5 BGP sattama
certain traditions omit it even *9* BmP "puņņamāyam `
there. 497 BmP idam rā
488 P abuddhabhāvato 498 BMP omit
489 P omits 499 M corrected to devatā
490 BmP omit citta $00 BG mānusa- |
491 Bm and DA me thāne 501 Bm nhāpetvā; P nyāpitvā
492 ABGGNMP omit lokadhātu $02 p tassa `
13 AGm *vidhàánapparà 563 AGM hāritu-
444 ABGGmM omit BaP haritûpalittāyâti
MAHÁPADANASUTTAVANNANA 31
ettakam eva te bráhmanà attano supinasatthanayena 59
kathesum. Sace agáram ajjhàvasissatíti àdi pana 5995 devatà-
dhiggahena 506 bhavinam 9" attham yáthàvato 595 pave-
desum.
Dhammatā ti ettha dhamma-saddo
* Jātidhammānam bhikkhave sattānan ” ti (m)
ādisu viya pakatipariyāyo, dhammo eva dhammatā yathā
devo eva devatā ti āha ayam sabhāvo ti, ayam pakatīti
attho. Svāyam sabhāvo atthato tathā niyatabhāvo ti āha
ayam niyāmo 5% ti vuttam hotiti. Niyāmo pana bahuvidho ti
te sabbe atth' uddhàranayena uddharitvà idhādhippetani-
yàmam eva dassetum Niyāmo 51 ca nāmāti ādi vuttam.
Tattha kammānam niyāmo kammaniyāmo.59 Esa nayo
utuniyām” ādisu tīsu. Itaro pana dhammo eva niyāmo
dhammaniyāmo,5 dhammatā.5!! Kusalassa kammassa.
Nisento 512 tikhinam 5!3 karonto.
Anüp' àdibhümibhàgavisesavasena 514 utuvisesassa 515 das-
sanato utuvasena 516 sijjhamànam 5!? rukkh' àdinam puppha-
phal' ādigahaņam Tesu tesu janapadesiūti visesetvā vuttam.
Tasmim tasmim kāle ti tasmim tasmim vasant' ādi kāle.
Madhurato bījato, tittato bijato ti yojanā.
Vattamānasamīpe vattamāne viya voharitabban ti 0 k-
kamatíti vuttan ti àha okkanto 51? hotíti atiho 919 ti.
Evam holíti evam vuttappakàren' assa sampajānanā hoti.
Na okkamamāne 52% patisandhikkhaņassa duviūiieyyatāva,
yathà 5?! ca vuttam patisandhicittam na jānātīti.
(m) A V 216
594 BGM supināna- 54 BmP arüp' ādi-
5955 ABGGnM jana Anūpo salilappāyo
59$ BmP devatāviggahena kaccham puma-napumsake
5? BmP tam instead saddalo harite dese
95 M corrected to yathà- tinenábhinavena hi.
50 DA and ABGG2M use niyama Abh 187; Cp J IV 381
and niyàma synonymously with- 515 BmP ?visesa
out discrimination. Bm uses 51% BmP utuvisesena
niyāma throughout. In this 9? BwmP sijjhamānānam
Passage too niyāma is adopted “sis P okkamanto
throughout. 519 Bm ayam ev' attho
510 ABGGMMP niyamo DA ayam attho
$11 AGm dhammaniyatā 520 AGM okkamāvāte
512 ABGGHM nisedhento DA okkamamane
515 ABGM ticinam; G ticinam 531 BmP tathā
431, 30
432, I
432, 2
432, 2
432. 3
432, 4
432, 9
432, 14
432, 14
432, 19, 20
432, 31
433, I
433, I
430, 24
433, 2
433, 3, 7
433, 8
433, II
433, 15
433, 15
433, 16
433, 16
433, 20
433. 24
433. 24
32 DĪGHA-ATTHAKATHĀ-TĪKĀ
' Dasasahassacakkavāļapattharaņena vā Apptamānņo.
Ativiya samujjalanabhāvena wlàro. Dew ànubhà-
van ti devānam pabhānubhāvam.?** Devānam *** hi
pabham so obhāso adhibhavati,* na tesam àdhipaccam.
Ten' āha ntvatikavatthassdti ādi.
Lokānam lokadhātūnam antaro vivaro lok’ antaro, so
eva 535 itthilingavasena 53€ lok’ antarikā ti vutto.
Rukkhagacch' ādinā kenaci 57 na 8 haññantîti 5° A g hā,
asambādhā. Ten' āha niccavivatā ti. Asamvutā ti
539hetthà upari ca kenaci na pihitā,5 tena vuttam
hetthā pi appatitthā ti. Tattha ?:-saddena yathā hetthā
udakassa 53! pidhayikà 53? pathavi n' atthíti asamvuta lok'
antarikà, evam upari pi cakkavāļesu viya devavimānā-
nam abhāvato asamvutā appatitthā ti dasseti. Andhakāro
ettha atthīti andhakārā. Cakkhuvifiiiāāņānam *3* na,53% ālo-
kassa *5* abhāvato ; *** na cakkhuno. Tathā hi tena
obhāsena aūūiamaūjiam saūjānantiti vuttam.
Jambudīpe thitamajjhantikavelāyam **5 Pubbavidehavāsī-
nam atthaüngamanavasena 5*5 upaddham 5?? suriyamanda-
lam pafifiàayati, Aparagodhānavāsīnam *** uggamanavasena,
evam sesadipesu piti āha ekappaharen' eva tīsu dīpesu pañ-
ñāyantíti.5? Ito aññathá pana dvisu eva dipesu ekappa-
hàrena pafifiayantiti.59? Ek' ekàya disaya nava nava yojana-
satasahassāni andhakāravidhamanam pi iminà va nayena
datthabbam. Pabhāya nappahontīti attano pabhāya obhà-
situm na **% abhisambhunanti.5*? Yugandharapabbatasa-
mappamane 5t! ákàse vicaraņato cakkavāļapabbatassa vemaj-
jhena vicarantíti vuttam.
622 B pabhānuvāna 531 ABGGNMM udakassā
G pabhānubhāna 532 A pidāsikā
M pathānuvānam G pidhāpikā
5:23 ABGGMM omit GnM pidhasikā
524 BmP abhibhavati 533 AGm ?vifiiananam
$25 AGm evam BnmP °Sviññanam na jàyati
$26 A itthim mingavasena $34 BGM lokassa bhāvato
Gn itthimiga- 585 BmP "majjhanhika-- -
527 AGM keci 536 ABGGnM atthagamana-
59 AGmM omit 5837 AGm upatthaddham
319 BG hantīti 538 BmP "goyāna-
530-530 AGM ce kenaci pihitā 639 P pafifiayatiti
BGM ekenaci pihità 540 BmP anabhisambhunanti
For c' ettha kenaci na 54 BmP ?pabbatappamàne
pihità ? |
MAHĀPADĀNASUTTAVAŅŅANĀ 33
Vāvaļā **? ti khādan” attham gaņhitum upakkamantā.
Vipariattitvà 583 ti vivattitvā.*14 Chijjitvā ti mucchāpattiyā
viya thitatthānato muiicitvā,**5 angapaccangachedanena vā
chijjitvā. Accantakhāre ti ātāpasantāpābhāvena atisita-
bhāvam eva sandhāya accantakhāratā vuttā siyā. Na hi tam
kappasaņthahana-udakam *16 sampattikaramahāmeghavat-
tam **” pathavisandhārakam kappavināsakam *1$ udakam
viya khāram bhavitum arahati. Tathā hi sati pathavipi
viliyeyya, tesam vā pāpakammabalena petānam pakati-
udakassa 51$? pubba-khelabhav' apatti viya tassa udakassa
tadā khārabhāv' āpatti hotiti vuttam accantakhāre udake ti.
Ekayàgupanamattam piti patt’ adibhajanagatam 559 yagum
galoci-ādi-uddharaņiyā gahetvā pivanamattam pi kālam.
Samantato ti sabbabhāgato, chappakāram pi.
Catunnam mahārājānam vasendti Vessavaņ' ādicatumahā-
rājabhāvasāmaūiiena.*1 |
Yathāvihāran ti yathāsakam vihāram.
18. Pakatiyā ti attano pakatiyà eva, ten” āha
Ssabhàven' eváti. Parassa santike gahaņena **? vinā attano
sabháven' eva 55? sayam eva adhitthahitvà 59* szlasampanna.
Bodhisaitamātā fiti amhākām bodhisattassa mātā pi.
. Káladevalassáti 55 yatha Kaladevalassa 555 santike aíifiadà
. ganhati, Bodhtsatte pana ... te... sayam eva sīlam agga-
hest, tathā Vipassībodhisattassa *56 mātāpiti adhippāyo.
19. Manussesdti idam pakaticarittavasena vuttam, ma-
nuss' itthiyà nàma manussapurisesu purisádhippáyacittam
uppajjeyyāti, bodhisattamātuyā *57 pana devesu pi tádisam
cittam nüppajjat' eva. Yathà bodhisattassa ànubhàvena
bodhisattamātu purisādhippāyacittam nūppajjati, evam
tassa ànubháven' eva sà kenaci purisena anadhibhava-
nīyā **$ ti āha pādā na vahanti dibbasaūkhalikāya viya 559
bajjhantiti.
š42 So all MSS; DA vyāvatā
552 A(Gm gahane jàna
$43 P ?vattitva BGM gahanehi na
54 Bm ?vattitvà 588 BG sahàyen'
$4 BmP mucchitvā . $84 AGn adhittham-
$4 BmP ?udaka 55 BmP Kāladevila-
$9 BmP ?meghavuttham $56 BmP *?satta
545 BG ?vinasaka 55? BmP bodhisattassa mātuyā
549 BmP omit pakati. 555 BmP anabhibhava-
589 AGnm *bhájanam- $559 ABGGmM omit
$81 P Vessavann' àdi-
434, 2
434, 3, 4
434, 5
434, 5
434; 9
434, 13
434, 17
434, 32
435, 15
435, 15
435, 15
435, 17
435, 18
435, 18
435, 24
435,28 .
435,
435:
436,
436,
436,
436,
436,
436,
436,
436,
436,
30, 31
31, 32
II
II, I4
29
39
34 DĪGHA-ATTHAKATHĀ-TĪKĀ
20. Pubbe, kàmagunüpasamhitam cittam nüppajjatiti 599
vuttam,9 puna pañcahi kāmaguņehi sa-
mappità samangībhūtā parivāretiti**! ca
vuttam. Katham idam afüfiamarifiam na virujjhatiti àha
pubbe ti ādi. Vatthupatikkhepo ti abrahmacariyavatthupa-
tisedho,*** ten' āha $urisádhippayavasenáti. Ārammaņa-
patilābho ti rūp” ādipaiicakāmaguņ ārammaņass eva
patilābho.
21. Kilamatho ti khedo, kāyassa garubhāva-thīnasabhāv"
ādayo pi** 'ssā 5% tadā na honti eva. Tirokuc-
chigatam passatiti vuttam, kadā patthāya pas-
satiti āha kalal” ādikālam **5 atikkamitvā ti ādī. Dassane
payojanam sayam eva vadati. Tassa abhāvato kalal”
ādikāle na passati. Puttena daharena mandena *** uttāna-
seyyakena saddhim. Yam tam mātūti adi pakaticaritta-
vasena vuttam. Cakkavattigabbhato pi hi savisesam bodhi-
sattagabbho parihāram labhati pufifiasambhárassa sátisa-
yattà. Tasmā bodhisattamātā ativiya sappāy' āhār' ācārā 567
ca hutvā sakkaccam tam **% pariharati. Sukhavās' atthan ti
bodhisattassa sukhavās' attham. Puwratthimdbhimukho *%% ti
mātu 570° purimabhāgābhimukho. Idāni tirokucchigatassa
dissamānatāya abbhantaram bāhirafi ca kāraņam dassetum
Pubbekatákamman ti àdi vuttam. Assā * ti deviya. Vat-
thum ti kucchim. Phalikagabbhapatal ādino *”* viya
bodhisattamātukucchittacassa patanubhāvena ālokassa vi-
bandhābhāvato yathā bodhisattamátà 57? kucchigatam bo-
dhisattam passati, kim evam bodhisatto pi mátaram aññañ
ca parato thitam rüpagatam passatiti? No ti aha Bodhisatto
janáti &di. Kasmà pana sati cakkhumhi, āloke ca na
passatíti aha Na hi anto-kucchiyam cakkhuvtūtāņam utpaj-
jatīti. Assāsapassāsā *74 viya hi tattha cakkhuviññanam pi
na uppajjati tajjassa samannāhārassa abhāvato.
566 BG omit 58 AGmM nam; BmP omit
661 Bm paricaretiti 569 Bm puratthābhimukho
562 BG "cariye- P purattābhi-
568 Bm pi tassā; P siyā 570 ABGGnmM māti
54 ABGGMM evam $831 So al] MSS; DA assa
56 DBGM kalalam ādi- 572 AGM phalikā-
š66 ABGG*M manona Bm phalika-abbha-
567 AGM sappāyābhārācārā 573 AGP "mātu
BGM sappayābhārācārā 574 AGM assapasassā
MAHĀPADĀNASUTTAVAŅŅANĀ 35
22. Yathā aūnā itthiyo vijātappaccayā tādisena rogena
abhibhūtā 575 hutvā maranti, bodhisattamātu pana bodhi-
satte kucchigate tassa vijāyananimittam vā na koci rogo
uppajjati, kevalam āyuparikkhayen’ eva kālam karoti.
Sváyam attho hetthà vutto eva. Bodhisattena vasitatthānam
hiti ādi tassa kāraņavacanam. Atūesam aparibhogamn 57% ti
aññehi na paribhuñjitabbam, na paribhogayogyan ti attho.
Tathà sati bodhisattapitu afiüaya aggamahesiyà bhavi-
tabbam. Tad 577 api 77 bodhisattamātari dharantiyā avij-
jamānakan 578 ti āha Na ca sakkā ti ādi. Apanetvā ti
aggamahesitthanato 7 nīharitvā.
Attani chandarāgavasen” eva bahiddhā ārammaņapari-
yesanā ti visayini **% sārāgo sattānam visayesu sārāgassa
balavakāraņan ti dassento āha sattānam attabhāve 581 chan-
darāgo balavā hotiti. Anurakkhitum na sakkotíti 58? sammà
gabbhaparihāram nánuyufjati. Tena 593 gabbho 59* bahvā-
bādho **5 hoti. Vatthu visadam hotíti gabbh' àsayo visuddho
hoti. Màtu majjhimavayassa 5?* tatiyamajjhimakotthàse 597
bodhisattassa 555 gabbh' okkamanam pi tassā āyupari-
māņavilokanen” eva sangahitam, vayovasena uppajjana-
kavikārassa parivajjanato. Itthisabhāvena uppajjanaka-
vikāro pana bodhisattassa ānubhāven' eva vūpasammati.5%
23. Sattamāsajāto ti patisandhigahaņato sattame māse
jàto. So si uņhakkhamo na hoti ativiya sukhumālakāya-
taya.?" Aithamāsajāto kāmam sattamāsajātato vuddhā-
vayavo,! ekacce pana cammapadesā **? vuddhim pāpu-
nantà ghattanam na sahanti,9?* tena so sa jivati. Sattama-
sajátassa pana na tàva te jātā ti vadanti.
9'5 BmP add pi s85 ABM bahyābādho
676 DA aparibhogāraham with v.l. Gm bavhyābādho
aparibhogam 586 AGmM "vayavassa; P °vayasā
š77 BmP tathā pi 587 BmP tatiyakotthāse
578 ABGGnM āyu vijjamānakan 588 BmP *?satta
BmP ayujjamanakan 589 BmP °samati
These are perhaps corrupted 9* AGm sukumāra-
forms for the above reading. BG sukumārakāratāya
579 ABGGmM mahesiyà tato B2 sukhumālatāya
680 P visarini M sukhumārakāratāya
Cp Sk visayin — sensualist P sukhumāratāya
$581 AGm āhabhāve 591 BmP buddhivayavā
582 G sakko hotīti 592 AGM sampadesā
583 ABGGNM te BGM jammapadesā
584 ABGGmM omit 53 AGGmM yehanti; B ye hanati
436, 33
436, 34
436.34 ; 437.1
437. 5
437, 6
437. 7
437, 8
437, 15
437. 15
437, 16
437, 16
437, 18
437, 18
437, 19, 20
437, 21
437, 23
437. 31
437, 32
437; 3: 4
438, I
438, 1
438, 12
438, 19
36 DĪGHA-ATTHAKATHĀ-TĪKĀ
25. Devā pathamam patiggauhantiti**
** Lokanātham mahāpurisam mayam **5 eva pathamam
patigaņhāmā ” **% ti saūijātagāravabahumānā attano pītim
pavedentā **7 khiņ' āsavā suddh” āvāsabrahmāno ādīto 598
patigaņhanti. Sūtivesan ti sūtijagganadhātivesam.*** Eke
ti Abhayagirivàsino. Macch' akkhisadisam chavivasena.
Atthāsi na nisidi, na nipajji *" và. Tena vuttam thità
va bodhisattam% bodhisattamātā vijà-
yatiti. Niddukkhatāya thitā eva hutvā vijāyati.
Dukkhassa hi balavabhāvato tam dukkham asahamānā
afihià itthiyo nisinnà và nipannā vā vijāyanti.
26. Ajinappaveņiyā ti ajinacammehi sibbetvā *** kata-
paveņiyā. Mahātejo ti mahānubhāvo. Mahāyaso ti mahā-
parivāro, vipulakittighoso ca.
27. Bhaggavibhaggā ti sambādhatthānato nīkkhamanena
vibadhitattà 99 bhaggà vibhagga viya ca hutvà, tena
nesam avisadabhavam eva dasseti. Alaggo hutvā ti gabbh'
āsaye yonipadese ca katthaci alaggo asatto hutvā, yato
*€ Dhammakarakato *% udakanikkhamanasadisan ” ti (2
vuttam. Udakenáti gabbh' àsayagatena udakena. Amak-
khito va nikkhamati sammakkhitassa 995 tàdisassa 995 udaka-
semh' àdikass' eva 999 tattha abhàvato. Bodhisattassa hi
puññ' anubhavato patisandhigahanato patthaya tam 9?"
thànam 9?? pubbe pi visuddham visesato paramasugandha-
gandhakuti viya candanagandham vàyantam *** titthati.
28. Udakavattiyo ?*? ti * udakakkhandha.
Muhultajáto ti muhuttena jàto,"!? jàto *!* hutvà muhut-
tamatto va.
(n) DA II 437
$94 AGnmM pati- 60 AGM "kārakato
595 BmP sayam B» dhamakaranato
596 pDmP patigganha- throughout this P dhammakaranato
passage. 605 ABGGMM sammakkhatassa
597 ABGGNMM pavedenti tādiyassa »
598 ABGGNM atīto; DA omtts 606 ABG uddesamahādikass' eva
599 ABGG"M sūtijaggadhānā- GmM uddesemh'-
tivesam | 607 P saņthānam
$99 ABGGnM nipajjitvà 708 AGmM vaàsantam
9€1 BBmnGMP omit BG vàsam tam
602 Bm sibbitvā 709 AGm omit; BGM "vattiyā ti
603 BmP vibhāvitattā no BaP once only
MAHÁPADANASUTTAVANNANA 37
29. Anuhīraimāne "|! ti anukūlavasena iya ne. 438
Āgatān' evāti tam thānam upagatāni eva.
Anekasākhan ti ratanamayānekasatatitthanahīrakam.: Ha
Sahassamaņdalan ti tesam upari patitthita ”!1-anekasahas-
samaņģalahīrakam.”!5 Marū ti devā.
Na kho pana 71% evam daithabbam padavītihārato * ca pa-
geva disānuvilokanassa 717 katattā. Ten” āha Makā*satto
hīti ādi. Ek angaņānīti vivatabhāvena vihār' angaņa-
pariven' anganàni viya ek' anganasadisáni "!$ akesum.
Sadiso tt n' atihtti tumhākam idam vilokanam visitthe
passitum :dha twmhehi sadiso pi w' atthi, kuto uitarītaro ti
āhamsu.
A gg0 ti padhāno,”!9 kena pan' assa padhānatā ti āha
guņehīti. Pathama-saddo c' ettha padhānapariyāyo. Bodhi-
sattassa ca 72% padhānatā anaññasādhāraņā ti āha sabba-
pathamo ti, sabbapadhāno ti attho. Etass' evāti 221 agga-
saddass' eva. Ettha ca mahesakkhā tāva devatā tathā ”*
vadanti,?? itare pana kathan ti? Mahāsattassa ānubhā-
vadassan” ādinā. Mahesakkhānam hi devānam mahāsat-
tassa ānubhāvo viya tena sadisānam pi abhāvo ?** paccak-
kho ahosi,??5 itare pana tesam vacanam sutvā saddahantā
anuminantā”** tathā āhamsu. Paripākagatapubbahetusam-
siddhāya 727 dhammatāya coqiyamano imasmim ... pe...
vyākāst.
Jātamattass' eva bodhisattassa thàn' àdini ??9 yesam 728
visesādhigamānam pubbanimittabhūtāniti 72? te niddhāret-
vā dassento Eitha cdti ādim āha. Tattha patitthānam
catu-rv-iddhipādapatilābhassa 75% bubbanimīitam iddhipādava-
sena lok uttaradhammesu suppatitthitabhāvasamijjhanato.
7101 AGm anubhira- Uu» p Pisa Jor padhāna through-
B anudhàriyamàne out.
P anudhārayamāne 120 BmP pana,
a? ABGGNMM ?màno 721 DA tass’ eva with v.l. etass’-
Bn niyamàne 22 BmP add ca
"13 Bm ?satapatiftthàna- 723 ABGGnM vadantu
P ?patitthana- 74 BmP ānubhāvo
"^4 pBnmp tthitam 75 BmP additi.
as AGm "mandalabhirakam 726 P anudhinantā
"1$ DA pan' etam 727 AGm *gatabuddhahetusamvid-
*,..* P omits dhāya
"7 Bm disāvilokanassa 728 AGm thàn' àdi sesam.
715 ABGGnM ek' anganáà- 79 ABGGUnM omit ti -
7330 ABBG=M catu iddhi-
438,
438,
439,
439,
439,
439,
439,
439,
439,
439,
439,
439,
439,
439,
439,
439,
26
28
6
I8
439, 20
439, 21
439, 22
439, 28
439, 29
439, 39
440, I
440, 2
440, 2
440, 3
449, 6
449, 6
440, 8
440, 9, 13
38 DĪGHA-ATTHAKATHĀ-TĪKĀ
Uttarābhimukhabhāvo lokassa uttaranavasena gamanassa
pubbanimittam. Tena hi Bhagavā sadevakassa lokassa
abhibhü,??! kenaci *3? anabhibhüto 733 ahosi. Ten' āha ma-
hājanam ajjhottharitvā abhibhavitvā "5% gamanassa pubbani-
mittan ti. Tathà sattapadagamanam sattapadabojjhanga-
sampanna ?3*ariyamaggagamanassa; suvisuddhasetacchat-
tadhāraņam suvisuddhavimutticchattadhāraņassa ; pañ-
carājakakudhabhaņdasamāyogo*** paficavidhavimuttiguna-
samāyogassa ; anāvatadisānuvilokanam anāvatafiāņatāya ;
Aggo 'ham asmiti ādinā āsabkīvācābhāsanam 29x
kenaci avibandhaniyatàya appativattiyassa "39 saddhamma-
cakkappavattanassaa; 4A yam antimá jàtíti aya-
tim 73 jātiyā abhāvakittanā anupādi ... pe ... fubba-
nimillan ti veditabbà, tassa tassa anágate laddhabbavise-
sassa tam tam nimittam avyabhicāriti katvā.
Na ágato ti imasmim sutte, afifiattha ca vakkhamānāya 239
anupubbiyā na āgato. Āharitvā ti tasmim tasmim sutte,
atthakathāsu ca āgatanayena āharitvā dīpetabbo.
[30] Dasasahassīlokadhātu kampíti idam sati pi idha
pāļiyam āgat”' atthe ”*! vakkhamānānam acchariyānam 74?
mülabhütam 753 dassetum vuttam, evam afifiam pi evarü-
pam datthabbam. Tantibaddhā vīņā cammabaddhā bheriyo
ti pafic' angikaturiyassa nidassanamattam, ca-saddena và
itaresam pi sangaho datthabbo. Andubandhan' àdini
tahkhane eva chijjitvà puna pákatikan' eva honti, tathà
jaccandh' àdinam cakkhusot' àdini tatharüpakammap-
paccayà tasmim yeva khane uppajjitva "^^ * tāvad eva
vigacchantiti vadanti. Chijjimsttti ca pādesu baddhatthā-
nesu 745 chijjimsu. Vigacchimsdti vūpasamimsu. Ākāsaļ-
thakaratanāni nāma tam-tam-vimānagatamaņiratan ādīni.
331 BmP abhibhüto 33 ABGGmM āyati
732 AGM tena; BGM tenaci 7240 A pavakkha-
733 ABGGM anadhibhūto 1 ABBmGGMP āgatatte
734 ABGGnM āvibhavitvā 42 AGM acchariyanam `
735 ABGGmM padambojjhanga- BGM acchiyanam
736 ABGGMM "bhaņdassa- 43 ABGGNM "bhūta
737 ABGGmM "bhāsati "4 AGm add tà na
Bm acchambhitaváca- *...* AGmonil -
P asamhitavācā- 745 BmP bandha-
738 Bm appavattiyassa !
P appatipatti-
MAHĀPADĀNASUTTAVAŅŅANĀ 39
Sakalej obhāsabhāsilāniti "4% ativiya samujjalàya attano
pabhāya "17 obhāsitāni akesum. Nappavattīti na sanditthā. 71%
Vāto na vāyiti kharo vāto na vāyi. Mudu sukho pana sattā-
nam * sukh' āvaho vāyi. Pathavigatā ahesum uccatthāne
thātum avisahantā. Utusampanno ti anuņhāsītatāsankhā-
tena **? utunà sampanno. Apphotanam *?*? vuccati bhuja-
hatthasanghattanasaddo, atthato "5! pana vàmahattham ure
thapetvà dakkhinena puthupàninà tattha 252 talanena sad-
dakaranam. Mukhena usselanasaddapamuiicanam 753 sela-
nam. Ekadhajamālā ahosi nirantaram dhajamālāsamo-
dhànatàya.?** Na kevalaü ca etàni eva, atha kho afifiàni
pi vicittapupphasugandham ?5 pupphavassam %58 devo
pavassi; 757 suriye dippamāne 758 eva tārakā obhāsimsu ;
accham vippasannam 75° udakam pathavito ubbhijji; bil'
āsayā darīsayā 7% ca tiracchānā āsayato nikkhamimsu ;
rāgadosamohā patanu 7%! bhavimsu; pathaviyam rajo
vūpasami ; anitthagandho vigafichi; *€* dibbagandho vàyi ;
rüpino devà sarüpen' eva manussánam āpātham aga-
mamsu; sattanam cutüpapatà náhesun ti evam àdini yàni
tani ?6 mahābhinīhārasamaye uppannāni dvattimsapub-
banimittāni, tāni anavasesato tadā ahesun ti.
Tatrápíti *€* tesu pi pathavikamp” ādīsu 7*5 pubbanimit-
tabhāvo veditabbo. Na 7%6 kevalam sampatijātassa 7*7
than' àdisu eváti adhippàyo. Sabbaüfiutasianapatilábhassa
pubbanīmiitam sabbassa fieyyassa, titthakaramatassa ca
cāļanato. Kenaci anussāhitānam yeva imasmim yeva
ekacakkavāļe sannipāto kenaci anussāhitānam yeva ekap-
440. 13
440, 14, 16
440, 17
440, 18
440, 19
440, 21
440, 25
440, 26
440, 26
440, 27, 28
"16 BGM sakatejabhāsabhāsitanīti
Bm *?tej' obhasitàniti
47 BGM pabhāva
*48 BG sandhitta
Bn sannipáto
P sannivato
*43 ABGGnM anunha-
0 ABGGNMM appota-
721 BG ato
z<: BmP hattha
M tatta-
7353 BmP usselanam saddassa-
*4 AGm ?màálapamotatàya
BGM °mālāsamotatāya
BmP °samodhānagatāya
764
BGM *puppham-
BmP *?sugandha :
AGmM °vasayam; BmP vassa
A pavāyasi
BMP dissamāne
AG vipassannam
BnmP omit
BnP pi tanu
AG viga
BP vigacchi
BaP omit
AGn tatràsa piti
BGM tatràásu piti
BmP add evam
ABGGRM omit
AGnM sampatti-
440, 30
440, 31
441, 1,2
441, 2
441, 3
441, 4
441, 5
441, 6
441, 6
441, 6
441, 6
441,9
441, IO
441, 13
441, 14
441, 15
441, 16
441, 17
441, 19
441, 21
40 DĪGHA-ATTHAKATHĀ-TĪKĀ
pahāren' eva?99 sannipatitoà dhammapatigganhanassa *9?
pubbanimiitam. Pathamam devànam patiggahanam dibbavi-
hàrapatilábhassa, pacchā manussánam patiggahaņam tatth'
eva thānassa niccalabhāvato 77 āneiijavihārapatilābhassa 77!
pubbanimittam. Vīņānam sayam vajjanam parūpadesena
vinā sayam eva anwpubbavihkārapatilābhassa bubbanimīttam.
Bherīnam vajjanam cakkavāļapariyantāya pi parisāya pave-
danasamatthassa dhammabheriyā anusāvanassa **?? amata-
dundubhighosanassa pubbanimīttam. | Andubandham' ādī-
nam *?* chedo mànavinibandhacchedassa ??** $ubbanimittam.
Mahājanassa rogavigamo tass’ eva sakalavattadukkha-
rogavigamabhūtassa saccapatilābhassa "75 pubbanimittam.
776 Mahājanassāti padam 776 mahājanassa dibbacakkhu-
patilābhassa, mahājanassa dibbasotadhātupatilābhassāti
ādinā tattha tattha ānetvā sambandhitabbam. Iddhipāda-
bhāvanāvasena sātisayaiiāņajavasampattisiddhiti āha pīžha-
sappīnam javasampadā caturiddhipādavegassa "77 pubbani-
mittan ti. Swpattanasampāpuņanam catupatisambhidādhi-
gamassa pubbanimīttam ; atth' ādi-anurūpam atth” ādīsu
sampatipattibhāvato. Ratanānam sakatej obhāsabhāsttat-
tam "8 yam veneyyalokassa 77? dhamm' obhāsam dassessatt,
ten’ assa 78° sakatejabhāvato 7%! bhāsitattassa pubbanimit-
tam. Catubrahmavihārapatilābhassa pubbanımiitam tassa
sabbaso veravūpasamanato. Ekādas' agginibbānassa *** bub-
banimittam dunnibbāpananibbānabhāvato.”s* Nāy' āloka-
dassanassa *** pubbanimiitam anāloke ālokadassanabhāvato.
Nibbānarasendti kilesānam nibbānarasena.”$5 Ekarasabhā-
vassdti sāsanassa sabbattha ekarasabhāvassa, taifi ca kho
78 ABGGNM "hārena "7 BmP "pādapatilābhassa
768 DA "patiggahanassa DA ?pàdapatilabhassa with v.l.
170 AGG™m niccalābhāvato °pādavegassa
Bm niccalasabhāvato 775 AGmM *tejabhàaso-.
M niccabhāvato BG "tejabhāsā
71 ABGGn? ānaīja- Bn "tejobhāsitattam
M anañja- P °tejabhavobhaàsitattam
7728 DA anussāvanassa 79 Bm omits veneyya -
723 AGM anabandhan'- DA omits veneyya
BGM anubandhan'- 780 m tena tassa
774 BmP *bandhabhedassa 781 Bm sakatejo; P "tejabhāvo
75 AGmM sabbapati- 38? BmP "nibbāpanassa
BG saddhāpati- 7883 Gm dunnibbānabhāvato
776—726 AGm omit 784 BmP "lokā-
185 BmP nibbāyana-
MAHÁPADANASUTTAVANNANA 41
amadhurassa lokassa sabbaso madhurabhāv' āpādanena.”$
Dvāsatthīdītthīgatabhindanassa 787 fubbanimiitam sabbaso
ditthigatavātāvāyanavasena.”$ Ākās' ādi-appatitthavisama-
caticalatthānam pahāya sakuņānam pathavigamanam tādi-
sam micchāgāham pahāya sattānam pāyeht ratanattaya-
saraņāgamanassa 759 $ubbanimitiam. Bahujanakantatāvāti
candassa viya bahuno "% janassa kantatāya. Suriyassa "1
unhasitavtvajjita-utusukhatà pariļāhavivajjitakāyikacetastka-
sukh uppattiyā pubbanimīttam. Devatānam atphotan” ādīhi
kīļanam pamod' uppatti bhav' antagamanena, dhammasa-
bhāvabodhanena ca udānavasena ??? pamodavibhávanassa
tubbanimīttam. Dhammavegavassanassāti 7*3 dhammave-
gena 7%1 vassanassa 7*1 desanāfiāāņavegena dhammāmatassa
vassanassa.??5 Kāyagatānussativasena ??* laddhajjhānam
pādakam katvā uppāditamaggaphalasukhānubhavo 77
kāyagatāsati-amatapatīlābho, tassa pana kāyassāpi appaka-
sukh’ àvahattà ??? khudāpipāsāpīļanābhāvo 7” pubbani-
mittam vutto. Atthakathāyam pana khudam pipāsaū ca
bhinditvā vuttam. Tattha pubbanimittānam *% bhedo
visesasāmaīiavibhāgena, gobalivaddaiiāyena ca gahetabbo.
Sayam evāti padam att angtkadvāravivaraņassāti etthāpi
anetvà sambandhitabbam. —Bharitabhavassáti paripunna-
bhāvassa. Ariyadhajamālāmālitāyāti kāsāyadhajamālāvan-
tatāyāti keci; sadevakassa lokassa pana ariyāmaggaboj-
jhangadhajamalahi malabhavassa 9?! þubbanımittam. Yam 82
pan' ettha 393 anuddhatam tam suviiifieyyam eva.
Etthâti Sampatijāto ti ādinā āgate imasmim
vāre. Vissajjito va, tasmà amhehi idha 904 apubbam vattab-
bam n' atthiti SOBIDDAyO:
441, 22
441, 23
441, 24
441, 24, 25,
441, 26
441, 26
441, 27
441, 30
441, 31
442, 2
442, 4
442, 6
442, 6
442, 10; 438, 19
442, 15
786 AGm °bhavapada- 796 BmP "gatāsativasena
787 AG” "gatahinānassa 797 AGmM *bhávena
M "gatahiiāņassa Ü BGM °bhavo
788 Bm "vātāpanayanavasena 1398 BmP atappakasukh'-
P "vāthāvāyana- 799 BmP piļābhāvo ` ` .
789 BmP sarana- . P khuddā- Jor khudā” here and
190 BmP bahu . z. i below. :
91 ABGGmM omit : $99 ABGGnM nimittanimitta.
*t ABGGmMM udānana- vs sol BmP māli-
93 ABGGnM *vassassáti ik 5933 BmP ayam
DA megha for vega | 803 BMP omit
94 BmP omit sot AGmM add pana
"5 Bm adds pubasimittamr I
II—D
442, 16
442, 16
442, 16
442, 17
442, 22
42 DIGHA-ATTHAKATHA-TIKA
Tadà pathaviyam gacchanto pi*9* mahàásatto ākāsena
gacchanto viya mahajanassa 95 upatthasiti ayam ettha
niyati dhammaniyāmo bodhisattānam dhammatā ti idam
niyativādavasena kathanam. Pubbe purimajātīsu tādisassa
pufifiasambhārakammassa katattā upacitattā mahājanassa
tathā upatthāsiti idam pubdekatakammavādavasena katha-
nam. Imesam sattānam upari īsanasīlatāya **” yathā-
sakam *%$ kammam eva issaro nàma, tassa 9? nimmānam
attano phalassa nibbattanam, mahāpuriso pi sadevakam
lokam abhibhavitum samatthena ulàrena pufifiakammena
nibbattito, tena issarena nimmito nàma, tassa cáyam 819
nimmānaviseso,*!! yad idam mahānubhāvatā, yāya mahā-
janassa kathā *!? upatthāsiti idam tssaranimmānavasena 1
kathanam.9!3 8!4 Evam fam tam %1* bahum vatvā kim imāya
pariyāyakathāyāti avasāne ujukam eva byākari. Sampati-
jāto !5 pathaviyam katham padasā gacchati,*!$ evam
mahānubhāvo ākāsena maīīie gacchatiti parikappanavasena
ākāsena gacchanto viya ahosi. Sīghataram pana sattapa-
davītihāre 817 gatattā dissamānarūpo pi mahājanassa adis-
samāno viya ahosi. Acelakabhāvo khuddakasarīratā 818
ca tādisassa iriyāpathassa na anucchavikā ti kamm' ānubhā-
vasaiijanitapatihariyavasena ?!? alankatapatiyatto viya sola-
savass' uddesiko viya ca mahājanassa upatthāsiti veditab-
bam. Mahāsattassa puiūī ānubhāvena **% mahājanassa **!
tadā tathā upatthānamattam ev” etan ti. Pacchā bāladā-
yako ua ahosi, na tādiso bhavi.*** Buddhabhāvānucchavi-
kassa bodhisatt" ānubhāvassa yathāvato %3 paveditattà
parisā c' assa vyākaraņena Buddhena wviya ... pe ...
attamanā ahost.
Sabbadhammatā ti sabbā soļasavidhā pi yathāvuttā
$05 ABGGnmM ti 814-814 A bhavantam
sx BmP add tathā | Gm bhagavantam
s07 P uļārasilatāya 815 BGM sampatti- .
$99 AGm saka 816 AGm gammatiti
$9 ABGGmM tassā 81? BmP "hārena
319 P vasam | s18 AGM "sarīrataū
811 P nibbāna for nimmāna 818 A dhamm' ānubhāva-
$13 BmP tathàá 820 BGM ?bhávavasena
$13 A katham 821] BmP omit
G2 katham tam $2? BmP ti instead
sss BmP yāthā-
MAHAPADANASUTTAVANNANA 43
dhammatà sabbabodhtsaitānam hontitt veditabbā puñña-
fiāāņasambhārassa 824 nesam ekasadisattà.
31. Dukülacumbatake 9*5 ti daharassa nipajjanayogyatà-
vasena patisamhatadukūlasukhume. Khattiyo brāhmaņo ti
evam adi jātt. Kondañño Gotamo ti evam ādi goitam.
Poņikā **$ cikkhallīkā Sākiyā Koliyā ti evam ādi kulāpa-
deso.*? Ādi-saddena rūp' issariyaparivār' ādisampattiyo %*%
sangaņhāti. Mahantassdti vipulassa, uļārassāti attho. N1-
phaitiyo 8% ti siddhiyo. Gantabbagaiiyā ti gati-sadassa
kammasādhanatam āha. Uppajjanavasena *5% hi sucarita-
duccaritehi gantabbā ti gattyo, uppattibhavavisesā.*$! Gac-
chati yathāruci*? pavattatiti 3 gatt, ajjhāsayo. Patisaraņe
ti parāyane apassaye.*t Sabbasankhatavisamyuttassa hi
arahato nibbānam ev” ekam **5 patisaraņam. Tydhan ti te
aham.
Dasavidhe kusaladhamme, agarahite ca ràjadhamme
niyutto $36 ti 2h am m tko. Tena ca dhammena sakalam
lokam raünjetiti. dhammaráàjà. Yasmā cakkavattī
dhammena ifiāyena rajjam adhigacchati, na adhammena,
tasmā vuttam dhammena laddharajjattā dhammarājā ti.
Catusu disāsu samuddapariyosānatāya caturantā nāma
tattha tattha *?? dipe mahapathaviti āha puraithīma ..
pe... tssaro ti. Vijztāvīti vijetabbassa vijitavā ; *3%
kàmakodh' ādikassa abbhantarassa, patirajabhütassa 93?
bāhirassa ca ariganassa ** vijayi, vijetvà thito ti attho.
Kàmam cakkavattino kenaci yuddham nàma n' atthi,
yuddhena pana sádhetabbassa vijayassa siddhiyà vijtta-
sañgamo ti vuttam. Janapado 9€! và 842 catubbidha-acchari-
yadhamm' àdisamannagate asmim rajini$** thàvariyam
kenaci asamhāriyam daļham bhattabhāvam ‘t patto, jana-
8224 ABGGN puūūāņa- 834 Bm avassaye
BmP "*sambhāradassanena ss BmP eva
$235 ABGGnM *?cumbate $365 BG niyuttato
$6 ABGGnM ponikàyo 837 P once only
8&7 BmM kulapadeso $355 ABGGNM vijita
. P kulappa- | $39 ABGGnM *ràjà-
828 Bm ?adisabbasampattiyo s0 ABGGmM ariyamaggassa
839 ABGGNM nippa- s ABGGmM °pade
s30 BmP upapajjana- $43 DmP va
$31 BmP upapatti- 5$ A rája; BGGnM ràjani
$333 ABGGmMM yathārupi 34 B hatthabhāvam
$33
ABGGnM pavattiti G tatthabhávam
442, 20
442, 28
442, 29
442, 29
442, 29
442, 30, 31
442, 32
443. I
443. 2, 4
443. 4
443, 8
443, 10
443, 10
° 443, II
443, 13
443, 13
443. 15
443, 18
443. 24
443. 25
443. 20
443. 20
443. 20
443, 20
443. 27
443, 28
444, 1
444. 2
444. 3
44 DĪGHA-ATTHAKATHĀ-TĪKĀ
pade vā attano dhammikāya *?5 patipattiyā thāvariyam
thirabhāvam patto ti janatadatthāvartyat-
$atto. Manussànam ure sattham thapetvà icchitadha-
naharaņ' ādinā pāpassa 546 sahasa 846 karitaya sahastzkha.842
Ratijanam' atthenâti atappakapītisomanass uppāda-
nena.st$ Sadd’ atthato pana ramatîti 89 ratanam. Aho
manoharan 85° ti citte kattabbatāya cītttkatam.5! Svâyam
cittikāro tassa pūjanīyatāyâti, cittikatan ti pūjanīyan ti
attham vadanti. Mahantam vipulam aparimitam ** mū-
lam*** agghatiti*3 mahaggham. N” atthi etassa tulā upamā
ti atulam, asadisam. Kadācid ** eva uppajjanato dukkhena
laddhabbattā dullabhadassanam. Anomehi ulàraguneh'
eva 955 sattehi paribhuījitabbato anomasattaparibhogam.
Idāni nesam cittikat” ādi-atthānam 9*9 savisesam cakka-
ratane labbhamànatam dassetvà $5? itaresu pi te atidisitum
Cakkaratanassa cáti āraddham. Afññam ®8 devatthānam
nāma na hoti ratio anaūiiasādhāraņ' issariy” ādisampatti-
patilābhahetuto, sattānaiūī ca yath” icchit' atthapatilābha-
hetuto 859 ca.999 Aggko n' atthi ativiya uļārasamujjalasat-
taratanamayattā, acchariy” abbhutamahānubhāvatāya ca.
Yad aggena mahaggham tad aggena atulam. Sattānam
pápajigucchanena vigatakalaünko $9! puüiiapasutataya man-
dabhūto 'yādiso kālo Buddh” uppādāraho, tādise *** eva
cakkavattīnam pi sambhavo ti āha Yasmā *% anāti adi.
Upamāvasena c' etam vuttam, upamopameyanaii *9* ca na
accantam eva sadisatā. Tasmā yathā Buddhā kadāci
karahaci uppajjanti, na tathā cakkavattino, evam sante pi
cakkavattivattaparipūraņassāpi $%5 dukkarabhāvato pi dul-
s45 BG dhammiyā ss M atthattānam
*6 BmP parasáhasa 857 ABGGMM dassetum
847 AGM sāhasikāritāya 855 ABGGNMP aūna
BGM omit s59 ABGGNM yad icchit'-
848 BG anappikapīti- $60 Bm omits
** B parametîti i 861 PBmP vigatakāļako
8560 A(Gm manoharaman 82 AGm tadiso
M manoharaman corrected to — 959 Bm adds ca à
manoraman s64 ABGGmM upam' upameyànat
$31 BmP cittī- BmP ?meyyànaii
553 ABGGmM aparimitamülyam s65 A cakkavattivattaparipuņņassa
s5$ A agghatā ti; G agghītīti pi a
$44 BmP kadāci BG cakkavattivattipavattapari-
855 AB ?gunehema TES GM cakkavatti-
G ?gunehi máhà
MAHÁPADANASUTTAVANNANA 45
labh' uppādā yeváti, iminà dullabh' uppādatāsāmaītiena
tesam dullabhadassanata vuttà ti veditabbam. Kāmam
cakkaratan” ānubhāvena sijjhamāno guņo cakkavattipari-
vārasādhāraņo, tathà pi Cakkavatti $996 eva nam sāmibhā-
vena visavitàya $97 paribhuüjatiti vattabbatam 999 arahati
tad attham uppajjanato %% ti dassento Tad etan 979 ti àdim
aha.
Yathāvuttānam paūcannam, channam pi và atthànam
itararatanesu pi labbhanato evam sesāni piti vuttam.
Hatthi-assa-pariņāyakaratanehi ajitavijayato cakkarata-
nena ca parivārabhāvena, sesehi paribhogüpakaranabhàvena
samannāgato. Hatthi-assa-maņi-itthiratanehi paribhogū-
pakaraņabhāvena sesehi parivārabhāvenāti yojanā.
Catunnam mahādībānam sirivibhavan ti tattha laddhab-
bam ??! sirisampattiti $7? c' eva bhogasampattiü 9?? ca.
Tādisam evāti purebhattam evāti ādinā vutt' ānubhāvam
eva. Yojanappamāņam padesam byāpanena yojanappa-
māņam andhakāram. Atidīghatādi-Chabbīdhadosaparivajji-
tam.
Sárà ti sattivanto,$'?? nibbhayà ti attho ti àha
abhīruno 874 ti.
Aūgan ti kāraņam, yena kāraņena vīrā ti vucceyyum,s”5
tam vīr angam.s?7$ Ten’ āha viriyass’ etam nāman ti. Yāva
cakkavāļapabbatā 77 cakkassa 577 vattanato 77 cakkavāļa-
pabbatam sīmam katvā (thītam S samuddatariyantan ti
vuttam. Adaydenādti iminā dhanadaņdassa 879 sarī-
radaņdassa ca akaraņam vuttam, A satthendti iminā
parasenáya $9 yujjhanassáti tad ubhayam dassetum ye
katdparādhe ti ādi vuttam. Vuttappakāran 881 ti sāgara-
pariyantam.
Rafijan' atthena rāgo, taņhāyan” atthena tayhā ti pavatti-
s66 BmP "vattī s Bm abhīrukā
867 P vitāya DA abhīrukā with v.l. abhīruno
s68 ABGGnM vattabbam 875 P vucceyyam
869 AGM uppannato 876 ABGGNM viriy' aūgam
870 ABGGMM eva tan 877 AGm omit |
š71] BmP laddham s75 AGmM thitathita
872 ABGGM "sampatti Bm and DA thita
973 ABGnM satvavanto 879 ABGGNMM dana-
G satvanto 880 BmP pana senāya
š61 BG vuttappakāraņan
444. 6
444. 9
444. 14
444, 18
444, 19
444, 20
444. 25
444. 25
444, 26
444, 26
444. 30
444. 31
445, 1
444. 31
445. 5
445. 9, 10
445, 10
445, 11
445, 13
445. 14
445, 15, 16
445, 16
445. 19
445. 19
445, 20
445, 21
46 DĪGHA-ATTHAKATHĀ-TĪKĀ
ākārabhedena lobho eva dvidhà vutto. Tathà hi 'ssa
dvidhā pi chādan' attho *** ek' antiko. Yathāha:
“ Andham tamam tadā hoti
yam rāgo sahate naran ” ti (9)
** Tanháchadanachàdità 883 ” ti (™
ca.884 Iminā nayena dos' ādīnam pi chādan' attho **5 vat-
tabbo. Kilesagahaņena vicikicchádayo sesakilesà vuttà.
Yasmà te sabbe pāpadhammā uppajjamānā va sattasantā-
nam chādetvā pariyonandhitvā *** titthanti kusalappavat-
tim nivārenti, tasmā te chadanā chadā **” tī ca vuttā.
Vivattacchadà 988 ti ca o-kàrassa à-kàram katvà niddeso.
Tāsan ti dvinnam pi nipphattinam. | Némittabhütàniti
füpakakàranabhütàni. Tathā hi lakkhīyati mahāpuri-
sabhāvo etehiti lakkhaņān.
32. Thànagaman' àdisu bhümiyam sutthu samam patit-
thità pàda etassāti supfatiģthitapādo. Tam
889 pan' assa suppatitthitapàdatam 589? vyatirekamukhena
vibhàvetum yathā ti ādi vuttam. Tattha aggatalan ti
aggapādatalam. Paņhiti ** panhitalam.9?! Passan ti pāda-
talassa dvisu passesu 89? ek' ekam, ubhayam eva và pari-
yantam passam.9?? Assa 89 panáti àdi anvayato tad 895
atthavibhavanam. Suvaņņapāņikātalam **% iva ujukam
nikkhipiyamànam. Ekappaharen' eváti ekakkhane yeva.
Sakalam pādatalam bhūmim phusati nikkhipane. Ekap-
pahāren' eva sakalam pādatalam bhūmito utthahatiti
yojanà. Tasmà ayam suppatitthitapado ti
nigamanam. Yam pan' ettha vattabbam anupubbaninn'
(0) Iti 84. (» Ud 76
$82 Bm chadan'-; P chadan'attho $9! BG omit
88 ABGGmM taņhācchadanacchā- * BG panihitalam
dità 892 ABGGWM phassesu
$84 ABGGnM omit $3 ABGGP phasam °
885 Bm chadan'- M corrected to passam
88€ AGm pariyosandhitvà $4 AGmM apassanáti
88 AGM omit B appasānāti
888 BMP vivatta- G appasānāniti
DA ?cchaddà 895 BMP omit
889-889 BG omit 8€ BmP ?padukatalam
MAHĀPADĀNASUTTAVAŅŅANĀ 47
ádi 9"*-acchariy' abbhutam nissandaphalam,9?9 tam parato
Lakkhanasuttavannanayam àvibhavissati.99?
Nābhi dissatiti lakkhaņacakkassa nābhi parimaņģala-
saņthānā suparibyattā hutvā dissati, labbhatiti adhippāyo.
Nàbhiparicchinnà ti tassa? nabhiyam paricchinnā paric-
chedavasena thità. Nabhimukhaparikkhepapatto 9% ti paka-
ticakkassa akkhabadhapariharan' atthara *? nàbhimukhe
thapetabbam ?9? parikkhepapatto,?** tappaticchanno 995 idha
adhippeto. Nemimanikà ti nemiyam àvalibhàvena thita-
manika ??? ]Jekhà. Sambahulavàro ti bahuvidhalekh' ankavi-
bhāvanavāro.*7 Satttti*% āvudhasatti. Sirivaccho ti 999 siri-
anga. Nandíti?*9 dakkhiņāvattam. Sovatthiko 9% ti sovat-
thi-ango.*!? Vatamsako ti āvelam.”!* Vaddhamānakan 913
ti purisabhari?^ puris' aünkam.?!5(?) Morahatthako ti
morapiüjakalàpo,?!$ morapiüjapatisibbito ?!?* và bījanavi-
seso.3? Vajlavijaniti camaram.?!? Siddhatt' ādi puyņņagha-
lapunuapatiyo. Cakkavāļo 9% ti vatvā tassa padhānāva-
yave dassetum Himavā Sineru ... pe ... sahassānīti vut-
tam. Cakkavattiraūto parisam upādāydti idam hatthiratan'
ādīnam *! pi tattha labbhamānabhāvadassan” attham.
Sabbo *?? ti *?2 satti-ādiko yathāvutto angaviseso *23 cakka-
lakkhaņass' eva parivāro ti veditabbo.
Áyatapanhíti idam afüesam paņhito dīghatam
897 ABGGM anunipphādi 910 BmP sovattiko
M anunippādi 911 AGm sotthiti ākam
555 ABGGNMM nissaraņaphalam | BGM sotthîti akam
89 BmP add ti BP sovatti-
900 BmP tassam For sovatthi-aünkam ?
9?! A pabbà for patto 912 AGm apīlinam
Gm pabbo for patto BGM apīlanam
DA vatto for patto 913 DA vaddha-
902 Bm akkhabbhāhata- 914 BmP purimahādīsu
P akkhabāhata- 915 BmP dīp' ankam
90 Bm *tabba M purisakam
904 P parikkhepato 916 Bm piūcha-
95 AGGMM ?cchinno 917 AGm "piiijapasibbito
906 P ?manikara Bn *pirchapatisibbito
90? A "lokankavinavāro 918 BmP bījanī-
Gm "Jokankavidhāravāro 919 BmP cāmarivālam
908 AQGm santilabijaníti 920 AGm cāleti va
BG santivījaniti 971 ABGGMM *?ratanak' àdinam
M corrected to santabajjanīti 922 AGmM sambodhi
909—909 AGm siri akandati 93 ABGGM anka-
BM siri ākamdīti M akaviseso
G siri ākandīti
For siri-ankam. Nandiíti ?
445. 25
445, 25
445, 26
445. 28
445, 29
445, 30
445, 30
445, 30, 31
445. 32 -
445.33: 446,1
446, 1
446, 1-3
446, 3
446, 4
446, 5
446, 5
446, 6
440, 10
440, II
440. 14
440, 15
' 446, 17
446, 19
446, 21
446, 2I
446, 24
446, 25
446, 25
446, 28, 29
48 DIGHA-ATTHAKATHA-TIKA
sandháya vuttam, na pana atidighatan ti àha faripun-
napanhíti. Yathà pana paņhilakkhaņaparipuņņam *** nāma
hoti, tam vyatirekamukhena dassetum Yatkā híti ādi
vuttam. Ār aggenāti mandal' àre ?* sikhaya.9?$ Vaftetva
ti yathā suvattam hoti, evam vattetvā. Rattakambala-
geņdukasadisā 91 ti rattakambalamayakandukasadisā.*?*
Makkatass' evāti dīghabhāvam samataūī ca sandhày'
etam vuttam. Niyyāsatelenāti chaddarikaniyyās” ādi **-
niyyásarasavisesena ?9 telena, yam surabhiniyyāsan ti pi
vadanti. Niyyāsatelagahaņaīī c' ettha haritālavattiyā gha-
nasiniddhabhāvadassan” attham.
Yathā sattakkhattum *! pavihatam *?* kappāsapatalam
sappimande ca 33 osāditam *** ativiya mudum *** hoti, evam
mahāpurisassa hatthapādā ti dassento sahfimaņģe ti ādim
āha. Talunā 3% ti sukhumālā.*37
Cammenāti angul antarā *% vaddhitacammena.?*? Pan-
baddha *%-aūgul' antaro ti ekato sambaddha **!-angul' an-
taro na hoti. Ekappamāņā ti dīghato samānappamāņā.?*?*
Yavalakkhanan?*? ti abbhantarato angulipabbesu thitam
yavalakkhanam.9**? Pativijjhitvá ti tamtampabbanam samá-
nadesatàya *** ahgulinam pasàáritakale pi añňña-maññam
vijjhitāni viya phusitvā titthanti.
Sankhā vuccanti gopphakā, uddham saūkhā etesan ti
ussaūkhā,?15 pādā. Pitthipāde ti pitthipādasamīpe. Tenāti
pitthipāde thitagopphakabhāvena thaddhā **$ hontiti yo-
janā. Ta-y-idam tenāti padam uparipadadvaye pi yojetab-
944 BmP "lakkhaņam 937 AGM sukumāra
925 BG maņdalāyara BGM sukhumāra
M "āra P sukhumārā
926 BGM sikāya 938 BMP "antara
927 ABGGMM *bheņduka- 939 BmP vethita cammena
928 AGM ratana- so Bm patibaddha
ABGGmM *kannukasadisā P patibandha-
B"P ?gendukasadisá DA parinaddha-
929 BmP chattirita- 961 ABGGNM sambandha-
930 BMP niyyāsasammissena 942-942 ABGGNM "ppamāņāya ca
931 BG sata- lakkhanam |
$33 AM patihatam DA jāla for yava with v.l. ca
Bm vihata 943 AGM yava-
P etam 944 AGmM ?desanàya
933 BMP omit i BG samānādesanāya
934 BMP osāritam I 95 ABGGM ussaükha -
985 BMP mudu 9t6 Bm baddhā
936 P taruņā P saddhā
MAHÁPADANASUTTAVANNANA 49
bam, tena thaddhabhāvena ?*? sta 9*1? yathasukhasn partvat-
tanii,” tena yathasukham na parivattanena gacchantānam
$àdatalàni ?9? na. dissantíti. Uparíti pitthipadato dvitti 951-
angulamattam *? uddham, catu-r-angulamattan ti ca va-
danti. Nigülhàni ca honti, na ?5* aüüesam viya paüna-
yamānāni. 7Tendti gopphakānam upari patitthitabhāvena.
Assdti mahāpurisassa. Sati pi des antarappattiyam %
niccalo ti dassan' attham nāvāgahaņam.?5 Adharakàyo 959
va tūjattti īdam purimapadassa kāraņavacanam.?7 Yasmā
adharakāyo va ifijati, tasmā nābhito ... pe ... niccalo
hoti. Sukhena pada partvattantīti idam pana purimassa,
pacchimassa ca kāraņavacanam. Yasmà sukhena pàda
parivattanti, tasmà adharakayo va ifijati, yasmà sukhena
pàdà parivattanti, tasmā urato þt ... pe ... pacchato
yeváti.
Yasmā eņimigassa samantato ekasadisamamsā anuk-
kamena uddham thūlā janghā honti, tathā mahāpurisas-
sāpi, tasmā vuttam eytmtgasadīsajaūgho ti. Paripuņņa-
jaūgho ti samantato mamsūpacayena paripuņņajangho.?
Ten’ āha na ekato ti adi.
Etendti anonamanto ti ādivacanena, ājānubāhu-
bhāvadīpanenāti *9 attho. Avasesajanā ti iminā lak-
khanena rahitajanā.?* Khujjā 961 vā hontt hetthimakāyato
uparimakāyassa rassatāya, vāmanā vā uparimakāyato het-
thimakāyassa rassatāya ; etena thapetvā Sammāsambud-
dham cakkavattinaiī ca itare sattā khujjapakkhikā, vāma-
napakkhikā ?%? vā 963 t1 963 dasseti. |
Kāmam sabbā pi padumakaņņikā suvaņņavaņņā va,
kaficanapadumakaņņikā pana pabhassarabhāvena tato sāti-
947 BmP baddhabhāvena 956 Bm adho for adhara throughout
9*9 ABGGnM omit the passage.
9*9 BmP vatta for vatta here and ?5** P karapnam-
below. 355 ABGGnM omit pari
959 ABGGnMP °talā 9599 AGmM ājānubhāvādīpanenāti
Bn adds pi BGM ajānubāhubhāva-
91 ABGmMM dvatti BP jānuphāsubhāva-
BP dviti 960 AGM rahijanā
92 ABmGmP anguli- BG rabhijānā
93 ABGGNM omit M hajanā
954 BmP ?ppavattiyam | 9€ ABGGnM khujjam
955 BmP nābhiggahaņam 962 BGGNMM vāmanaka-
| 965 BmP cāti
446, 30
446, 31
446, 32
446, 32
446, 33
440, 34
446, 33-34
446, 34
447. 1-3
447. 4
447. 5
447, 8
447. 9
447. 9
447. 9
447. 14, 15
447. 15
447, 18
447, 18
447. 23
447. 23
447, 25
447, 29
447. 32
447. 32
448, 2
448, 3
448, 5
448, II
448, 17
50 DĪGHA-ATTHAKATHĀ-TĪKĀ
sayā ti āha suvayņņapadumakaņņikasadise %*4 ti.*5 Olutan +6
ti samohitam antogatam. Tathābhūtam pana tam tena
channam hotiti āha fatficchannan ti.
Suvaņnavavayņo ti suvaņņavaņņavaņņo 967? ti 968
ayam ettha attho ti āha jātthingulakenāti *% ādi, svāyam
attho āvuttiūāyena *'% veditabbo. Sarīrapariyāyo idha
vanna-saddo ti adhippāyo. Pathamavikappam vatvà
yathārūpāya *7! pana rülhiyà abhavam manasi katvà
vaņņadhātupariyāyam eva vaņņasaddam gahetvā duti-
yavikappo vutto. Tasmā padadvayenāpi sudhantasupari-
suddhasuvannasadisachavivanno ?7? ti vuttam hoti.
Rajo ti sukhumarajo. Jallan ti malinabhāv āvaho
renusaficayo. Ten' āha malam vā ti. Yadi vivattati **
katham nahàn' adiniti *?* āha Hatthadhovan' ādīnīti ādi.
Āvattapariyosāne ti padakkhiņ' āvattanavasena pavat-
tassa ?75 āvattassa ante.”
Brahmuno??? sariram purato vā?*”* pacchato vā ***
anonamitvā ujukam eva uggatan ti aha bralimá viya wjugat-
fo 9** ti. Sà 99 panáyam ujugattatà *?! avayavesu vuddhip-
pattesu datthabbā, na daharakāle ti vuttam uggata-dīgha-
sariro bhavissatíti. Itaresáti khandha-jānusūti imesu dvīsu
thànesu namantà purato namantíti ànetvà sambandho.
Passavanká ?9? ti dakkhinapassena và vàmapassena và
vanka. Sulasadisá ti potthakarūpakaraņe **5 thapitasüla-
pādasadisā.?*1
Hatthapitthi-ādivasena °% satta sarirávayava ussadà
upacitamamsà etassáti sati wssa do. Atthikotiyo
paūiiāyantiti yojanā. Nigūļhasirājālehiti lakkhaņavacanam
etan ti, tena nigülha-atthikotihiíti 55 pi vuttam eva hotiti.
94 BmP "sadisehi 974 P nyādīti
DA ?kannikàsadisam 95 ABGGnM pavatta
965 BG na 976 BG āvante
9*6 AGm bbahinan (graphic corrup- °? BG brahmunā
tion) 98 ABGGNM omtt ur
967 BG suvannavanno 979 M ujuka-; DA ujju- `
968 ABGGM omit 980 BĢGM yā
99 AGm Chingulitto 981] AGm ?gatto; BGM "gattā
90 BmP add ca 982 BG passamvākā
91 Bn tathā- 983 ABGGmM votthaka-
9:2 BmP suniddhantasuvanna- 984 DG omit pada
ABGGnM vanna for suvanna 985 A hatthi-
$93 BmP vivattati 986 ABGGNM he gūlha-atthikotīti
MAHĀPADĀNASUTTAVAŅŅANĀ SI
Hatthapitth” ādīhiti ettha ādi-saddena amsakūta-khandha-
kūtānam sangahe siddhe tam ekadesena dassento vaftetvā
...pe... khandhenāti āha. Silārūpakam viyāti ādinā vā
nigūļha-amsakūtatā pi vibhāvitā yevāti dattnabbam.
Sīhassa pubb” addham sīhapubb” addham,*$7 paripuņ-
návayavataàya sihapubb' addham viya 588 sakalo 989 kayo 8989
assáti st; abubb addhakayos Ten' āha sīkassa
pubb'” addhakāyo viya sabbo kayo jaripunno ti. Sihass
eváti slhassa viya. Dussanthitavisanthito na hotíti dutthasan-
thito,**! virüpasanthito ca na hoti, tesam tesam avaya-
vānam ayuttabhāvena, virūpabhāvena ca santhiti 99? upa-
gato na hotiti attho. Saythantiti *3 saņthahanti. Dīghelūti
anguli-nas' àdihi. Rassehíti giv' adihi. TÀulehíti üru-bàhu-
ādīhi. Ktsehtti kesa-loma-majjh' ādīhi. Pwthulehtti akkhi-
hatthatal' ādīhi. Vaftehíti jaügh' agga-hatth' adihi.?*!
Satapuüüalakkhanataya nànacittena ?95 puünacittena cit-
tito ??9 saüjatacittabhavo ''Idiso eva Buddhanam dham-
makāyassa adhitthanam bhavitum yutto " ti dasahi para-
mihi sajjiío abhisankhato.??? Danacittena puiiüacittenáti
998 vā pātho, dānavasena sil' àdivasena ca pavattapuīīa-
cittenáti 998 attho.
Dvinnam kotthāsānam ! antaran ti dvinnam pitthibāhū-
nam? vemajjham fpitthimajjhassa uparibhàgo. Ciíam?
pariģbuņņan ti aninnabhāvena citam, dvīhi kotthehi *
samatalatāya 5 paripuņņam. Uggammdti uggantvā, anin-
nam samatalam hutvā ti adhippāyo. Ten” āha swvayņa-
thalakam viyāti.
€ Naigrodho viya parimaņdalo ti € parimaņdalanigrodho 7
987 AM omit 995 P dāņacittena
988 ABGGNM omit 996 BGM cittite
989 AGM sākalokiyo ti 997 BmP ?khato
BG samkalokiyo ti 998—998 AGM omit
M samsalokiya ti 1 AGM kotthāsam
9 DA addha for addha here and BGM kotthānam
below. BNP kottānam
91 BmP dutthu- * BMP "bāhānam
92 A santhito > ABG=*M etam; G ekam
BGM santhita * Bm kottehi
Gm satthito P kotteti
993 DA saņthahanti 5 AGM "talāya
994 BmP janghahatth- 6-6 AGM omii
BP add ti * ABGGn omit parimandala
448, 17
448, 17
448, 18
448, 20, 22
448, 23
448, 24
448, 29, 28
448, 29, 30
448, 31, 32
449, 1
449. 3
449, 6
449. 7
449, 10
449, 10
449, 12
449, 12, 13
449, 12
449, 18
449, 19
449. 23
449. 20
449. 27
449. 33
450, I
450, I
450, I
450, 3
450, 3
450. 7
52 DĪGHA-ATTHAKATHĀ-TĪKĀ
viya parimaņdalo: * Nigrodhaparimaņdalaparimaņģalo ti °
vattabbe 1° ekassa parimaņdala-saddassa lopam katvā
nigrodhaparimandalo ti vutto. Ten' āha samak-
khandhasākho nigrodho ti ādī. Na hi sabbo nigrodho
parimandalo ti!! parimandalasaddassa !? sannidhānena vā
parimandalo va nigrodho gayhatiti ekassa parimandala-
saddassa lopena vinà pi ayam attho labbhatiti àha w:grodho
viya parimandalo ti. Y àvatako assáti yàvatakv' assa, o-kàrassa
v-kar' adesam katva.
Samavatthitakkhandho ti samam suvattitakkhandho. Kofi-
cā viya dīghagalā, vakā viya vankagalā, varāhā viya
puthulagalā ti yojanā. Suvayy' ālingasadiso ti suvaņņama-
yakhuddakamudingasadiso.!?
Rasam '% gasantiti '* madhur’ ādibhedam rasam 15 gi-
lanti,!6 anto pavesentiti !” rasa-ggasā, '* rasa-ggasānam
aggā !* rasa-ggas' aggā, tā etassa santiti rasa-ggas aggī.
Tenáti ojàya apharanena !? hinadhatukattà te bavhabadha ??
honti.
Hanúti sanissayassa ?! dant’ adhàrassa *? samania, tam
Bhagavato sīhassa ** viya, tasmā Bhagavā sīkahanu.
Tattha yasmā Buddhānam rūpakāyassa, dhammakāyassa ca
upamā nāma nihīnūpamā ** va, n' atthi samānūpamā, kuto
adhikūpamā, tasmā ayam pi nihīnūpamā *t ti dassetum
Tatihdti ādi vuttam. Yasmā mahāpurisassa hetthimá-
nurūpavasen” eva uparimam pi saņthītam, tasmā vuttam
due Pt paripuņņānīti. Tañ ca kho na sabbaso parimaņģa-
latāya, atha kho tibhāgāvasesamaņdalatāyāti āha dvāda-
siyā *5 pakkhassa candasadisānīti.** Sallakkhetvà ti attano
8 M twice 19 AGm aparenena; BGaparanena ;
* ABGGnM hi | M apanena |
10 ABGG®M omit 20 AGmM bahyäbādhā
11 ABGGnM va B bahabādhā
12 BmP "sadda G bavubhābādhā
13 ABGGNM ?mutiüga- BmP bahvābādhā
pce dor
rasa an arassa
1€ AGn linganti 233 BmP add hanu
BmP gasanti 34 BmP hīnūpamā
1! AG2 pavesintiti 25 BG *?dasi
BnmP pavesantīti P dvādasamiyam
18-18 P rasaggasā rasaggasāraggasā _** A vanāsadisā-
| GmM canāsadisā-
MAHĀPADĀNASUTTAVAŅŅANĀ 53
lakkhaņasatthānusārena upadhāretvā. Dantànam uccani-
catā abbhantarabāhirapassavasena pi veditabbā, na agga-
vasen’ eva. Ten' àha ayojattacchinnasankhapatalam *?
viyāti. Ayapattan *$ ti *% kakacam *” adhippetam. Samā
bhavissanti, na visamà avisamasanthaàna ?! ti attho.
Sātisayam dīghaputhulatādippakāraguņā *? hutva bhūtā
jātā ti pabhūtā, bha-kārassa ha-kāram katvā pahūtā jivhā
etassāti pahūiajtvho.33 | |
Vicchinditva ?* vicchinditva 34 pavattasarataya chinnas-
sarà $1. * Anek”' ākāratāya bhinnassarā 35 f1.* Kākassa
viya amanuīifiassaratāya kākassarā pt. Apalibuddhattā ti 3%
anupaddutavatthukattā, vatthun 37 ti ca akkhar' uppattit-
thānam veditabbam. Aģth” anūgasamannāgato ti ettha atth'
angāni *$ parato āgamissanti. Mafjughoso ti madhurassaro.
Ablanīlaneito ti adhikanīlanetto, adhikatà ca sátisayam
nīlabhāvena veditabbo, na 39 nettanīlabhāvass” eva adhika-
bhāvato ti āha xa sakalanīlaneito vāti * ādi. Pītalohita-
vaņņā *! setamaņdalagatarājivasena.*? Nīlasetakāļavaņņā
pana tam-tam-mandalavasen' éva veditabba.
Cakkhugandan ** t1 akkhidalan ti keci. Akkhidalavatu-
man 4t ti aññe. Dalehi ** pana saddhim akkhibimban ti
veditabbam. Evam hi viniggatagambhiracodanà pi yutta
hoti. Adhippetan ti iminà ayam ettha adhippāyo ekade-
sena samudayüpalakkhananayenáti 1$ dasseti. Yasmà pa-
khuma *?-saddo loke akkhidalalomesu nirü]ho,*8 ten' ev' àha
mudusiniddha-nila-sukhuma-pakhum' àcitàni *9 akkhintti.
Kiücápi unna-saddo loke avisesato lomapariyàyo, idha
pana lomavisesavacako ti aha wn14 loman ti.
27 A ayopata-; GM ayopatha- s6 ABGGNMM sati
M ayopattha-; Bm ?pattakena 37 BmP vatthū
P "patta-; DA "cchinnam 38 BmP angāni only
28 BmP "pattakan 3% ABGGMM omit
* BmP add ca 4 Bm ti |
3 AG kkaccam 4 AGM "suvaņņa
š] AGM avisamā- 4 ABGGmM °raja-
Bm sama-; P asama- 4 ABGGmM °gandhan
32 BmP mududigha- tt ABGGu®M omit akkhi
$33 AGmM °jivhā 45 BmP akkhidalehi
BG pasutajivhā | 46 ABGGM samudayūpa-
34 ABGGmM once only `; “4 ABGGmM pamukha
*...* Bomits 1$ AGn nirüdho
35 AGmM chinnassaràá- BGM niruttho
G chinnassaru 49 BGM "pakhumāni citāni
450, II
450, 12
450, 20
450, 30
450, 31, 33
451, I
451, 3
451, 4
451, 4
451, I2.
451, 13
451, I9
451, 2I
451, 23
451, 25
451, 31
452, 2
452, 2
452, 5
452, 8.9
452, 9
452, 9
452, 11, 12
452, 12
452, 12
452, 17
452, 17
452, 19, 20
452, 21
54 DĪGHA-ATTHAKATHĀ-TĪKĀ
Nalátamajjhe *? jàtà ti nalàtamajjhagatà játà.*!
Odātatāya upamā, na mudutāya. Uņņā hi tato pi
sātisayam mudutarā.5* Ten' àha sappimande 9? ti adi.
Rajatabubbulakan 5* ti rajatamayatarakam 55 àha.*
Dve 58 atthavase paticca vultan ti, yasmā Buddhā cak-
kavattino ca 5? paripuņņanalātatāya paripuņņabimbasīsa-
taya 58 ca uņhīsasīsā ti vuccanti, tasma te dve atthavase
paticca uņhīsasīso ti idam vuttam. Idàni tam atthadvayam
mahāpurise suppatitthitan ti Makāpurisassa hiti ādi vuttam.
Saņhatamatāya, suvvaņņavaņņatāya, pabhassaratāya, pari-
puņņatāya ca ratio **? baddha %-uņhīsapafto viya virocalt.
Kapļisīsā ti dvidhābhūtasisā.** Phalasīsā ti phalitasīsā.
Atthisīsā %% ti mamsassa abhāvato ativiya atthitāya,*
patanubhāvato và tac' onaddha-atthimattasīsā. Tumbasīsā 9*
ti lābusadisasīsā. Pabbhārasīsā ti pitthibhagena olamba-
mānasīsā. Purimanaye $ ti paripuņņa-nalātatāpakkhe.**
Uahisavethitasiso viyáti unhisapattena vethitasisapadeso
viya. Umnhisam viyáti chekena sippinā viracita-uņhīsamaņ-
dalam viya. |
33. Tassa vitthāro ti tassa lakkhanapatiganhananemit-
takānam 5? santappanassa vitthāro vitthārakathā. Gabbh'
okkantiyan ti ** gabbh' okkantiyà 9? nimittabhüta 9-supina-
patiggāhakasantappane ?? vutto yeva.
34. Niddosenáti?! khárika-lonik' àdidosarahitena. Dhátiyo
ti thaūiiapāyikā dhātiyo. Tā hi dhāpenti, thaūiiam pāyen-
titi dhātiyo. Tatkā ti *? iminā satthin 28 ti padam upasam-
50 BmP "vemajje * DA omits this category. It has
51 AG omit only four, i.e. kapi-, phala-,
52 AGM muduttamā tumba- and pabbhāra.
BGM mudutamā 65 ABGGMM omit
53 AGM sappivatto * BG omit
54 P rajatapupphulakan 65 BmP ?nayená
55 AGGMM rajatamayāmatārakā- 66 BmP "pakkhena
māha * BmP ?patigganhane nemitta-
B rajatamayāmatāmatārakā- e65 BmP omit E
māha : 6 A nimittam bhūta `:
$66 AGn bhave Gn nimittam bhütam
& P adds na 7€ AGm surinapaggáhanasantapane
ss BmP ?punnpasisabimbatàya BG *?patiggáhanasantapane
59 DA raūnā M ?patiggahanasantapane
* BmP bandha 1 ABGGNM niddesenāti
st A viddhāsīsabhūtā- 2 ABGGNM omit
BGGnM *sīhabhttā sīsā 73 AGGMM saddhin; B sabbin
MAHÁPADANASUTTAVANNANA 55
harati. Sesā piti nahāpikā 74 dhàrika parihàrikà ti imā
tividhā pi.”5 Tā 7% dahanti 77 vidahanti nahānam dahanti
dhàrenti *? pariharanti ?? cáti 7? dhātiyo t” eva €? vuccanti.
Tattha dhāraņam urasā, ūrunā, hatthehi vā suciram velam
sandharanam. Pariharanam affiassa ankato 9! attano an-
kam,82 aññassa *$ bāhuto attano bāhum upasamharantīhi 84
haraņam sampāpanam.
35. Maūjussāaro ti saņhassaro. Yo hi sanho so
kharo na hotiti àha akharassaro ti. Vaggwssaro ti
manoramassaro,55 manorammatà 99 c' assa cáturiya-nepuf-
nayogato ti aha chekamipunassaro ti. M adhurassaro
ti sotasukhassaro, sotasukhatà c' assa ativiya itthabhàve-
nāti āha sātassaro ti. Pemamntyassaro ti piyàyitab-
bassaro, piyāyitabbatā c' assa suņantānam attani bhattisa-
muppādanenāti ?? aha femajanakassaro ti.
$8 Karavikasaddo yesam sattānam sotapatham upagac-
chati, te attano sarasampattiyā pakatim jahāpetvā avase
karonto attano 3? vase vatteti,?? evam madhuro ti dassento
Tatr idan ti adim àha. Tattha karavikasakune ti adi tassa
sabhāvakathanam. Lalītan ti pītivegasamutthitam ?! lilam.
Chaddetvā ti samādanam ?? pi madhurasaddasavaņ' antarā-
yakaran ** ti izņānt apanetvā. Antikkhititvā ti bhūmiyam
anikkhipitvā ākāsagatam eva katvā. Anubaddhamigā
vāļamigehi. Tato maranabhayam hitvā. Pakkhe pasāretvā ti
pakkhe yathāpasārite katvā apalantā tizthantt.
Suvaņņapaūjaram vissajjesi yojanappamāņe ākāse attano
āņāya ** vattanato.*5 Ten' āha So: Rāj āņāydti ādi.
Palalimsůti *6 līļam *7 laļitam kātum ārabhimsu. Tam
74 BmP nhāpikā 8 AG™ gatti-
s BmP omit M gattanigatti-
** A kà; BmP tà pi 88 BmP add karavikassaro ti
** AGnM hadanti 89 ABGGMM attanā
78 BmP add ti 99 ABGGNM vattati
*9 BmP omit ?! ABGG2M piti fwice
80 BmP tveva 92 Bm saünkharanam
81
82
83
84
P sankharanam
AG ?kara
G ?karanan
M ?makaran
A ānaya; BG ānāsa
BMP pavattanato
BP laļimstti
BmP omit
ABGGnM aiiato; P sangaho
BG akam; P angam
BG aññassa
ABGGmM upaharantihi
BmP °harantehi
BmP °ramma-
AGn °ramantaya
BGM °ramataya
93
94
95
96
97
85
86
452, 21
452, 32, 33
452. 33
452, 34
453, 1
453. 4
453, 5
453. 5. 6
453. 7
453. 7, 8
453. 9
453, 17
453, 19
453, 26, 29
453, 39
453, 39
453, 31
453. 34
453. 34
454, I
454. 3.
454. 3
454, 6
56 DĪGHA-ATTHAKATHĀ-TĪKĀ
fiin ti tam Buddhagun' árammanam pitim; ten' eva
nīhārena punappunam ** pavattentī ?? avijahitvà vikkham-
bhitakilesà therānam santike iaddhadhammasavanasap-
pāyā! upanissayasampattiyā paripakkaiiāņatāya sattakt...
te... patitihási.?! Sattasatamattena orodhena saddhim
padasā va therānam santikam upagatattā sattaht janghasatelu
saddhin ti vuttam. Tato ti karavīkasaddato. Satabhāgena
... pe... veditabbo anekakappakotisatasambhüta-putifia-
sambhārasamudāgata-vatthusampattibhāvato.
36. Kammavitākajas ti sātisayasucarītakam-
manibbattam pittasemharuhir' ādīhi apalibuddham dūre pi
ārammaņam !%2 sampatiechanasamattham kammavipākena
sahajātam, kammassa patipākabhāvena !?? játam pasáda-
cakkhum.!^ Duvidham hi dibbacakkhum !*! kammamayam
bhāvanāmayan ti. Tatr idam kammamayan ti āha «a
bhāvanāmayan ti. Bhāvanāmayam pana bodhimüle uppaj-
jissati. Ayam so ti sallakkhaņam kāmam manovifiiāņena
hoti, cakkhuviñňāņena pana tassa 1% tathā bhāvitattā 106
manoviññāņassa tattha tathāpavattîti aha yena nimittam
.. . þe . . . sakkotíti.
37. Vacan’ attho ti sadd' attho. Nimilan' antaritam !?*
milanam !? dassanam na visuddham, tatha !? akkhini
pi 119 na !!? vivatàni,!!! nimilanassa !!? dassana !!*-vibandhi-
bhāvato.!!t Tabbipariyāyato pana dassanam visuddham,
vivataīi cāti āha Antar” antarā ti ādi. Nī-iti jānan' attham
dhātum gahetvā aha panāyatt 115 jānātíti. Yato vuttam
* Animittā na 115 ñayare,116 ” (a
(a) Vsm 236; SA I 40
95 ABGGNM "ppuna 106 BmP nimīlana
99 Bm pavattam pitim 19 BmP add ca
P pavatti 19 BmP omit
100 ABGGnM *?savanam- Hi BmP avivatāni
19 P patitthāti | 112 BmP nimīlana
102 BmP ārammaņa 13 AGm padassana
19 A patipakkha- BmP dassanassa
BnmP và vipákabhávena 114 Bm pna visuddhibhavato
106 Bm *cakkhu P visuddhibhāvato
1955 BG tassi =» 15 BmP panayati; DA adds ti
19$ BmP vibhàvi- . 11$ BmP nàyare
19 ABGGnM nimilanamtaritam
BnmP nimilanan ti
MAHÁPADANASUTTAVANNANA 57
“ Vidühi ñeyyam 112 naravarassà ” ti (r)
ca.!!$ Nī-iti pana '!* dhātum gahetvā vuttam !*? nayati 121 454, 7
pavettetīti.1?? |
Atpamatto ahos1 tesu tesu kiccakaraņīyesu. 454, 18
38. Vass' āvāso vassam uttarapadalopena, tasmā vassam
123 vass āvāsam, nivāsaphāsutāya !*$ arahatiti vasstko. 454, 22
Itaresáti hemantikam !?* gimhikan ti imesu. Es” eva nayo ti 454. 23
uttarapadalopena niddesam atidisati. dtt-ucco !25 hoti 454, 23
nátinico ti gimhiko viya ucco, hemantiko viya nico ca na
hoti, atha kho tad ubhayavemajjhalakkhaņatāya nāti-
ucco hoti nātinīco. Assdti pāsādassa. NVdtibahūnīti gimhi- 454, 24
kassa viya na atibahūni. Nāitanūntti hemantikassa viya 454, 24
na khuddakāni, tanutarajālāni ca. Mtissakān eváti!?9 454, 26
hemantike viya na unhaviriyàan' eva,!?? gimhike viya na !?$
ca 33 sitaviriyàn' eva,!? atha kho ubhayamissakàn' eva.
Janukàníti na puthulàni. * Sukkumacchiddāniti khuddaka- 454. 27
jàlàni.99* Uyhapavesan' atthāyāti suriyasantāpānuppave- 454, 27
sāya.s! Blhuttiniyyūhāntti 13? dakkhiņapasse bhittīsu niy- 454.28
yühani.33 Szmddhan ti sinehavantam, siniddhagahanen' 454, 3o
eva c' assa garukata pi vuttā eva. Kafukasannissilan ti 454. 31
tikatuk' àadi-katukaddabbasahitam.!* Udakayantānīti 135 455, 2
udakavissandanayantani.?5 Yathā ca jalayantāni, evam
himayantāni pi tattha karonti eva. Tasmā yato !?? hemante
viya himāni patantāni hontiti ca veditabbam.
(r) Netti 1
1? ABmGmP neyyam; M neyam 138 AGmM muddajālāni
118 ABGGmM omit M corrected to khuddaka-
H9 Bm adds pavattan' attham 131 P suriyasambhavānuppa- `
120 BmP omit B* BmP *niyühàniti
121 ABGGmM panayatiti ` 133 B niyyunahāni
P adds ti; DA nāyati và G niyyuņhāni
122 ABGGĦmMP omit BmP niyūhāni
133 BmP vasse vā sannivāsaphāsu- 13* BG ?samhitam
tāya BmP *katukadrabbūpasaūhitam
124 BmP "tika 135 AGm udakasantà-
1*$ AGM unāticco BG udakasattā-
M uņātico 136 AGMM udakavissanānayantāni
126 DA omits eva, but v.l. gives tt. B udakavissanayantāni
127 BG "viriyāne G udakadvissanayantāni
BP uņhaniyān' BmP udakadhārāvissandayan-
128 BmP ca na tāni
129 BMP sītaniyān' eva 137 BmP omit
*...* BmP omit
II—E
455, 5
455, 6, 7
455, 11
455. 13
455. 13
455. 14
455. 14
455. 14
455. 14
455. 15
455, 18
455. 19
455. 19
455, 21
455, 21
58 DĪGHA-ATTHAKATHĀ-TĪKĀ
Sabbatthānāni piti 13% sabbāni patikiriyā nahāna-bhojana-
kīļā-saūcaran' āditthānāni pi, na nivāsatthānāni yeva. Ten'
āha Dovārikā piti ādi. Tattha kāraņam āha Rājā ktrāti 1%
ādinā.!t
* Pathamabhāņavāravaņņanā nitthitā.!t! *
3.2. Gobánasivankamn? ti vankagopànasi viya
vankam,* na * hi * vankabhāvassa nidassan” attham avan-
kā 3 gopānasī * gayhati.
Ābhoggavaūkan ti ādito patthāya bhoggatāya * kutila-
sarīratāya vankam. Ten' àha Khandhe ti àdi. Dandaparam *
dandagahanaparam ayanam gamanam etassáti damda-
parāyanam; dando và param ayanam* gamana-
kàranam? etassáti damdaparàyamam. Thān'
ādīsu daņdo gati apassayo ? etassa tena vinà appavattanato
ti dandagatikam.!? Gacchati etena và ti gati, dando gati ™
gamanakaranam etassáti dandagatsham.12 Dandapatisaranan
ti etthāpi es’ eva nayo. Jardiuran ti jarāya kilantam assa-
vasam.
Yadā 13 ratho purato hotitī dvedhāpathe sampatte purato
gacchante balakāye tattha ekam panthānam !* arülhe,!5
majjhe gacchanto bodhisattena ārūļho ratho itaram pan-
thānam '* gacchanto yadā purato hoti. Pacchā balakāyo
ti tadā pacchā hoti sabbo balakāyo. Tādise okāse ti tādise
vuttappakāre maggapadese. Tam j$urisan ti tam jiņņa-
purisam. Suddh' āvāsā ti Siddhatth” ādīnam '* tiņņam
Sammāsambuddhānam sāsane brahmacariyam caritvà
suddh' āvāsabhūmiyam nibbattabrahmāno. Te hi tadà
tattha titthanti.!?
138 ABGGmM omit * BmP àyanam
19 ABGG™M kitti $ ABGG?"M gamanam-
M0 BmP ādi * BmP avassayo
*...* ABGGnM omit 10 AGmM ?gatikà
141 P omits BG *gahitakā
1 DA gopānasika- 11 BG "gahita
2 AGM vankānabhā 1? AGm ?gatika
BmP vañkanam hi BGM dandagatika
* BmP avanka 13 ABGG?M yathà
* BmP add pi M BmP santháànam
5 BmP abbhugga- 15 BBNGMP ārūļho
6 AGM "para 16 ABGGMMP Siddhattādīnam
BG daņdamparā 1? B patthanti
M daņdamparam G pittanti
MAHĀPADĀNASUTTAVAŅŅANĀ 59
Kim pan eso jinno nàmáti eso tayà vuc-
camàno kim atthato, tam me niddhàretvà kathehiti dasseti.
Aniddhàritasarüpatta hi tassa attano bodhisatto lingasab-
banāmena tam vadanto '% kin ti āha. Yathā: Kim te jātan
ti dvayam eva hi loke yebhuyyato jāyati itthi vā puriso vā,
tathà pi tam lingasabbanàmena vuccati, evam sampadam
idam datthabbam. Kim vuttam hotíti àdi tassa aniddhārita-
sarūpatam yeva vibhāveti.
Tena hiti ādi: Ayaū ca jinņabhāvo sabbasādhāra-
nattā mayham pi upari āpatito !* evāti mahāsattassa sam-
vijjan” ākāravibhāvanam. Ratham sāretiti sārathī. Kīļā-
vihār' attham uyyuttā yanti upagacchanti etan ti uyyānam.
Alan ti patikkhepavacanam. Nāmā ti garahane nipāto
* Katham hi nāmā ” ti %
ādisu viya.
ya hoti,*! tassa ca avassam-bhāvibhāvato *? Jātiyā ** mūlam
khaņanto *1 nisīditi *5 āha. Siddhe hi kāraņe phalam sid-
dham eva hotiti. Pilam janetvā anto-tudanavasena sab-
bapathamam hadayam anupavissa thitattā athamena
.sallena hadaye ** viddho viya nisīditi yojanā.
6. Pubbe vuttanayen” evāti suddh” āvāsā kirāti ādinā
.pubbe vutten' eva nayena. Ā bādhikan ti ābādha-
vantam. Dukkhttan ti saīijātadukkham. Ajātan ti
ajātabhāvo, nibbānam vā.
ro. Bhantanettakuppal” ādim *7” vividham katvā lātab-
bato vzlāto,** vayham sivikā cāti āha Vilātan t
stvtkan ti. Sivikāya ditthapubbattā mahāsatto citakapaūi-
jaram ?? sivikan ti àha. Ito fatigatan ti ito bhavato apa-
(4) Vin I 45; II 105
18 BGM vadento 25 AGM nisīdanti; BG nisīdati
19 A apatito 26 ABGGMM hadayo
BmP āpattito 27 Soal MSS.
20 P ummathanam For ?nett' uppal' ádim ?
?! BmP add ti 28 So al MSS.
2 AGM avassā- DA milāta
BGM avassabhāvi- D milāta with v.l. vilāta
BmP avassitabhāvato 22 AGm vinapañjara
233 AGM jāūtisa; M jātisā BGM citäpañjara
24 ABGGN khaņento
455. 26
455, 28
455, 31
455. 31, 35
456, 1
459, 2
456, IO
456, II
456, 12, 10
456, 18
456, 18
456, 19
456, 19
456, 27
456, 28
456, 29, 30
456, 30
457. 2
457. 9
457, 10
457, 13
457, 16-
457, -19
457, 22
457. 39
458, 3
458, 4, I0
60 DIGHA-ATTHAKATHA-TIKA
gatam. Katakálan ti pariyosapitajivanakalam. Ten' àha
yattakan ti adi.
14. Dhammam caratiti dhammacarano, tassa bhāvo dham-
macaraņabhāvo ti dhammacariyam eva vadati.
Evam ek' ekassa ° *adassdti yatha 3: Sādhudham-
macariyā 3? ti pabbajito ti yojana, evam Sādhusamacariyā
ti pabbajito ti àdinà ek' ekassa ?? yojana veditabbā. Sab-
bāntti Sādhu dhammacariyā ti ādisu āgatāni
sabbāni dhammasamakusalapuīiapadāni. Dasakusalaveva-
canáníti ** dàn' àdidasakusaladhammapariyayapadàni.?5
IS. Pabbajitassa dhammim?* katham sutvà ti sam-
bandho. Aññañ ca sangīti-anārūļham, tena tadā vuttam
bahum 3? dhammim ** kathan ti yojanā.
Vamso váti padattayena dhammatà eváti?* dasseti.
Cirassam % cirassam 3? passanti dīgh' āyukabhāvato. Tathā
hi vuttam bahunnam vassānam... pe...
accayenāti. Tem evdti na cirassa ditthabhāven eva.
Acirakal' antarikam eva pubbakalakiriyam dassento /?1:1145i
ca disvā ... pe... pabbajitaū ca disvā, tasmā aham pab-
bajito 'mhi rājā ti āha, yathā: Nahātvā vattham parīda-
hitvā gandham vilimpitvā mālam pilandhitvā bhutto ti.
16. Kasmā pan” etthāti ādinā tesam caturāsītiyā pāņasa-
hassānam mahāsatte sambhattatam ** samvegabahulataīi *1
ca dasseti, yato suiatthāne yeva thatvā fiàtimitt' adisu
kafici $? anāmantetvā mattavaravāraņo viya ayomayaban-
dhanam gharabandhanam *? chinditva pabbajjam upagac-
chimsu.*t
Cattāro māse cārikam cari *5 na tāva itāņassa paripākam **
gatattā. | | |
I7. Yadà pana iiāāņam paripākam gatam, tam dassento
Ayam pandti ādim āha. Sabbe p' ime ** pabbajità mama
3 ABGGNMM etassa 33 ABGGMNMM cirassa
DA ekam-ekassa 40 AGm ?bhattam tam -
3 ABGGnM omit 41 AGM samdevabahulam taūi
32 ABGGNM omit sādhu BGM samvedabahulanaūi
33 Bm adds padassa 42 BmP kiüci
36 BmP *kusalakammapatha- 43 BmP ghana for ghara
ss Bm dàn' adini- RU 44 BGM *?gaüchimsu
P dànànidasa- 45 DA carati
36 ABGGMMP dhamma 4 Bm °pāka
3? BaP omit ` | 4 Bm va ime
3$ DBmP esi ti
MAHAPADĀNASUTTAVAŅŅANĀ 61
gamanam Jāntssanttti, jānantā ca mam anubandhissantiti
adhippāyo.
Sannisivesüti*? sannilinesu.*? Samat' eváti 5° sanati viya
saddam karoti viya.
Avivek ārāmāņan 5! ti anabhiratavivekānam.5* Ayam
kālo ti ayam tesam pabbajitānam mama gamanassa ajānana-
kalo. N«kkhamitvà ti paņņasālāya *3 niggantvā, mahābhinik-
khamanam pana pageva nikkhanto.5t Pāramitānubhāvena
utthitam upari devatāhi dibbapaccattharaņehi paiiattam 55
pi mahāsattassa puūifiānubhāvena siddhattà tena paffat-
tam viya hotiti vuttam pallatkam paūūāpetvā 5% ti.
“ Kāmam taco ca nahàru *? ca atthi ca avasissatū *% ”'
ti (5)
ādi-nayappavattam caturatgaviriyam adhitthahitvā. Vūpa-
kāsan ti vivekapāsam.
Aūūen evāti yattha 5? mahāpuriso tadà viharati,
tato aiīfien eva disābhāgena. Kāmam bodhimaņdo Jam-
budīpassa majjhe nābhitthāniyo, tadā pana brahāraūītio %
vivitto 5! yogīnam patisallīnasāruppo hutvā titthati, tad
añño pana Jambudipapadeso yubhuyyena bahujano ākiņ-
_ņamanusso iddho phīto ahosi. Tena te tam tam janapada-
padesam uddissa gatà anto Jambudībābhimukhā cārikam
$akkantà ti vuccati; 9? anto Jambudipábhimukhà, na Hima-
vant' ādi-pabbatābhimukhā ti attho.
18. Kāmam Bhagavā Buddho hutvā sattasattāhāni tatth'
eva vasi, sabbapathamam pana Visākhapuņņamam san-
dhāya ekarattivāsam upagatassūti vuttam. R ahogatas-
sáti raho janavivittam thanam upagatassa, tena gana-
sangaņikābhāvena mahāsattassa kāyavivekam aha. Pati-
(b) A T 5o
48 So all MSS; DA sannisinnesu 55 BmP supaüiiattam
*9 BmP sannisinnesu s6 BBmGMP paūia-
50 AGM sāsane vāti 57 BG naharu
BGM sānat”' evāti 58 M corrected to avasussatū
51 AGGM avivekatvānan P avasussatü
BM avivekatavanan 59 ABGGnM yathà
DA pavivek'- 60 AGn brahmaraiiio
53 HmP anabhirati- BnmP °raññe
$3 AGm tinnasálaya $1 BG vicinto; BmP vivitte
66 AGM nikkhamanto 62 BmP vuttā
458, 10
458, 19, 20
458, 21, 22
458, 22
458, 29
458, 29, 31
459, 1
459, 6
459, 6
459, 7, 8
459, 8
459,
459,
9
IO—
459, —I I
459,
459,
459,
459,
459,
459,
459,
459,
459,
I2, 13
15
21
62 DĪGHA-ATTHAKATHĀ-TĪKĀ
sallīnassdti * nānārammaņacārato cittassa nivattiyā
pati * pati %% samma-d-eva linassa 5 tattha avisatacittassa,
tena cittasangaņikābhāven” assa pubbabhāgiyam cittavi-
vekam āha. Dukkhan ti jāti-ādimūlakam dukkham. Kā-
mam cutūpapātā ti maraņāni %? eva, maranà 95 jātiyo
ca9? jayati miyatiti pana vatvà cavati up-
pajjatíti vacanam na ekabhavapariyàápannànam
nesam gahanam, atha kho nānābhavapariyāpannānam
ekajjham gahanan ti dassento àha ida: dvayam ... pe...
vuttan ti. Kasma pana lokassa kicch' apattiparivitakkane
jarámaranassáti jarāmaraņavasena niyamanam
katan ti àha yasmā ti ādi. Jarāmaraņam eva upaithāti "
àdito ti adhippayo. Abhinivifthassáti àraddhassa. Paticca-
samuppádamukhena vipassanárambhe tassa jarámaranato
patthāya abhiniveso aggato yāva mūlā ” otaraņam viyāti
àha bhav' aggato otarantassa viyáti.
Upāyamanastkārā ti upāyena manasikaraņato ”?* manasi-
kārassa pavattanato. Idāni tam upāyamanasikārapariyā-
yam yonisomanasikāram sarūpato pavatti-ākārato va %
dassetum Anice ādīni hiti ādi vuttam. Yontisornanastkāro
nāma pathamanasikāro ”* nāma ”* hoti * yathāvato ?*
manasikārabhāvato. Antcc' ādīniti ādi-saddena dukkhānat-
ta-asubh' ādīnam gahaņam. Ayan ti etad ahosîÎti
evam vutto kim hi nu kho satîti ādinayappavatto
manasikāro. Tesam aññataro ti tesu anicc' adimanasikà-
resu ?? afifiataro eko. Ko pana so ti? Aniccamanasikāro va,
tattha kāraņam āha udayabbaydnupassanāvasena pavat-
tattā 78 ti.” Yam hi uppajjati c' eva cavati 9? ca, tam anic-
cam udayabbayaparicchinnattà *! addhuvan ti katvà. Tassa
pana tabbhāvadassanam yāthāvamanasikāratāya ** yoni-
63 ABGG™M pati- 33 Bm ca
2 E E ae ade P pati only uj E e
nilinassa otiti -
66 BBNGP pi 6 AGm yāvathāvato
7 BG jāti pi maraņāni 2 BnP yāthā-
2 m Eum a Ga n
marana pava
9$ BBNGMP va 7? ABGGRM omit
70 olā upatthāsi > i ceti
utthāsi udayavaya-
"1 BnP mülam $2 AGM yathāva-
12 BG "kāraņato
MAHÁPADANASUTTAVANNANA 63
somanasikāro. Ito yontsomanasikārā ti hetumhi nissakka-
vacanan ti tassa tmtnā upāyamanasikārendti *3 hetumhi
karaņavacanena attham āha.
Samāgamo ahostti yāthāvato pativijjhanavasena sangamo
ahosi. Kom bana tan ti kim pana tam jarámaranakaranan ti
aha Jatíti.91 Jaàtsyà kho** ti àdisu ayam sankhep'
attho:— Kimhi nu kho sati jaráàmaranam
hoti, kim paccayā jarāmaraņan ti jarāmara-
ņakāraņam parigaņhantassa bodhisattassa: Yasmim sati
yam hoti, asati ca na hoti, tam tassa kāraņan ti evam
avyabhicárikaranapariganhane Jàtiya kho sati ja-
rāmaraņam hoti, jātipaccayā jaramara-
nan ti yà jarāmaraņassa kāraņapariggāhikā paūnā
uppajji,$ tāya uppajjantiyā 7 samāgamo ahositi. Sabba-
padānīti kimhi nu kho sati jāti hotiti ādinā
āgatāni jāti-ādīni viniiāņapariyosānāni $$ navapadāni.
Dvādasapadike paticcasamuppāde idha yāni dve padāni
agahitāni tesam agahaņe ** kāraņam pucchitvā vissajjetu-
kāmo tesam gahetabb' ākāram tāva dassento Eitha panāti
ādim āha. Paccakkhabhūtam paccuppannabhavam patha-
nam gahetvā tad anantaram anāgatan dutiyan ti gahaņe
atīto tatiyo hotiti āha Avtjjā saūkhārā hit atīto * bhavo ti.
Nanu c' ettha anāgatassāpi bhavassa gahaņam na sam-
bhavati paccuppannavasena abhinivesassa coditattā ?! ?
Saccam ?? etam, karane pana gahite phalam gahitam eva
hotiti tathà vuttan ti datthabbam. Api c' ettha anagato pi
addhà atthato saüngahito ?? eva, yato parato nàmarüpapac-
cayā saļāyatanan ti ādinā anāgat' addhasangāhikā *
desanā pavattā. Tehtti avijjāsankhārehi ārammaņabhūtehi.
Na ghatīyaitt na sambajjhati. * Makāpurtso hi paccuppanna-
vasena abluntvīttho ?5 ti aghatane kāraņam āha. Adrithehtti
anavabuddhehi, itthambhütalakkhanaü c' etam karana-
vacanam. Sati anubodhe pativedhena bhavitabban ti āha
$3 DA upāyena- 90 ABGGNM tatiyo
st ABGGMM omit % Bm jotitattà ti
85 ABGGNM cā P adds ti
P vā ?? ABGGnM sabbam
86 BMP uppajjati 33 A sahinito
83? ABGGM uppajjanā ti yāvassa BGGnM saügitito
ABGGmM pi ñanapariyosanani a
BP "sangahitā
AG? agahanena ie
BmP mahà ...pe...abhi-
459, 21 .
459, 21
459, 25
459, 25
459, 25
459, 28
459, 29
459, 32
459, 32
459, 33
459, 34
459, 35. 36
459, 36
459, 36
460, 2
460, 5
460, 6
460, 7
460, 7
460, 8
460, 9
460, 9
460, IO
64 DĪGHA-ATTHAKATHĀ-TĪKĀ
na sakkā Buddhena lhavīitun ti. Imtnā ti mahāsattena. Te
ti avijjā-sankhārā. B/ava **-upādāna-taņhā-vasen evāti
bhava-upàdàna-tanhadassanavasen' eva. Difhà tamsa-
bhāva-tamsahagatatā *? hi tehi samānayogakkhemattā.**
Visuddhimagge kathità va, tasmà na idha kathetabbā ti
adhippāyo.
19. Paccayato *? ti hetuto, sankhārato ti attho. Kimhi
nu kho sati jaràmaranam hotiti àdina hi
hetuparamparāvasena phalaparamparàya | vuccamànaya
kimhi nu kho sati viññanam hotiti vicāra-
naya sañkhare kho sati!? viūiūiāņam hotiti
viūiiāņassa visesakāraņabhūte sankhāre agahite 1 tato
vitiianam patinivattati 1%? nāma, na sabbapaccayato. Ten’
ev āha Nāmarūpe kho sati viūūāņam
hotiti. Kāmam pi c' ettha sahajāt” ādīvasen” eva 1°
paccayabhūtam adhippetam, na kammūpanissayavasena
paccuppannavasena abhinivesassa 1% coditattā.!?5 Āram-
maņato ti avijjā-sankhārasankhāta-ārammaņato, atītabhava-
sankhāta-ārammaņato và. Atīt' addhapariyāpannā hi !99
avijjāsaūkhārā. Tato '%7 patinivattamānam vififiāņam atīta-
bhavato pi patinivattati 19$ nama. Ubhayam piti patisandhi-
viññanam pi vipassanaviüianam pi. Nàmarüpam nátikka-
malíti paccayabhütam arammanabhütari !? ca nàmarüpam
na atikkamati, tena vina avattanato. Ten' āha nāmarūpato
param na gacchatiti. | |
Vifiane nàmarüpassa paccaye honte t1 vititiane nàmassa,
rüpassa, nàmarüpassa ca paccaye honte. Nāmarūpe vifi-
ñānassa paccaye honte ti tathà nàme rüpe nàmarüpe ca
viüfiànassa paccaye honte ti catuvokàra-ekavokàra !!9-
paiīcavokārabhavavasena yathāraham yojanā veditabbā.
Dvīsu pi!!! aūūamaūūapaccayesu !!? hontesiti pana. patica-
vokārabhavavasen” eva. Ettekenāti viūāņa ''5-nāmarū-
96 BG omit 105 Bm jotitattā
97 BmP "sahagate 1 Pt
9s Bm *yogakkhamattà 19? BmP yato
99 AGm paccayato 19 ABGGmM *vattà ti
19 ABGGmM add pi 19 BG arammanarüpañ
19! P gahite 19 BG omit
1? BG *?vatteti 111 DA omits, but v.l. gives tt
103 BG °jātivasen’- 112 ABGGmM °maññam paccaye
106 BmP °nivisassa | 113 ABGGmM viññanam
MAHÁPADANASUTTAVANNANA 65
pànam !* aiinamainam !* upatthambhanavasena pavat-
tiya. Jayetha và ... pe ... uppajjetha và
ti: Satto jāyati... pe... uppajjati và ti samañña 116 hoti,
vitiananamarüpavinimmuttassa sattapaññattiyā upādāna-
bhūtassa dhammassa abhāvato. Ten’ āha Ito híti àdi. Etad
eváti viñňāņam nāmarūpan ti etadvayam eva. Pañcapadā-
níti jāyethā vā ti àdini paficapadani. Nanu tat-
tha pathamatatiyehi !? catutthapaficamàni atthato abhin-
nāniti āha saddhim aparāparam cutipatisandhīhīti. Puna
tam eitāvatā tt vuttam atthan ti yo ettāvatā ti
padena pubbe vutto, tam eva yathāvuttam attham yadi-
dan ti àdinà miyyátento 9 nidassento puna vatvā.
Anulomapaccay' ākāravasendti paccayadhammadassanapub-
bakam !? paccay' uppannadhammadassanavasena. Pac-
cayadhammànam hi attano paccay' uppannassa paccaya-
bhāvo idappaccayatā paccay' ākāro, so ca avijjāpaccayā
sankhārā ti ādinā vutto. Samsārappavattiyā anulomanato
anulomapaccay” ākāro. Jāti-ādikam sabbam vattadukkham
.cittena samihitena !?? kattabbam !?! samühavasena gahetvà
pāļiyam dukkhakkhandhassāti vuttan ti āha
jàtt ... $e. . . dukkharásissáti.
Dukkhakkhandhassa anekavāram samudayadassanava-
sena 122 wviüüanassa pavattattà samudayo samu-
-day0!?3 tj àmenditavacanam.!4^ Atha và evam samu-
dayo hotiti idam na kevalam nibbattidassana-
param,!*5 atha kho paticcasamuppāda-saddo viya samup-
pādamukhena idha samudaya-saddo nibbattimukhena pac-
cayattam 1*6 vadati. Vinīūāņ” ādayo !?7” bhav' antā !**
idha !?? paccayadhammaà !?? nidditthà, te sámafifiarüpena
vyāpan icchāvasena 1% ganhanto samudayo samu-
dayo"! ti āha, evañ ca katvà yam vakkhati Imasmim
114 ABGGnM add etam 1*3 AM once only
15 BmP ?maiiia 124 Bm āmedita-
1$ ABGGnM sāmaūā BmP add avoca
117? BG tatiye 125 BmP *dassanapadam
1* DA niyyādento witk v.l. niyyā- ^ !** P paccay' attham
tento 127 G nibbān' ādayo
N9 BmP ?pubbaka 128 AGM vayāvanetā
19 ABGGnM Yhite BG cayāvanto ; M vayāvanto
121 AGmM kattam 129 A idappaccaya-
BmP katam 39 ABGG" vyapan'-
1? AGn ?dassanam- 3! AGEM once only
460,
460,
460,
460,
460,
460,
460,
460,
460,
461,
II
13
I2, I3
14
15
16
16
20—-2I
23
I
400, 25
460, 25
400, 26
460, 26
460, 2
460, 28
460, 28
460, 29
460, 31
460, 32
460,34; 461,1
461, I
66 DIGHA-ATTHAKATHA-TIKA
sati idam hotiti paccayasaūjānanamaitam kaihitan ti, tam
samatthitam hoti. Yadi evam, Udayadassanapaññā v
esa 192 ti idam kathan ti? Nāyam 53 doso, paccayato
udayadassanamukhena nibbattilakkhaņadassanassa sam-
bhavato. Dassan’ atthena cakkhun * ti samudayassa
paccakkhato dassanabhāvena cakkhum *t viyāti cak-
khum.'!t Nātakaray' atthenāti 15 yathā samudayo samma-d-
eva fiàto hoti avabuddho, evam karan' atthena. Pajánan
althenáti viñňāņ’ àdi-tamtampaccay' uppattiya 39 etassa
dukkhakkhandhassa samudayo hotiti pakārato jānan'
atthena. Nibbijjhitvä pativijjhitvā uptann atthenāti anib-
bijjha "57 pubbe udayadassanapaūiāya patipakkhadamme
nibbijjhitvā: Ayam samudayo ti paccayato khaņato
ca sarüpato pativijjhitvà uppannabhavena 39 nibbijjhan'
atthena pativijjhan' atthena ca 9? vijjà ti vuttam hoti.
Obhàsan' | atthenáti samudayasabhāvapaticchādanakassa
moh' andhakārassa kiles' andhakàrassa ca vidhamanavasena
avabhāsakabhāvena. Idàni yathàvuttam attham paliya 14
vibhāvetum yatkdkāti ādi vuttam. Tattha cakkhum
udatādtti pāļiyam pad” uddhāro. Katham udapāditi
ce ti āha dassan' afthenáti. Samudayo !*! ti 144 paccakkhato
dassan' atthenáti 4? vutto vāyam attho. Iminā nayena
sesapadesu pi attho veditabbo. Cakkhudhammo !*? ti cak-
khun' ti pāļidhammo. Dassan” attho atiho ti dassanasa-
bhāvo tena pakāsetabbo attho. Sesapadesu pi es' eva nayo.
Ettakehi padehiti imehi paūīcahi padehi. Kim kathitan ti
pind' attham pucchati. Paccayasafijánanamattan ti viñňāņ’
àdinam paccayadhammànam nàmarüp' àdipaccay' uppan-
nassa paccayabhavasaiijánanamattam M5 kathitam avisesato
paccayabhāvasallakkhaņassa '46 coditattā.!t? Sankhārānam
133 So all MSS; DA c' esà 135 AGm add nibbijjhi-uppanna-
133 P ayam bhāvena
134 BmP cakkhu 133 BmP omit
DA dassan' atthena, cakkhu- !*9 Bm patipatiyà; P pátiyà
jiāņakāraņ” atthena itāņam 141 Bm samudayassa Š
This should be corrected to 402 Bm dassanabhavenáti `
dassan' atthena cakkhum, fiáta- 348 ABGGmM cakkhum-
karan' atthena fiāņam, 14 BmP cakkhu
135 AGM fiāņata- 145 BGP "jānanam attham
DA fiánakaran'- BmP paccayasabhāva-
136 AGM tampatampaccay - M6 BmP paccayasabhāva-
137 BmPanibbijjhitvā; M anibbijja "7 Bm jotitattā
MAHĀPADĀNASUTTAVAŅŅANĀ 67
samma-d-cva udayadassanassa coditattà 4? vilhipatipannà
taruņavipassanā kathitā ti ca vuttam.
21. Attanā adhigatattā 148 āsannapaccakkhatāya ayan ti
vuttam, ariyamagg' àdinam !* maggan' atthena *maggo ti.
Pubbabhāgavipassanā h” esā.!? Ten' āha bodhāydti.
Bodha-saddassa !5! bhāvasādhanatam sandhāy' āha catusac-
cabujjhan' atthāyāti. Pariūiiāpahāna-bhāvanābhisamayā
yāvad eva sacchikiriyābhisamay” atthā nibbānādhigam'
atthā !5? brahmacariyavāsassāti vuttam nibbānabujjhan'
atthāya eva vā ti.
** Nībbānam paramam 53 sukhan ” ti (c
hi vuttam. Bujjhatíti cattàri ariyasaccani ekapativedhena
pativijjhati, tena bodha-saddassa kattusadhanatam !** àha.
Paccattapadehiti 155 pathamavibhattidipakehi padehi. Ntd-
bānam eva kathitam viūtiāāņ” ādi nirujjhati etthāti katvā.
Anmbbattinirodhan ti sabbaso paccayanirodhena anup-
pādanirodham accantanirodham.
Sabbek” eva etehi padehīti cakkhun 356 ti ādīhi paficahi
padehi. Ntrodhasaiījānanamaitam evādti Nirodho
nirodhi ti kho ti ādinā nirodhassa saiijānanamattam
eva kaihitam pubb' ārambhabhāvato, na tassa pativijjhana-
vasena paccakkhato dassanam !57 ariyamaggassa anadhi-
gatattā. Sankhārānam samma-d-eva nirodhadassanam
nāma sikhāppattāya vipassanāya vasena icchitabban ti
vulthànagamini balavavipassanà 159 kathità ti ca vuttam.
22. Vidīivā ti pubbabhāgiyena iiāņena jānitvā. Tato apa-
rabhāge ti vuttanayena paccayanirodhajānanato pacchā.!*?
Upādānassa paccayabhūtesūti catubbidhassa pi upādānassa
ārammaņapaccay ādīnā paccayabhūtesu, upādāniyesūti
(e) Dh 203, 204
15 [pm jotitatta 14 BGM "sādhanam
H8 ABGG? adhigatta Bm ?sádhanattam
M9 AGm "maggayamagg' aàdinam 155 A paccakkantam-
150 AGm h' esam; BGM bhedam G% pakkaccantam-
151 BmP bodhapadassa DA paccanta-
152 ABGGMM "gamattā 156 BmP cakkhu
Bn "ādhigamatthattā 157 BG dassannam
P "ādhigamattattā 158 ABGGMMP omit balava
155 ABGG"M parama 159 PBmP pacchābhāge
461,2
461, 4
461, 4
461, 5
461, 5
461, 6
461, 6
461, 10
401, II
401, 14
4061, 15
461, 16
461, 16
461, 19
461, 19
461, 23-
461, 23
461, 24
461, 29
461, 34
461, 34
462, 1
462, 1
68 DIGHA-ATTHAKATHA-TIKA
attho. Vahanio !*9? ti pavattento.!$! Idan ti Aparena
samayenāti ādi vacanam. Kasma vuttan ti yāya
patipattiyā sabbe pi mahābodhisattā carimabhave bodhāya
patipajjanti, vipassanāya mahābodhisattena tath” eva pati-
pannan ti kathetukamyatāvasena pucchāvacanam. Ten
àha Sabbe yeva híti adi. Tattha vuttassa jātadivase abhi-
nikkhamanam,!9? padhānānuyogo ca dhammatāvasena vedi-
tabbo, itaram iti-kattabbatāvasena. Tatthāpi cirakāla-
paribhāvanāya '*3 laddh” āsevanāya mahākaruņāya saīī-
coditamānasattā
“ Kiccham 164 vatâyam loko āpanno 16 ” ti (®
ādinā samsāradukkhato mocetum 166 icchitassa sattalokassa
kicch' āpattidassanamukhena jarāmaraņato patthāya pac-
cay' ākārasammasanam pi dhammatā va. Tathā attādhī-
natāya,!$” kenaci anupakkhatattā '%$ asevanakasukhavi-
hāra '%-catutthajjhānikatāya ca ānāpānakammatthānā-
nuyogo. Paūcasu khandhesu abhinivisttvā ti viūiiāņanā-
marūp' ādipariyāyena gahitesu paiicasu upādānakkhandhesu
vipassanābhinivesavasena '7% abhinivisitvā patipattim āra-
bhitvā. Anukkaman ti anu anu kamitabbato patipajjitab-
bato anukkaman ti laddhanāmam anupubbapatipattim.
Katvà ti 1?! puna !?! patipajjitva.!??
Iti rüfan ti ettha dutiyo :t-saddo nidassan' attho,
tena pathamo ://-saddo sarüpassa parimàánassa!?3 ca bo-
dhako, anek” atthattā nipātānam avutti-àdivasena vàyam
attho veditabbo. Antogadhāvadhāraņafi ca vākyam das-
sento Idam rūpam, ettakam rūpam, tto uddham rūbam n
(4) D IL 30; SII5
166 AGm vāhento 165 AGm ācinno
B vāhonte 166 ABGGMM mocitum
G vāhente 16 AGM attatathāya
M vā bhonto 16 ABGGNM *kkhattā
DA vaddhento twith vv.ll. Bm anupakhatattà
vahanto, và bhanto P anupakkhatattà
11 AGm pavatte tena 1 BmP asecanakasukhavihāratāya
BGM pavattente 170 ABGGMM "nivesana-
162 Bm mahābhi- 11 AGM omit
168 ABGM Ybhāvanā ca B"P omti puna,
Gm °bhāvanā 1? AGm omit
14 ABGNM kicchā 173 ABGGMM parināmassa
G kiccā
MAHÁPADANASUTTAVANNANA 69
althíti adim àha. Tattha rufpanasabhàávan ti iminà sámaiü-
fiato rūpassa sabhāvo dassito, bhūtūpādāya bhedan ti ādinā
visesato, tad ubhayenāpi Idam rūtan ti padassa attho
niddittho. Tattha lakkhaņam nāma tassa tassa rüpavisesassa
anaññasādhāraņo sabhāvo. Raso tass' eva attano phalam
pati paccayabhāvo. Paccupatthānam tassa 17ł param’ at-
thato vijjamānattā yathāvato !75 ňñāņassa gocarabhāvo.176
Padatthānam āsannakāraņam, ten” assa paccy” āyattavutti-
tā!?” dassitā. Anavasesarūpafariggaho ti iminà pana
eitakam rūpam, tto uddham, rūbam n' atthīti padadvayassāpi
attho niddittho, rūpassa sabbaso pariyādānavasena niyā-
manato.
Itt vübassa samudayo ti ettha pana tti-saddo
“ Iti kho bhikkhave sappatibhayo bàlo " ti (€)
ādīsu viya pakar' attho ti àha dižii evan ti. Avijjā-
samudayā 175 ti avijaya uppādā, atthibhāvā ti attho.
Nirodhavirodhī !79 hi uppādo atthibhāvavācako pi hoti,
tasmā purimabhavasiddhāya avijjāya sati imasmim bhave
rūpasamudayo, rūpassa uppādo hotiti attho. Taņkāsamu-
dayā ti ādisu pi es’ eva nayo. Ahàrasamudayá ti ettha pana
pavattitapaccayesu kabalinkàr' ahàrassa !% balavatāya 181
so eva gahito. Tasmim pana gahite pavattitapaccayatāsā-
maūfena utucittāni pi gahitān'” eva hotiti catusamutthāni-
karūpassa paccayato udayadassanam vibhāvitam evāti dat-
thabbam. Nibbattilakkhanan ti ādinā kālavasena udayadas-
sanam āha. Tattha nibbattilakkhaņan ti rūpassa uppāda-
sañkhatam 182 sankhatalakkhaņam.!$$ Passanto piti na
kevalam paccayasamudayam eva, atha kho khaņato 15%
udayam passanto pi. Addhāvasena '*5 hi pathamam udayam
passitvà thito puna santativasena disvà, anukkamena
khaņavasena passati. Avtjjānirodhā rūpanirodho ti agga-
(e) A Í ror |
174 BG tattha | 180 BmP kabalikar'-
175 ABBmnGG2P yàthà- 151 BG *tàyam
176 ABGGmM "bhāve 183 AGm ?sankhátatam
17? AGm "āyattā- ` 185 AGm Clakkhaņānam
" P "āyatthavutti sā 14 BG khananato; M khananato
178 BG avijjàya 185 ABGGnM addhánavasena
179 BmP nirodhanirodhī
402, 2
462, 2
462, 1
462, 3
462, 3
462, 3
462, 3
462, 4
462, I1
462, 5
462, 6, 7
462, 8
462, 8
402, 9
402, 9
462, II
462,
462,
402,
402,
462,
462,
462, 22, 24
II
I5
, 16
16
, 16
16
70 DIGHA-ATTHAKATHA-TIKA
maggena avijjāya anuppādanirodhato anāgatassa rūpassa
anuppādanirodho hoti, paccayábhave !$* abhāvato. Taņ-
hànirodhà 33? kammanirodho !?? ti etthápi es' eva nayo.
Ahàranirodhà 1$? ti pavattipaccayassa kabalinkàr' áháras-
sa 18% abhāvena.!** Rūpanirodho ti tamsamutthānarūpassa
abhāvo hoti. Sesam vuttanayam eva. Vipartņāmalak-
khaņan ti bhangakālavasena h' etam vayadassanam, tasmā
tam addhāvasena pathamam passitvā puna santativasena
disvā anukkamena khaņavasena passati. Ayafi ca nayo
pàkatikavipassanavasena ! vutto, bodhisattānam pan’
etam n' atthi. Es' eva nayo udayadassane pi.
Iti vedanā ti ādisu pi hetthā rūpe vuttanayānu-
sārena attho veditabbo. Ten” āha Ayam vedanā ettikā 1°!
vedanā ti ādi. Tattha vedayita ... pe ... sabhāvan 19 ti
ettha vedayitasabhàvam ... pe...?9* vijánanasabhavan
ti paccekam sabhāva-saddo yojetabbo. Vedayitasabhāvan ti
anubhavanasabhàvam. Safijünanasabhávan ti nilam pitan ti
adinà àrammanassa sallakkhanasabhavam. Abhisankhara-
nasabkāvan ti āyūhanasabhāvam. Vijānanasabkhāvan ti
ārammaņassa upaladdhisabhāvam. Sukh’ ādíti ādi-saddena
dukkha-somanassa-domanass' upekkhàvedanànam saügaho ;
rūpasaīūddīti ādi-saddena saddasaūīādīnam ; phass' ādīti
ādi-saddena cetanā !**-vitakk” ādīnam ; cakkhuviūūāņ ādī-
nan 5 ti ādi-saddeņa sabbesam lokiyaviiifiāāņānam sangaho.
Yathā ca viüifiane esa nayo vedanádisu pi.
Tesan ti samudayo ti vuttadhammānam. Tīsu khandhesi-
ti vedanā-saūīfiā-sankhārakkhandesu.
* Phuttho !** vedeti, phuttho safijánàti, phuttho ceteti "
ti (n
(!? S IV 69
186 ABGGRM paccaya- 191 BG omit
187 Nol found in D or DA. Probably BnP ettakā
a construction on the analogy of °? DA sambhāvam, tt should be
taņhāsamudayā kammasamu- corvected to sabhāvam
dayo, āhārasamudayā rūpasa- 15 ABGGMM yāva instead
mudayo. 194 AGmM mettā
188 BmP kabaļīkār- 195 So all MSS.
189 ABGG*MM abhāve DA ?viünàan' adi
199 A pakatikavipassanika- 196 ABGG"M puttho fhroughout the
G9 pakatikavipassanaka- passage.
B"P ?vipassaka-
MAHÁPADANASUTTAVANNANA 71
vacanato bhassasamudayā ti vattabbam.
< ^» «e»
“ Nàmarüpapaccayà pi vitifianan " ti (£)
4 ^w m
vacanato VWuiangakkhande námarüpasamudayà ti vattab-
bam. Tesam yevdti tisu khandhesu phassassa viüifianak-
khandhe nàmarüpaphassà !?? ti phassanāmarūpānam 1%
yeva vasena althangamapadam 19? 5i yojetabbam. Avijjādayo
pana rüpe vuttasadisà eváti adhippàyo.
Samapaūiiāsalakkhaņavasenāti paccayato vīsati khanato
paficáti *9 paicavisatiyà udayalakkhanànam, paccayato
visati khanato paicáti paficavisatiyà eva vayalakkhaņā-
nai?" cáti samapafitiasàya udayavayalakkhananam vasena.
Tattha paüticannam khandhànam udayo lakkhiyati etehiti 2°2
lakkhaņāniti vuccanti *% avijjādisamudayo *%4 ti,%5 tathā
tesam anuppādanirodho lakkhīyati 2°68 etehiti lakkhanàníti
vuccanti avijjādīnam accantanirodho.??? Nibbattivipari-
ņāmalakkhaņāni pana sankhatalakkhaņam evāti. Evam
etāni samapaūāsalakkhaņāni sarūpato veditabbāni. Yathā-
nukkamena vaddhite ti yathāvutta-udayabbayaiiāņe tikkhe
süre pasanne hutvà vahante tato param pattabbānam *'3
bhangaiāāņ ādīnam uppattipatipātiyā vuddhippatte param”
ukkamsagate vipassanāfiāņe. Pageva hi chattimsakoti-
satasahassamukhena pavattena sabbaiiutaiiāņānucchavi-
kena mahāvajirafiāņasaūkhātena sammasanaiiāņena sam-
bhat ānubhāvam gabbham gaņhantam paripākam gac-
chantam patipadāsuvisuddhifiāņam *% aparimitakālasam-
bhataya 2° paññaparamiya ānubhāvena ukkamsapāramip-
pattam anukkamena vutthānagāminibhāvam upagantvā
yadā ariyamaggena ghateti tadā ariyamaggacittam sab-
bakilesehi maggapatipātiyā vimuccati, vimuttafi ca tathā
(8) D II 63
197 Bmp nāmarūpassā 206 ABGGmM samudayā
198 AGm phassassa- 205 ABGGmM omit
199 AGm tatthagama- 300 ABGGmM add ü
re Te a
a ama- atta-
200 AGm wit 209 BmP "padāvisuddhi-
BGM pañcati 210 AGm °sambhavanāya
2001 ABGGnM °lakkhanañ BG ?samagatàya
202 AGm eva tehiti BmP *kāle-
203 BG vuccati
462, 25
462, 25
462, 27
462, 26
462, 32
462, 33
462, 34
462, 34
462, 35
463, I
463, I
403, 2
403, 3
463. 3
463, 4, 5
463, 5
463, 8
463, 8
72 DIGHA-ATTHAKATHA-TIKA
vimuccati yathà sabbaso ?!! fieyy' āvaraņappahānam hoti.?!?
Sankilesānam sa-vāsanappahānan ti vuccati, ta-y-idam
pahànam atthato anuppattinirodho ti?! àha anwppadani-
rodhenāti ādi.*!* Āsavasaūkhātehi *!5 ktlesehtti bhavato
ābhav' aggam,*!$ dhammato āgotrabhum ?!? savanato pavat-
tanato āsavasaūitehi rāgo, ditthi, moho ti imehi kilesehi.
Lakkhanavacanaü c' etam *!$ pāļiyam yadidam āsa ve -
hiti, tad ek' atthatāya *!? pana sabbehi pi kilesehi
sabbehi pi pāpadhammehi cittam vimuccati. Agahetvā
ti tesam kilesānam lesamattam pi agahetvā. Maggakkhaņe
vimuccati nāma tamtammaggavajjhakilesehi phalakkhaņe ***
vimuttam nāma. Maggakkhaņe vā vimuliasi c' eva 9 vimuc-
cati cáti uparimaggakkhane hetthimamaggavajjhehi ??? vi-
muttañ c' eva 223 yathátatham ??* pahatabbehi vimuccati ca.
Phalakkhaņe vimuttam evāti sabbasmim pi phalakkhaņe
vimuttam eva, na vimuccati nāma. Sabbabandhanāti
orambhāgiy' uddhambhāgiyasangahitā sabbasmā pi bha-
vasamyojanā, vippamautto visesato pakarehi mutto. Swvika-
sitacittasantāno ti sātisayaiiāāņarasmisamphassena sutthu
samma-d-eva samphullacittasantāno. Cattāri maggañāņāníti
ādi yehi iāņehi suvikasitacittasantāno, tesam ekadesena
dassanam. Nippadesato dassanam pana parato āgamissati,
tasmā tatth' eva tāni vibhajissāma. Sakale ca buddhaguņe
ti atit' amse appatihatatan' àdike sabbe pi buddhaguņe.
Yadā hi Lokanātho aggamaggam adhigacchati, tadā sabbe
buddhaguņe hatthagate karoti nāma. Tato param hattha-
gate katvā thito ti vuccati.
Paripuņņasankappo ti vatvā paripuņņasankappatāpari-
dīpanam udānam *** dassetum Anekajātisamsā-
ran ti ādi vuttam. Tattha ādito dvinnam gāthānam
attho hetthā Brahmajālanidānavaņņanāyam vutto eva.
211 BmP sabba 330 ABGGmM lakkhane
22 AGm ti 221 AGm ca rz
BGM na hoti 222 BG hetthimamajjhehi
213 BGM hoti 333 ABGGmM ce e
24 BmP omit 224 AGM yathāya yatham
215 AGM avayavasankhā- BGM yathāyatham
216 AGGNM aha bhav'- Bn yathāsakam
217 ABGG»M "bhū P yathākatham
218 ABGGMM ca tam Probably for above reading.
319 AGn eva kattha- 225 P upādānam
MAHÁPADANASUTTAVANNANA 73
Parato pana Ayoghanahatassáti ayo haññati etenâti
ayoghanam, kammārānam ayokūtam ayomutthi ca, tena
ayoghanena hatassa pahatassa.*?*6$ Eva-saddo c ettha
nipātamattam. /Jalato játavedaso *** jhāyamānassa 228 ag-
gissa, anādare vā etam sāmivacanam. Anupubbitasantas-
sáti anukkamena upasantassa vijjhitassa **% niruddhassa.
Yathā na 299 fjāyate gatīti yathā tassa gati na iiāyati. Idam
vuttam hoti— Ayomutthiküt' adina mahatà ??! ayoghanena
hatassa pahatassa *? ayogatassa kamsabhàjan' adigatassa
và jalamànassa aggissa anukkamena upasantassa dasasu
disásu na katthaci gati paifiàyati paccayanirodhena 233
appatisandhikaniruddhatta ?9* ti. Evam sammāvimuttā-
man *35 ti sammā hetunā fiayena tad-angavikkhambhanavi-
muttipubbangamāya samucchedavimuttiyā ariyamaggena
catühi pi upādānehi, āsavehi ca vimuttattà *5 sammà
vimuttānam. Tato eva kāmabandhanasankhātam kām'
ogha-bhav' ogh' àdibhedam avasittha-oghaü ca taritvà
thitatta kamabandh' oghatàrinam sutthu patippassambhita-
sabbakilesavipphanditatta kilesābhisankhāravātehi akam-
piyataya 237 acalam 238 nibbānasankhātam sankhārūpasa-
mam *** sukkam pattānam adhigatānam khīņ’ āsavānam
gati : Devamanuss’ ādibhedāsu gatisu ayam namáti pañña-
petabbatāya abhāvato þpaññāpetum n’ atthi na upalab-
bhati, yathāvuttajātavedo viya apaññattikabhāvam eva te
gacchantiti attho.
Evam manasikaronio ti evam Anekajātisamsāran ti
adinà attano katakiccatam ?**9 manasikaronto bodhipal-
lanke nisinno va virocittháti yojanà. |
* Dutiyabhāņavāravaņņanā nitthitā.??! *
?35 ABGGQM pabhassa 234 ABGGnM "sandhikam-
227 Bm adds ti 235 BGM "vimuttan
P ?vedassáti 236 BmP muttattā
DA *?vedassa 237 BmP akampaniyatāya
228 BmP jalayamānassa 238 ABGGMM acala
229 BmP vikkhambhantassa 4399 ABGGMM "sama
230 AGmM nam Tu *4 BmP ?kiccam
?31 BmP pahatatta *...* ABGGMM omit
232 BmP pahatassa 241 P omits |
233 ABGGMM omit paccaya
1I——F
463.
463,
463,
463,
463,
463,
463,
463,
463,
463,
463.
463,
403, 22
463, 23
463, 39
464, 2
404, 2
4064, 3
464, 3
464, 4
464, 4
464, 5, 6
464, 7
464. 7
74 DIGHA-ATTHAKATHA-TIKA
3. 1. Yann ünáti parivitakkan' atthe nipáto, ah am
ti Bhagavā attānam niddisatiti āha yadt panāhan ti. Atthame
sattāhe ti ādi yathā amhākam Bhagavā abhisambuddho
hutvà vimuttisukhapatisamvedan' àdivasena sattasu sat-
táhesu patipajji, tato parañ ca dhammagambhīratā-
paccavekkhan' ādivasena,! evam eva? sabbe pi Sam-
māsambuddhā abhisambuddhakāle patipajjimsu, te ca
sattáh' ādayo tath” eva vavatthapīyantiti ayam sabbesam
pi Buddhānam dhammatā. Tasmā Vipassī Bhagavā abhi-
sambuddhakāle tathā patipajjiti dassetum āraddham. Tat-
tha afthame sattāhe ti idam sattamasattáhato param sat-
tāhato oram ? eva ? pavattàya patipattiyà vasena vuttam,
na pallankasattáhassa * viya atthamassa nàma sattáhassa š
vavatthitassa labbhamànattà. Amnaníaro ti Adhigato
kho me*$ayam* dhammo o ti adiko vitakko.
Patividdho ti sayambhūiāņena: Idam dukkhan ti
ādinā patimukham nibbijjhanavasena ” pavatto, yathā-
bhūtam avabuddho ti attho. Dhammo tt catusacca-
dhammo, tabbinimuttassa pativijjhitabbadhammassa abhā-
vato. Gambhiro ti mahàsamuddo viya makasatun-
dasüciyà affatra samupacitaparipakkafianasambharehi
afifiesam fiànena alabbhaneyyapatittho. Ten' aha uttānabhā-
vapatikkhepavacanam 3 etan ti. Alabbhaneyyapatittho ogā-
hitum asakkuņeyyatāya sarūpato visesato ? ca passitum na
sakkā ti āha gambhīrattā va duddaso ti. Dukkhena daļthabbo
ti kicchena kenaci kadācid eva datthabbo. Yam pana dat-
thum eva na sakkà, tassa ogàhetva !! anu anu bujjhane
kathā eva n' atthiti āha duddasaitā va duranubodho
ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhávato.
Imasmim thàne |
“Tam kim maññatha bhikkhave dukkarataram vā
= 3)
durabhisambhavataram và ” ti %®
@) z SV 454
! M ?gambhiratàya- * B9»P myāyam
2 BG evam ? BmuP pativijjhanavasena
* BmP orime ca $ ABGGnM "patipakkhepa-
* ABGGnM pallankam- . 9 G savisesato
5 1
ABGG"nM add viya 0 ABGG" obhāhetvā
MAHÁPADANASUTTAVANNANA 75
suttapadam vattabbam. Sant ārammaņatāya vā santo;
nibbutasabbapariļāhatāya ntdbuto. Padhānabhāvam nīto ti
và paņīto; atittikar atthena !! atatpako, sādurasabho-
janam '? viya. Ettha ca nirodhasaccam ? santam àram-
manan ti sant' árammanam, maggasaccam santam, sant'
árammanaü cáti sant” ārammaņam; anupasantasabhāvā-
nam kilesānam sankhārānaī ca abhāvato,'* nibbutasabba-
pariļāhatāya !5 santapanitabhaven' eva ca! asecanaka-
tāya 17 atappakata datthabba. Ten' aha Idam dvayam lok”
ultaram eva sandhāya vuttan ti.
Uttamafüanavisayatta !! na takkena avacaritabbato,!?
tato eva nipunatfiànagocaratàya sanhasukhumasabhavatta 20
ca 4»7$wno. Balànam avisayattà panditehi eva veditabbo
ti pandītavedanīyo.
Ālīyanti *! abhiramitabb” atthena sevīyantiti ālayā, paūi-
cakāmaguņā. Ālayanti *' abhiramaņavasena sevantiti ālayā,
taņhāvicaritāni. t Ramatiti ratim vindati ** kīļati lalati.?3
*Ālayaratā ti ālaye** niratā. Sulthu mudità ativiya-
muditā ** anukkaņthanato.* Ime sattā yathā kāmaguņe,
evam rāgam pi assādenti abhinandanti yevāti vuttam
duvidham piti ādi.?%
„Thānam ?$ sandhāyāti thāna-saddam sandhāya. Atthato
pana thānan ti ca paticcasamuppādo eva adhippeto.
Titthati?? phalam tad ayattavuttitayáti?* Zhànam, sankhar'
ādīnam paccayabhūtā avijjādayo.?*
Imesam sankhār” ādīnam paccayā ti tdappaccayā, avij-
jādayo va. Idappaccayā eva tždappaccayatā, yathā devo eva
1 AGm atikkikar- 19 AGmM avacchari-
BM atitta- Bn *tabbo
1* AG" sadhaduradusabhojanam P avicari-
BGMP sadhu- 39 A(Gm "sukhumagocarasabhā-
13 AG" nirodhasabbam vattà
1^ Bn adds santo 31 ABGG?M aliyanti
15 AG" sacca for sabba T+ Bm inserts here passage marked
Bm ?pariláhattà nibbuto ragā
P ?parilàhatà ** AGm viniáti
16 BmP omit M corvecied from vināti to vindati
Bn adds tad atthāya 23 AGM tilatilati
Y A asenakatā * BnmP àlaya |
Gm asevanakatā 25 ABGG*M ?mudutà
M asevana- 26 ABGGMM adhitthānam
P asevanakathāya | | 27 Bm adds ettha
18 BmP °ñanassa- 28 BG "āyanta-; M "āyattha-
29 BG avijjāpādayo
464, 8
464, 8
464, 8, g
464. 9
464, 1I
464, 12
454, 14
404, 15
404, 14
464, 16
404, 22
464, 25
464, 25
464, 28
464, 29
464, 29
404, 30
464, 31
464, 32
464, 32
464, 33
464, 34
464, 34
465, 1
76 DIGHA-ATTHAKATHA-TIKA
devatā. Idappaccayānam vā avijjādīnam attano phalam
pati 3° paccayabhāvo uppādanasamatthatā idappaccayatā,
tena samattapaccayalakkhaņo 3' 3? paticcasamuppādo das-
sito hoti3? Paticca samuppajjati phalam etasmā ** ti
paticcasamuppádo. Padadvayenāpi dhammānam paccayat-
tho eva vibhāvito. Ten” āha saūkkār ādīppaccayānam avij-
jádinam etam adhivacanan ti. Ayam ettha sankhepo, vit-
thàro pana Visuddhimaggasamvannanàsu ?* vuttanayena
veditabbo.
Sabbasankhárasamatho t àdi sabban ti
sankhārasamath' ādi-padābhidheyyam ?* sabbam, atthato
nibbānam eva. Idàni tassa nibbānabhāvam dassetum
Yasmā hiti ādi vuttam. Tan ti nibbānam. Āgammāti
paticca ariyamaggassa àrammanappaccayabhavahetu.39
Sammantíti ** appatisandhiküpasamavasena *? sammanti.??
Tathà santà ca savisesam upasantā nama hontiti āha
vüpasammantiti, etena sabbe sankharà sammanti ettháti
sabbasaūkhārasamatho, nībbānan ti dasseti. Sabbasankhā-
ravisamyutte 1 hi nibbàne sabbasankharavüpasamapari-
yàyo iiāy' āgato *! vāti.*?* Sesesu pi es' eva nayo. Upadhi-
yati ettha dukkhan ti wpadhi, khandh' àdayo. Pafimis-
satthā ti samucchedavasena pariccattà hontt. Sabbatanha *
ti atthasatappabhedà sabbà pi tanha. Sabbe'* kiesarágà
ti kàmarága-rüparág' àdibhedà sabbe pi kilesabhütà ràága,
sabbe pi và kilesà idha kilesarāgā ti veditabbā, na lobhavi-
sesā eva cittassa viparinatabhàv' apádanato.55 Yathāha:
" Rattam pi cittam viparinatam, duttham pi cittam
viparinatam, mülham pi cittam viparinatan "' ti.(»!
(b) Vin III 121
30 Bm paticca 38 P *kūpasamma-
P pati 3? P samanti
31 AG" samanappaccaya- “í ABGGMM "sankhatam
BG samantappaccaya- visamyutte
BmP param” atthapaccaya- q4 AGn ñāyahato
32-38 AGM omit i BG ñāyagato
33 ABGGmM etasá —— |» * Bm yeváti
34 AGm ?magge tamsamvannanasu | * B" sabbà-
BG ?magga tamsam DA sabbā-
35 BMP sabbasankhāra- E 44 ABGG™®M omit; P sabba
36 BmP omit bháva 45 AGM vipariviparinātabhāv-
37 P samantīti B"P viparītabhāv'-
MAHÁPADANASUTTAVANNANA 77
Virajjantíti * palujjanti * attano sabhàvam vijahanti.
Sabbam *8 dukkhan ti jaràmaran' ádibhedam sabbam vat-
tadukkham. Bfhavena bhavan ti tena tena bhavena bhav'
antaram.*? Bhavanikantibhāvena ** samstbbatt,51 phalena 9?
và saddhim kammam sa-taņhass' eva āyatim *% punabbhava-
bhāvato.** Tato vānato mikkhantam tattha tassa sabbaso
abhāvato.
Ciranisajjā-cirabhāsanehi pitthi-āgilāyana-tālusos ādiva-
sena 55 kayakilamatho c' eva 59 kàyavihesà ca veditabba. Sā
ca kho desanàya attham ajànantanam appatipajjantanaü
ca 5? vasena, jānantānam ?? pana patipajjantānaī ca
desanāya kàyaparissamo pi Satthu aparissamo va. Ten' àha
Bhagavā |
'" Na ca mam 585 dhammádhikaranam vihesesi *? "' ti. (9
Tathā hi vuttam yā ajānantānam desanā nāma so mama
kilamatho assdti. Ubhayan ti cittakilamatho cittavihesā
cáti ubhayam p' etam Buddhànam n' atthi, bodhimüle yeva
samucchinnattā.
2. Anubrihanam sampiņdanam. So ti aptssdti ni-
pāto.
Vipasstn% ti pati-saddayogena *! sāmi-atthe upa-
yogavacanan ti àha Vipassissáti.
Vuddhippattā acchariyā vā anacchartyā. Vud-
dhi-attho pi hi a-karo 9? hoti, yathà
** Asekkhā dhammā ” ti.
Kappānam cattāri asankheyyāni satasahassaīī ca sadeva-
kassa lokassa dhammasamvibhagakaran' attham eva pàra-
€) S IV 63; V 346 (4à) Dhs p. 2
1$ ABGGnM virujjhantiti 55 A ?agilàyamnásosádi-
** BG palujjana BGG^ "agilāyantāsos ādi-
BnmP omit M agilàyantasos' adi-
48 ABGGNM sabba Bhn "tālugalasos' ādi-
49 AGm bhav' antam . * ABGGnMP idha instead
$^ BG ?nikanta- 57-57 AGm omit
$1 A samsiddbhati 58 AGm tamam
$2 ABGGmM phale 59 ABGGm vihest
s5 ABGGmM āyati @ ABGGmM Vipassissan
s& AGmM punabbhāva- *! BGM add na
$ ABGGnM ākāro
465, 1
465, 1
465, 3
465. 4, 3
465, 5
465, 7
465, 6
465, 6, 9
465, 10
465, 12
465, 12
465, 14
465, 15
465, 15
465, 18, 22
465, 22
465, 25
465, 25
465, 29
465, 29
465, 30
465, 31
465, 31
465, 31
405, 32
465, 32
465, 35
78 DIGHA-ATTHAKATHA-TIKA
miyo püretvà idani samadhigatadhammarajjassa 9? tattha
appossukkatápattidipana-gathátthassa 9! acchariyatàa, tassa
vuddhippatti 55 veditabba. Atth' uddhàrena hi gáthànam
anacchariyatà. Gocarā ahesun ti upatthahimsu.*$ Upat-
thànafi ca vitakkassáti °? àha partvitakkayitabbatam pāpu-
nimsūti.
Yadi sukha patipadā *% ca,*% katham kicchatā ti āha
Pāramīpūraņakāle ti ādi. Evam ādīni duppariccajāni
dentassa.
Hi-iti ° vyattan 71 ti etasmim atthe nipàto, ek' ams'
atthe ti keci. Ha vyattam, ek' amsena và ; alam nippayo-
janam evam kicchena adhigatassa dhammassa desitun ?* ti
yojana. Halan ti alan ti iminà samàn' attham padam
** Halan ti vadāmi "' ti (9?
ādisu viya.
Rāgadosathutthehītī phutthavisena 73 viya "* sappena 71
rāgena dosena ca samphutthehi abhibhūtehi. Rāgadosānu-
gatehíti ràgadosehi anubandhehi. N?cc' ādīnan ti niccagāh'
ādīnam. Evam gatan ti evam pavattam anicc' ādi-ākārena
pavattam. Catusaccadhamman ti idam anicc” ādīsu sac-
cesu "5 vyathālābhavasena gahetabbam. Evam gatan "° ti vā
evam aniccan ti ādinā abhinivisitvā mayā aññehi ca 77
Sammasambuddhehi gatam, ñatam patividdhan ti attho.
Kāmarāgena bhavarāgena ca rattā nīvaraņehi nivutacit-
tatāya,”* ditthirāgena rattā viparītābhinivesena na *? dak-
khinti,* yathàvato ?! imam dhammam na pativijjhissanti.
Evam gāhāpetun ti aniccan ti ādīnā sabhāvena yāthāvato *'
(e) ?
$3 BmP ràjassa 73 A putthavisesāna
64 BGM "gātatthassa BGGnM putthavisesana
BnP "dīpanatā- 44 AGM viya yappena
65 BmP add cáti BM visayappena
66 ABGGNMM upatthahamsu G visasappena . ci
67 Bm vitakketabbatā vāti *5 ABGGmM sabbesu :
P vitakko ti BmP add ca TS
68 P "padaūi 76 ABGG*M gatin
69 Bm va 7 ABGGNM omit
70 BMP ha-iti và 75 ABGGM niyutta-; P nivutta-
" BG vyattassan ? P omits
72 ABGGmMP desitan $9 AGm dikkhanti
Bm desetum BmP dakkhanti
DA desitun 8! So all MSS.
MAHĀPADĀNASUTTAVAŅŅANĀ 79
dhammam jānāpetum. Rāgadosaparetatā pi imam ** sam-
mülhabhaven' eváàti àha Tamokkhandhena āvatā ?* ti.
Dhammadesanāya appossukkatāpattiyā kāraņam vibhā-
vetum Kasma tanāti ādinā sayam eva codanam samuttha-
peti.* Tattha yathāyam idāni dhammadesanayam appos-
sukkāpatti sabbabuddhànam āciņņasamāciņņadhammatā-
vasena,t5 sabbabodhisattānam ādito
“ Kim me aññātavesenâ ” ti (”
ādinā mahābhinīhāre attano cittassa samussāhanam āciņ-
ņasamāciņņadhammatā vā ti āha Āzwm me ti ādi. Tattha
aūtātavesenāti sadevakam lokam unnādento Buddho ahutvā
kevalam Buddhānam sāvakabhāvūpagamavasena *% aiīā-
tarūpena. Tividham kāraņam appossukkatāpattiyā pati-
pakkhassa balavabhāvo, dhammassa paramagambhīratā,
tattha ca Bhagavato sātisayam gāravan ti tam dassetum
Tassa hiti ādi āraddham. Tattha patipakkhā nàma ràg'
ādayo kilesā sammā patipattiyā antarāyakarattā. Tesam
balavabhāvato ciraparibhāvanāya sattasantānato dubbi-
veciyatā,8? yato 87 te satte mattahatthino viya dubbalam
purisam abhibhavitvā 88 ajjhottharitvā anayavyasanam āpā-
denti ** anekasatayojan” āyāmavitthāram sunicitam ghana-
sannivesam kantakaduggam pi atisenti.? Duravabheda *?!-
ducchejjatàhi dubbisodhiyatam pana dassetum A4/A' assáti
ādi vuttam. Tattha?** anto āmatthacittatāya *% kafjt-
yatuņņalābu ; % ciraparivāsitattāya *5 takkabharitacātī ; 9
snehatintadubbalabhavena ?? vasātelapītaptlotikā ; 9% tela-
missitatāya * aijanamakkhtahatiho dubbisodhaniyā vuttā.
(€) Bup.9v.55; J I14
8? BMP nesam 92 BmP add ca
83 BmP āvutā 93 AGm āmattham cintatāya
st BmP samutthā- Bn āmatthatāya |
$5 ABGGnM āciņņam samāciņņam- P àmattantikatáya
86 BmP ?gamanavasena ** AG? kaviyapunna
87 BmP dubbisodhiyatāya 95 BmP "vāsikatāya
88 BmP omit 36 BG takkaharitaücatita
89 Bm apadento DA takkaharita-
P ?detvà 97 AGm snehatinna-
90 BmP adhisenti BG snehaninna-; P snehatittha-
*1 Bm dürappabheda 9 ABGGnM omit tela
P durapabheda 39 P ?missika-
465, 35
406, 2
406, 5
466, 5
466, 9
406, 12
406, 12
466, 13
466, 13
466, 13
466, 14
466, 31
467, 8
467, 9
467, 15
467, 15
467, 15
467, 18
467, 18
467, 19
467, 20
80 DĪGHA-ATTHAKATHĀ-TĪKĀ
Hinūpamā c' etā rūpappabandhabhāvato, acirakālikattā ca
malinatàya, kilesasankileso eva pana dubbisodhaniyo 109
anàdikalikattà arüpanissitattà !?! ca. Ten' àha attsankilit-
thā ti. Yathā ca dubbisodhaniyataya evam gambhira-dud-
dasa-duranubodhānam !9? pi vutta-upama 1°% hīnūpamā va.
Gambhiro pi dhammo patipakkhavidhamanena supākato
bhaveyya, patipakkhavidhamanam pana sammüàpatipatti-
patibaddham, sā saddhammasavanādhīnā, tam satthari
dhamme ca pasād' āyattam. So visesato loke sambhāvanī-
yassa garukātabbassa abhipatthanāhetuto '%4 tikālikāya 195
sattānam dhammasampatipattiyā brahm' āyācanānimit-
tan 196 ti tam dassento A? cūti ādīm āha.
A^"nWüataro ti appaüiüato viya kificápi vuttam, atha kho
pākato paūiiāto ti dassetum xmasmtm cakkavāļe jetthaka-
mahābrahmā '%7 ti vuttam. Mahābrahmabhavane jetthaka-
mahābrahmā, so !$ hi Sakko viya kāmadevaloke, brahma-
loke '% pākato paīiiāto.
3. Upakkilesabhütam appam !? rag' adirajam etassáti
apparajam, apparajam akkhi !! patifiacakkhum !!? yesam
te tamsabhāvā ti katvà apfarajakkhajgàtskà t
imam attham dassento ™!3 paññāmaye ti adim aha. Appam
rāg' ādirajam yesam tamsabhāvā apparajakkhajātikā ti evam
p' ettha attho veditabbo.
Assavanatāti
“ Sayam abhiñña ” ti (e)
ādisu viya karaņe paccattavacanan ti āha assavanatāyāti.
Dasapufiiakiriyavasenáti 1* dàn' ādidasavidha-vimūutti-
paripácaniya-pufiiakiriyavatthuvasena.!5 Ten” āha katā-
dhikārā ti ādi. Papaīicasūdaniyam pana
(g) D I 3I
100 Bm niyataro 106 BmP brahmayācan' ādinimittan
101 BmP anusayitattā 107 DA jetthnamahā- `>
192 A(Gm %duddasa-ānubhāvānam 19 BG yo I
BGM °duddasa-anubhavanam 109 BmP add ca
For *duddasa-duranubhavānam 110 AGm appa
193 ABGGMM vuttamā only 111 P omits
196 BmP "hetuk 112 BBMGP ?cakkh
105 BG tilikàya 13 Bap dasi °
BmP panalikaya 14 BmP °Skiriyavatthuvasena
M tilikaya 115 BmP °vatthünam vasena
MAHĀPADĀNASUTTAVAŅŅANĀ ŠI
* Dvādasapuūiakiriyavasenā ” ti (0)
vuttam, tam dān' ādīsu saraņāgamana-parahitapariņā-
manā !'% ti !16 pakkhipanavasena vuttam.
6. Garutthāniyesu gàravavasena garutar' atthapat-
thanā!” ajjhesanā, sā pi atthato'!$ patthanā evāti
vuttam yàcanan ti.
Padesavisayafianadassanam 119 hutvà Buddhànam yeva
āveņikabhāvato idam iiāņadvayam buddhacakkhūti 1%
vuccatiti āha Imesam hī dvinnam ūāņānam buddhacakkhūti
naman ti. Tīņņam maggafāņānan '?! ti hetthimānam tiņ-
nam maggananànam, dAhammacakkháti nàmam, catusac-
cadhammadassanan ti katvā dassanamattabhāvato. Yato
tàni ñāņāni vijjūpamabhāvena !?* vuttāni, aggamaggaīā-
nam pana fanakiccassa !?? sikhappattiyà dassanamattam
na hotiti dhammacakkháti na vuccati. Tato!*! tam vajirū-
pamabhàvena ??5 vuttam.('?
Vuttanayen' eváti apparajakkhajàtika !?8 ti ettha !?? vut-
tanayen eva. Yasmā mandakilesā "5 a55arajak-
kha ti vuttā, tasmā bahalakilesā makārajakkhāti
veditabbà. Patipakkhavidhamanasamatthatāya tikkhāni
sūrāni visadāni, vuttavipariyāyena 129 *xudūni. Saddhádayo
_ādkārā ti saddahan” àdippakàre vadati. Sundarā'!% ti
kalyāņī. Sammohavinodaniyam pana
“ Yesam āsay” ādayo kotthāsā sundarā te svākārā,
viparītā 13! dvākāra 131 ” ti 9)
vuttam. Tam imāya atthavaņņanāya aūūadatthu sam-
(à) MA €) Cp A I 124 0) Vbh A 458
H6 Bm "pariņāmanadvaya 126 ABGGNM "jātiyā
P "parināman' ādi 127 BG tattha
H7 AGmM garutaratta- | 128 AGmM manākilesā
BP garukarapatthanā (Throughout the passage -nda is
M garutarattapattanà spelt as -nā in AG", M corrects
118 AGn attano tt to -nda.)
119 ABGGnM *?visayam- BG mandā-
10 ABGGMM "cakkhunā ti M corrected from manā to
P pubbacakkhūti mandā
121 ABGGmMP °ñanam 129 ABGGnM *?pariyayena
12? BmP "ūpamā- 139 AGm surānī
133 AGm ?kicca M sunārā
14 ABB=mGGmM yato 18! AGMBNP omit
125 BmP Cūipamā-
467, 24
467, 24
467, 26
467, 27
467, 28
467, 29
467, 30
467, 31
467, 32
467, 32
467, 33
467, 34
467, 35
467, 35
467, 35
468, 1
468, 7
468, 8
468, 9
468, 9
468, 9
468, 10
82 DIGHA-ATTHAKATHA-TIKA
sandati sametíti datthabbam. Yāvatā '*? saddhāsampa-
dādivasena ajjhāsayassa sundaratā,!$ tabbipariyāyato 134
asundaratā ti. Kāranam nāma paccay” ākāro, saccāni 135
vā. Paralokan ti samparāyam. Tam dukkh' àvaham vaj-
jam viya bhayato passitabban ti vuttam paralokaū c eva
vajjat 13% ca bhayato $assantíti. Sampattibhavato vā aī-
fiattà vipattibhavo paraloko ti vuttam fara ... fe ...
fassantíti.
Ayam an! ettha pàlíti ettha apparajakkh' ādi-padānam
atthavibhāvane ayam tassa tathābhāvasādhanī !?7 pāļi.
Saddhādīnam hi vimuttiparipācakadhammānam balava-
bhāvo tappatipakkhānam pāpadhammānam dubbalabhā-
ven' eva hoti, tesañ ca balavabhāvo saddhādīnam dub-
balabhāvenāti vimuttiparipācakadhammānam savisesam
atthitā-n' atthitāvasena $ apparajakkhā mahā-
rajakkhā ti ādayo pāļiyam vibhajitvā dassitā. Iti
saddhádinam vasena pafica apparajakkhà, assaddhiy' àdi-
nam vasena pafica mahàrajakkhà. Evam tikkh' indriya-
mud' indriy àdayo ti vibhagato ? pafifiasa puggalà.
Saddhādīnam pana antarabhedena anekabheda vedi-
tabbà. Khandh' àdayo eva lujjanapalujjan' atthena L o k o,
sampattibhavabhüto loko sampattibhavaloko,*? sugatisan-
kháto upapattibhavo.! Sampatti sambhavati etenáti sam-
pattisambhavaloko '? sugatisamvattaniyo kammabhavo.
Duggatisankhāta 't?-upapattibhava 144 duggatisamvattaniya-
kammabhavā vipattibhavaloka-vipattisambhavaloka.!** Puna
ekakaduk' àdivasena lokam vibhajitvà dassetum Eko loko
ti adi vuttam. Ahàr' àdayo hi lujjanapalujjan' atthena loko
ti. Tattha Eko loko: sabbe sattà āhāratthitikā ti yāya !**
puggalādhitthānāya kathāya !*” sabbasaūkhārānam pac-
cay' àyattavuttità vuttà, tāya sabbo sankhāraloko eko
ekavidho pakār' antarassābhāvato.'t$ Dve lokā ti ādīsu pi
13? BmP yato 141 ABGGnM uppattibhāvo
133 BmP add ti 42 P ?sambhavo- E
134 ABGG™M "pariyato 143 ABGGnM "sankhātassa
1355 ABGGnM sabbaàni 144 ABGGnM uppatti-
136 M vajjakaūi | 145 BG omit
137 BmP "sādhaka . 146 BmP yàyam
138 ABGG"M atthin' atthita- 147 BG katāya
19 BmP vibhāvitā 48 ADBGGnM pakarantassa
19 ABGGnmM ?bhavam- abhavato
MAHÁPADANASUTTAVANNANA 83
iminā nayena attho veditabbo. Nāmagahaņena c' ettha
nibbānassa agahaņam tassa alokasabhāvato.!?? Nanu ca
āhāratthītikā ti ettha paccay” āyattavuttitāya maggapha-
lànam pi lokatā āpajjatiti? N” āpajjati pariüüeyyànam
dukkhasaccadhammānam : Idha loko ti adhippetattā. Atha
và na lujjati, na palujjatiti yo !59 gahito, tathā na hoti, so
loko ti tam-gahanarahitànam !5! lok' uttarànam n' atthi
lokatā. Upādānānam ārammaņabhūtā khandhā upādānak-
khandhā. Anurodh' ādivatthubhūtā lābh' ādayo aithaloka-
dhammā. Das' āyatanānīti dasa !5? rūp' āyatanāni. Vivatt'
ajjhásayassa adhippetattà tassa 153 sabbam tebhümakakam-
mam garahitabbam, vajjitabbaü ca hutvà upatthàtíti vut-
tam sabbe abhisaūkhārā vajjā,!5* sabbam 155 bhavagāmikam-
mam vajjan 155 ti, Yesam puggalānam saddhādayo mandā,
te idha assaddho 156 ti ādinā vuttā, na sabbena sabbam
saddhādīnam abhāvato ti. Apparajakkhaduk' ādīsu pañ-
casu dukesu ek' ekasmim dasa dasa katvà paññāsāya
akarehi imàni pac! indriyáni jànátíti vuttam. Atha và
anvayato vyatirekato ca saddhādīnam indriyānam paro-
pariyattajānanā 157 ti katvā tathā vuttam. Ettha ca
apparajakkh” ādivasena āvajjantassa Bhagavato te sattā
puūijapulijā va hutvā upatthahanti, na 158 ek’ ekā.
Uppalāni ettha santiti «ppalinī, gaccho pi jal”
āsayo pi, idha pana jal” āsayo adhippetattā 15 āha uppala-
vane ti. Yàni udakassa anto nimuggát' eva hutvà pus-
santi 16° vaddhenti, tàni antonimuggaposini.
Dipitàniti!i?' atthakathàyam pakàsitàni, idh' eva và
aūftānt piti ādinā dīpitāni.
Ūgghatitaūīūū ti ugghattanam '*? nāma fian' ugghatta-
nam,'** ñane ugghatitamatte !%% eva !*5 jānātiti attho.
149
BGM āloka-; BmP "sabhāvattā 1559 BGM adhippetā tam
159 AGmM so BnP adhippeto ti
151 ABGGNM "rahitā 166 ABGM phussanti; Bn pusanti;
152 BG dasatā P phusanti
161
162
155 BmP add ca
154
ABGG»M tipitāniti
AGn ugghatthanan
AGn vajja; BB"GMP vajjam ;
j BG ugghandhanan
DA vajjà
15-155 Pm sabbe...kammā...
DA sabbe ... kammā vajjā
156 BmP assaddhà
157 BmP "pariyattam jānāti
188 ABGGNM omit
B"P ugghatanam
Bm *ugghatanam
P "ugghātanam
ABGGnM ugghattita-
ABGGnM evam
163
164
165
468, 12
468, 14
468, 15
468, 17
468, 1
408, 20
468, 2
408, 23
468, 24
469, 3
468, 31
469, 4
469, 5
469, 6
469, 6
469, 7
469, 7, 9
469, 9
469, 10
469, 10
469, II
469, 14
469, 14
469, 27
469, 28
469, 29
469, 30
469, 30
469, 30
469, 30
84 DIGHA-ATTHAKATHA-TIKA
Vipañcitam '%% vitthāritam !*? eva attham jānātiti vipafct-
taūūū.1$8 TUddes' ādīhi netabbo ti neyyo. Saha-udākata-
velāyāti udāhāre dhammassa uddese udāhatamatte eva.
Dhammábhisamayo ti catusaccadhammassa ñāņena sad-
dhim abhisamayo. Ayam vuccatíti ayam Cattàro satipat-
thana 169 ti àdinà nayena sankhittena mátikáya thapi-
yamānāya 170° desanānusārena ñanam pesetvà arahattam
gaņhitum samattho puggalo ugghatitaūūt ti vuccati. Ayam
vuccatiti sankhittena !”? mātikam thapetvā vitthārena atthe
vibhajiyamàne arahattam pàpunitum samattho fuggalo
vipañcitaññū 172 ti vuccati. Uddesato ?? ti uddesahetu,
uddisantassa uddisāpentassa vā ti attho. Paripucchato ti
attham paripucchantassa. Anwpubbena 1”* dhammdbhisa-
mayo hotíti anukkamena arahattappatto hoti. Na ¿aya
játiyà dhammábhisamayo hotíti tena attabhàvena maggam
và phalam và antamaso jhànam và vipassanam và nibbat-
tetum na sakkoti. Ayam vuccati puggalo 125 padabaramo ti
ayam puggalo byafijanapadam eva paramam assāti pada-
paramo ti vuccati.
Ye ti ye duvidhe puggale sandhāya vuttam Vibhange.
Kamm’ àávaranenáti paficavidhena anantariyakammena.T
Vipāk' āvaraņendti ahetukapatisandhiyā. Yasmā duhetukā-
nam pi ariyamaggapativedho !?* n' atthi, tasma duhetuka-
patisandhi pi vipàk' āvaraņam evāti veditabba. * Kiles'
āvaraņenāti niyatamicchāditthiyā.* Assaddhā ti Buddh'
ādīsu saddhā rahitā. Acchandikā ti kattukamyatākusalac-
chandarahitā, Uttarakurukā manussā acchandikatthānam
pavitthā. Duppaūūā ti bhav' angapaīiiāya ''” parihīnā,
bhav' angapaiiiāya pana paripuņņāya pi yassa bhav
aūgam lok' uttarassa paccayo na hoti, so pi duppañño eva
nāma. Abhabbā !7% niyāmam akkamitum kusalesu dhammesu
166 AGB vipacitam V4 DA omits
1€? A vipphāritam 175 ABGGmMP omit `
BaP vitthāram 1 ABGGnRMP insert here passage
18 ABG vipacita- marked with * ...*
DA vipacita- 170 AGmM ?magge-
19 ABGGnM thānā BG ?maggena-
170 BmP dipiya- 1" ABGGmM °pañña
171 BGM asan- 178 A āha sabbā
172 ABG vipacita- | Gm aha sabbà
173 S0 all MSS; DA uddisato
MAHÁPADANASUTTAVANNANA 85
sammaitan ti kusalesu dhammesu sammattaniyāmasankhā-
tam ariyamaggam okkamitum adhigantum abhabbā. Na
kamm’ āvaraņenāti ādīni 7% vuttavipariyāyena '%% veditab-
bāni. Rāgacaritā ti ādīsu yam vattabbam, tam Param'
atthamafijusāyam !?! SESIONES N vut-
tanayena veditabbam.
7. Árabbháti attanà adhippetassa atthassa Bhagavato
jànàpanam uddissáti attho.
Selo pabbato ucco hoti thiro ca, na pamsupabbato, mis-
sakapabbato vā ti āha sele! yathà pabbata-
mudd hani ti.!8
Dhammamayam pásádam ti!** lok’ uttara-
dhammam āha. So hi'5 pabbatasadiso !$6 ca !$7 hoti,
sabbadhamme atikkamma abbhuggat' atthena pāsāda-
sadiso ca,188 paññapariyayo 189 idha dhamma-saddo. So 19%
hi abbhuggat atthena pàsado ti !?! abhidhamme niddittho.
Tathà c' aha.
** Paūīiāpāsādam āruyha asoko sokinim pajam
pabbatattho va bhummatthe !?? dhiro bāleavekkhati” ti.%
Yathā hīti ādīsu yathā pabbate thatvā ratt' andhakare
hetthā olokentassa purisassa khetta-kedārapāļli-kutiyo,!?3
tattha sayitamanussā ca na pafiüiayanti anujjalabhavato,
kutikāsu pana aggijālā paüüayati ujjalabhāvato ; evam
dhammapāsādam āruyha sattalokam olokayato Bhagavato
fiāņassa āpātham n' āgacchanti '?* akatakalyāņā sattā,
ñam agginā anujjalabhāvato anuļārabhāvato ca. Rattik-
khittā 195 sarā viya honti. Katakalyāņā pana bhabbapug-
galā dūre thitā pi Bhagavato iiāņassa āpātham āgacchanti
(x) Dh 28
19 ABGGmM ādinā 187 ABGG? va
180 ABGGnM vuttam- 188 ABGGnM va
1831 ABmGmMP Param’ attha- 1399 ABGGmM paūnūāpāramiyā yo
dipaniyam 190 Bm sā
182 ABGGnM selo 191 AG™ hoti
183 ABGGnM add ca 192 MP bhummattho
184 M adds lok’ uttaradhamma- 195 BmP khette-
mayam pāsādan ti i 194 ABGGMM na gacchanti
185 AGmti 195 BmP rattim khittā
186 AGm pabbatā pasādā | |
BG sabbathà pasādā
M sabbatà pasada
469, 32
470, 2
470, 8
479, 9
470, 16
470, 19
471. 3
471, 4
471, 5
471, 13
471, 14
471, 27
471, 32
86 DIGHA-ATTHAKATHA-TIKA
paripakkañán' aggitáya !?* samujjalabhávato, uļārasantā-
natàya himavantapabbato viya cáti evam yojanā veditabba.
Utthehíti!?**^ tvam ?5 dhammadesanàya appossuk-
katāsankhāta-sankoc" āpattito kilāsubhāvato '*% utthaha.?
Viriyavantatāyāti sātisaya *!-catubbidha-sammappadhā-
naviriyavantatāya. Vīrassa hi bhāvo kammam vā viriyam.
Kilesamārassa viya *?? maccumārassa pi āyatim asam-
bhavato maccu-kilesamārānan ti vuttam. Abhisankhāra-
māravijayassa agahaņam kilesamāravijayen” eva tabbija-
yassa coditabhāvato.*?$ Vākanasamatihatāyāti samsārama-
hākantārato nibbānasankhātam khemappadesam *+ sam-
«^ pápanasamatthatàaya.
Apārutam tesam amatassa dvàran ti keci pathanti.
Nibbanassa dvàram pavisanamaggo vivaritvā thapito *5
mahákarunüpanissayena ?** sayambhüiüanena adhigatattà.
Saddham muficantáti *?* saddham pavedentu, attano sad-
dahan' ākāram upatthāpentūti attho.
Sukhena akicchena **$ pavattaniyatāya suppavattim.*?
Na bhāsim na bhāsissāmiti cintesi.?!0
8. Sallapitvà ti
*' Vippasannàni kho te àvuso indriyàni " ti €?
àdinà allàpasallapam ?!! katvà. Tam hi 'ssa aparabhàge
Satthu santikam upasankamanassa paccayo ahosi.
IL Á nu pubbikathan??? ti anupubbiyà anupub-
bam kathetabbam katham. Kā pana sā ti? Dān' ādikathā.
Tattha dānakathā tàva pacurajanesu pi pavattiyā
sabbasādhāraņattā sukarattā,?*!5 sīle patitthānassa upā-
yabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo
Q0 Vin I8
196 P "nāņagahitāya 207 ABGGMM muiūcatu
97 ABGGNM utthāhiti BmP pamuū-
198 ABGGNM và 208 ABGGNMM aticchena
199 ABGGNM "bhāvito 209 AGM "ppavatti
300 ABGGNMM add tthāna B^ ?vattitam
3: ABGGmM saya only P ?*vattam
109? ABGGnM viriya 210 P cintesim
203 BmP jotitabhāvato 211 BmP ālāpa-
34 ABGGmM khemápadesam 212 AGmP anu- ; BG omit
305 ABGGM thito B" anupubbim-
195 ABGGmM karüpanissa- 213 AGMM sukattā
MAHÁPADANASUTTAVANNANA 87
pariggahavatthüsu nissahgabhávato sukhen' eva silàni
samādiyati, tattha ca suppatitthito hoti. Sīlena dāyaka-
patiggaáhakavisuddhito paránuggaham vatvà?!* parapilàni-
vattivacanato,?5 kiriypadhammam?!* vatvà akiriyadham-
mavacanato,?!7 bhogayasasampattihetum vatvà bhavasam-
pattihetuvacanato ca dānakathānantaram sīlakathā
kathitā. Tañ ca ?!8 sīlam *!? vattanissitam ayam **tassa
sampattiti **% dassan” attham —imehi ca dānasīlamayehi
* panita-panitatar' àdi-bhedabhinnehi pufifiakiriyavatthühi
etā Cātummahārājik” ādīsu* paņītapaņītatar” ādi-bheda-
bhinnà aparimeyya ??! dibbabhogabhavasampattiyo hontiti
dassan' attham — tad anantaram saggakathā.*** Svā-
yam *2* saggo rāg' ādīhi upakkilittho, sabbathā *** anupak-
kilittho ariyamaggo ti dassan” attham saggánantaram
maggo **5 kathetabbo.?5 Maggai ca kathentena tad adhi-
gamūpāyasandassan” attham ?*% saggapariyápannà 227 pi,
pageva itare??$ sabbe pi kàmà nàma bahvādīnavā 229
aniccā asubhā **% vipariņāmadhammā ti kāmānam
ādīnavo, hīnā gammā *! pothujjanikā anariyā anat-
thasamhitā ti tesam okāro lāmakabhāvo, sabbe pi
bhavā *3? sankilesānam vatthubhūtā ti tattha sanki-
leso, sabbaso sankilesavippayuttam nibbānan ti nek-
khamme ānisamso ca kathetabbo ti ayam attho
maggan tt ettha tti-saddena ādi-atthajotakena bodhito ti
veditabbam.
Sukhānam nidānan ti ditthadhammikānam samparāyi-
kánam nibbànapatisamyuttanaü 333 cáti sabbesam pi sukhà-
nam káranam. Yam hi kifici loke bhogasukham nàma, tam
sabbam dànanidànan ??* ti pákato 'yam *355 attho.?355 Yam
214 DP katvā ?*3 BmP maggakathà kathetabbà
215 AGm parasīlinivatti- 226 BmP "pāyadassan'-
m6 ABGGMMP kiriyā- 237 P "panno
t17 AGm ākiriya-; P akiriyā- 228 BG itarena
218 Bm ce 239 AGmM bahyādinavā
219 pm dānasīlam BG bhavādīnavā
220-220 Pm bhavasampatti tassa +30 BmP adhuvā
phalan ti +3] ABGG* dhammā
*...* AGn omnit - 23? ABGG"M bhagavà
221 ABGGmM ?meyà 233 ABGGmM nibbānam pana
222 BmP °katham vatvā patisam-
223 BmP ayam *4 ABGGnM dàn' àdinan
224 RmP sabbadà 235 ABGGMM samattho
471, 33
471, 34
471, 35
471. 35
471, 35
471, 36
471, 36
472, 1
472, 2
472, 3
472, 4
472, 4
472, 5
472, 5.
472, 6
472, 6
472. 7
472, 7. 8
88 DĪGHA-ATTHAKATHĀ-TĪKĀ
pan' 95 etam $99 jhánavipassanàmaggaphalanibbànapatisam-
yuttam sukham tassápi dànam upanissayapaccayo hoti
yeva. Sampattīnam mūlan ti yā imā *** loke padesaraj-
jam,*** dīp’ issariyam,*** sattaratanasamujjalacakkavat-
tisampadā ti evampabhedā mānusikā sampattiyo yāva *%
Cātummahārājikā Cātummahārāj” ādigatā dibbā sampat-
tiyo, yà và pan' afifià pi sampattiyo, tàsam sabbàásam idam
dānam nāma mūlakāraņam. Bkogānan ti bhuüjitabb'
atthena bhogā ti laddhanāmānam manāpiyarūp' ādīnam
tannissayānaī *!! ca upabhogasukhānam. Avassay at-
thena 242 patitthā. Wisamagatassāti **$ vyasanappattassa.
Tānan ti rakkhā tato paripālanato. Leņan ti vyasanehi
paripàtiyamanassa ** olīyanapadeso. Gatfti gantabbat-
thànam. Parāyanan ti patisaraņam. Avassayo ti vini-
patitum adento nissayo. Ārammaņan ti olubbh' āram-
maņam. Ratanamayasīh' āsanasadisan ti sabbaratanamaya-
satt' aūga-mahāsīh' āsanasadisam mahaggham hutvā sab-
baso vinipatitum *** appadānato. | Maháfpathavisadisam
gatagatatthāne patitthāya **$ labhāpanato. Ālambanaraj-
jusadisan ti yathà dubbalassa purisassa alambanarajju ?**
uttitthato titthato ca upatthambho, evam dànam sattà-
nam sampattibhave uppattiyà thitiyà ca ** paccayabhā-
vato. Dukkhanittharan' atthenáti **? duggatidukkhanittharan'
atthena 24248.2250 ^ Samassásam' atthenāti lobhamaccha-
riya 59! ti?9! patisatt' upaddavato sammadeva assasan
atthena. Bhayaparittàn' atthenáti daliddiyabhayato paripā-
lan” atthena. Maccheramal' ādīhiti macchera-lobha-dosa-
issā-vicikicchā-micchāditthi *52-ādi-cittamalehi. Anupalitt’
atthendti *55 anupakkilitthatāya. Tesan ti maccheramal
ādikacavarānam.*** Tehi **5 durāsad” atthena.?5% Asantāsan
236 BmP pana tam *45 AGm °patitum
33 ABGGnM ime 246 AG m *yam
238 BMP "rajja 217” ABGGNM "rajjum `
239 BmP sir' issariya 248 A vāca; GM yāva
240 BmP yä ca 249 ABGGmM "nitthāraņ'-
*1V AGM tassa nissāyā na 250 BMP omtit
BG tam nissāyā na 251 BmP "macchariy' ādi
M tam nissāyācana 252 BmP omit micchà
812 BG avatthassayatthena *53 P anupalittenáti
*43 A vibhatassáti 244 BmP "ādikarānam
BGG'M vibhàgatassáti 255 BmP etehi eva
244 BmP paripāciya- | 256 P durāsan'-
MAHÁPADANASUTTAVANNANA 89
atthenāti *57 * anabhibhavanīyatāya santāsābhāvena. Yo 258
hi dāyako dānapati so **? sampati ?% pi kutoci na bhàyati,
pageva àyatim. Dhammasisena puggalo vutto. Balavant'
aithenāti ?61 mahābalavatāya. Dāyako hi dànapati sam-
pati? pakkhabalena balava hoti, àyatim pana kàyabal'
ādīhi pi. Abhtmangalasammat atthendti * vaddhikāraņan ti
abhisammatabhāvena. Vipattibhavato ?$%% sampattibhavū-
panayanam khem' antabhūmisampātanam, bhavasaūkama-
to?** yogakkhemasampapanaü ca khem” antabhūmisampā-
$an' attho. Idāni dānam 26 vattagatà ukkamsappattà 266
sampattiyo viya vivattagatà pi tà sampadetiti bodhicariya-
bhāvena pi dānaguņe dassento ?%7 Dānam híti àdi vuttam.
Tattha Sakka-māra-brahmasampattiyo attahitāy' eva, cakka-
vattisampatti pana attahitāya parahitāya cāti dassetum sā
tasam parato vutta. Età ?9? Jokiyaà, imà pana lok' uttarà ti
dassetum tato param sávakapáramiWüanan ti àdi vuttam.
Tatthápi ukkatth' ukkatthatar' ukkatthatamà ti dassetum
kamena iiāņattayam vuttam. Tesam pana dànassa pac-
cayabhāvo hetthā vutto eva. Eten' ev' assa brahmasam-
pattiyà pi paccayabhāvo dīpito ti veditabbo.
Dànaü ca nàma dakkhiņeyyesu ?® hit” ajjhāsayena vā
püjan' ajjhasayena và attano santakassa paresam paric-
cajanam, tasmā dāyako sattesu ekantahit” ajjhāsayo puri-
sapuggalo, so paresam himsati,??? paresam và santakam ??!
haratiti atthanam etan ti āha dānam dadanto sīlam samā-
dātum +72 sakkottti. Sīlasadiso alaūkāro n' atthíti akitti-
mam ??? hutvā sabbakālam sobhāvises” āvahattā.?”* Sīla-
putphasadisam puttham xn atthīti etthâpi es’ eva nayo.
Sīlagandhasadīso gandho w° atthīti ettha
257 ABGGMM asantāsan'- *5 BG ukkamsam pattam
*...* AGn repeat thrice 267 BmP dassetum
BG repeat twice z268 AGmP ekā
2358 ABGGMM so 269 AGM "ņeyyāsu
259 M yo BGM *?neyyasu
200 ABGGM "patti 270 ABGGnM ti only
261] ABGGMM balav” atthe- 271 BG santikam
268 ABGGmM sampatti 2332 AGm samadana
133 ABGGnM add sampattibhavato BGM samādānam
264 Bm *sangāmato ° - *3 ABGGRM kittimam
265 ABGGmM dana 224 ABGGmM add stlassa
II —G
472, 8
472, 9
472, 9
472, 9
472, 10
472, 12 .
472, 15
472, 20
472, 20
472, 21
472,
472,
472,
472,
472.
472,
472,
472,
473;
473;
473.
473.
21
25
27
27
a
29
29
30
I
2
2
2
473. 4
473. 4
go DĪGHA-ATTHAKATHĀ-TĪKĀ
** Candanam tagaram vā pi ” ti (m)
ādikā gāthā
** Gandho isīnam ciradikkhitānam
kāyā cuto gacchati *75 mālutenā ” ti (9
ādikā ca vattabbā.??* Sīlam hi sattānam ābharaņaīū c' eva
alankāro ca gandhavilepanaiü ca *77 dassaniyabhāv' āvahaīī
ca. Ten āha Sīlālankārena hiti ādi.
Ayam saggo labbhatíti idam majjhimehi chand' ādīhi
araddham silam sandhāy” āha. Ten” āha Sakko devarājā
* Hinena brahmacariyena khattiyesüpapajjati,?75
Majjhimena ca devattam, uttamena visujjhati ” ti.(o)
279 Tiho ti sukho,?”? kanto ti kamanīyo, manāto ti manavad-
dhanato,?9 tam pan’ assa itth'” ādibhāvam dassetum
niccam ettha kīļā ti ādi vuttam. Niccan ti sabbakālam
Kilà ti kàmüpasamhita sukhavihara. Samfaitiyo ti bhoga-
sampattiyo. Dzbban ti divibhavam 281 devalokapariyā-
pannam. Swukhan ti kàyikam cetasikaüi ca sukham. Dib-
basampattin ti divibhavam,?*! ayusampattim vanna-yasa-
issariyasampattim rüp' àdisampattii ca. Evam āditi ādi-
saddena Yàm' adihi anubhavitabbam dibbasampattim
vadati.
App' assádà ti nirassáda paņditehi yathābhūtam pas-
santehi tattha assādetabbābhāvato. Bahudukkhā ti **?* ma-
hādukkhā sampati āyatiūī ca vipuladukkhānubandhattā.**?
Bahitāyāsā ti anekavidhaparissamā. ZEtihāti kāmesu.
Bhiyyo ti bahum.
Doso ti aniccatādinā app' assādatādinā ca dūsitabhāvo,
yato te viññünam ?*5* cittam n' àrádhenti.?9* Atha và
ādīnam vāti pavattatiti āē dīna vo, parama-kāpaūīiatā,**5
(m) Dh 55 (a) S I 226 — J V 138, 139 "p IITa422.
275 ABGGnM add ti 282-282 DBmP *dukkha sampatti àyati
2:6 ABGG"M ?tabbo vipulam dukkhavaddhattā
277 BMP add parassa 283 AGm īāņam tam
278 [3m khattiye upa- 384 BGM n' ārocenti
279-29 ABGGmM omit ` 285 A(m °kapaññata
280 ABGGMM manapassanato Bn ?kapanata
331 pmp dibbabhavam P °kāmaññatā
MAHĀPADĀNASUTTAVAŅŅANĀ ĢI
tathā ca kama yathābhūtam paccavekkhantānam **% pac-
cupatitthanti. Lāmakabkāvo ti nihīnabhāvo asetthehi sevi-
tabbatā,*7 setthehi na sevitabbatā ?8? ca.
Sanktlissanan *% ti vibādhetabbatā upatāpetabbatā.?*
Nekkhamme ānisamsatx ti ettha ** yattakà 291
kāmesu ādīnavā, tappatipakkhato tattakā nekkhamme
ānisamsā. Api ca
** Nekkhammam nām' etam asambādham asankilittham,
nikkhantam kāmehi, nikkhantam kāmasaūiāya, nik-
khantam kāmavitakkehi, nikkhantam kāmaparilāhehi,
nikkhantam vyāpādato ” ti (P)
adinà nayena nekkhamme ānisamse pakāsesi. Pabbajjāyam
jhān” ādisu ca guņe vibhāvesi vaņņesi. Vuwittanayan ti ettha
yam avuttanayam *? kallacitte ti àdi; tattha kalla-
citte ti kammaniyacitte,*?3 hetthā pavattitadesanāya assad-
dhiy ādīnam cittadosānam vigatattā uparidesanāya bhāja-
nabhāvūpagamanena kammakkhamacitte ti attho. Assad-
dhiy àdayo và??* yasmà cittassa rogabhütà tadā te **5
vigatā, tasmā ārogacitte *?% ti attho. Ditthi-mān' ādikilesa-
vigamena *%7” muducitte. Kāmacchand” ādivigamena
vinivaranacitte. Sammāpatipattiyam ulàrapiti-
pāmujjayogena *$ udaggacitte. Tattha saddhā-
sampattiyā * pasannacitte. Yada?" Bhagava
annasiti sambandho. Atha vā kallacitte ti kāmac-
chandavigamena ārogacitte.5?! Muducitte ti vyāpā-
davigamena mettāvasena akathinacitte.9? Vinīvara-
ņacitte ti uddhaccakukkuccavigamena vikkhepassa
vigatatta tena apihitacitte. Udaggacitte ti thinamid-
(») Sàr' attha Tikà III 194 (B7 ed.)
286 AGm ?vekkhanátànam ?39?4 BmP hi
?87 Bm ?tabbattà | 225 ABGGmM tesam
288 AM ?lissan 296 Bm aroga-
DA kilissanan 297 AG °vigatamane
*389 AGmM upatampe- BB*GM "vigamanena
290 ABGGm mattā 298 BmP "pāmojja-
M matthā 299 ABGGMM saddhāya
291 ABGGM yatthakā 300 BmP add ca
222 ABGGM avuttam nāya 301 BmP aroga-
M avuttà nàya 39? A(Gm akathina-
293 ABGGNMM kammaviya-
473. 4
473, 6
473. 8
473. 9
92 DIGHA-ATTHAKATHA-TIKA
dhavigàmena sampaggahavasena ?? alinacitte. Pasan-
nacitte ti vicikicchāvigamena 3% sammāpatipattiyam
adhimuttacitte, evam p' ettha attho veditabbo.
Seyyathà piti àdinà upamāvasena tesam kilesap-
pahànam ?* ariyamagg' uppàdaü ca dasseti. Apaga-
takalakan ti vigatakalaAkam. Samma-d-evà ti
sutthu eva. Rajanan ti nilapit ādirangajātam.
Patiganheyyāti*$ ganheyya pabhassaram gha-
teyya.??” Tasmim yeva àsane ti tassa?’ evam
nisajjāyam,*? etena nesam bahuvipassakatā,!? tikkhapaū-
ñata, sukha patipadā khippābhiūnatā ca dassitā hoti.
Virajan ti apāyagamanīyarāgaraj ādīnam vigamena
virajam. Anavasesa-ditthi-vicikicchāmalāpagamena 31 v ī -
tamalam. Pathamamaggavajjhakilesarajábhavena và
virajam. Paūcavidha-dussīlyamalāpagamena 3! vī-
tamalam. Dhammacakkhun ti Brahm' āyusutte
hetthimā tayo maggā vuttā, CullaRāhul” ovāde āsavak-
khayo. Idha pana sot' àpattimaggo adhippeto. Yam
kici samudayadhammam sabbam tam
nirodhadhamman ti tassa uppatti-ākāradassanam.
Nanu ca maggaiiāāņam asankhatadhamm' ārammaņam, na
sankhatadhamm' ārammaņan ti? Saccam3'? etam. Yasmā
tam nirodham ārammaņam katvā kiccavasena sabba-
sankhatam pativijjhantam ?!? uppajjati, tasmā tathā vut-
tam.
Suddhavatthan ti nidassita-upamayam idam
upamásamsandanam 314 — Vattham viya cittam, vatthassa
āgantukamalehi kilitthabhāvo viya cittassa rāg ādimalehi
sankilitthabhavo, dhovanasilà ?!5 viya anupubbikathàa, uda-
kam viya saddhā, udake temetvā ūsa-gomaya-chārikā-
khārehi 316 kālakapadese samucchinditvā vatthassa dhova-
303 BmP ?paggahitavasena 311 BmP ?gamanena
34 AGGM ?kicchà ca 3? ABGGRM sabbam
BM *?kicchà ma 313 ABGGnM *vijjhana :-
3065 BmP sankilesa- 314 P upamāyam sam- `-
306 BmP patigga- 315 ABGGnM dhopanasīlā
39 B gaveseyyam 316 AM "cārikachārikkhārehi
BmMP bhaveyya BG *chārikkhārehi
G bhaveyyam Gm %pacārikachārikkhārehi
308 BmP tissam . Bm °charikabharehi
309 ABGGm nissa- P usma-gomaya-
3:9 ABGGmM °passakā chārikābharehi
MAHĀPADĀNASUTTAVAŅŅANĀ 93
napayogo viya saddhāsinehe 3!” temetvā sati-samādhi-paīi-
ñāhi dose sithilī katvā sut' ādividhinā cittassa sodhane
viriy' ārambho, tena payogena vatthe nànakalakápagamo 318
viya viriy àrambhena kilesavikkhambhanam, raügajàátam
viya ariyamaggo, tena suddhassa vatthassa pabhassarabhávo
viya vikkhambhitakilesassa cittassa maggena pariyodapanan
ti. Ditthadhammo ti vatvā dassanam nama
fāņadassanato aūīam pi atthiti tam nivattan' attham
pattadhammo ti vuttam. Patti?! ca jiāņasam-
pattito aüfiam pi vijjatiti tato visesan' attham vidita-
dhammo ti vuttam. Sà pana viditadhammatà dham-
mesu ekadesenápi hotíti nippadesato viditabhavam das-
setum pariyogalhadhammo ti vuttam, tena
nesam, saccábhisambodham 9?! yeva vibhàveti. Magga-
fiāāņam hi ekābhisamayavasena pariūiiādikiccam sādhentam
nippadesato va catusaccadhammam samantato ogāhen-
tam 3?! pativijjhatiti. Sesam hetthà vuttanayam eva.
13. Cīvaradān' ādīnīti cīvar' ādi-atthaparikkhāradānam??*
sandhāy” āha. Yo hi cīvar” ādike atthaparikkhāre, pattacī-
varam eva vā sot' āpann' ādi-ariyassa, puthujjanass' eva vā
sīlasampannassa datvā: Imam parikkharadànam anágate
ehi-bhikkhubhāvāya paccayo hotüti ??? patthanam thapeti,
tassa tam 324 sati adhikárasampattiyam Buddhànam sam-
.mukhibhàve iddhimayaparikkharalàbhaya | samvattatiti
veditabbam. Vassasatikaitherā viya ākappasampannā ti
adhippāyo.
Sandassesiti sutthu paccakkham katvā dassesi.
Idhalok' atthan ti idhalokabhütam khandhapaticakasaünkha-
tam attham. Paralok' atthan ti pi 3*5 es’ eva nayo. Dassestti
sàmafifialakkhanato salakkhanato ca dassesi. Ten' àha
aniccan ti adi. Tattha hutvā abhāvato antccan it dassest.
Udayabbayapatipilanato dwkkhan t$ dassest. Avasavatta-
nato 326 anattā ti dassest. Ime ruppan' ādilakkhaņā paficak-
khandā ??' ti ràs' atthena khande dassesi. Ime cakkh'
317 BmP sinehena 333 ABGGM botiti
318 ABGGmM omit nānā 34 BmP ca
319 P pacchima 3:5 Bm etthápi
320 BmP "bodhim 326 ABGGMM avassāvanato
31 BmP ogáhantam 3! ABGGmM *kkhandādi
3:33 Bm omits attha
473. 13
473, 15
473. 17
473, 17
473.17
473, 18
473, 18
473, 18
473. 19
473. 19
473, 19
473, 20
473, 21
473, 22
473. 23
473, 23
473. 24
473. 24
473, 24
473. ?5
473, 28
473, 29
473, 29
473, 29
473. 39
473. 39
94 DĪGHA-ATTHAKATHĀ-TĪKĀ
ādisabhāvā nissattanijjīv atthena 3*$ atthārasa dhātuyo ti
dhātuyo 32% dassesi. IYmāni cakkh” ādisabhāvān' eva dvār'
ārammaņabhūtāni dvādas” āyatanāntti dassest. Ime avij-
jādayo jarāmaraņapariyosānā dvādasa paccayadhammā 330
paticcasamutpādo ti dassest. Rūpakkhandhassa hetthā vut-
tanayena paccayato cattāri, khaņato ekan ti imāni paūca
lakkhanáani dassesi. Tathā ti iminà pafca lakkhananiti
padam ákaddhati.9! Dassento tt tti-saddo nidassan” attho,
evan ti attho. N?rayan ti atthamahaniraya-solasa-ussadani-
rayappabhedam sabbaso nirayam dassest. Ttracchānayonin
ti apada-dvipada-catuppada-bahuppad” ādibhedam miga-
pasu-pakkhi-sirimsap” ādivibhāgam **?* nānāvidham tirac-
chànalokam. Peítivisayan ti khuppipāsika-vantāsika-para-
dattūpajīvī-nijjhāmataņhik” ādibhedabhinnam nānāvidham
petasattalokam. Aswrakàyan ti kalakaüjikásuranikàyam.?3?
Evam tàva duggatibhütam paralok” attham vatvā idāni
sugatibhūtam *** tam vattum tiņņam kusalānam vipākan ti
ādi vuttam. Vehapphale subhakiņhe 3*5 h' eva 336 sañga-
hetvà asafifiisu, arüpisu ca sampattiyà dassetabbaya abhà-
vato duviūiiieyyatāya navannam brahmalokānan tveva vut-
tam.
Gaņhātestti te dhamme samādinne 37 kārāpesi.
Samuttējanam nāma samādinnadhammānam *$ yathā
apakārakā 5% dhammā parihāyanti pahīyanti ca, upakārakā
dhammā parivaddhanti, visujjhanti ca, tathā ** tesam
ussāh” uppādanan ti àha abbhussáhesíti. Yathà pana tam
ussáh' uppádanam hoti, tam dassetum Idha... pe... lok
atthaū 311 cdti ** ādi vuttam. Tāpetvā *** tāpetvā ** ti
paribyattabhāv” āpādanena tejetvā tejetvā.*3 Adhtgatam
viya katvā ti yesam katheti, tehi tam attham paccakkhato
anubhuyyamānam viya katvā. Veneyyānam hi Buddhehi
328 AGM "nijjīvan' atthena 337 ABGGMM samāvanne
329 BmP omit 338 ABGGNMM samākiņņa-
33% ABGGMM paccayā- 339 PBmP anupa-
331 ABGGnM ākaddheti 30 ABGGNM omti
382 BmP sarīsap' ādi- 341 ABGGmM lokass' atthāti
333 ABGGNM *kalūijāsura- Bn "*c' evāti
334 Dp ?bhütattam 31? BmP tāsetva tāsetvā
335 BmP ?kinne 333 ABGGNM once only
s36 BmP yeva
MAHĀPADĀNASUTTAVAŅŅANĀ 95
pakāsiyamāno attho paccakkhato pi pākatataro hutvā
upatthāti. Tathā hi Bhagavā evam thomīyati:
*' Aditto pi ayam loko ekadasahi aggihi
na tathā yāti samvegam sammohapaliguņthito
Sutvādīnavasamyuttam yathā vācam mahesino
paccakkhato pi Buddhànam vacanam sutthu pàkatan "
ti.
Ten' àha * Battimsakammakarana*5**-basicavisatimahàbhayap- 473. 31
pabhedam hīti ādi.* Battimsakammakaraņāni 35
* Hattham pi chindanti ” ti (?
ādinā Dukkhakkhandhasutte āgatanayena veditabbāni.
Paūcavīsatimahābhayāni jātibhayam jarābhayam vyādhi- 473. 31
bhayam maraņabhayan ti ādinā tattha tattha sutte āgata-
nayena veditabbāni. Āgkātanagaņthikā ?*€ adhikuttanaka- 474,1
lihgaram,?*? yam accadhànan ti pi vuccati.
Patiladdhagunena codesíti tamtamgunàdhigamena ayam 474. 5
pi tumhehi patiladdho ànisamso ayam piti paccakkhato
dassento: Kim ito pubbe evarüpam atthiti codento 348 viya
ahosi. Ten” āha makhānīsamsam katvā kathestti. 474. 5
Tappaccayasi ca kilamathan ii sankharappattihetukam 3*9. 474, 12
tasmim tasmim sattasantāne uppajjanakaparissamam vighā-
tam ** vihesam. Tattkāti *! hetthā pathamamaggādhigam” 474. 13
atthāya kathāya. Sabbasankhārūpasamabhāvato santam. 474.14
Atittikaraparamasukhatāya paņītam. Sakalasamsáravya- 474. 14
sanato tàyan' atthena íamasm. Tato nibbindahadayànam 474. 14
nilīyvanatthānatāya l/eņam. Ādi-saddena gatipatisaraņam 474. 15
param” assāso ti evam ādīnam sangaho.
I4. Sanghappahonakānam bhikkhūnam abhāvā sacghassa 474. 18 -
aparipuņņattā ti vuttam. Dve aggasāvakā eva hi tadā
ahesum.
w? (6 MI87
*...* Pomits 347 AGmM "garu; P ?^kuddana-
344 Bm ?karana 348 AGmM bhedento
35 AGm "kammamkāra- BG bhedanto
BGM *kāraņāni 349 Bm "pavatti-
346 AGmM apatanāgaņthikā 356 BmP samvighā-
M appatanāgaņthikā 331 BmP idhāti
474. 23
474. 25
474. 33
474. 33. 34
475. 1
475. 2
475. 29
476, 5
476, 13
477, 10
477, 20
477, 20
477. 25
477, 29
477. 33
478, 1
96 DIGHA-ATTHAKATHA-TIKA
22. Kadà udapádiíti puccham Sambodhito ti àdinà san-
khepato vissajjetvā puna tam vitthārato dassetum Bhagavā
ktrāti ādi vuttam. Pitu sangaham karonto vihāsi sambo-
dhito sattasamvaccharāni sattamāse sattadivase ti ānetvā
sambandho, taü ca kho veneyyānam tadā abhāvato.
Kīlaūjehī bahi chādāpetvā, vatthehi anto paticchádápetva,
upart vatthehi chādāpetvā, tattha hetthā suvaņņa... te...
vitānam kāretvā.55* Malaàgavacchite $9 ti pupphamālāhi *5+
gacch' ākārena vethite.s** Gandh' antare 3568 t1 catibharita-
gandhassa *57 antare. Pupbphāntti cāti-ādibharitāni *5% jala-
japupphāni 5% c' eva cangotak” ādībharitāni *% thala-
japupphāni 3%! ca.
Kāmaīi cāyam rājā buddhapitā, tathā pi Buddhā nāma
lokagaruno, na te kenaci vase vattetabbā, atha kho te eva
pare attano vase vattenti,?9? tasmà raja «a 963 blukkhusan-
gham demíti aha ; ?9* na Satthàran ti.?9*
Dànamukhan ti dànakaranüpayam,?$5 dànavatthun ti
attho. Na 'dàmi me anwünatà 399 ti 1dàni me dànam na
anuññātā, no na ?9? anujanantiti attho.
Paritassanajīvitan 3%8 ti dukkhajīvikā dāļiddiyan 3% ti
attho. Sabbabhtkkhūnam 3% bahostti Bhagavato atthasatthi
ca bhikkhusatasahassānam bhāgaso 371 dātum ??? pahosi, na
sabbesam pariyattabhāvena. Ten' āha Senāpatt pt aitano
deyyadhammam adāstti. *]Jeithakatthāne 53 ti jetthaka-
devitthàne.3?** Tath’ eva katvā ti carapurise thapetvā.+
Suctn ti suddham. Paņītan ti uļāram, bhāvanapumsakaī c'”
etam ' ekamantan " ti àdisu viya. Bhañjitvā 375 ti mad-
352 Bm kārāpetvā | 3533 Bm náham
333 BmP mālāvacchake 364-364 BmP omit
DA mālāsañcite with v.l. 365 BGM °Skaranú-
°gavacchite | 9%6 ABGGmM araññata
34 ABGGnM add gacchi 3€? AGm rana
355 ABGGnM otthito 388 ABGGnmM °jivan
3356 AG gattantare 399 ABGGmMP dali-
BGm gandantare 3/9 BmP sabbesam-
M gaccantare 371] BG bhāgato
357 ABGGnM vāvihārita- 372 AM dārū
358 ABGGmM "haritāni BG sādārū
359 ABGGMM jalapupphāni Gm dhàrü
360 AGM cangocak'- 373 Bm jetthika-
BP cankotak- .- 374 ABGGMM "dhovitthāne
361 BG phalaüja- t ABGGNMP insert here passage
M talañja- . st marked with *.... *
362 ABGGNMM vattanti 325 AGM bhājitvā
MAHĀPADĀNASUTTAVAŅŅANĀ 97
ditvà piletvà ti attho. Jatisappikhir' ádih' eváti *** anto-
jātasappikhīr' ādīhi yeva, amhākam eva gāvi-ādito gahita-
sappi-àdih' eváti attho.
28. Parápavadam, parápakáram, sit' unh' àdibhedaü ca
gunáparadham ??? khamati sahati adhivàsetiti k& hant.
Sā 378 pana yasmā sil àdinam??? patipakkhadhamme
savisesam tapati santapati vidhamatiti faramam uttamam
tapo. Ten āha 3% adhtvāsanakkhanti nāma paramam tapo
ti.380 Adhivàsanakkhantíti iminà dhammanijjhanakkhantito
viseseti.
Titikkhanam khamanam titikkhā. Akkharacintakā
hi khamāyam 3%! titikkhā-saddam vaņņenti. Ten' ev' āha
khantiyā eva vevacanan ti ādi.
Sabb' akàárenáti santa-paņīta-nipuņa-siva-khem' ādinā
sabbappakārena.
So pabbajito nāma na hoti pabbājetabbadhammassa 3%?
apabbājanato.383
Tass eva 3%4 tatiyapadassa vevacanam anatth' antarattā.
Na hiti ādinā tam ev' attham vivarati.5 Uttam” atthena
paraman ti vuccatt para-saddassa setthavācakattā,
M^ s am
“ Puggalaparovaraññü 386 ” ti (s)
ādisu viya. Param ti aññam. Idàni para-saddam aüfia-
.pariyāyam eva gahetvā attham dassetum Aika vā ti àdi
vuttam. Malassáti pāpamalassa. Apabbājitattā ti anīhatattā
anirákatatta. Samttattā ti nirodhitattā tesam pāpadham-
mānam.
“ Samitattā hi pāpānam samaņo ti pavuccati ” ti
hi vuttam.
Api ca Bhagavā bhikkhūnam pātimokkham uddisanto
pātimokkhakathāya sīlappadhānattā sīlassa ca visesato doso
(8) A IV 113, 115 (t Dh 265
376 ABGGNM "āditvācāti 33? BmP pabbàjitabba-
p
32? ABGGmM gunerodhi 333 ABGGmM °janàte
35 ABGGmM yà P pabbajato
3 ABGGmM silatádinam 34 ABGGmM tatteva
385
886
380-380 ABGGMM omit
ABGGnM vibyati (?)
381 ABGGM paiicamiyam (?)
BmP °paroparaññū
478, 1
478, 12
478, 12
478, 12
478, 12
478, 14
478, 14
478, 16
478, 19
478, 21
478, 21, 24
478, 25
478, 27
478, 29
479, 1
479, 3
479. 4
479. 4
479, 4
479, 5, 6
98 DIGHA-ATTHAKATHA-TIKA
patipakkho ti tassa nigganhanavidhim dassetum ādīto
khanti paramam tapo ti āha. Tena anitthassa
patihananūpāyo vutto, titikkhāgahaņena pana itthassa, tad
ubhayena pi 3%? uppannam ratim **7 abhibhuyya viharatīti
ayam attho dassito ti. Taņhāvānassa *** vūpasamanato
nibbānam paramam vadanti Buddha.
Tattha khantigahaņena 3% payogavipattiyā abhāvo dassito,
titikkhāgahaņena āsayavipattiyā abhāvo. Tathā khanti-
gahaņena parāparādhasahatā, titikkhāgahaņena paresu ana-
parajjhana 3" dassità. Evam kàranamukhena anvayato
pātimokkham dassetvā idāni byatirekato tam dassetum
Na híti àdi vuttam. Tena yathà sattànam jività voro-
panam, pāņi-leddu-daņd' ādīhi vibādhanaū ca par ū -
paghāto paravihethanan ti vuccati. Evam
tesam sāpateyyāvaharaņam,! dāraparāmasanam, visam-
vàdanam, aüíüamafünabhedanam, pharusavacanena mam-
maghattanam, niratthakavippalapo, parasantakābhijjhā-
nam 322 ucchedacittānam 99? jīvitā-voropana-upaghāto,***
vihethanafü ca hotiti yassa kassaci akusalassa kammapa-
thassa ca kāraņena 395 pabbajito samano ca na hotiti dasseti.
Sabbákusalassáti*?* sabbassápi dvàdasákusalacitt' uppà-
dasangahitassa 39? sávajjadhammassa. Karanam nàma tassa
attano santāne uppādanan ti tappatikkhepato akaraņam
anubpādanan ti vuttam. Kusalassdti idam Etam
Buddhāna sāsanan ti vakkhamānattā ariyamag-
gadhamme,9* tesaíi ca sambhārabhūte tebhūmakakusala-
dhamme 39? bodhetiti 99 aha Catubhūmakakusalassāti.
Upasampadā ti upasampádanam, tam pana tassa
samadhigamo ti āha patilābho ti. Cittajotanan 11 ti cittassa
pabhassarabhāvakaraņam ^ sabbaso €? parisodhanam.*”*
387-387 ABGGmM uppannam arati 394 BmP micchābhinivesanaī ca
uppannam rati upaghato
388 ABGGN taņhātassa 395 BmP karaņena
M taņhānassa 396 ABGGnM sabba-
399 AGmM manti- 397 ABGGmM paiicadasakusala-
BG matigahanena (Due to graphic corruption)
s AGm appajjanā 35 ABGGRM "maggādhamma
BG anappajjhānā 39 ABGGMM ?*dhamma
* M anapapajjhanā 400 PBmP sambodhe-
39] BmP mūlasāpa | 401 ABGGNM cittahetan
392 BmP ?santakagijjhanam 402 ABGGMM sabbasodhanam
395 BMP ucchedavindanam
MAHĀPADĀNASUTTAVAŅŅANĀ 99
Yasmà aggamaggasamangino cittam sabbaso pariyodapīyati
nàma, aggaphalakkhane pana pariyodapitam hoti puna
pariyodāpetabbatāya abhāvato. Iti 19? parinibbuta 19t-pari-
nitthita-pariyodapanatam sandhāy” āha Tam pana arahat-
iena hotīti. Sabbapāpam pahāya tadang” ādivasen' evāti *%5
adhippāyo. Sīlasamvareņāti hi iminā tebhūmakassāpi 49%
sangahe itarappahānānam pi sangaho hotîti, evañ ca katvā
sabbasatgaham *9?? samatthitam hoti. Samathavipassanàhíti
lokiya-lok” uttarāhi samathavipassanāhi. Sampādetvā ti
nipphādetvā. Sampàádanaü c' ettha hetubhütahi phala-
bhūtassa 1% sahajatahi pi, pageva purimasiddhāhiti *
datthabbam.
Kassacíti hin' adisu kassaci sattassa kassaci 5! và 41
upavádassa,!!? tena davakammatàya *!3 pi upavadanam 41
patikkhipati.
Uj$aghátákaranan *5 ti etthāpi kassaciti ānetvā sam-
bandho. Kāyenāti nidassanamattam etam, manasā pi
paresam anatthacintan” ādivasena upaghātakarūpassa 416
vajjitabbattā.t!” Kāyenāti vā ettha arūpakāyassāpi sangaho
datthabbo, na copanakāya-karajakāyānam eva.
Pa-atimokkhan 418 ti pakārato ativiyasīlesu mukhya-
bhütam. Atipamokkhan ti tam eva padam upasagga-
byattayena *!? vadati. Evam bhedato padavannanam katvà
atthato *?? vadati wffamasilan ti. Pāti vā ti àádinà pàalanato
rakkhaņato ativiya mokkhanato ativiya mocanato pāti-
mokkhan ti dasseti. Pātiti *!? hi *?! pā **2 ati mokkhetīti
atimokkho ti nimittassa kattubhāvena upacaritabbato. Yo
và nan ti yo và *33 puggalo *** nam patimokkhasamvarasilam
133 ABGGnM nàti 414 BG ?vàda-
404 ABGGMM parinibbita 45 ABGGNMM "ghātakāra-
( For ?nibbuta ?) BmP °ghātassa akara-
BnP omit 416 BmP "karaņassa
45 ABGG*M *vasena và ti “47? BmP vajje-
406 ABGGmMM mahābhūma- 48 ABGGM pātimokkhan
407 AGmM sabbasaham 419 AGMM ?byattam yena
BMP sabbaggahanam BG ?byatam yena
408 AGm ?bhüta hi 'ssa 1**9 AGn etattha no
199 ABGGnM *siddhihiti BGM tatthato; BmP tatvato
419 AG pi only 421 BmP omit
BGM tassa pi 42 BmP pāpā
41 Bm omits Kankhāvitaraņī: pa
412 P uppādassa 43 ABGGNM omit
43 BmP ?kamya- 424 ABGG"M puggalà
479, 6
479. 7
479. 7
479. 7
479, 8
479. 11
479, 12
479, 12
479, 12
479, 13
479, 13, 14
479, 14
479, 17
479. 17
479, 19
479, 20
479, ?3
479. ?7
479, 27—
100 DĪGHA-ATTHAKATHĀ-TĪKĀ
pāti,*25 samādiyitvā avikopento rakkhati, tam pātiti lad-
dhanāmam pātimokkhasamvarasīle 226 thitam atimokkhe-
titi 27 pātimokkhan ti ayam etthasankhepo. Vitthārato
pana pātimokkha-saddassa attho Visuddhimaggasamvaņņa-
nàyam vuttanayena veditabbo.*
Mattaūūutā ti bhojane mattaīutā, sā **$ pana 428
visesato paccayasannissitasīlavasena gahetabbā *** ti āha
patiggahaņaparibhogavasena pamāņaūnutā ti. Ājīvapārisud-
dhisīlavasenāpi gayhamāne pariyesanavissajjanavasenāti pi
vattabbam. Samsatthavirahitan *% ti janasanghattanavira-
hitam,*3! nijjanasambādham 32 vivittan ti attho. Catupac-
cayasantoso dīpito *33 paccayasantosatāsāmaītiena 434 itarad-
vayassápi lakkhanaharanayena coditabhávato.*??
Atthasamāpattivasībhāvāyāti iminā payojanadassanava-
sena yad attham vivittasenasanasevanam icchitam,*39 so 497
adhicittānuyogo vutto. Atthasamapattiyo c' ettha vipas-
sanāya pādakabhūtā adhippetā, na yā kāciti sakalassāpi
adhicittānuyogassa coditabhāvo **$ veditabbo.
33. Ettāvatā ti ettakena suttapadesena. Tatthāpi ca
iminā ... $e ... kathanena *9 suppatividdhabhavaan **?
479. -30, 27 pakāsetvā ti yojanā. Ca-saddo vyatirek” atthanayena,:t!
479, 39
479, 32
479, 32
479, 32
tena idàníti 442 vuccamàn' attham ullingeti.
29. Ekam idáhan ti ekam idam !** ahan. Idam-
saddo nipātamattam. Ādi-saddena bhikkhave sa-
mayan ti evam ādi pātho **+ sangahito.*tt Aham bhik-
khave ekam samayan ti evam ettha padayojanā.
SubhagavaneT ti subhagattà subhagam, sunda-
45 ABGGnM iti 433 ABGGnM padi-
426 ABGGmM ?mokkham sile 4344 AGmM *?santosatam maiiüiena
427 Bm mokkhe- BG "santosatamaīifiena
P pātimokkhe- 435 BmP jotita-
* Also cp Kaņkhāvitaraņī p. I 436 AGM icchitā; BGM icchita
48 ABGGmM sayana 14? ABGGnM yo
429 ABGGmM "tabbo 438 BmP jotita-
430 BmP sanghatta- 439 ABGGNMM karente
GmM sanghatthana- DA kathente `
DA samvatta- 440 A BGGMM suppatibaddhas
431 BG ?samsaddana- 441 BmP "attho
P omits 442 BmP idāni
432 AGGMM nijjalasambādha 43 BmP omit
B nijjala corrected to nijjana 444 ABGGMM pāgo sahato
B nirajana- T Cp MA I ro
P rajana-
MAHÁPADANASUTTAVANNANA IOI
rasirikattā 445 sundarakamattà và ti attho. Subhagam hi
tam sirisampattiyā, sundare c' ettha kāme manussā pat-
thenti.$ Bahujanakantataya pi tam subhagam. Vanaya-
titi vanam, sampattiyà **" attani sineham uppadetiti 448
attho. Vanute **? iti và vanam, attasampattiyà: Etha 450
mam paribhufijatháti satte yàcati viyáti attho. Subhagan 451
ca tam vanain cáti subhagavanam, tasmim swbhagavane.
Atthakathàyam pana: Kim iminà papalicenàti evam
nàmake vane ti vuttam. Kàmam sàlarukkho pi sálo ti
vuccati, yo koci rukkho pi vanappati 55? jetthakarukkho 453
pi. Idha pana pacchimo eva adhippeto ti āha vanappatijet-
thakassa ** müle ti. Méülasamugghátavasenáti anusayasa-
mucchinnavasena.
31. Na wihàyantíti akuppadhammatàya na vijahanti.
Na kaūci t55 sattam tapantīti 56 *atappāt* ti357 idam
tesu tassa samaūiiāya nirūļhatāya * vuttam, aūinathā
sabbe pi Suddh' āvāsā na kafici sattam tapantiti 159* atappa
nāma siyum. Na whàyantíti àdi-nibbacanesu 19? pi es' eva
nayo. Sundaradassanà ti dassaniyà ti ayam attho ti àha
abhirūpā ti ādi. Sundaram etesam dassanan ti sobhanam
etesam cakkhuna dassanam, viüüánena dassanam piti
attho. Sabbe 19! yeva 191 , . . 5e. . . jeithà paficavokarabhave
tato visitthànam abhāvato.
Sattannam | Buddhànam | vasenáti sattannam Sammā-
sambuddhānam apadānavasena. Avihe hi *** ajjhitthena
ekena Avihābrahmunā kathitā tehi sabbehi kathitā nāma
hontiti vuttam Tathà Avihehíti. Es' eva nayo sesesu pi.
len' aha Bhagava tà devatà mam etad avocun
ti. Yam pana pāļiyam anekāni devatāsatāniti vuttam, tam
445 ABGGnM "sivikattā 455 ABGGnMP kiüci
*46 P vattenti 456 ABGGnM patantiti
417 BmP attasam- DA tapentiti
48 AGmM uppado hititi *...* A omits
BG uppādo hotiti 457 BGGmM atapati
*9 P vanate 458 BGM nirūdhatāya
450 BmP eva GM nirusatāya
451 AGm bhaga 53 BGGnM patantiti
BGM subhaga 460 ABGM ādinivanesu
452 AGm vanassa pati G2 ādivaninesu
BG vanaspati 461 Bm sabbeh' eva
453 ABGG"M jetthakam- P sabbehi eva
44 ABGGmM vanaspati- “42 ABGGmnM pi
479, 33
479, 33
479, 34
479, 35
48o, 2
48o, 3
48o, 2
48o, 3
48o, 3, 4
480, 5
480, 11
480, 12
480, 17
480, 17
102 DĪGHA-ATTHAKATHĀ-TĪKĀ
sabbam pacchā attano sāsane visesam adhigantvā tattha
uppannānam vasena vuttam.
Anusandhidvayam *%3 fiti dhammadhātupadānusandhi,
devatárocanapadánusandhiti | duvidham 1*€* anusandhim.
Niyyātento %5 ti nigamento. Yam pan ettha atthato
avibhattam tam suviññeyyam eva.
Mahápadànasuttavannanaya *$* Lin' atthappakásana.
1533 DA ?sandiiü can yam 465 DA niyyādento
Probably due to graphic confusion | **5 BGM mahāpadhāna-
464 AGM vividham
BGM dvividham
XV
Mahānīdānasuttavannanā
I. Jànapadino ti janapadavanto, janapadassa và issara-
sāmino ! rājakumārā gottavasena Kurū nāmā. Tesam
nivāso yadi eko janapado katham bahuvacanan ti āha
rülhisaddenáti. Akkharacintakà hi īdisesu thānesu suttesu 2
vilingavacanāni 3 icchanti. Ayam ettha rūļhi yathā aūnat-
thāpi | |
"^ Angesu viharati " (a)
** Mallesu viharati " ti
ca. Tabbisesane * pi janapadasadde * jātisadde ekavacanam
eva. * Avayavesu siddho viseso samudāyassa visesako
hotiti ekam pi rattham bahuvacanena * vohariyati.*
Atthakathácariyà panáti pana-saddo vises' atthajotano,
tena puthu-atthavisayatàya ev' etam puthuvacanan ti
Bahuke panāti ādinā vakkhamānam 7 visesam joteti. Sutvā
ti Mandhātumahārājassa ānubhāvadassanānusārena param-
parānugatam katham sutvā. Anusamyāyantendti % anuvi-
carantena.* Eitesam thānan ti candimasuriyamukhena
Cātummahārājikabhavanam ? āha. Ten” āha tattha agamā-
stti ādi.
So ti Mandhātumahārājā. Tan ti Cātummahārājika-
rajjam. Gahetvā ti sampaticchitvā.'? Puna pucchi pariņāya-
karatanam.
Dovànkabhumiyam titthanti Sudhammāya devasabhāya
devapurassa ca catusu dvāresu ārakkhāya !! adhigatattā.
(a) M I 271 (0) D) TIT 1
1 AGtm iināsāmino 4 BG "sesena
BG ram īnāsāmino 5 AGmM jāna-
M ram imināsāmino *...* BmP omit
2 AGMM sutte 6 ABmGmMP add na
BG yutte : ? BmP °mana
B" sutte viya $ AG" omit
P yuttesu * BmP Cātumahā-
3 BG dvilinga- 10 ABGGmM *paticchinditvà
BP īdisalinga- !! ABGGnM àrakkháyam
IO3
481, 3
481, 3
481, 4
481, 6
483,1; 481,9
481, 11
481, 14
481, 16
481, 19
481, 19
481, 23
482, 1,2
482, 1I
482, 12
482, 17
482, 17
482, 22
482, 23
482, 23
483, I, 4
483, 5
483, 6, 9
483, 9
483, 10
483, 13, 14
104 DIGHA-ATTHAKATHA-TIKA
Dibbarukkhasahassapatimaņģitan ti idam Cottalatāvanan ti
ādisu pi yojetabbam.
Pathaviyam patitthāsīti bhassitvā pathaviyā àsanne !*
thāne atthāsi. Na hi cakkaratanam bhūmiyam patati,
tathā thitaü ca nacirass' eva antaradhāyi, ten' attabhāvena
cakkavatt' issariyassa abhāvato. Cirataram kālam thatvā
ti apare. Rājā ekako va agamāsi attano ānubhāvena.
Manussabhāvo ti manussagandha-sarīranissand” ādimanussa-
bhàvo. Devabhāvo !? pātur ahostti devaloke pavattivipāka-
dāyino aparāpariyāya vedanīyassa kammassa kat' okāsattā
sabbadā soļasavass” uddesikatā mālāmilāyan” ādi dibba-
bhāvo pātur '* ahosi.'? Tadā manussānam asankheyy āyu-
katāya Sakkarajjam kāretvā. Kim me iminā upaddharaj-
jenáti !5 atricchatàya '* atitto va. Manussaloke utuno kak-
khalatāya vāt” ātapena phusitagatto !7 kālam akāst.
Avayavesu siddho viseso samudāyassa visesako hotīti
ekam pi rattham bahwvacanena voharīyatiti. Da-kārena
attham vaņņayanti niruttinayena. Kammāso it kammā-
sapādo vuccati yathā rūpabhavo rūpan ti. Katham pana so
kammāsapādo ti vuccatiti āha Tassa kiráti adi. Damito ti
ettha kidisam damanam adhippetan ti aha forisádabhàvato 15
patisedhito ti. Ime'? pana therā ti Majjhimabhāņakā ti
keci. Apare: Na? Atthakathácariya ti āhu,*! Dīghabhā-
nakà ti vadanti. Ubhayathà pi Cullakammāsadhammam **
sandhāya tathā vadanti.
Yakkhiņiputto * hi kammāsapādo Alīnasattukumārakāle
bodhisattena tattha damito. Sutasomakāle pana Bārāņa-
sirājā porisādabhāvapatisedhanena yattha damito, tam
Mahākammāsadhammam ?? nāma. Putto ti vatvā atrajo ti
vacanam orasaputtabhāvadassan’ attham.
Yehi āvasitappadeso Kururatthan ti nàmam labhi, te
Uttarakuruto āgatamanussā tattha rakkhitaniyāmen eva
paīicasīlāni rakkhimsu. Tesam ditthānugatiyā pacchima-
12 BmP āsanna 19 So all MSS; DA keci with v.l.
13 BmP omit ime
14 ABGGnMP omit | 22 ABmGGmP pana
15 BmP upaddha- 31 BmP omit
11 ABGGnM aticcha- ? BmP *dammam
1 Bm phutthagatto 23 BG Saūkhiyakkhiņi
18 AGmM porisādha-
MAHANIDANASUTTAVANNANA IO5
janatà ** ti so ** desadhammavasena avicchedato pavatta-
màno Kwrwvattadhammo ti paifayittha. Ayaü ca attho
Kurudhammajātakena dīpetabbo. So aparabhāge patha-
mam yattha sankilittho jāto tam dassetum Kururatihavā-
sinan ti àdi vuttam. Yattha Bhagavato vasan' okasabhüto
koci vihàro na hoti, tattha kevalam gocaragāmakittanam
nidānakathāya pakati yathā tam:
“ Sakkesu viharati Devadaham nàma Sakyānam nigamo ”
ti (bU
imam attham dassento Avasan” okāsato ti ādim āha.
Āyasmā ti vā, Devānam piyo ** ti vā Tatra bhavan ti vā
piyasamudāhāro eso ti āha Āyasmā ti piyavacanam etan ti.
Ta-y-idam ?? piyavacanam garukáravasena ?? vuccatiti āha
gáravavacanam 29 etan ti.
Atidūra-accāsannavajjanena nātidūranāccāsannam nāma
gahitam, tam pana avakamsato ubhinnam pasāritahat-
thānam * sanghattanena %! veditabbam. Cakkhunā cakkhum
āhacca datthabbam hoti, tenāpi agāravam eva katam hoti.
Gīvam pasāretvā ti parivattanavasena gīvam pasāretvā.
Kulasangah althàyáti*? na *5 kulānuddayatāvasena,*
kulānam anugaņhan” atthāya, sakassabhaņdikam nikkhi-
panto viya bhikkhāpatigaņhanena tesam mahato puūīā-
bhisandassa jananena. Patisammajjitvā ti antevāsikehi
sammatthatthānam 35 sakkaccakāritāya puna sammajjitvà.
Tīkkhattun ti ādito patthāya antan ti ādinā vuttacaturākā-
rūpasamhite tayo vāre, ten” assa dvādasakkhattum samma-
sitabhāvam āha. Amhākam Bhagavatā 3% gambhīrabhāven'
eva kathitattā sesabuddhehi pi evam eva kathito ti dham-
manvaye thatvā vuttam sabbabuddhehi ... pe ... kathito
ti. Salindan ti saparibhaņdam. Sinerum ukkhipanto 31
(bD) S III 5
14 G janapatā *! BG samsiddhanena
25 BG desā 3* AGm kulasaügatatthàyáti
1 Bm piyà 33 BmP omit |
p
ABGGnM yadidam
BP garugāravavasena
ABGGM gāravacanam
DA garuvacanam
ABGGnM ?hatthà
II—H
2?
28
29
AG kusalánu-
Bn sammajjanatthànam
P sammajjatthānam
BmP Bhagavato
P ukkhipento
483, 18
483, 17
483,21
483, 28
483, 28
484, 10
484, 11
484, 22
484, 23
484, 28
484, 34
485, 2
485, 8
485, 9
485.
485,
485,
485,
100 DĪGHA-ATTHAKATHĀ-TĪKĀ
viyāti iminā tādisāya desanāya sudukkarabhāvam āha.
Suttam eva suttantakhandhan 3% ti āha dhammakkhandha-
bhāvato.
Yathà vinayapannatti-bhumm' antara-samay' aütdaam
vibhajanam anaīīiasādhāraņam sabbaūiutaiiāāņass eva 9?
visayo,*? evam ** antadvayavimuttassa kàrakavedakarahi-
tassa paccay' akàravibhajanam 41 piti dassetum Buddhānam
hīti ādi āraddham. Tattha /hànaníti karanàni. Gajjitam
mahantam hottti desetabbassa ** atthassa + anekavidhatāya,
duviiifieyyatāya ca, nānānayehi pavattamānam desanāgaj-
jitam mahantam vipulam bahubhedaiī ca hoti. Nāyam
anupavisatíti tato eva desanaüanam desetabbadhamme 44
vibhàgaso kurumànam anu * anu pavisati 55 te 1$ anupavissa
thitam viya hotiti attho. Buddhaitāņassa mahantabhāvo
paññāyati evamvidhassa dhammassa desakam pativedhakaīi
cāti Buddhānam desanāiiāņassa pativedhafianassa ca
uļārabhāvo pākato hoti. Ettha ca kiücápi
'" Sabbam vacikammam Buddhassa Bhagavato itāņapub-
bangamam iiāņānuparivattan *? "' ti (c
vacanato sabbà pi Bhagavato desanā füànarahità n' atthi,
sīhasamānavuttitāya sabbattha samarasā *$ pavatti.** De-
setabbadhammavasena ** pana *% desanā visesato iiāņena
anupavitthā gambhīratarā ca hotiti datthabbam. Katham
pana vinayapannattim 5! patvà desana tilakkhan' ahatàa 52
sufifiatàpatisamyuttà 5? hotiti? Tatthápi ** sannisinnapari-
sāya ajjhāsayānurūpam pavattamānā desanā saūkhārānam
anicc'” ādivibhāvanī,*5 sabbadhammānam att” attaniyatā-
bhāvappakāsanī 5% ca hoti. Ten’ ev’ āha
(c) Pts II 195
38 BmP suttantakathan 4 BmP samanappavatti
DA suttantakatham with v.l. 49 BmP omit dhamma
suttantakhandham 59 B pi
33 ABGGmM ^evam 531 AGmM vinayam-
4 ABGGNM omit 52 ABGGNM "āgatā M
41 BmP "ākārassa- pm tilakkhaņabbhāhatā
48 BmP tam desetabbass' eva 5] ABGGMM omit suññata
4 BmP omit Bn suüiüata-
** BG °tabbañanadhamme ** BG etthápi
455 ABGGNM anupavisati ss BmP "vibhāvanam
“4 BmP tena $$ BmP "ppakāsanaū
“4 ABGGmM *?vattí
MAHĀNIDĀNASUTTAVAŅŅANĀ 107
'* Anekapariyāyena dhammim katham katvā ” ti «?
= ^v em
adi. Asajjáti * patvà, yathà iiāņakoiīcanādam vissajjeti,*
evam pāpuņitvā.
Pamāņātīkkame ti aparimāņ' atthe
'" Yàvaii c' idam tena Bhagavatā ” ti (e)
ādisu viya. Aparimeyyabhāvajotano ti hi ayam yāva-saddo.
Ten' āha atigambhīro ti attho ti. Avabhāsatiti üayati 9?
upatthāti. Nāņassa tathā upatthānam hi sandhāya džssattti
vuttam. Nanu esa paticcasamuppādo ek' antagambhīro va,
tattha kasmā gambhīrāvabhāsatā * coditā %! ti? Saccam **
etam, ek’ antagambhiratádassan' attham eva pan’ assa
gambhīrâvabhāsagahaņam. Tasmā aññattha labbhamā-
nam catukotikam vyatirekamukhena nidassetvā tam ev’
assa ek’ antagambhiratam vibhāvetum Ekam híti ādi
vuttam. Etam x atithīti agambhīro agambhīrāvabhāso cāti
etam dvayam n' atthi, tena yathādassite catukotike pac-
chimā eva 3 koti labbhatiti dasseti. Ten' àha Ayam híti
adi. |
Yehi gambhīrabhāvehi paticcasamuppādo gambhiro ti
vuccati, te catūhi upamāhi ullingento dhav” aggagahaņāyāti
ādim āha. Yathā bhav' aggam hattham pasāretvā gahetum
na sakkā dūrabhāvato, evam saūkhār ādīnam avijjādi-
paccayasambhūtasamudāgat” attho, pākatikaiiāņena gahe-
tum na sakkā. Yathā Sinerum bhinditvā mifijam pabba-
tarasam pākatikapurisena nīharitum na sakkā, evam patic-
casamuppādagate dhamm” atth” ādike pākatikaiāņena
bhinditvā vibhajja pativijjhanavasena jānitum na sakkā.
Yathā mahāsamuddam pākatikapurisassa bāhudvayena
pataritum ** na sakkā, evam vepull' atthena mahāsamud-
dasadisam *5 paticcasamuppādam pākatikaiiāņena desanā-
vasena *$ pataritum % na sakkā. Yathā mahāpathavim
(4) Vin II 2 t) DIo
$5? BmP àpajjáti *$* ABGGRM sabbam
$$ ABGG?M vissajjesiti 65 BmPeka
59 P adds ti 64 BmP padhāritum
6 AGmMM gambhīrā ca bhāsatā $$ ABGGM ?samuddam-
BG gambhira ca bhàsità 66 AGM desanā va desanā
pa
BG modità; BmP jotità BG padesavasenāvasena
485, 17
435, 24
485, 24
485, 25, 26
485, 26
485, 27
486, 3
486, 3
496, 9
486, 13
486, 18
486, 18
486, 19
486, 23
486, 23
486, 24
486, 26
486, 28
487, 6
487, 7
487, 16
487, 22
488, 15
488, 17
IOŠ DIGHA-ATTHAKATHA-TIKA
parivattetvà pàkatikapurisassa pathav' ojam gahetum na
sakkā, evam: Ittham. avijjādayo sankhār ādīnam pac-
cayā hontiti tesam paccayabhāvo pākatikafiāņena nīharitvā
gahetum na sakkā ti. Evam catubbidhagambhīratāvasena
catasso upamā yojetabba. Pakatikananavasena 9? váyam 68
atthayojanā katā €? ditthasaccanan *?? tass' atthapativedha-
sabhāvato.”! Tathā 7? pi 7? yasmā sāvakānam paccekabud-
dhànam tattha sappadesam eva ifiāņam, Buddhānam yeva
nippadesam, tasmā vuttam Buddhavisayam paūhan ti ādi.
Ussádento ti patitiàvasena ukkamsento, pagganhanto 73 ti
attho. Apasādento ti nibbhacchanto,” niggaņhanto ti attho.
Tenāti mahāpaūūābhāvena.
Tatthāti therassa sati pi uttānabhāve, paticcasamuppā-
dassa afiesam gambhīrabhāve. Subhojanarasaphutthas-
sāti *5 sundarena bhojanarasena positassa. Katayoggassāti 7%
nibaddhapayogena 77” kataparicayassa. Mallapāsāņan ti
mallehi mahàbaleh' eva ukkhipitabbapasanam. Kwhoum
imassa bhāriyaithānan ii tasmim passe imassa pāsāņassa
garutarapadeso ti tassa sallahukabhavam dipetum vadati.
Timirafingalen' eva dipenti tassa mahāvipphārabhāvato.
Ten' āha Tassa. ktrāti ādi. Pakkatthatiti "*? pakkathitam *?
viya parivattati parito vivattati. Lakkhanavacanam h'
etam. Pitthiyam sakalika 99 pitthipattam.9 Kayápapan-
nassáti mahatà kayena upetassa, mahakayassáti attho.
Pifjavaftíti * piüjakalapo.? Supannavàtan 9? ti nàga-
gahaņ' ādīsu pakkhapapphotanavasena uppajjanakavātam.
Pubbüpanissayasampatttyà ti ādinā udditthakāraņāni
vitthārato vivaritum Ito ktvāti ādi vuttam. Tattha tto ti ito
67 AGM jiāņena vasena 78 AGm sakkatthatiti
6 BmP cāyam B2 pakkuthatiti
69 A tibbakatā M pakkatatiti
Gn bbakatà P pakkadhatiti
79 BG ditthadhammànan DA pakkattham with v.l.
71 ABmGmMP tattha pativedha- pakkudhati
"2 ABGGNM omit 9 AGM patthakkatthitam
5 Bm uggaņ- Bm pakkuthantam
** M ?cchando tā M pakkhatthitam
P nibba- P pakkudhantam
75 ABGGnM ?rasam- ` $9 Bm sakalinapadakapittham
"6 Bmp ?yogassáti P sakalinapadakācittam
" AGm nibbubuddhapayoge š1 BmP piūcha-
BGM nibbuddhapayoge 82 BmP piūchā-
83 P suphaņņapātan
MAHANIDANASUTTAVANNANA IOO
kappato. Satasahassime ti satasahassame.** Harnsavatī
nāma nagaram ahosi jātanagaram. Dhurapattānīti bāhira-
pattāni, yāni dīghatamāni.
Kanitthabhātā ti vemātikabhātānam *5 kanittho, yathā
amhākam Bhagavato Nandatthero. Buddhānam hi saho-
darā bhātaro nāma na honti. Katham? Jetthā tāva na
uppajjanti, kanitthānam pana asambhavo 3$ eva. Bhogan
ti vibhavam. Upasanto ti corajanitasankhobhavüpasa-
mena ?? upasanto janapado.
Dve sātake nivāsetvā ti sātakadvayam eva attano kāya-
parihārikam *$ katvā itaram sabbasambhāram attato
mocetvā. |
Pattagahay” atthan % ti antopakkhitta-uņhabhojanattā
aparáparam hatthe parivattentassa pattagahan' attham.
Uparimasātakan 9 ti attano uttarasātakam.! Etānt pākaļat-
thānāntti etāni yathāvuttāni Bhagavato desanāya pākatāni
therassa pufifiakaranatthànani. Pafisandhim gahetvā ti
amhàkam mahábodhisattassa patisandhigahanadivase °° eva
patisandhīm gahetvā.
Uggahaņam pāliya uggaņhanam. Savanam atthasavanam.
Paripucchanam ganthitthànesu atthaparipucchanam. Dhā-
ranam pàaliyà pi? pali-atthassa pi? citte thapanam.
Sabbañ c’ etam idha paticcasamuppádavasena veditabbam.
Sot” āpannāna” ca ... pe ... upatthāti tattha sam-
mohaviddhamsanena
* Yam kiíici samudayadhammam, sabbam tam nirodha-
dhamman "' ti (P?)
atthapaccakkhavasena patitthanato.** Nāmarūpbaparicchedo
ti saha paccayena nāmarūpassa paricchijja avabodho.
Atthagambhīratāyāti ādinā sankhepato vuttam attham
(? D I r1o, 148 etc.
488, 17, 18
488, 25
489, 5
489, 6
489, 10
489, 10
491, 16
492, 10
492, 1I, 15
492, 17
492, 27, 28
492, 28
492, 31
493, I
493. 4
84 AGM "sahassatam eva 90 BMP uttarisātakam |
BGM °sahassatame DA uttarasátakam with vv.
85 BG dvemātika- uttari- and uparima-
G7 mevamaátika- 91] BBmGMP uttari-
$$ AGm "bhāvo *? BG ?gahanàdivasena
87 ABGGMM coram- 93 ABGGnM omit
$8 M "hārakam 94 Bm upatthānato
$9 A ?gahanakathan
Gm ?ganhakathan
493, 6, 7
493. 7
493. 7
493. 9
493, 10
493, 11
493. 15
493, 15
IIO DIGHA-ATTHAKATHA-TIKA
vivaritum Tattháti adi araddham. Jàtipaccayásambhütasa-
mudágat' altho?* ti jàtipaccayato sambhütam hutvà sahi-
tassa?$ attano paccayánurüpassa jarāmaraņassa uddham
uddham āgatabhāvo, anupavatt' attho ti attho. Atha và
sambhüt' attho ca samudagat' attho ca sambhütasamudàágat
attho. Na jātito jarāmaraņam na hoti, na ca jātim vinā
aññato hotiti?" jàtipaccayasambhüt' attho;*9 itthaü ca
jātito samudagacchatiti jàtipaccayasamudàagat' attho; yà
yà jàti yatha yathà paccayo hoti, tad anurūpapātubhāvo ti
attho. So anupacitakusalasambhārānam iāņassa tattha
appatitthatāya agādh' atthena gambhīro. Sesapadesu pi
es eva nayo. |
Avijjäya saùkhārānam paccay' attho ti yen' ākārena yad **
avatthā ** avijjā sankhārānam paccayo hoti. Yena hi
pavatti-ākārena, yāya ca avatthāya avatthitā avijjā tesam
tesam sankhārānam paccayo hoti, tad ubhayassa pi dura-
vabodhanīyato avijjāya 1% sankhārānam navahi ākārehi
paccay” attho anupacitakusalasambhārānam tiāņassa tattha
appatitthatāya agādh” atthena gambhīro. Esa nayo sesa-
padesu pi.
Katthaci anulomato desīyatt, katthact patilomato ti 19 idha
pana paccay' uppàdà paccay' uppann' uppàadasaükhato
anulomo, paccayanirodhà paccay' uppannanirodhasankhato
ca patilomo adhippeto. Adito!*? patthàya antagamanam
anulomo, antato ca adigamanam patzlomo ti adhippeto.
Ādito patthāya anulomadesanāya, antato patthāya patilo-
madesanāya ca ttsandlu catusaūkhepo.
'**1Ime cattāro āhārā kimnidānā ” ti %
ādikāya vemajjhato patthaàya patilomadesanaya,
* Cakkhui ca paticca rüpe ca uppajjati cakkhuviüianam,
tiņņam sangati phasso, phassapaccayā vedanā ” ti (
ādikāya anulomadesanāya ca dvisandhi 199 tisankhepo.
(€) S II 11 (€) M Iii; SII 73 etc.
95 BmP ?paccaya- 100 BmP avijjā
96 AGM sahitatisassa 101 ABGGnM titi na
97 BmP add hi 19? BmP add pana
98 BMP add vutto 103 ABGGnM omit dvi
99 A yadasatthā
G yadasavattha; P yadavattà
MAHÁNIDANASUTTAVANNANA III
* Samyojaniyesu bhikkhave dhammesu assādānupassino
viharato tanhà pavaddhati, tanhàapaccayà upàdànan "
ti u
adisu !* ekasandhi dvisankhepo. Ek' ango pi!9* paticca-
samuppādo desito. Labbhat' eva !9$ so
“ Tatra bhikkhave sutavā ariyasāvako paticcasamuppā-
dam yeva sādhukam manasi karoti. Imasmim sati idam
hoti...pe... nirujjhati.!%? Sukhavedaniyam bhikkhave
phassam paticca uppajjati sukhā vedanā ” ti 9)
imassa suttassa vasena veditabbo. Iti tena tena kāraņena
tathā tathā pavattetabbattā paticcasamuppādo desanāya
gambhīro. Ten” āha ayam desanāgambhīratā ti. Na hi
tattha sabbaünutafiánato afifiam fianam patittham labhati.
Avijjāya pandti ādisu jānanalakkhaņassa iiāņassa 1% pati-
pakkhabhüto avijjàya afiüàn' attho.!9 Arammanassa pac-
cakkhakaranena dassanabhütassa patipakkhabhüto adassan'
altho.19 Yena !!! pan' esà!!! attano sabhāvena dukkh'
ādīnam yathāvasarasam !!* pativijjhitum !3 na deti, chà-
detva pariyonandhitvà titthati, so tassa saccásampativedh'
attho.!* Abhisanūkharaņam 15 samvidhānam, pakappanan
ti attho. Āyūkanam sampiņdanam, sampayuttadham-
mānam attano kiccānuguņatāya !!$ rāsīkaraņan ti attho.
Apuūūābhisankhār” ekadeso sarāgo. Aūīfio virāgo. Rāgassa
vā appatipakkhabhāvato ràgappavaddhanako M? rág' up-
pattipaccayo ca sabbo pi apufitiábhisankhàro sarágo. Itaro
tabbidhurabhāvato vtrāgo.
" Digharattam h' etam bhikkhave assutavato puthuj-
janassa ajjhositam mamayitam paràmattham: Etam
mama, eso "ham asmi, eso me attā ” ti (%)
0) S II 86 Q) S II 96 (k) S II 94
14 ABGGnM adi 11 Bm yen' esà; P yena nesà
195 BmP hi n2 BmP yāthā
106 BmP add hi 113 AG paticca vijjhitum
1? BmP add ti 114 ABGGMM sabbāsampati-
108 ABGGNM omit 115 BG ?*kháranam
19 ABGGmMP "attho (throughout 316 Bm ?nurüpataya
the paragraph 117” BG ?vaddhanato
119 P anidassan'- BmP vaddhako
493, 16
493, 16
493, 17
493, 17
493, 17
493, 18
493, 18
493, 19
493, 19
493, 19
493,
493,
493,
493,
493,
493,
493.
493,
493,
493,
493,
493,
20
2I
2I
2I
22
22
23
24
II2 DĪGHA-ATTHAKATHĀ-TĪKĀ
attaparāmāsassa vififiāņam visesato vatthum vuttan ti
viüüanassa sunnat' attho gambhīro. Attā vijānāti, sam-
saratiti savyāpāratā-sankanti-abhinivesabalavatāya avyā-
pàára 19-asankanti-batisandhi-bàtubhàv' atthā ca gambhīrā.
Nāmarūpassa patisandhikkhane ekato va uppādo ek” up-
pādo, 19 pavattīyam visum visum yatháraham ek up-
tādo.'!? Nāmassa rūpena, rūpassa ca nàmena asampayo-
gato vtntbbhogo ; mnàmassa nàmena rūpassa ca rūpena
ekaccassa ekena avintbbhogo yojetabbo. Ek’ uppāď’ ekani-
rodhehi avintdbhogo '%% adhippeto,!?! so rūpassa ca ekakalā-
papavattino !?? Jabbhatiti. Atha và eka-catuvokarabhavesu
nàmarüpanam asahavattanato !?3 aünamanftiam vonibbhogo,
14 paticavokarabhave sahavattanato avinibbhogo !?* ca. vedi-
tabbo. Nàmassa aàrammanábhimukham !?5 namanam mna-
man attho. Rüpassa virodhippaccayasamavàye !?9 visadis'
uppatti rwppan' attho. Indriyapaccayabhàvo adhipati-y-
attho.
“ Loko p' eso, dvàro !?? p' eso, khettam p’ etan ” ti (?
vutta-lok' adi-attha 128 cakkh' àdisu paiicasu yojetabba.!??
Man' àyatanassa pana lujjanato manosamphass' àdinam
dvārakhettabhāvato ca ete atthā !*? veditabbā.!*? Āpātha-
gatānam rūp ādīnam pakāsanayogyatālakkhaņam obhāsa-
nam cakkh” ādīnam vtsayībhāvo, man” āyatanassa vijāna-
nam. Sanghaittan” attho 1%1 visesato cakkhusamphass' ādīnam
paücannam, itare !3? pana 35 channam pi yojetabbàni.!**
Phusanaü ca phassassa sabhàávo, sanghattanam raso, itare
upatthān' ākārā. Ārammaņarasānubhavan' attho rasavasena
vutto, vedayit' attho lakkhanavasena. Sukha-dukkha-maj-
a ?
18 ABGGMMP avyāpār' attha 125 BmP *mukha.
19-19 P omits 126 BG virüdhi-
120 BmP ?*bbhoge 1? BmP dvārā
131 BmP ?ppete 128 BmP "attho
133 AGm ?kalàpavattito 129 BmP "tabbo
BGM *kalāpavattino 130 ABGG7 attho veditabbo
Bn adds rüpena 131] ABGGmM ghatta-
128 A asambhavattanīto 132 ABGGNM itaresam
BGM asambhavanato 133 BaP omit
Gm asambhavattanato 134 ABGGmM "tabbam
124 -124 P omits
MAHĀNIDĀNASUTTAVAŅŅANĀ II3
jhattabhāvā !55 yathàkkamam tissannam !?* vedanànam
sabhāvavasena vuttā. Attā vedayatiti abhinivesassa bala-
vabhāvato nijjīv” attho vedanāya gambhiro. Nijjīvāya vā
vedanāya vedayitam nijjīvavedayitam, so eva attho ti
ntyjīvavedayit" attho.
Sappītikataņhāya abhznandit' attho. Balavatarataņhāya
gilitvà parinitthapanam 9? ajjhosàm' affho. ltare pana
jatābhāva 13$ -oharana !3? -ovuyhana !*? -duratikkama-apári-
pūrivasena veditabbā.!t!
Adàána-gahanábhinives' atthá ^? catunnam pi upādānānam
samānā ; farāmās attho ditth' upādān' ādīnam eva, tathā
duraiikkam attho.
“ Ditthikantāro ” ti (m
hi vacanato ditthīnam duratikkamatā. Daļhagahaņattā
vā catunnam pi duratikkam' attho !13 yojetabbo.
Yont-gati-tthtti-ntvāsesu 144 khipanan ti samāse bhum-
mavacanassa alopo datthabbo. Evam hi tena àyühanábhi-
sankharaņa-padānam samāso hoti.
Yathā tathā jāyanam jāti-attho.!t5 Paccayasannipātato 16
jàyanam safjātt-ajiho.'t5 Mātukucchim okkamitvā viya
jāyanam ofkkanti-attho.45 Sed' adito !*" nibbattanam 145
nibbattt-aftho.^5 Kevalam patubhavanam $àtubhàv' attho.
Jaràmarapam !4? :—— Maranappadhanan !9? t tassa maran'
attho eva khay ādayo gambhīrā ti dassitā. Uppann'
uppannānam hi navanavānam khayena kamena khaņdicc'
àdiparipakappavattiyam !$! loke jarāvohāro ti. Khay
altho vā jarāya vutto ti datthabbo. Navabhāvāpagamo hi
(m) Dhs 381, 1003, 1099
135 BmP "bhāvo M3 AGm ?kkaman' attho
13$ BG nisinnam 14 ABGGNM omit tthiti
13 BmP "nitthāpa- 145 BmP "attho
136 BmP jetthabhāva 16 Bm tassā pana sannipātato
139 BmP osāraņa P tassa pasannipātato
H9 ABGGnM samunàna 14” BmP $o jātito
BmP samudda 14$ ABGGnM nibbattānam
Above appears the reading recon- 1%
structed from samunäna. More-
over it corresponds to taņhā-
nadi. Cp It p. 114.
ABGm °tabbo
BGM "nivesan' atthā
ABGGm ?marana
BmP ?maran' aügam
BGM jarāmaraņa-
A "pākappattiyam
Bm ?paripakkapavattiyam
Gm ?pákappattiyà
150
151
141
142
493, 24
493, 25
493, 25
493, 26
493, 27
493, 27
493, 28
493, 28
493, 28
493, 29
493, 29
493, 29
493, 39
493,
493.
493,
493,
494,
494,
30
32
33
494, II
494, 13
494, 14
II4 DIGHA-ATTHAKATHA-TIKA
khayo ti vattum 35? yutto !53 ti Viparinám' atího dvinnam
pi vasena yojetabbo, santativasena và jaráya khayavaya-
bhāvā ; !** sammutikhaņikavasena maranassa bheda-vipari-
nàm' atthà yojetabba.
Avijjádinam sabhávo pativijhiyatiti pativedho. Vuttam
h' etam Nidànakathayam 155
'"'Tesam tesam và tattha tattha vuttadhammānam
pativijjhitabbo salakkhaņasankhāto aviparītasabhāvo
pativedho ” ti.)
So ti avijjādīnam sabhāvo maggaiiāņen” eva asammoha-
pativedhavasena pativijjhitabbato aūiiāņassa alabbhaney-
yapatitthatāya agādh” atthena gambhīro. Sā sabbā piti sā
yathāvuttā sankhepato catubbidhā vitthārato anekappa-
bhedā sabbā pi paticcasamuppādassa gambhīratā tkerassa
uttānakā viya upatthāsi catūhi aūgehi samannāgatattā.
Udāhu aūīiesam piti Mayham tāva esa paticcasamuppādo
uttànako hutvà upatthàti, kim nu kho afüüesam pi eva
uttànako hutvà upatthàtiti à evam avaca maya va
dinnanaye catusaccakammatthànavidhimhi thatvà. Ojari-
kan ti vatthuvītikkamāsamatthatāvasena !$ thūlam. Kā-
mam kāmarāgapatighā yeva atthato kāmarāgapatighasam-
yojanāni,!*” kāmarāgapatighānusayā va, tathā 158 pi añño
yeva samyojan' attho ! bandhanabhàvato, afio anusay'
attho!€9? appahinabhávena santane thàmagamanan ti katva,
iti kiccavisesasiddham '*! bhedam !%? gahetvā cattāro ktlese
ti vuttam. Es' eva nayo itaresu pi. Anusakagate !** ti
anusabhāvam !%* upagate. Tabbhāv' attho hi ayam saha-
gata 165_saddo 166
“ Nandiragasahagata ” ti (°)
ādisu viya. Yathā uparimaggādhigamavasena !? sacca-
(na) DA I 20 (0 S TII 158; V 421
152 AG™ vattu 166 BmP "sayan' attho
153 ABGGMM tā 161 BmP "visesavisittha
14 ABGGMM "bhāvo 162 BmP bhede
155 AGn nidhàna- 13 ABGGnM ?gato
1566 BmP "vītikkama- 14 ABGGNM anubhāva
157 ABGGMM °saññojanani 155 ABGGnM *gato
1568 AGn tatthā 156 ABGGnM saha-saddo
159 ABGGTM saüiojan'- 16” BmP ?gamana-
MAHANIDANASUTTAVANNANA IIS
sampativedho 18$ paccay' akarapativedhavasen' eva,19? evam
sāvakabodhi-paccekabodhi-sammāsambodhi-samadhigama-
vasena pi saccasampativedho !%$ paccay” ākārapativedha-
vasen' evāti dassetum kasmā ti ādi vuttam. Sabbathà cáti
sabbappakāren' eva kaīīci !7% pi pakāram asesetvā ti attho.
Ye katābhinīhārānam mahābodhisattānam viriyassa ukkat-
thamajjhimamudutāvasena bodhisambhārasambharaņe kā-
labhedā icchitā, te dassento cattāri, attha, soļasa vā asankhey-
yànítü aha; svāyam!! attho Cariyāpitakavaņņanāya
gahetabbo. Sāvako padesaftāņe thito ti sāvako hutvā sek-
khabhàvato tatthápi padesafiane thito. -Buddhànam kathàya
“Tam Tathàgato abhisameti ” ti (p)
adikaya faccanikam hoti. Anaüfiasádharanassa hi vasena
Buddhānam sīhanādo, na aüifiasadhàranassa. Vàyamantass'
eváti iminà visesato iànasambhàrasambharanam pañña-
pāramitāpūraņam vadati. Tassa ca sabbam pi puūiiam
upanissayo.
"Esa devamanussānam sabbakāmadado nidhi
yam yad evābhipatthenti sabbam etena labbhati ” ti tv
ādi vuttam. Tasmā mahābodhisattānam sambodhipufi-
fiasambhāro !7? yāvad eva itāņasambhār' attho sammāsam-
bodhisamadhigaman” atthattā !73 ti āha paccay' ākāra 17
...pe...—n atthīti. Idāni paccay” ākārapativedhass” eva
vā mahānubhāvatādassanamukhena paticcasamuppādass'
eva paramagambhiratam dassetum 4v/jjà ti àdi vuttam.
Navaht ākārehiti uppād” ādīhi navahi ākārehi.!”5 Avijjā
hi !76 saūkhārānam uppādo hutvā paccayo hoti, pavattam
hutvā nimittam, āyūhanam, samyogo, palibodho, samu-
dayo, hetu 17? hutvā paccayo hoti. Evam saūkhār' ādayo
viūiiāņ' ādīnam. Vuttam h' etam !7% Patisambhidāmagge
(» S II 25 (a) Khp ro
166 ABGGWMM sabbasampati- 1733 A ?gaman' atthà
169 BmP ?vasena BmP *gamasamatthattā
170 BmP kiūci Gm *gaman' atthātattā
11 Aāyasmāyam; Gmāsmāvayav” 174 Bm "ākāram
178 BG sabbe pi puñña- 175 ABGGmM pākārehi
BP sabbesam pi puūia- 176 BGM bhi
M sabbo pi puñña- 1? Bm adds paccayo
128 P c'etam
494, 18, 22
494. 24
494. 27
494, 29
494, 29
494. 32
494. 34
495. 5
495. 5
495. 5
495, 6
495, 6
495, 12
IIO DĪGHA-ATTHAKATHĀ-TĪKĀ
'* Katham paccayapariggahe paünà dhammatthitirnianam ?
Avijjā sankhārānam uppādatthiti ca pavattatthiti ca
nimittatthiti ca àyühanatthiti ca samyogatthiti ca pali-
bodhatthiti ca samudayatthiti ca hetutthiti ca paccayat-
thiti ca imehi navah' ākārehi avijjāpaccayā sankhārā
paccayasamuppannā ” ti (n?
ādi. Tattha navahi ākārehīti navahi paccayabhāvūpaga-
man' àkàrehi. Uppajjati etasmà phalan ti uppàdo, phal
uppattiyā kāraņabhāvo. Sati ca avijjāya sankhārā uppaj-
janti, na asati, tasmā avijjā sankhārānam uppādo hutvā
paccayo hoti. Tathā avijjāya sati sankhārā pavattanti,
dharanti,!?? nivisanti!9? ca. Yathā ca bhav' àdisu khipanti,
evam tesam avijjà paccayo hoti. Tathà àyühanti, phal'
uppattiyà ghatanti,!?! samyujjanti attano phalena. Yasmim
santàne sayam uppannā, tam palibujjhanti. Paccay'
antarasamavāye udayanti uppajjanti. Hinoti ca sā !**
sankhārānam kāraņabhāvam.!s Paticca vā !** avijjāya !**
saūkhārā ayanti pavattantīti eva avijjāya sankhārānam
kāraņabhāvūpagamanavisesā uppād” adayo veditabba.
Tathā $$ sankhar' àdinam viüüàn' ādisu uppādatthiti-
ādisu 187 pi. Titthati etenáti thiti, karanam. Uppādo eva
thiti uppādatthiti. Es eva nayo sesesu pi. Paccayo hottti
idam idha Lokanāthena tadā paccayapariggahassa ārad-
dhabhāvadassanam.!*$ So ca ārambho iiāy” ārūļho " Yathā
ca purimehi mahàbodhisattehi 1$? bodimüle pavattito, tath'
eva ca !*? pavattito 191” ti. Acchariyavegābhihatā dasasa-
hassilokadhātu saūkampi sampakampiti dassento d?//Aamaíte
vāti ādīm āha.
Etassa dhammassdti etassa paticcasamuppasati-
(r) Patisambhidāmagga
19 BMP omtt 185 BmP avijjam
180 ABGGnM nimiyanti 166 BmP tattha tathā
(For above reading ?) 187 ABGGNM °tthititi adi
BmP niyanti 188 BG °dassan' attham
1831 AGm ghatinti 19 AGm °bodhisate
BmP ghatenti BGM °satto
182 Bm omits 190 BG omit
183 Bm adds gacchati 191 BG paccantito
184 BmP omit
MAHĀNIDĀNASUTTAVAŅŅANĀ II7
fütassa dhammassa. So pana yasmà atthato hetuppabha-
vanam '9? hetu. Ten āha etassa paccayadhammassa, jāti-
adinam 193 jaràmaran' àdipaccayatayáti !?* attho.
Nàmarüpaparicchedo, tassa ca paccayapariggaho na
pathamábhinivesamattena hoti, atha kho tattha apará-
param iiàn' uppattisaüüitena anu anu bujjhanena, tad
ubhayábhàvam !?5 pana dassento 4áfaparififiavasena ananu-
bujjhanā ti àha. Niccasannádinam pajahanavasena pavat-
tamana 196 vipassanaà dhamme !?? pativijjhanti eva nama
hoti patipakkhavikkhambhanena tikkhavisadabhāv” āpat-
tito, tad adhitthānabhūtā ca tīraņapariīīiā, ariyamaggo ca
parifiiapahanábhisamayavasena pavattiyā tīraņapahāna-
_parifiiāsangaho cāti tad ubhayapativedhābhāvam dassento
tīranņa...pe... appattvijjhanā ti āha. |
lantam vuccati vatthavinan' attham 98 tantavāyehi
dandake āsañjetvā !*? pasāritasuttavatti *% tanīyatiti 201
katva. Tam pana suttasantàn' akulatàya nidassanabhà-
vena ākulam eva gahitan ti āha tantam viya ākulajātā *2 ti.
Sankhepato vuttam attham vitthārato dassetum Yatkā
nāmāti ādi vuttam. Samānetun ti pubbenāparam samam
katvā ānetum, avisamam ujum kātutn ti attho. Tantam eva
vā ākulam tant' ākulam,*3 tant’ ākulam ?9? viya 293 jatà 204
bhūtā ti tant' ākulakajātā. Majjhimam *5 patipadam
anupagantvā antadvayapatanena paccay' ākāre khalitā
ākulavyākūlā honti. Ten' eva antadvayapatanena tam-
tamditthigāhavasena paribbhamantā ujukam dhammat-
thitītam *%6 patipajjitum na jànanti. Ten' àha na sakkonti
tam paccay ākāram ujum kātum ti. Due bodhisatte ti
paccekabodhisatta-mahābodhisatte. Attano dhammatāydti
attano sabhāvena, paropadesena vinā ti attho. Tattka
tattha gulakajātan ti tasmim tasmim thāne jātaguļakam.*97
192
10] AGtm nītīti
BGM niyatiti
AGn ?ppabhàvatam
BG ?ppabhavam
193 ABGGMM add va P tanayatiti
14 ABGGnM *?paccayatáti 19? Bm ākulakajātā
195 BG ussāhabhāvam 203 AGm omit
196 BmP vatta- 104 ABGGNM tant' ākulakam jātā
1? BmP add ca 305 BmP majjhima
198 Bm ?yinan'- 10$ pm *tthitikatham
19 BmP asanjitva P "tthitikatam
200 AGM "vatta 19? BmP add pi
495, 12
495, 13
495, 14
495, 15
495, 15
495, 15
495, 18
495, 19
495, 19
495, 22
495, 22
495. 24
493. 25
495. 25
495, 28
495, 26
495. 27
495, 28
495, 39
495, 31
495, 31
495, 33, 25
IIS DĪGHA-ATTHAKATHĀ-TĪKĀ
Ganthiti *9 suttaganthi. Tato eva ganfhibaddham bad-
dhagaņthikam. Paccayesu pakkhalītvā ** ti aniccadukkh'
anatt' ādisabhāvesu paccayadhammesu nicc ādiggāhavasena
pakkhalitvā. Paccaye ujum kātum asakkontā ti tass’ eva
nicc” ādiggāhassa avissajjanato paccayadhammanimittam
attano dassanam ujum kátum asakkontà ?!? idam saccábhi-
nivesakāyaganthavasena *!! gaņthikajātā hontiti āha dvā-
sallhi ... $e... ganthibaddhà ti. Ye hi keci samaņā và
brāhmaņā vā sassataditthi-ādid?fthtyo ntssttā allīnā.
Vinanato gulā *!* ti itthilingavasena laddhanāmassa
tantavāyassa gunthikam 218 nama ākulabhāvena aggato vā
mūlato vā duviūifieyyāvayavam *'* khalitathaddhasuttan *!5
ti 216 aha guļāguņthikam *17 vuccati pesakārakatījiyasuttan 919
ti. Sakuņikā ti patākasakuņikā.*? Sā hi rukkhasākhāsu
olambanakutavà ??9 hoti. Tam hi sā kutavam **! tato tato
tinahir' àdike ànetvà tathà vinandhati,?? yathà te ***
pesakárakafjiyasuttam viya aggena và aggam mülena và
mülam samànetum vivecetum và na sakka. Ten' aha
yathā hiti ādi. Tad ubhayam piti guļāguņthikan *** ti vuttam
kafjiyasuttam, kulàvakaü ca. Purimanayen” evāti evam
eva **5 sattā ti ādinā pubbe vuttanayen' eva.
Kāmam mufijababbajatiņāni *?$ yathājātāni pi dīghabhā-
vena patitvā araññatthane aññamaññam vinandhitvā
ākulāni *?? vyàkulàni hutvà titthanti, tàni **5 pana??? pna 309
399 ABGGMM piņdīti 319? ABGNM matahaka-
P ganditi B2 kulāvakasakuņikā
*9 AGmM pakkhili- P pattasākasakuņikā
210 BG na sakkonto G mavahaka-
mī AGmM sabbābhi- Above reading is only a tentative
2312 BmP kulā suggestion.
33 BG ?thitam 220 ABGGNM ?kutapá
Bn ganthi- Bm ?kulàvakà
P gandikam Cp J III 74
316 BmP ?virnfeyyà yeva 221 ABGGmM kutapam
315 AGm khalitthaddhasutti Bm kulàvakam; P kuttasam
BG kalita- 222 A nandhati
BmP khalitatantasuttan BGM pinaddhati
216 AGm omit 223 BmP tesam -
217” Bm kulàganthikam 324 Bm kulāgaņthi-; P "gaņdikan
P kulāguņdikam 225 BGM evam; DA ime
DA gulāguņdikam with v.l. 226 PmP ?pabbaja-
*ganthikam 327 BmP ākula-
D ?gunthika- 2238 A omits; BGG"M tāna
218 DA "kārānam kaūjiya- 333 ABGGmM omit
: 300 A nan
MAHANIDANASUTTAVANNANA IIQ
tathā dubbiveciyāni,! vathā rajjubhūtāniti dassetum Yathā
tānīti ādi vuttam. Sesam ettha hetthā vuttanayam eva.
Atāyā ti avaddhikā,%2 sukhena sukhahetunā vā virahitā
ti attho. Dukkhassa gatibhāvato ti āpāyikassa ?99 dukkhassa
pavattitthānabhāvato. Sukhasamussayato ti abbhudayato.
Vinipatitattà ti virüpam nipatitattā yathā ten' attabhāvena
sukhasamussayo na hoti, evam nipatitattā. Itaro ti sam-
sāro. Nanu apāyan ti ādinā vutto pi samsāro evāti?
Saccam ?** etam, niray' ádinam pana adhimattadukkhabhā-
vadassan' attham apày' àdigahanam. Gobalivaddaiia-
yenáyam ?95 attho veditabbo.
Khandhānam 396 patibātīti paiīcannam khandhānam hetu-
phalabhāvena aparápar' uppatti.9? Abdocchinnam vatta-
mānā 398 ti avicchedena pavattamānā.
Tam sabbam ti tam apayan ti ādinā vuttam
sabbam apāyadukkhaī ca vattadukkhaīi ca. Mahāsamudde
vātakkluttanāvā 59 viyāti idam paribbhamatthanassa 31°
mahantadassan' atthaü c’ eva paribbhamanassa anavat-
thitatādassan” atthafi*?!! ca upamā3l? Yante33 yutta-
goņo 314 viyāti idam pana avasabhàvadassan' atthafüi c’ eva
duppamokkhabhāvadassanatīi cāti veditabbam.
2. Iminā 315 tāvāti *!5 ettha tāva-saddo kam attho, tena
tant ākulakajātā ti padassa anusandhi parato
āvibhavissatiti dīpeti. Atthkt idatptaccayā ti ettha
ayam paccayo ti idappaccayo, tasmā idappaccayā, imasmā
paccaya ti attho.3!6 Idam vuttam hoti — Imasmā nāma
paccayà jarámaranan ti ?!? atthi nu kho jarámaranassa 318
paccayo ti. Ten āha Aithi nu kho ... pe .. . bhaveyyáti.
Ettha hi kim paccayā jarāmaraņam? Jātipaccayā jarā-
maraņan ti upari jātisadda-paccayasaddasamānādhikara-
300 AGn pubbi- 310 AGmM "bbhanatthā-
39? BmP "ddhitā G *bbhamanatthā-
33 AGM apāyi- 311 BG anavaddhitatam-
304 ABGGMM sabbam š12 BmP upamāya
%5 Bm"balībadda-; P*”balībaddha- 313 Bm yantesu
306 Bm adds ca 34 AGG™ sutta-
307 BmP "āparam pavatti 315 ABGGmM ivāti
306 So al] MSS; DA ?mànam 316 BG add vedità
309 AGM ttanāvā 31 AGn add eva kho
BG natanāvā BGM add evacco
Bm vāt' ukkhi- B=M add evam vattabbeo
M attanāvā 318 ABGG™M ?maranam ti 'ssa
496,
496,
496,
496,
496,
490,
496,
496,
496,
496,
490,
496,
496,
490,
2
13
13
14
14
14
15
10
17
20
27
28
31
I20 DĪGHA-ATTHAKATHĀ-TĪKĀ
ņena kim-saddena idam-saddassa samānādhikaraņatādas-
sanato kammadhārayasamāsatā idappaccayasaddassa yuj-
jati. Na h' ettha imassa paccayā idappaccayā ti jarāmara-
ņassa aīīfiassa vā paccayato jarāmaraņasambhavapucchā
sambhavati, viūiūātabhāvato *!9 asambhavato ca jarāma-
ranassa pana paccayapucchà sambhavati. Paccayasad-
dasamānādhikaraņatāya 320 ca idam-saddassa ''imasmà
paccayà " ti paccayapucchā yujjati.
Sā pana samánádhikarapatà yadi pi ??! aüüapad' attha-
samāso pi labbhati, aiīīapad” atthavacan” icchābhāvato ???
pan' ettha kammadhārayasamāso veditabbo. Sāmivacana-
samásapakkhe pana n' atth' eva samànádhikaranatasam-
bhavo ??? tj, Nanu ca
“ Idappaccayatā 3?* paticcasamuppado "' ti (9)
ettha idappaccaya-saddo sāmivacanasamāso icchito ti?
Saccam 325 icchito, ujukam eva tattha paticcasamuppāda-
vacan' icchà ti katvà; idha pana kevalam jarāmaraņassa
paccayaparipucchā adhippetā, tasmā yathā tattha idam-
saddassa paticcasamuppādavisesanatā, idha ca pucchitab-
bapaccay” atthatā ??9 sambhavati; tathà tattha, idha ca
samāsakappanā veditabba. Kasma pana tattha 327 kam-
madhārayasamāso na icchito ti? Hetuppabhavānam ***
hetu paticcasamuppādo ti imassa *** atthassa kammadhā-
rayasamāse 53% asambhavato.s$t! ]massa attano paccayā-
nurūpassa anurūpo paccayo idappaccayo ti etassa ca
atthassa icchitattā. Yo pan” ettha idam-saddena gahito
attho, so atthi idappaccayā jarāmaraņan
ti jarámaranagahanen' eva gahito ti idam-saddo ?3? paticca-
samuppādato 33 parimutto 3% aiifiassa asambhavato apac-
(9 MI 167; SI 136
319 ABGGNM viūnāņa- 329 AGM add kammassa
520 BmP °tayañ . 339 BG °samaso
331 BGM add tam 35 BmP add ti :
333 ABGGmM *?atthà- | 333 B idam idam saddo ü
323 BG "karaņatāyasam- 333 ABGG"M *samuppannato
34 A idampaccaya- s34 AGmM pariccuto
325 ABm sabba; BG sabbam BG parimuto
326 ABGGNMM add ca BmP pariccajanato
32? ABGGnM ettha Suggested reading is given in
328 ABGG™M °ppabhävanam text.
MAHANIDANASUTTAVANNANA I2I
caye ?35 avatitthati, ten' ettha kammadhārayasamāso.
Tattha pana idam-saddassa tato pariccajanakāraņam n'
atthiti sāmivacanasamāso eva icchito. Atthakathayam
pana yasmā jarāmaraņ' ādīnam paccayapucchāmukhenāyam
paticcasamuppādadesanā āraddhā ; paticcasamuppādo ca
nāma atthato hetuppabhavānam 33€ hetüti vutto váyam
attho, tasmà imassa jaràmaranassa paccayo ti evam 37
atthavaņņanā katā.
Panditenáti ek' amsabyākaraņīy’ ādipañhavisesajānana-
samatthāya 33? pafifiaya samannágatena. Tam eva hi 'ssa
-pandiccam dassetum yathà ti adi vuttam. Yādisassa
jīvassa ditthigatiko 33? sarirato anafüfiattam pucchati Tas
jīvam tam sarīran ti, so evam param' atthato nūpalabbhati,
katham 3 tassa vañjhātanayassa %41 viya dīgharassatā
sarirato aññata va 3422 anaññata 13 vā vyākātabbā,4 tasmā
’ssa pañhassa thapaniyatà veditabba. Twnhibhàvo nàma 945
pucchake 346 anadaro vihesà viya hotiti avyákatam etan ti
pakàr' antaram àha. Evam avyàákaranakàranam fiátukà-
massa kathetabbam hoti, kathite 31? ca janantassa pasado 348
eva 349 siya, kathanavidhi pana yàdisassáti àdinà dassito eva.
Evam appatipajjitvā ti evam thapanīyapaiīhe viya tunhi-
bhāv' ādim anāpajjitvā. Evam appatipajjitvā ti vacanam 350
nidassanamattam etam. “Kim sabbam aniccan ti" hi
vutte ' Kim sankhatam sandhāya pucchati,5! udàhu
asankhatan ” ti patipucchitvà vyàkatabbam hoti. ''Kim
khandhapaiicakam pariññeyyan ” ti putthe, “ Atthi tattha
pariññeyyam, atthi na pariññeyyan ” ti vibhajja 352 byākā-
tabbam hoti. Evam pi appațipajjitvā 383 ti ayam ettha
attho icchito 3*4 ti. Pubbe yassa paccayassa atthitāmat-
335 BmP paccaye 345 Bm nām’ esa
338 AGn "ppabhāvā - BMP pucchato .
M °ppabhavanam 4 ABGGmMM kathito
337 ABGGNM eva 365 BmP pamādo
335 ABGGMM "samatthatāya 349 BmP pi
Bn *?paüha- 350 ABGGM ca only
333 ABGGnM "gatito M ta only
340 AGmMM katam 351 Bm pucchasi
2 r bi mē B vihaccha (graphic
343 A omits E mā BG pus MN jjitvā pī
344 AGmM kātabbā 3⁄4 AGnm icchinato
BG kātabbe
II—I
497, I
497, 2
497, 2
497, 3
497, 3
497, 4
497, 6,2
497. 9
497, 10
497, 10
497, 12
497, 12
497. 13
497, 13
497. 13
497. 14
122 DĪGHA-ATTHAKATHĀ-TĪKĀ
tam **5 coditan ti atthitāmattam 55 vissajjitam. Pucchā-
sabhāgena hi vissajjanan **% ti. Idāni tass' eva sarüpapucchà
kariyatîti Puna: Kin 35? ti vuttam. Idhāpi yathā ti ādi
sabbam ānetvā vattabbam.
Esa nayo sabbapadesáti atidesavasena ussukkam 959 katva
Nāmarūtataccayā ti ādinā tattha upavādo
āraddho. Yasmā dassetukāmo tasmā idam vuttan ti
yojanā. Channam vitākathassānam 359 yeva gahaņam hoti
viūifiāān” ādi vedanāpariyosānā vipākavīthiti katvā anekesu
suttapadesu, abhidhamme ca yebhuyyena tesam yeva
gahaņassa nirūļhattā.** Idhāti imasmim sutte. Ca-saddo
byatirek' attho, ten” ettha gahitam piti ādinā vuccamānam
yeva visesam **! joteti.$6? Paccayabhāvo 363 nàma paccay'
uppannāpekkho 3% tena vinà tassa asambhavato.39* 'lTasmà
salaàyatanapaccayá 399 11399. sajayatanapaccayà phasso ti
¿mana jadenáti yojanà. Avayavena và samudayopalak-
khanam etam salàyatanapaccaya ti, tasmā salayatanapac-
cayà phasso ti iminà padenáti vuttam hoti. Galtam ptti
chabbidham vipākaphassam pi. Agahitam $fíti avipaka-
phassam pi kusalākusalakiriyāphassam pi. Paccay' uppan-
navisesam ?9? dassetukàmo ti yojana. Na c' ettha paccay'
uppanno 368 va upādinno icchito, atha kho paccayo pi
upādinno icchito ti ajjhattik' ayatanass' eva salayatanaga-
hanena gahitan ti katvā vuttam salàyatanato ... pe ...
dassetukāmo ti. Na hi phassassa cakkh” ādisaļāyatanam eva
paccayo, atha kho
" Cakkhufi ca paticca rüpe ca uppajjati cakkhuvifittāņam,
tinnam sangati phasso " ti (0
ādi vacanato rüp' àyatan' àdirüpaü ca cakkhuviüünan'
adinàmafi ca paccayo, tasmà imam cakkh' adisalàyatanato
€ MIriiI:; S II 75 etc.
355 BGM ?mattham 365 BG ?bhüto và
356 BG vissajjitan 364 BGM "pekkhā
357 ABGGmM ito 365 A abhāvato
355 ABGGMM ussaggam Gn ambhāvato
359 Bm vipākasamphass- s66 ABGGM omit
s66 ABGGMM nirūdhattā s67 ABGGMM paccuppanna-
361 AGM add tā 368 AGmM ppanno
3$ ABGGnRM jotiíti BG ppaccanno
MAHANIDANASUTTAVANNANA I23
atirittam àvajjan' àdi viya sadharanam ahutvá, tassa tassa
phassassa asadharanatàya 399 ajifiam visesapaccayam pt 579 — 497, 14
pt-saddena avisittham sādhāraņapaccayam pi — dassetukāmo
Bhagavā nāmarūpapaccayā phasso ti idam
vuttan ti yojanā. Abhidhammabhājaniye pi imam eva
visesapaccayam 3”! sandhāya '' nàmarüpapaccaya phasso "
ti vuttan ti tad atthakathayam
'* Paccayavisesadassan' atthaü c' eva
Mahànidanadesanàsangah' atthaiü 322 cà ” ti (u
atthavaņņanā katā.
Paccayānan ti jāti-ādīnam paccayadhammānam. — N?dà-
nam kathitan ti jarāmaraņ' ādikassa nidānattam 373 kathitam,
ek' amsiko paccayabhāvo kathito. Tam hi tesam paccaya-
bhāve 374 avyabhicāritam 375 dassetum ?t7 kho parn
etan ti ādinā upari desanā pavattā. JVzjyate ti nijjālake.
Nīggumbe ti nikkhepe. Padadvayenāpi ākulābhāvam eva
dasseti, tasmā anākulam avyākulam mahantam paccayani-
dānam ettha kathitan ti Mahāntdānam suttam anīiathābhā-
vassa abhāvato.
4. Tesam tesam 37% paccayānan ti tesam tesam 3% jāti-
ādīnam paccayānam. Yasmā paccayabhāvo 377 nāma tehi
tehi paccayehi anünádhikeh' eva tassa tassa phalassa
sambhavato íatho 375 sacco??? tappakaro và, samaggim
upagatesu paccayesu muhuttam pi tato 3% nibbattana-
dhammānam asambhavābhāvato. Avttatho avisamvādanako
visamvàdan' àkàravirahito aüiüadhammapaccayehi aüia-
dhammānuppattito. Anatnathā 381 t1 vuccati aüiüathabha-
vassa 32 abhāvato. Tasmā tathkam avīitaiham anatsifiatham
paccayabhāvam dassetun ti vuttam. |
(u) Vbh A 203
369 BMP sādhā- 378 ABGG*M tathā
370 ABMmGMP omit P omits
53 BmP omit visesa $7? ABGGmM sabbo
372 ABGGmM "sangahattaūi Bn taccho
373 P nidàn' attham 380 BmP tatho
374 AGm °bhāvo 3831 AGE anaññatho
375 BmP "cāriti BGM anaññato
376 ABGGmMP omit 382 BG anañña-
97 ABGGnM paccayá-
497,
497.
497,
497.
497.
497,
497,
497,
497,
497.
497,
15
16, 17
497, 19, 22
497, 22
497, 23
497. 25
497, 27
497, 30
497, 3!
497, ?9
497, 34. 35
124 DIGHA-ATTHAKATHA-TIKA
Pariyayati?93 attano phalam pariggahetvā vattatiti
pariyāyo, hetūti āha pariyāyendti kāraņenāti. Sabbena
sabban ti devatt' ādinā sabbabhāvena sabbā jāti. Sabbatkā
sabban ti tatthāpi Cātummahārājik” ādisabb' ākārena sabbā,
nipàtadvayam etam, nipàtafi ca avyayam,?** tari ca sabba-
lingavibhattivacanesu ek” ākāram eva hotiti paliyam
sabbena sabbam sabbathā sabban ti vut-
tam. Atthavacane pana tassa tassa *** jātisaddāpekkhāya
atthi-atthavuttitam dassetum sabb' ākārena sabbā ti ādi
vuttam. Iminā va nayendti iminā jātivāre vutten' eva
nayena.
Dev' ádisáti àdi-saddena gandhabbayakkh' àdike pàliyam
āgate, tad antarabhede ca sañganhati.
Idha nikkhitta-atthavibhajaw atthe 386 ti imasmim ka s-
saci kimhiciti aniyamato uddesavasena vutt
atthassa niddisan' atthe jotetabbe nipāto, tad atthajotanam
nipātapadan ti attho. Tassdti tassa padassa. Te ti dham-
madesanāya sampadānabhūtam theram vadati. Seyyaihtdan
ti và te katame ti ce ti attho. Ye hi kassaciti, kim-
hicíti ca aniyamato vuttā 3%” atthā,**” te katame ti.
Kathetukamyatāpucchā h’ esā.
Devabhāvāydti devabhāv’ attham. Khandhajātíti 388
khandhapātubhāvo,** yathā khandhesu uppannesu devo ti
aw Aw a
samaññā hoti, tathā tesam uppādo ti attho. Ten’ āha
497.35: 498,2 yāydti % ādi. Sabbapadesúti gan dhabbānam vā?!
498, 1
498, 2
498, 3
gandhabbattāyāti ādisu sabbesu jātiniddesapadesu,
bhav' àdipadesu ca. Yena hi nayena 892 S23898 ca 383 h; jatíti
ayam atthayojanā katā, jātiniddesapadeso va bhavo ti ādinā
bhav' ādipadesu pi yojanà *** kātabbā * ti. Devā ti upa-
pattidevā Cātummahārājikato patthāya yāva *** bhav' aggā
dibbanti kàmagun' àdihi kilanti lalanti viharanti jotantiti
katvà. Gandham abbanti paribhuüjantiti gan d habbà,
333 AGm °yayo ti ' 989 ABGG" omit khandha
BGMP "yāye ti | 390 BG yā sā ti ja
384 AGM avyataūi 331 BmP omit
BG avyāya 392 ABGGMM yena
M avyaya 333 ABGGmM sà ba
385 ABGGMM omit BmP sace
386 DA nikkhittassa- 394 BmP so kātabbo
387 BmP vutto attho 335 ABGGnM add ca
388 BG omit
MAHĀNIDĀNASUTTAVAŅŅANĀ 125
Dhataratthassa mahārājassa parivārabhūtā. Yajanti Ves-
savana-Sakk' ādike pūjentiti yakkhā, tena tena vā
panidhikamm' àdinà yajitabbà püjetabbà ti yakkhā,
Vessavanassa mahārājassa parivārabhūtā. Atthakathāyam
pana amanussā ti avisesena vuttam. B%ūtā ti kum-
bhaņdā, Virūlhassa mahārājassa parivārabhūtā. Atthaka-
thayam pana ye keci nibbattasattā ti avisesena vuttam. Atthi-
pakkhā bhamaratumbal” ādayo.s?$ Cammapakkhā jatu-titīl'
àdayo.9* Lomapakkhà hamsamor” ādayo. St7?msa-
f à 399 ahi-vicchika-satapadi-adayo.
Tesam tesan ti idam na yevàpanakaniddeso ??? viya
avuttasangah” attham vacanam, atha kho ayevāpanaka-
niddeso 49 viya vuttasaüngah' atthan ti. Ādi-sadden” eva
ca àmendit' attho sangayhatiti aha tesam tesam *9* devagan-
dhabb' ādīnam ti.
Tathattàyáti tathàbhaàvàya,*? yathàrüpesu khan-
dhesu pavattamànesu: Devà gandhabba ti lokasamaiitia
hoti, tathàrüpatayáti attho. Ten' àha devagandhabb' àdi-
bhāvāyāti.
Nirodho vigamo ti ca patiladdh' attalabhassa 16? bhango 19
vuccati, idha pana accantábhavo adhippeto ''sabbaso
jàtiyà asati" ti avatvaà *5 játinirodhà ti vuttattà
ti āha abkāvā tt attho ti.
Phal atthāya hinotiti yathā phalan *6 tato 46 nibbat-
tati, 1^? evam hinoti 19? pavattati, tassa hetubhāvam upagac-
chatiti attho. Idam ganhatha nan ti '"idam me phalam,
gaņhatha nan” ti evam appeti viya niyyādeti *% viya.
Esa nayo ti avisesam atidisitvā visesamattassa attham
dassetum Apt cāti ādi vuttam. Nanu cāyam jāti parinip-
phannā sankhatasabhāvā *1% ca na hoti vikārabhāvato,
tathà jarámaranam, tassa katham sà hetu hotiti codanam
396 BMP "tuppal- 403 BmP "laddhattālābhassa
M hamarakumbal'- 406 BmP bhāvo
397 AGM jātūtital'- 405 ABGGMMP vatvā
BGM jatūtital’- 406—406 BG phalattāya hīno
BnP jatusingāl- 407 B nibbatteti
395 BmP sarīsapā GM nibbattiti
399 BG ?niddese 408 ABGGNMMP hīnoti
49 ABGGnM yamváapanaka- 49 BmP niyyáateti
«01 ABGGmMP omit 410 BmP sankhatabhāvā
402 Bm tambhāvāya
498, 4
498, 4
498, 4
498, 4, 5
498, 5
498, 5, 6
498, 7
498, 7
498, 8
498, 8
498, 9
498, 11
498, 12
498, 13
498, 15
498, 15
498, 18
498, 20, 23
498, 23
498, 23
498, 23
498, 23
498, 25
498, 27
498, 27
498, 28
498, 28
498, 29
498, 29
498, 30
498, 30
126 DĪGHA-ATTHAKATHĀ-TĪKĀ
sandhay' àha jarámaranassa híti adi. Tabbhave bhávo, tad
. abhàve ca abhàvo jaràmaranassa jàtiyà upanissayata.
5. Okàsapariggaho ti pavattitthanapariggaho. Ubpžattt-
bhave *! yujjati t? uppattikkhandhanam *?? yathàavuttat-
thànam aüfattha anuppajjanato. Idka panāti imasmim
sutte kamabhavo ti ādinā āgate imasmim thāne.
Kammabhave *1^ ywjjati kàmabhav' àdicodana *!5 visesato
tassa jatiya «19 paccayabhàvato ti. Ten? āha So h41
játtyà wpanissayakotiyáà va paccayo ti. Nanu ca uppatti-
bhavo *!$ pi jātiyā upanissayavasena paccayo Mhotiti ?
Saccam 419 hoti, so *?? pana na tatha padhānabhūto, kam-
mabhavo *?! pana padhanabhüto paccayo janakabhavato ti.
So hi *?? Jātiyā ti ādi vuttam kāmabhavūpagam **3 kammam
kāmabhavo. Esa nayo rūpārūpabhavesu pi.
6. Okásaparigeaho ca *9* kato kimhticttit5 iminā
sattapariggahassa katattā.t?$ Tzņņam 17 kammabhavānan
ti kāmakammabhav' ādīnam tiņņam *?7 kammabhavānam.
Tinnañ ca uppattibhavánan 328 ti kam' uppattibhav' àdinam
tiņņaūi ca uppattibhavānam.t?? Tatkā sesānt piti ditth”
upādān” ādīni ses upādānāni pi tiņņam kammabhavānam,
tinnaü ca uppattibhavanam *?? paccayo ti attho. Itíti evam
vuttanayena. Dvādasakammabhavā dvādasauppattibhavā
ti catuvīsaitbhavā vedītabbā. Yasmā kammabhavassa pac-
cayabhāvamukhen” eva upādānam uppattibhavassa pac-
cayo nama hoti, na aññatha, tasma upadananam 430 kam-
mabhavassa ujukam eva paccayabhāvo ti āha ntppartyāyen
eitha dvādasakammabhavā labbhanitti. Tesan ti kammabha-
vānam. Sakajātakotiyā ti akusalassa kammabhavassa
sahajātam upādānam sahajātakotiyā, itaram anantarūpa-
nissay” ādivasena upanissayakotiyā, kusalassa kammassa
411 AGm "bhāve 421 AGmMM add yujjati
BmP upapatti- BG add yujjati pana padhāna-
412 AGM yuüjati bhūto kammabhavo yujjati
413 BmP upapatti- 422 ABGGNMPomt —
44 ABGGmM °bhavo 423 BGM "ga a
415 Bm Cādijotanā 424 BmP va; DA omits `
416 BGM jati 425 ABGGMMP kassaciti '
417 ABGGMMP omit 426 AGM kattā
418 BmP upapatti- 427 Bm adds pi
419 AGmM sabbam 428 BmMP upapatti-
BG saūkham 429 BmP upapatti-
410 BG vo 430 BmP upādānam
MAHANIDANASUTTAVANNANA 127
pana upanissayakotiyà va paccayo. Ettha ca yathà aiia
maíiia-nissaya-sampayutta-atthi-avigat' adippaccayanam
sahajātappaccayena ekasangahatam dassetum sahajātako-
tiyā ti vuttam, evam ārammaņūpanissaya-anantarūpanīs-
saya-pakatūpanissayānam ekajjham gahaņavasena upants-
sayakotiyā ti vuttan ti datthabbam.
7. Utādānassdti ettha kām” upādānassa taņhā upanis-
sayakotiyā paccayo, ses' upādānānam, sahajātakotiyā pi
upanissayakotiyà pi viüfiàn' ādivedanāpariyosānā vipāka-
vidhiti 1! katvā.
8. Yadidam vedanā ti ettha vipākavedanā ti tam
eva tàva 5? wpanissayakoliyà paccayo, itarakotiyā asam-
bhavato. Afifà ti kusalàkusalakiriyavedanà. Af£Wathà píti
sahajātakotiyā pi.
g. Ettāvatā ti jarāmaraņ” ādinam paccayaparamparādas-
sanavasena pavattāya ettikāya desanāya. Purimataņhan
ti purimabhavasiddham tanham. Esa paccayo
taņhāya yadidam vedanā ti vatvā tad anan-
taram phassapaccayā vedanā ti itit* kho
pan etam vuttan ti ādinā vedanāya paccayabhū-
tassa phassassa uddharanam afüüesu suttesu agatanayena
paticcasamuppádassa desanàmaggo, tam pana anotaritvà
samudàcàratanhàdassanamukhen' eva *** navatanhamüla-
dhamme *35 dassento àcinnadesanàmaggato okkamanto 436
viya, tañ ca desanam sarasato *? appavattim 43 pasayha
balakkàrena desento 453? viya ca hotiti aha 440 ¿danfti 440 adi.
Dve taņhā ti idhādhippetataņhā eva dvidhà bhindanto
aha. Esanataņhā **! ti bhogānam **?* pariyesanavasena
pavattanatanha.*3 Esitatanhà *** ti pariyitthesu *t5 bhogesu
uppajjanataņhā.*1$ Samudācārataņhāyāti pariyutthānava-
sena pavattataņhāya. Duvidhā p’ esā vedanam Patcca
431] ABGGNM vipākavīthiti 439 ABGGmM nento
432 ABGGMM add uddhari 49 ABGGnM omit
533 ABGGnMP omit 441 AGM esannā-
444 ABGGMM ?mukhena BGM esanā-
435 BmP omit nava 44% P bhogādīnam
4346 ABGGNM ukkamanto 443 BmP pavattataņhā
437 Bm passato 44 ABGGNM esitaņhā
P hasato 445 B ?yutthesu
438 BMP appavattanti 446 BmP uppajjamāna-
M appavattamtim
498, 31
498, 33
499, 1
499, 1
499, 2
499, 3
499, 3
499, 4
499, 8
499, 8
499, 8
499, 12
499, 13
499, 14
499, 15
499, 16
499, 17
499, 18
499, 23
499, 23, 25
499, 26
499, 30
499, 32
499, 32
128 DĪGHA-ATTHAKATHĀ-TĪKĀ
taņhā nāma vedanāpaccayā ca appatiladdhānam bhogānam
patilābhāya pariyesana, patiladdhesu *** ca tesu pàtavy'
apatti-adi hotiti.
Paritassanavasena pariyesati etāyāti partyesanā.
Āsayato payogato ca pariyesanā tathāpavatto citt' uppādo.
Ten' àha /anhàya sati hotiti. Rūp ādi-ārammaņapatilābho
ti savatthukānam rūp' ādi-ārammaņānam gavesanavasena
pavattiyam pana apariyittham labbhati, tam pi atthato
pariyesanāya laddham eva nāma tathārūpassa kammassa
pubbekatattā eva labbhanato. Ten’ āha so h+ bartyesanāya
sali hotiti. Sukhavinicchayan ti sukham visesato nicchino-
titi 49$ sukhavinicchayo,**? sukham + sabhāvato, samuda-
yato, atthangamato,*! ādīnavato,*? nissaraņato ca yathā-
vato 43 jànitvà pavattananam, tam sukhavinicchayam.
Jañña ti jāneyya. Subham sukhan ti ādikam ārammaņe
abhüt' àkàram vividham ninnabhāvena nicchinoti 454 āro-
petiti vinicchayo. Assādānupassanataņhāditthiyā pi evam
eva vinicchayabhāvo veditabbo. Imasmim panasutte vitakko
yeva agato ti yojanā. Imasmim pana sutte ti Sakkapaiīha-
sutte. Tattha hi
* Chando kho devànam inda vitakkanidāno "toO
āgatam. Idhāti imasmim Mahānidānasutte. Vttakken eva
vinicchinantíti 55 etena ''vinicchiyati 556 etenáti vinic-
chayo '” ti vinicchayasaddassa karanasadhanatam $57 aha.
Ettakan ti ādi vinicchayan” ākāradassanam.
Chandan’ atthena chando, evam raüjan' atthena rágo ti
chandarāgo.*8 Svāyam anàsevanataya mando hutvà
pavatto idhàdhippeto ti àha dubbalaragassádhivacanan ti.
Ajjhosānan ti taņhāditthivasena abhinivisanam.**? “ May-
(v! D II 277
47 BmP laddhesu - 455 ABGM °cchintiti
418 ABGGNMM vinicchi- Bn °cchinatiti
49 ABGGmM "nicchiyo G °cchinnatiti
450 ABGGnM sukhi P ?cchindatiti
451 ABGGnM atthagamato 16 ABGGmM *?cchinti
BmP ?gamanato Bm ?cchiyati |
452 BmP omit 457 BmP ?sádhanam
453 BmP vāthā- 458 BmP omit
44 AM cindoti; BG vinoti; 139 P ?*vesanam
G^? vindoti
MAHANIDANASUTTAVANNANA I29
ham idan "' ti hi taņhāgāho yebhuyyena attagāhasannissayo
va hoti. Ten’ aha Aham maman ti. Balavasanmitthànan ti
ca tesam gāhānam thirabhāvappattim àha. Tamnhaditihiva-
sena pariggahakaraņan ti aham mamar ti balavasannitthāna-
vasena abhinivitthassa *% att” attaniyagāhavatthuno aīū-
āsādhāraņam viya katvā pariggahetvā thānam, tathā-
pavatto lobhasahagatacitt' uppādo. Attanā pariggahitassa
vatthuno yassa vasena parehi sādhāraņabhāvassa **%! asa-
hano 462 hoti puggalo, so dhammo asahanatá. Evam vacan
attham vadant? niruttinayena. Saddalakkhanena 19? pana
yassa dhammassa 464 vasena macchariyayogato 195 puggalo
maccharo, tassa bhàvo, kammam 4% và macchariyam,
macchero dhammo.
10. Macchariyassa balavabhāvato ādarena rakkhaņam
ārakkho ti āha dvàra . .. pe... sulthu rakkhanan ti. Attano
phalam karotiti karanam,*9? yam kifici karanam, adhikam
karaņan ti adhzkaraņam, visesakāraņam. Visesakā-
ranaü ca bhogānam àrakkha-dandadan' ādi-anatthasam-
bhavassáti vuttam àrakkhádhikaranan ti àdi.. Paranisedhan'
atthan ti māraņ' ādinā paresam vibādhan' attham. Ādiyati
etenāti ādānam, daņdassa ādanam daywd ādānam,
āharitvā 19$ paravihethanacitt' uppado. Sattk ādāne
pi es eva nayo. Hatthaparāmās' ādivasena kāyena kātab-
bakalaho kāyakalaho. Mammaghattan” ādivasena vācāya
*kātabbakalaho vācākalaho. Virujjhanavasena virüpam gaņ-
hati etenāti vzggaho. Viruddham vadati etenāti
vivādo. Tuvam iwvaxn ti agāravavacanasahacara-
ņato tuvam tuvam, sabbe p' ete *% tathāpavattā dosasaha-
gatacītt' uppādā veditabbā. Ten” āha Bhagavā
** Aneke pāpakā akusalā dhammā sambhavanti '' ti. v?
18. Desanam mivattestti tanham paticca pari-
yesanā ti ādīnā anulomanayena pavattitam desanam
(w) D II 59
466 AGM nitthānassa 465 ABGGMM maccharayogato
461 BG ?ranam- 466 BG kāmam; M tāmamam
462 BmP asahamāno 467 AGMM kāra-
465 BmP "Jakkhaņe 48 BmP abhibhavitvā
464 BG dhammasabhāva 469 BmP te
499, 33
499, 34
499,35, 500,1
500, 2
500, 4
500, 5
500, 6, 7
500, 8
500, 9
500, 9
500, 9
500, IO
500, II
500, 13
500, 15
500, 16
500, 15
500, 16
500, 17
500, 18
500, 20
500, 21
500, 2I
500, 2I
500, 22
500, 23
500, 27
500, 39
130 DĪGHA-ATTHAKATHĀ-TĪKĀ
patilomanayena puna Ārakkhādhikaraņan ti
ārabhanto nivattesi.
Paūcakāmaguņikarāgavasenāti ārammaņabhūtā paīcakā-
maguņā etassa atthiti paūcakāmaguņiko, tattha rafjana-
vasena *'% abhiramaņavasena pavattarāgo, tassa vasena
uppannā raīijanavasena taņhāyanavasena pavattā rūp
áditanhà va kàmesu taņhā ti kāmataņhā. Bhavati
atthi sabbakālam titthatiti pavattà bhavaditthi *"! uttara-
padalopena bhavo, tamsahagatà tanha Bhavatamnha.
Vibhavati vinassati ucchijjatiti pavattà vibhavaditthi 47?
vibhavo uttarapadalopena, tamsahagata tanha*'? V 4-
bhavatanhā ti āha sassatadilihíti adi. Ime dve
dhammā ti
' Esa paccayo upādānassa, yadidam tanha " ti 9
evam vuttà vattamülatanhà ca Tanham paticca
pariyesanā ti evam vuttā samudācārataņhā cāti ime
dve dhammā. Vattamūlasamudācāravasenāti vattamūlava-
sena c' eva samudācāravasena ca. Dvīhi kotthāsehtti dvīhi
bhāgehi. Dvīhi avayavehi samosaranti nibbattanavasena
samavataranti *7* ito ti samosaraņam, paccayo, ekam samo-
saraņam etāsan ti ekasamosaraņā. Kena pana ekasamosa-
rana ti āha vedanāydti. Dve pi hi taņhā vedanāpaccayā
evāti. Ten' āha vedanāpaccayena ekapaccayā ti.
Tato tato 475 osaritvā āgantvā samavasaraņatthānam 476
osarama-samosaranam. Vedanāya samam saha ekasmim
ārammaņe osaraņakā pavattanakā vedanā samosaraņā ti
aha idam sahajātasamosaraņam nāmāti.
19. Sabbe ti uppattidvāravasena bhinditvā vuttā *77 cha
fw ^» ae
pi vipākaphassā *77 evam *'5 vitiiàn' adi vedanapariyosána
(x) D II 58
40 ABGGNM rajana- chado vā ti dutiyavesārajjenāti
471 BG pabhava- khīņ' āsavassa te patijānato ti
42 ABGGMMP omit vibhava ādinā vuttena vesārajje.
*3 BGadd:—vivattacchadatàsavà- 474 BG samosaranti :
sana-sabbakilesappahāņanapub- B2 samam vattanti .
bakattā Buddhabhāvassa ara- P samavattanti
ham. vattābhāvenāti phalena *'5 ABGGMM once only
hetu-anumānadassanam Sammā- *'* BN samavasana-
sambuddho chadanābhāvenāti P sammasana- .
hetunā phalānumānadassanam 47-47 BmP savipāka-
hetudvayam vuttam vivatto vic- 4*8 BmP eva
MAHANIDANASUTTAVANNANA I3I
vipàkavithiti *?? katva. Paticcasamuppàdakathà nàma vat-
takathā ti āha thatetvā cattāro lok” uttaravipākaphasse ti.
Bahudhā ti bahuppakārena. Ayam hi paūicadvāre cakkhupa-
sād” ādivatthukānam paficannam vedanānam cakkhusam-
phass ādiko phasso sahajāta-aūiiamaīīia-nissaya-vipāka-
āhāra-sampayutta-atthi-avigatavasena atthadhā paccayo
hoti. Sesānam pana ek' ekasmim dvāre sampaticchana-
santīraņa-tadārammaņavasena pavattānam kāmāvacaravi-
pàkavedanànam cakkhusamphass' àdiko phasso upanis-
sayavasena ekadhā va paccayo hoti. Manodvāre pi tadāram-
maņavasena pavattānam kāmāvacaravipākavedanānam sa-
hajātamanosamphasso tath' eva atthadhà paccayo hoti,
tatha patisandhi-bhav' anga-cutivasena pavattānam tebhü-
makavipākavedanānam. Yà pana tà manodvare tadāram-
maņavasena pavattā kāmāvacaravedanā, tāsam manod-
vār āvajjanasampayutto manosamphasso upanissayavasena
ekadhā va paccayo hotiti evam phasso bahudhā vedanāya
paccayo hotiti veditabbam.
20. Vedanādīnan ti vedanā-saūīā-sankhāra-vifihdāņānam.
Asadīsabhāvā $80 ti anubhavana-safijānanābhisankharaņa-
vijānanabhāvā. Te hi aüüamaünavidhurena vedayit' adi-
rüpena àkirnyanti paüninayantiti 2k ara ti vuccanti. Te
yevāti vedanādīnam te eva vedayit' ādi-ākārā. Sadhukam
dassiyamānā ti sakkaccam paccakkhato viya pakāsiyamānā.
Tam tam linam attham gamentíti: Arüp' attho *?! àram-
manábhimukhanaman' attho ti evam àdikam tam tam
līnam apākatam attham gamenti nāpentiti izngāwst.
lassa tassa saūjānanahetuto ti tassa tassa arüp' atth' àdi-
kassa sallakkhanakaranatta.*$?? Nimiyanti anumiyanti ete-
hiti xzmtttānt. Tathā tathā arūpabhāv ādippakārena
vedayit' adippakarena ca uddisitabbato kathetabbato
uddesā. Tasmā tī asadisabhāvā ti ādinā vuttam ev
attham kāraņabhāvena paccāmasati. Yasmā vedanádinam
atiiamafiia-asadisabhāvā yathāvutten' atthena ākār' ādayo,
tasmā ayam idāni vuccamāno ettha pāļipade attho. Nàma-
samühassáti àrammanábhimukham naman' atthena nàman
49 BmP "vidhiti 41 AGmM ārup”-
480 So all MSS. 433 BmP "kkhaņassa kāra-
DA asadisasabhāvā
500, 31
500, 33
500, 34
500, 35
500, 34. 35
500, 35
500, 36
500, 36
500, 36
500, 37
501, I
501, 1, 2
501, 3
501, 6
501, IO
501, II
501, 12
501, 12
501, 13
501, 13
501, 14
501, 15, 16
501, 16
501, 18
501, I8, 19
501, 19
132 DĪGHA-ATTHAKATHĀ-TĪKĀ
ti laddhasamafifiassaa vedanádicatukkhandhasanügahassa 485
arüpadhammapufjassa. Paūtatttti: Nāmakāyo, arū-
pakalāpo, arūpino, khandhā ti ādikā paūitiāpanā hoti. Cetanā-
padhānattā sankhārakkhandhadhammānam sankkārānam
cetandkāre ti ādi vuttam.*$ Tathā hi suttantabhājaniye
"sankhārakkhandhavibhajane
'' Yà cetanà saficetanà saficetayitattan 185 "" t1 (!
cetanā va nidditthā. Asatīti asantesu. Vacanavipallāsena
hi evam vuttam. Cattāro khande vatthum katvā ti vedanā
safifià cittam cetanádayo ti ime catukkhandhasaffite
nissayapaccakkhabhūte dhamme vatthum katvā. Ayaū
ca nayo paiicadvāre pi sambhavatiti manodvāre ti visesi-
tam. Adhivacanasamphassavevacano 19$ t1 15? adhivacanamu-
khena 48 paüfiattimukhena gahetabbattā adhivacanasam-
phasso ti laddhanàmo. So ti manosamphasso. Pafíicavo-
kare 4899 hadayavatthum nissāya labbhanato rūpakāye paū-
ñāyetk eva,** ayam pana nayo idha na icchito *1 vedanā-
dipatikkhepavasena asambhavapariyāyassa coditattā **? ti
paūcapasāde vatthum katvā uppajjeyyāti attho vutto.
Na hi vedanádisannissayena vinà patficapasáde vatthum
katvà manosamphassassa sambhavo atthi. Uppattitthāne
asati anuppattitthānato phalassa uppatti nāma kadāci pi n'
atthiti imam attham yathādhikatassa atthassa nidassana-
vasena dassento ambarukkhe ti ādim āha. Rūpakāyato ti
kevalam rūpakāyato. Tassāti manosamphassassa.
Virodhipaccayasannipāte vibhūtatarā visadis’ uppatti, tas-
mim và sati attano santāne vijjamānass' eva visadis uppat-
tihetubhāvo ruppan ākāro. So eva ruppan' ākāro vatthu-
sappatigh' ádikam *** tam tam linam attham gametiti
liùgam. Tassa tassa sañjānanahetuto nimiam. lathà
tathā uddisitabbato uddeso ti evam p’ ettha *** ākār’ ādayo
(y) Vbh 144
483 BmP "sankhātassa | 199 AGn pafiriayenethava
14 AGM vutto; BGM vuttā BP "ūūāyat' eva
45 ABGGWMM cetayitattan DA omits eva
486 BG *mevacana 41 ABGGmMM h' icchito
487 BG omit : 492 Bm jotitattà
488 BG omit adhivacana 493 BGM sampati-
489 BmP add ca 44 BmPettha
MAHANIDANASUTTAVANNANA I33
atthato veditabbà. Vatth' arammananam aüiüamaffapati-
hananam ?attigho, tato patighato jàto $aí:gha- sor 20
samphasso. Ten' aha Sappatighan **5 ti adi. Nàma- sor, 20, 23
kāyato ti kevalam nàmakàyato. Tassáti patighasamphas- sor, 23
sassa. Sesam pathamapatīhe vuttanayam eva.
Ubhayavasenāti nāmakāyo rūpakāyo ti ubhayasannissa- sor, 25
yassa adhivacanasamphasso patighasamphasso 19$ ti ubhaya-
samphassassa 19? vasena. |
Visum visum paccayam dassetvā ti vyatirekamukhena 5o1, 29
paccekam nàmakáàya-rüpakàyasaniitam paccayam das-
setvā. Tesan ti phassānam. Avtsesato **% ti visesam akatvā, 501, 30
sāmaījato. Dassetuxn ti vyatirekamukhen' eva dassetum. sor, 3:
Es eva*9 hetáti esa chasu pi dvāresu pavatto sor, 33
nāmarūpasankhāto hetu yathāraham dvinnam pi phassā-
nam. Idāni tam yathāraham pavattim vibhajitvā
dassetum Cakkhudvàr' adisu híti adi vuttam. Sampayut- 501, 34, 35
takā 1 khandhā 5% ti phassena sampayuttā vedanādayo
khandhā. Āvajjanassāpi sampayuttakkhandhagahaņen' ev”
ettha gahaņam datthabbam tad avinābhāvato. Parato 59?
manosamphasse pi es’ eva nayo. Pafcavidho piti cakkhu- 5o01, 36
samphass' àdivasena paíicavidho pi. So $fhasso ti pati- sor, 35
ghasamphasso. Bahudhā ti bahuppakārena. Tathā hi 502,5
vipākanāmam,*?%3 vipākassa anekabhedassa manosamphas-
sassa sahajāta-aiifiamaīīia-nissaya-vipāka-sampayutta-atthi-
avigatavasena sattadhā paccayo hoti. Yam pan' ettha
ahárakiccam, tam ahàrapaccayavasena ; 9 * yam indriya-
kiccam, tam indriyapaccayavasena ca paccayo hoti.
Avipàkam pana nāmam avipākassa manosamphassassa
thapetvā vipākapaccayam itaresam vasena paccayo hoti.
Rüpam pana cakkh' ayatan' àdibhedam 9*5 cakkhusam-
phass’ àdikassa paficavidhassa phassassa nissaya-purejáta-
45 AGM samghatisan 591 So al] MSS.
B patighan DA ?yuttakkhandhà with Bm
G sampati- v.l. ?yuttakà khandhà
496 BG omit 5? ABGGnM omit
497 BGM ubhayassa phassassa 503 ABGGNM vipākā-
P ubhayassa sampha- $4 AGm àhárakiccayavasena
198 AGm ava- BG ?vipaccaya-
499 AGM add na M āhārayavipaccaya-
599 B idam pi 505 AGm "ādivasenabhedam
G idāni idam pi
502,
502,
$02, 6, 8
502,
502,
502,
502,
502,
502,
502,
502,
502,
502,
502,
5
5 ç
8
8
II
14
16
18
I34 DĪGHA-ATTHAKATHĀ-TĪKĀ
indriya-vippayutta-atthi-avigatavasena *?% chadhā 59 pac-
cayo hoti.599? Rūp' āyatan' ādibhedam tassa pafīcavidhassa
ārammaņa-purejāta-atthi-avigatavasena catudhā paccayo
hoti. Manosamphassassa pana tāni rūp” āyatan” ādīni
dhamm' ārammaņaī ca tathà 999 ca 99? ārammaņapaccaya-
matten' eva paccayo hoti. Vatthurüpam pana mano-
samphassassa nissaya-purejāta-vippayutta-atthi-avigatava-
sena paficadha paccayo hoti. Evam nàmariipam assa phas-
sassa bahudhà paccayo hotíti veditabbam.
21. Patham' uppattiyam viüiüanam nàmarüpassa visesa-
paccayo ti imam attham vyatirekamukhena dassetum
pāļiyam mātukucchim*Y na okkamissathāti
ādi vuttam. Gabbhaseyyakapatisandhi hi bāhirato mātukuc-
chim okkamantassa viya *!! hontī pi atthato yathāpac-
cayam 581? khandhànam tattha patham' uppatti yeva. Ten'
aha favisitvà ... pe ... nappavattissatháti. Suddhan ti
kevalam viññanena amissitam virahitam. Avasesan ti
idam nāmāpekkham, tasmā avasesam nāmarūpan ti 513
viüüanam thapetvà avasesam nàmarüpam và ti attho.
Patisandhīvasena okkantan ti patisandhigahaņavasena, mātu-
kucchim bhav” antarassa *!* và pathamāvayavabhāvena
otinnam. Vokkamissatháti santativicchedam vināsam upaga-
missatha, tam pana maranam nàma hotiti àha cutivasenáti.
Assáti viüfünassa, taü ca kho viññanasamaññavasena
vuttam. Ten' àha 51 £ass' eva cittassa mirodhenáti, patisan-
dhicittass' eva nirodhenáti attho. Tío ti patisandhicittato.
Patisandhicittassa, tato dutiya-tatiyacittànam và nirodhena
cuti na hotiti vuttam attham yuttito vibhāvetum Pat-
sandhicittena hīti ādi vuttam. Etasmim antare ti etasmim
soļasacittakkhaņe kāle. Antarāyo n” atihiti ettha dārakassa
tāva maraņ' antarāyo mā hotu tadā cuticittassa asam-
bhavato, mātu pan katham tad '$ ārammaņ' antarāyā-
bhàvo 56 ti? Tattakam 51? kalam anatikkamitvā 51% tad
506 BG omit nissaya 513 Bm adds imam; P adds idam
507 ABGGMM chaddhā $14 BmP okkamantassa
508 ABGGNM ti 515 ABGGNMM add na
509 AGm tathaūi ca 8516 A Cantāyābhāvo
BGM omit BG "antarāyabhāvo
510 BmP %kucchimhi BmP tadā maran'-
511 ABGG2M add hoti 5? AGm tattakà; B*P tam tam
512 BG ?paccaya 518 AGm atikka-
MAHANIDANASUTTAVANNANA 135
antare 519 vyeva cavanadhammāya gabbhagahaņass eva
asambhavato. Ten' āha Ayam hi anokáso nàmáti, cutiyà
ti adhippāyo. Patisandhtcttiena 52% saddhim *?1 samutthita-
rūpāntti okkantikkhaņe uppannakammajarūpāni vadanti.5??
Tāni hi nippariyāyato patisandhicittena saddhim samutthi-
tarūpāni nāma, na utusamutthānāni patisandhicittassa
uppādato pacchā samutthitattā. Cittaj' āhārānam **3 pana
tadā asambhavo eva. Yāni patisandhicittena saddhim
samutthitarūpāni, tāni tividhāni tassa uppādakkhaņe samut-
thitāni, thitikkhaņe samutthitāni, bhangakkhaņe samut-
thitāniti. Tesu uppādakkhaņe samutthitāni sattarasamassa
bhav' angassa uppadakkhane nirujjhanti, thitikkane samut-
thitàni thitikkhane nirujjhanti, bhangakkhane samutthitàni
bhangakkhane5?* nirujjhanti. Tattha bhajjamāno 525 dham-
mo bhajjamànassa ?* dhammassa paccayo hotiti na sakkā
vattum, uppàde pana thitiyati ca5?6 sakka ti: Sattarasa-
massa bhav' angassa uppadakkhane, thitikkhane ca dharan-
tānam vasena tassa paccayam 527 datum 528 sakkontiti.529
Rüpakayüpatthambhitass' eva hi nāmakāyassa paūcavo-
kare pavattiti.9?? Tehi rüpadhammehi tassa cittassa bal'
adhaànam 9?! sandhay' aha satíarasamassa ... pe .. . fa-
vatti 5? bavattatiti.555 _Paveņi ghatīyatiti atthacattāļīsa-
kammajarüpapaveni 9* sambandhā hutvā pavattati. Pa-
thamam hi patisandhicittam, tato yàva solasamam bhav'
angacittam, tesu ek' ekassa uppaàdathitibhangavasena 535
tayo tayo khaņā. Tattha ek’ ekassa cittassa tisu tlsu 536
khaņesu samatimsa samatimsa 95 kammajarüpàni uppaj-
janti. Iti soļasatikā atthacattālīsam honti. Esa nayo tato
paresu pi. Tam sandhāya vuttam: Atthacattālīsakam-
519 BGM anuttare $30 A pattatiti
530 ABGGnM omnit cittena BGM pavattatiti
527 ABGGmM omit Gm pattîti
$22 BmP vadati 531 BG Sadharanam
$233 Bm "āhārajānam BMP balavataram
$24 DP thitikkhane 533 ABGGnM omit
525 BmP bhafja- 533 BG pavattiti
526 BmP add na na | 54 AGmM "kammajiyarūpa-
527 BmP add pi 535 AGm ?bhavanga-
528 BmP add na 53 ABGGnM omnit
529 BmP add vuttam
502, 18
502, I9
502, 20
502, 21
502, 21
502, 22
502, 24
502, 24
502, 26
502, 28
502, 29
502, 30
502, 28
502, 32
503, 2
593, 3
593, 4
503, 9
503, 10
136 DIGHA-ATTHAKATHA-TIKA
majassa 5? rüpapaveni $9? sambandhà hutvà pavattatiti.
Sace $ana 59? ma sakkontíti patisandhicittena saddhim
samutthitarüpàni sattarasamassa bhav angassa paccayam
dātum sace na sakkonti. Yadi hi patisandhicittato sattara-
samam cuticittam siyā, patisandhicittassa thitibhangak-
khanesu pi kammajarüpam na uppajjeyya, pageva bhav'
angacittakkhanesu. Tathà sati n' atth' eva **? tassa cit-
tassa paccayalābho ti pavatti nappavattati, paveņi na
ghatiyat' eva, aūiīadatthu vicchijjati. Ten” āha vokka-
manam 541 nāma hottti ādi.
Itthattāydti itthampakāratāya.1? Yādiso gab-
bhaseyyakassa attabhāvo, tam sandhāy etam vuttam.
Tassa ca paficakkhandhà anüna eva hontiti āha Evam
paribunnapaficakkhandhabhavayáti. Upacchijjissatháti san-
tànavicchedena vicchindeyya.9933 | Suddham nāmarūpam
eváti vitiianavirahitam kevalam nàmarüpam eva. Avaya-
vānam pāripūri vuddht. Thirabhavappatti vera]. Mahal-
lakabhāvappatti vepullam. Tāni ca yathākkamam patham'
ādivayavasena hontiti vuttam patkamavayavasendti adi.
Vā-saddo aniyam' attho, tena vassasahassadvay' àdinam 5*4
sangaho datthabbo.
Vitihāņam eváti niyamavacanam, ito bahirakappitassa
attano issar' ādīnaiūī ca patikkhepapadam,**5 na avijjādi-
phass' ādipatikkhepapadam,1%$ patiyoginivattanaparattā 547
avadhāraņassa. Ten? āha es eva hetudti**$ adi.
Ayaū ca nayo hetthà pi sabbapadesu yatháraham vattabbo.
Idāni viūūiāāņam eva nāmarūpassa padhānakāraņan ti imam
attham opammavasena vibhāvetum Yatkā hiti ādi vuttam.
Paccekam viya samuditassāpi nāmarūpassa vififiāņena vina
attakiccásamatthatam 59 dassetum #am nāmarūpam nā-
māti ekajjham gahaņam. Purecārtke ti pubbangame.*
537 ABGGmM *kammajiya $15. ABGGmM "*kkhepa
533 ABGGnM omi! rüpa 546 AGmM "patikkheparam
59 ABGGmM omit BG ?patikkhepaparam
540 BG tatth' eva 5; BmP ?padattà |
$41 AGnm okka- 518 ABGGnM hotiti
Bm vokkamati $49 AGmM atthikiccá-
5? ABGGnM idampakàra BG atthikiūcā-
543 AGNM vicchineyya : 550 AGm °gamo
544 B °sahassadvadinamdvaya BP add va
G *sahassadvādīnamdva
MAHANIDANASUTTAVANNANA I37
Viññanam hi sahajātadhammānam pubbangamam. Ten'
āha Bhagavā:
** Manopubbanīgamā dhammā ” ti.)
Bahudhā ti anekappakārena paccayo hoti. Katham? Vi-
pākanāmassa hi patisandhiyam aīfjam vā viūūāņam
sahajāta-aiīifiamaīia-nissaya *5!- vipāka-āhāra-indriya-sam-
payutta **2-atthi-avigatapaccayehi navadhā paccayo hoti.
Vatthurūpassa patisandhiyam sahajāta-aiifiamaīīia-nissaya-
vipāka-āhāra-indriya-vippayutta-atthi-avigatapaccayehi na-
vadhā paccayo hoti. Thapetvā pana vatthurūpam sesarū-
passa imesu navasu afifiamaiifiapaccayam apanetvā sesehi
atthahi paccayehi paccayo hoti. Abhisankhāraviūtiāāņam
pana asaiifiasattarūpassa, paiicavokāre vā kammajassa
suttantikapariyāyato upanissayavasena ekadhā va paccayo
hoti. Avasesam hi pathamabhav” angato pabhuti sabbam pi
vifiiāņam tassa nāmarūpassa yathāraham paccayo hotiti
veditabbam. Ayam ettha sankhepo, vitthārato pana pac-
cayanaye 553 dassiyamane sabbà 55* pi Mahapakaranakathà
anetabba hotiti na vitthāritā. Katham pan' etam paccetab-
bam " patisandhināmarūpam viiifiāņapaccayā hoti ” ti?
Suttato yuttito ca. Pāļiyam hi
** Cittānuparivattino dhammā '' ti (ev
ādinā nayena bahudhā vedanādīnam viūiāņapaccayatā
āgatā.**5 Yuttito pana idha cittajena 559 rüpena ditthena 55?
aditthassápi rüpassa viüüànam paccayo hotíti viünayati.
Cittehi pasanne appasanne và tad anurüparüpani 558 uppaj-
jamānāni ditthāni, ditthena ca aditthassa anumānam
hotiti. Iminà idha ditthena cittajarüpena aditthassápi
^» ^» a»
patisandhirüpassa viüünaànam paccayo hotíti paccetabbam
(22 Dh 1 (al) Dhs P. 5
$313 ABGGnM add sampayutta hi rūpassa cittasamutthàna-
552 ABGGMM vippayutta viññanapaccayata Patthāne
653 AGM "nayena āgatāti pana
554 AGmM tabbā BG cittatojana
555 A āhata; BGGMM āhatā 557 ABGGNM add ditthena
s56 AGM add:—rūpassa viiiiāņam aditthena
paccayo hotiti paccetabbam *** BmP anurūpāni rūpāni
etam kammasamutthānassāpi
11—K
503, 13, 14
503, 15
503, 15
503, 20
503, 2I
503, 22, 24
503, 24
503, 25, 26
I38 DĪGHA-ATTHAKATHĀ-TĪKĀ
etam. Kammasamutthānassāpi *5?% hi rüpassa cittasamut-
thānassa 56° viya viünanapaccayata Patthāne āgatā ti.
22. Idha samwdaya-saddo samudāyasaddo viya
samūhapariyāyo ti aha dukkharásisambhavo ti.
Ekako ti asahāyo rājaparisārahito. Passeyyāma te rāja-
bhāvan amhehi vinā ti adhippāyo. Yathāraham parisam
raūijetiti 5%! hi raja. Atthato ti atthasiddhito avadantam pi
vadatt viya. Hadayavatthun ti iminà va tannissayo 59? pi
gahito vāti datthabbam. Nānantariyabhāvato nissayanis-
sayo pi nissayo t' eva 59? vuccatiti. Patisandhivisisianam
nāma bhaveyyāst, n' etam thanam vijjatiti attho. Ten' aha
tasseyyāmāti ādi. Bahudhà ti anekadhā $accayo hota.
Katham? Nāmam tāva patisandhiyam sahajāta-aūiiamaī-
fia-nissaya-vipāka-sampayutta-atthi-avigatapaccayehi sat-
tadhā viūināņassa paccayo hotiti. Kiūci pan” ettha hetupac-
cayena, kifīci āhārapaccayenāti evam aūnathā pi paccayo
hoti. Avipakam pana nàmam yathāvuttesu paccayesu
thapetvā vipākapaccayam itarehi chahi paccayehi paccayo
hoti. Kifici pan' ettha hetupaccayena, kiūīci āhārapacca-
yenāti evam #64 aññathā pi paccayo hoti, tañ ca kho pavat-
tiyam yeva na patisandhiyam. Rüpato pana hadayavatthu
patisandhiyam vififiāņassa sahajāta-aiifiamaīfia-nissaya-vip-
payutta-atthi-avigatapaccayehi chadhà 595 paccayo hoti.599
Pavattiyam pana sahajāta **7-aiiiamaūiiapaccayavajjitehi,
568 saha purejātapaccayena, teh? eva pañcahi 568 paccayo
hoti. Cakkh' ayatan' adibhedam pana pañcavidham pi
rūpam yathakkamam cakkhuviññan adibhedassa viüiàa-
ņassa nissaya-purejāta-indriya-vippayutta-atthi-avigatapac-
cayehi paccayo hoti9 Evam nàmarüpam viññanassa
bahudhā paccayo hotiti veditabbam.
y ^» a»
Yvàyam 57?" anukkamena 5?! vinnanassa nàmarüpam,5??
559 B kammacittasamu- 5€ M adds va
G kamma twice 5€? ABGGnM omit :
56% B kammasamu- s68—-568 BmP paūcahi purejāta-
G cittakammasamu- paccayena saha teh”
1 AGM raūjayatīti eva paccayehi
s62 AGM nantissajoyā se, BmP hotiti
$$ BmP tveva 570 ABGGNM svāyam
664 BMP omit 51 ABGGNM anukkanto
s65 BmP add va 52 ABGG™M add ti
MAHANIDANASUTTAVANNANA 139
patisandhināmarūpassa *73 ca vififiāāņam pati paccayabhāvo,
so kadāci viiifiāņassa sātisayo, kadāci nāmarūpassa, kadāci
ubhinnam samaraso *7% ti tividho pi so Ettāvatāti
padena ekajjham gahito ti dassento viññānņe ... pe ...
pavattesúti vatvā puna yad 575 idam **5 viūiiāņam nāmarūpa-
saññitanam pañcannam khandhānam aññħñamaññasannis-
sayena 78 pavattānam ettakena sabbáyam *?? vatt' uppat-
titi "" imam attham dassento e/fakena ... fe ... paf
sandhiyo ti àha. Tattha ettakendti ettaken' eva, na ito
aīīfiena kenaci kārakavedakasabhāvena attanā, issar” ādinā
và ti attho. Antogadhávadharanam 578 h’ etam padam.
Vacanamattam eva adhikiccáti dàs' àdisu Sirivaddhak'
adi-saddo viya atathatta 57? vacanamattam eva adhikāram
katvā pavattassa. Ten' āha attham adisvā ti. Vohārassāti
voharanamattassa.59? Patho ti pavattimaggo pavattiyā
visayo. Yasmā saraņakiriyāvasena puggalo sato ti vuccati,
sampajānakiriyāvasena sampajāno ti, tasmā vuttam kāra-
náfadesavasenáti. Kàranam niddhàretvà vutti 5! sg 47 «t-
títi. Ekam eva sattam 592 Pand:o ti adinà pakarato
fiapanato fafifiattíti vadanti. So eva hi pandito ti ca vyatto ti
ca medhāvī ti ca paūiāpīyatiti. Paņdiccappakārato pana
fandito, veyyattiyappakàrato vyaito ti paüfiapiyatiti evam
pakārato paūiāpanato paüüatti. Yasmaà idha adhivacana-
nirutti-paütiiattipadàni samàn' atthàni, sabbati ca vacanam
adhivacan” ādibhāvam bhajati,*3 tasmā kesuci 59* vacana-
visesesu visesena 555 pavattehi adhivacan' àdisaddehi sabbàni
vacanāni pafiiatti-atthappakàsanasamafüfüena vuttaniti
iminā adhippāyena ayam atthayojanā katā ti veditabbā.
Atha vā adht-saddo uparibhāve, uparivacanam a d k + -
vacanam. Kassa upari? Pakāsetabbassa atthassāti
pākato 'yam attho. Adhīnam và vacanam adhi-
vacanam. Kena adhīnam? Atthena. Tathā tamta-
873 ABGGMM omit patisandhi 579 ABGGNM atthattā
574 BmP sadiso $699 BG ?matthassa
5755 BmP yam idam pi 581 BmP utti
576 BmP ?mafifianissa- ss: BmP attham
57? BG saddhàyam vatt'- 555 ABGGnM vajati
BmP sabbā samsāravattappa- 59* AGm tesuci
vattiti 585 AGmM visena
M "vattappantīti BG vacanavisesana
578 BG ?dhárane; M ?dhàrana
503, 27
503, 27—
503, —29
503. 29-31
503, 29
503. 33
503, 32, 33
503, 33
503, 34
504, I
503, 34
504, 2
504, 2
504, 2
503, 3I
503, 31
503,
504,
504,
504,
504,
504,
504,
504,
504,
504,
504,
504,
504,
504,
504,
IO
IO
15
18
18
I9
20
20
I40 DĪGHA-ATTHAKATHĀ-TĪKĀ
matthappakāsane 86 nicchitam, niyatam vā vacanam
nirutti. Pathavīdhātu-puris ādi-tamtampakārena iià-
panato paññattíti evam adhivacan' ādipadānam
sabbavacanesu pavatti veditabbā. Aiūūathā Sirivaddhaka-
Dhanavaddhakappakārānam eva * abhilāpānam adhivaca-
natā, sato sampajāno ti evam pakārānam **7 eva * niruttitā,
pandito vyatto ti evam pakārānam eva ekam 53? eva attham
tena tena pakàrena fiàpentànam paüfiattità ca apajjeyyáti.
Evam tihi pi nàmehi vuttassa vohàrassa pavattimaggo saha
viūiiāņena nāmarūpan ti ettāvatā va icchitabbo. Ten’ āha
Itíti adi. Paaya avacaritabban ti paūnāya pavattitab-
bam, fieyyan ti attho. Ten' àha jāntabban ti. V attan
ti kilesavattam, kammavattam,*** vipākavattan ti tivi-
dham pi vattam. Vattatíti*"? pavattati. Ta-y-idam
jāyethāti ādinā paīīcahi padehi vuttassa atthassa nigama-
navasena vuttam. Ádi-saddena itthi,5?! puriso ti 5?! àdinam
pi sangaho datthabbo. Namabaññatt' atthayáti khandh'
àdi-phass' àdi-satt' àdi-itth' adinàmassa pafifiapan' atthaya.
Vatthum 592 pi ettàvata va. Ten' aha Khandhapaficakam fi
ettāvatā "3 paūūāyatiti. Ettāvatā ti ettakena, saha viñña-
ņena **% nàmarüpappavattiyà ti attho. Anusandhiyati
etenāti anusandhi, hetthā āgatadesanāya anusandhāna-
vasena pavattā uparidesanā, sā pathamapadassa dassitā,
idāni dutiyapadassa dassetabbā ti tam attham dassento ti?
Bhagavā ti ādīm āha.
23. Rūtin=5 ti rūpavantam.*6 Partitan ti na
vipulam, appakan ti attho. Yasmà attà nàma koci param
atthato n' atthi, kevalam pana ditthigatikanam parikap-
panamattam,9?? tasmā yattha tesam attasaiīā, yathā c’
assa rüpibhàv' àdiparikappanaà hoti, tam dassento yo ti
ādim aha. Rūpim partitan ti attano upatthitakasiņa-
rüpavasena rüpim, tassa avaddhitabhāvena parittam. Paū-
iāpeti 9% nīlakasiņ* ādivasena nānākasiņalābhī. Tan ti
$8866 BMP "ppakāsena 59? BmP vatthu
*...* Bn omits 5933 BmP add va
587 AGm pakarati meva 5$ ABGGmM viññane
M pakaranam eva s95 AGGM rūpan
588 ABGGmM ekam ek’ $36 BG rüpamattam
5899 ABGGnRM omit $97 AGm *kappanam attham
590 BmP vatta- BaP ?kappitamattam
591-591 BmP itthiti purisā ti $598 All MSS pañña-
MAHANIDANASUTTAVANNANA I4I
attānam. Anantan ti kasiņanimittassa appamāņatāya paric-
chedassa anupatthānato *** anta-rahitam. Ugghātetvā ti
bhāvanāya apanetvā. Vīmtttaphut' okāsan % ti tena
kasinanimittena phutthapadesam. Tesdti catusu arūpak-
khandhesu. Viüfianamattam eva và
" Vitinanamayo atta " ti (b?
evamvādī.
24. Etarahtti sāvadhāraņam idam padan ti tad
attham dassento idān' evdti vatvā avadhāraņena nivattitam
attham āha na ito paran ti. Tattha tatth' eva sattā ucchij-
jantiti ucchedavādī, ten” āha Ucchedavasen etam 99?! vuttan
ti. Bhāvtu ti sabbadā %? bhāvim *3 avinassanakam,
ten' aha Sassatavasen' etam vuttan ti. Atathasabhavan 99^ ti
yathā paravādi vadati, na tathāsabhāvam. Tatkabkāvā-
yāti %% ucchedabhāvāya vā sassatabhāvāya vā. Aniyamava-
canam h’ etam vuttam sāmaūiacodanāvasena.*$ Sampā-
dessāmīti tathabhāvam 99? assa sampannam katvaà dassayis-
sami, patitthapessamiti 5 attho. Tathā hi vakkhati
sassatavádasi ca jānāpetvā ti adi. Iminà ti Atatham 99?
và panáti àdi vacanena. Anucchedabhāvam pi
samānam sassatavādino mativasenāti adhippāyo. UŪpakap-
pessāmīti upecca samatthayissāmi. Evam samānan ti evam
bhūtam samānam.
Rūpakasiņajjhānam rūpam uttarapadalopena, adhiga-
mavasena 91! tam etassa atthiti rüpiti aha Rūt?n t
rūpakastņalābhim. Paritt attānudīitihtti ettha
rūpī-saddo pi āvutti-ādinayena ānetvā vattabbo, rūpibhā-
vam pi hi so ditthigatiko parittabhāvam viya attano
abhinivissa 9 thito ti. Arūpin ti etthāpi es eva nayo.
Pattapalāsabahulā %!? gacchasankhepena ghanagahanajatā-
(b) Taittiriya II 4 1; Mundaka III 2 7
AGn anutthànato €? ADBGGnm tathā tathā bhāvam
€9 ABGGnM nimittaput'- M tathā-
€1 ABGGmM omit 608 Bm ?tthàpe-
602 BmP sabbam sadā 69 ABGGNMM atha
603 ABGG*MM bhāvi 610 BmP *gamanava-
6644 ABGGN athasabhāvan 611 BG ?nivitthassa
665 ABGGmM tathā- 6122 Bm ?*bahula
666 ABGGNMM sāmaūiūiavedanā-
B" sàmaffajotanà-
504, 22
504, 23
504, 23
504, 24
504, 24
504, 30
504, 30
504, 30
504, 30
504, 32
504, 32. 33
504, 34
504, 34
505,1; 504,35
505. 1
505. 7
505, 8
505, 8
505, 10
505, 10
505, 14
505, 14
505, 15
505, 15
505, 16
505, 16
505, 23
505, 24
505, 24
505, 25
505, 26
505, 27, 28
142 DIGHA-ATTHAKATHA-TIKA
vitānā *!3 nātidīghasantānā vaYt, tabbiparītā latā ti vadanti.
Appahīn' atthenāti maggena asamucchinnabhāvena. . Kāra-
nalàbhe *!* sati uppajjanárahata $!5 anusayan' attho.*1e
Arūpakasiņam nàma kasin' ugghátim àkásam, na paric-
chinn' ākāsakasiņam.*!7” Ubhayam pi arüpakasinam eváti
keci. Arūtakkhandhagocaram và %!% ti 918 vēdanādayo arū-
pakkhandhā attā ti abhinivesassa gocaro etassáti 8!* arüpak-
khandhagocaro, ditthigatiko, tam 9? arüpakkhandhago-
caram. Váà-saddo vuttavikapp' attho. Saddayojanà pana
arüpam arüpakkhandhà gocarabhütà etassa atthiti arüpi,
tam arüpim.9?? Laübhino cattàro ti rüpakasin' adilábhavasena
tam tam ditthivàádam 9?! sayam eva parikappetvà tam
àdàya paggayha pafitiapanaka cattàro ditthigatika. Tesam
antevāsikā ti tesam lābhīnam vādam paccakkhato *?*
paramparāya ca uggahetvā tath' eva **3 nam *** khamitvā
rocetvā paiīiāpanakā cattāro. Takkikā cattāro ti kasiņaj-
jhānassa alābhino kevalam takkanavasen” eva yathāvutte
cattāro ditthivāde sayam eva abhinivissa paggayha thitā
cattāro. Tesam anievāsikā pubbe vuttanayena veditabbā.
25. Āraddhavipassako pīti samsādhitavipassano 624 pi,
tena balavavipassanàyam 9?5 thitam puggalam dasseti.
Na paūūāpeti eva abahussuto piti adhippāyo. Tādiso hi
vipassanāya adhippāyo. Sāsaniko pi jhānābhiūnālābhī " na
pafiiapeti " ti na vattabbo ti so idha na uddhato. Idàni
nesam apaūiiāpane kāraņam dasseti Etesam 9?9 hít; adina.
Icceva ñanam hoti, na viparītagāho, tassa kāraņassa dūra-
samussāritattā. Arūpakkhandhā teceva iiàanam hotiti yojanà.
Ditthivasena samanupassitvà, na fianavasena. Sá 27 ca 622
samanupassanà atthato ditthidassanam 9?8 eva. 825
27. * Vedanam attato samanupassati " t1 (c?
(c) MI 300; III 17; S III 16 etc.
7
$13 AGm omit gahana 622 AGmM "vādi
614 ABGGmM kāraņā- ` BG ?vadim
615 ABGGNM add ti hi 622 AGM pakkhato |
616 B anusandhisan'- $33 ABGGnM tatth' eva na
G anusandhiyan'- 624 AGM sanghādipatipassano
617 ABGGNMM "cchinnatāya BNP samparāyikavipassako
kasiņam 625 BmP ?nàya
$8 ABGGnM cáti 626 ABGGNM ekaccam
619—619 M omits . $7? ABGGmnM yáva
620 AGmM arüpi; BG arüpa 628 BmP ?dassanavasena
MAHĀNIDĀNASUTTAVAŅŅANĀ 143
evam àgatà vedanākkkandhavatthukā sakkāyadījthi. Itth'
ādibhedam ārammaņam na patisamvedetiti apfattsam-
vedano* ti vedakabhāvapatikkhepamukhena saīiijānan'
ādibhāvo pi patikkhitto hoti tad avinābhāvato ti āha
iminā rūpakkhandhavaithukā sakkāyadītthi vuttā 9399 ti.
Attá me vediyatíti iminà appatisamvedanattam
patikkhipati. Ten’ āha no pi appatisamvedano
ti. Vedanaàdhammo ti pana imina Vedanà me attà
ti imam vàdam patikkhipati. Vedanasankhato dhammo
etassa atthiti hi vedanadhammo ti vedanāya samannāgata-
bhāvam tassa patijānāti. Ten' āha etassa ca vedanādhammo
avippayuttasabhāvo ti. Saññasañkhara-viññanakkhandha-
vatthukā sakkāyaditthi vuttā ti ānetvā sambandho.
Vedanāsamptayuttattā 31 vediyatiti tamsampayogato tam-
kiccakatam 6832 aha, yathà cetanàyogato cetana 99? puriso ti.
Sabbesam pi và *?* sárammanadhammaànam àrammanánu-
bhavanam $95 labbhat' eva, taíi ca kho ekadesato 999 phut-
thatāmattato, vedanāya pana visavitaya 637 samibhavena
ārammaņarasānubhavanan ti. Tassā vasena saūīūādayo pi
tamsampayuttattà vediyantiti 99 vuccanti. Tathā hi vut-
tam Atthasaliniyam :—
* Árammanarasánubhavanatthànam patvà sesasampayut-
tadhammā ekadesaīnattakam eva anubhavanti ” ti,(d!)
„ rājasūdanidassanena vāyam attho tattha vibhāvito.t*?
Etassdti saīīīādikkhandhattayassa. Avtippayuttasabhāvo +%
ti iminà avippayogajanitam $*! kifici 9*?* visesam 99? thànam
dipeti.
28. Tatthdti tesu — vàdesu.9* Tisu diļthigatikesitti
Vedanā me attā ti, Appatisamvedano me
attāti, Vedanādhammo me attā ti ca evam-
(dl) Dhs A
629 So all MSS. 637 Bm vissavi-
DA "vedino 638 Bm vediyatiti
650 Bm kathità P vedayatiti
631 m Za uz 639 m
n Ped S hid ABGG GM "yutto ti sabhāvo
$33 BmP cetano 641 BmP avisamyoga-
634 BmP tam 62 BmP kañci
$35 AGmM "bhāvanam 45 ABGGNM visesā
636 M "desanato 644 BmP vāresu
505. 32
595. 33
5095. 33
505, 34
506, 2
506, 2
506, I
506, 2
506, 3, 4
506, 5
506, 8
506, 8
506, 9
506, IO
506, 10
506, 10
506, IO
506, 13
506, II—13
506, I4, 15
506, 15
506, 15
506, I4
506, 15
506, 19, 20
506, 21, 22
506, 24
I44 DIGHA-ATTHAKATHA-TIKA
vādesu tīsu ditthigatikesu. Tissannam vedanānam bhinna-
sabhāvattā sukham vedanam attā ti samanupassato, duk-
kham adukkhamasukham vā vedanam attā ti samanupas-
sanā na yuttā. Evam sesadvaye piti aha Yo yo yam yam
vedanam attā tt samanupassatíti.
29. Hutvā abhāvato ti iminà udayabbayavantatāya
aniccá ti dasseti; teh 45 tžehtti ādinā anekakāraņa-
sambhatattā 6 saukhatā ti. Tam tam paccayan ti
indriyam, ārammaņam vifiiāņam, sukhavedanīyo *17 phasso
ti evam ādikam tam tam attano kāraņam pafieca nissāya,
sammā sassat' ādibhāvassa ucched” ādibhāvassa ca abhā-
vena $18 fiāyena samakāraņena sadisakāraņena 69 anurūpakā-
ranena «pannā.
Khayanasabhava 99 ti khayadhamma. Vayana-
sabhāvā 9*9! ti vayadhammā. Virajjanasabhava 99?
palujjanasabhava 93 ti virágadhamma. 5 Nīruj-
jhanasabhava ti nirodhadhamma.9* Catūhi pi
padehi vedanāya pabhangurabhāvam $55 eva dasseti. Ten'
aha Khayo tt... $e... khayadhamma tv adi 958
vuttan 99 ti. V:gato ti sabhavavigamena vigato. Ekass'
eváti ekass' eva ditthigatikassa. 77su $1 kàlesáti tissannam
vedananam pavattikālesu. Eso me*9"? attià ti eso
sukhavedanasabhavo, dukkha-adukkhamasukhavedanāsa-
bhàvo me atta ti. K?m pana hotíti ekass' eva bhinnasabha-
vatam anummattako katham paccetiti adhippayena puc-
chati. Itaro evam pi tassa 959 hoti yevāti dassento km 999
na bhavissattti adim àha.
Vīsesenāti sukh' ādivibhāgena. Sukkaf ca dukkhaī cāti
ettha ca-saddena adukkhamasukham saüganhàti, sukha-
sangaham eva và tena katam santasukhabhavato. $99
Avisesenáti avibhagena vedanasamaüiüena. Vokinnan ti
sukh' adibhedena vitimissam.99! Ta tividham pi vedanam,
€5 ABGGnM na 63 BmP omit
%% BmP ?sankhatatta 654—654 AGM omtt
*" BmP sukham veda- 655 BmP bhangabhāvam
$$ BGM "venam 6566 ABGGmMMP ādinā vuttā
619 AGm omit 657 ABGGNMM omit
650 BmP khayasabhāvā 658 BmP add na
$1 AGmM vanasabhāvā 659 Bm and DA add pana
BmP vayasabhāvā 660 BmP "sukhumabhā-
*33 AG virajjātasabhāvā ti 661 BmP vomissakam
MAHANIDANASUTTAVANNANA 145
esa ditthigatiko ekajjham gahetvā attā ti samanupassati.
Ekakkhaņe ca bahunnam vedanānam uppādo āpajjatt avi-
sesena vedanāsabhāvattā. Attano hi *%? tasmim sati sadā 993
sabbavedanàapavattipasangato 99! ditthigatiko 999 agatiyā
ekakkhane 59$ bahunnam pi vedanānam uppattim pati-
jāneyyāti tassa avasaram adento na ekakkhaņe bahunnam
vedanānam uppatti atihīti āha, paccakkhaviruddham etan ti
adhippāyo. Etena $' etam nakkhamattti etena
viruddhattasādhanenāpi sabbena sabbam attano abhā-
vena 99? pi panditànam **$ na ruccati,*$* etam dassanam
670 na vicārakkhaman ti % attho.
30. Indriyabaddhe pi rūpappabandhe *7! vāyodhātuvip-
phāravasena kāci kiriyā nāma labbhatiti, suddharūpak-
khandhe pi yattha kadāci vāyodhātuvipphāro labbhati,
tam eva nidassanabhàvena ganhanto £àlavante và vàtapane
vā ti aha.
31. Vedanàdhammesáti vedanadhammavantesu. Aham
asmiti iminà tayo pi khandhe ekajjham gahetvā
ahamkārassa uppajjan” ākāro vutto. Ayam aham
asmíti 9? iminà tattha ekam ekam gahetva ahamkārassa
uppajjan' ákáro vutto. Ten' àha ekadhammo piti ādi.
Tan ti aham asmíti ahamkār' uppattim. So hi ca-
tukkhandhanirodhena anupalabbhamānasannissayā **3 sasa-
visāņatikhiņatā viya na bhaveyy evāti.t”* Eitāvatā ti
kittāvatā ca Ānandāti ādinā tant ākula-
kajātā ti padassa anusandhidassanavasena pavattena
ettakena desanādhammena. Kāmam hetthā pi vattakathā*”5
kathitā, idha pana ditthigatikassa vattato sis' ukkhipaná-
samatthatāvibhāvanavasena 76 micchāditthiyā mahāsāvaj-
jabhāvadīpanakathā *77 pakāsitā ti tam dassento vaffakathà
kathitā ti āha. Nanu vattamūlam avijjā taņhā, tā anāma-
sitvā tato aññathā kasmā idha vattakathā kathitā ti āha
662 ABGGNM omit 671 AGmMM ruppabandhe và
665 ABGGMM yadā BG ruppabaddhe vā
664 AGM saccavedanā- 462 AGmM add pana
665 AGM "gatito 673 ABGGMM "mānā-
966 DmP add pi 674 ABmGGnmMP bhaveyyà và ti
€? ABGGMM bhāvena $35 ABGGnM vattha-
66 ABGGMM piņditānam BmP add va
669 ABGGMM ruccanti 676 ABGGNM "ukkhipana-
670-670 PmP dhīrā nakkhamantiti 677 BmP "dīpaniya-
506, 24
506, 25
506, 26-
506, -27
506, 28
506, 32
597, 1
506, 36
597, I
597. 7
507, 7
507, 8
507,8, 9
507, 1I
507, 13
507, 15
507, 19
597, 25
507, 26
507, 28
597, 29
597, 33
597, 33
507.35; 508,5
508, 6
508, 7
508, 8
508, 9
508, 10
508, 15
140 DĪGHA-ATTHAKATHĀ-TĪKĀ
Bhagavà híti àdi. Avijjásisenáti avijjam uttam' angam *'*
katvà, avijjamukhenáti attho. Kofi na pasifiayatiti
* Asukassa nàma Sammàsambuddhassa cakkavattino và
kāle avijjā uppannā, na tato pubbe atthiti avijjāya adi
mariyādā appatihatassa mama sabbaffiutafiàánassápi na
paūiāyati, avijjamānattā evā "' ti (e?
attho. Ayam paccayo idappaccayo, tasmà tdatpaccayā
imasmā àsav' &dikaranà 9? ti attho. Bhavataghàyáti
bhavasamyojanabhūtāya taņhāya. Bhavadithiyà ti sas-
sataditthiyà. Tattha tattha wppajjanto ii ito ettha, etto **^
idháti evam apariyantam aparápar' uppattim dasseti. Ten'
āha mahāsamudde ti ādi.
32. Paccay' ākāramūļhassāti bhūtakathanam etam, na
visesanam. Sabbo pi hi ditthigatiko paccay” ākāramūļho
evāti. Vivaitam kathento ti vattato vinimuttattā vivattam,
vimokkho, tam kathento va.99! Karakassáti Satthu ovāda-
kārakassa, sammāpatipajjantassāti attho. Ten' āha satipat-
thānavihārino ti. So hi vedanānupassanāya dhammānupas-
sanāya ca sammāpatipattiyā *%? n’ eva vedanam
attānam samanupassatiti ādinā vattabbatam ***
arahati. Ten' āha Evarūpo híti adi. Sabbadhammesüti sab-
besu tebhūmakadhammesu. Te hi sammasanīyā. Na aññan
ti vedanaya afifiam satfiniàádidhammam attanam na samanu-
passatiti. Khandhalok' àdayo ti rūp ādīdhammā eva vuc-
canti, tesam samūho ti dassetum rūp” ādisu dhammēstūti
vuttam. a upādiyati ditthi-taņhāgāhavasena.
“ Seyyo 'ham asmi ” ti
ādinā pavattamānā maūanā pi tanhà-ditthimafifianà viya
paritassanarūpā evāti āha taņkā-ditthi-mānaparitassanāya
piti.
Sā evam ditthîti sā arahato %%% evampakārā ditthiti yo
(ee) £ Dhs Ap.11 (1) S III 48
68 ABGGMM uttamam 682 ABGGMMP sampati- ^
69 ABGGMM *kāraņādi 683 AGM *bbam tam
60 AGM cattho M vattabbam
BG mattho 684 AGM add ti
M catto BG add kim
«1 BmP omit M adds ki
MAHANIDANASUTTAVANNANA 147
vadeyya, tad akallam, tam na yuttan ti attho.
Evam assa diihíti etthápi 955 evampakàrà assa arahato
ditthiti-àdina yojetabbam. Evam hi satíti yo vadey-
ya: Hoti Tathāgato param maraņā iti
assa ditthíti tassa ce vacanam tath' eváti attho.
Arahā na ktūci jānātiti vuttam bhaveyya janato tathà ditthiyā
abhāvato. Ten eváti tathā vattum ayuttattā eva.
Catunnam $i nayānan ti Hoti Tathāgato ti ādinā
āgatānam catunnam vārānam. Ādito tīsu vāresu sankhi-
pitvā pariyosānavāre vitthāritattā avasāne tam kissa
hetūdti ādim āhāti vuttam. ' Ādito tīsu pi %7 vāresu
tath' eva desanā pavattā, yathā pariyosānavāre, pāļi pana
saūkhittā ” ti keci. Vokāro ti 'satto itthi puriso" ti
ādinā, " khandhā āyatanāni ” ti'ādinā, *' phasso vedanā ” ti
ādinā vohāritabbavohāro. Tassa pana vohārassa pavattit-
tnānam nāma sankhepato ime evāti āha khandhā āyatanāni
dhātuyo ti. Yasmā nibbānam pubbabhāge sankhārānam
nirodhabhàven' eva paünàyati,959 pannapiyati ca, tasmà
tassāpi khandhamukhena avacaritabbatā labbhatiti pat-
ñaya 899 avacaritabbam khandhapaūcakan ti vuttam. Ten’
āha Bhagavā :—
** Imasmim yeva byàmamatte kalebare saññimhi sama-
nake lokaü ca paíüftaàpemi lokasamudayaü ca lokani-
rodhaiü ca lokanirodhagaminipatipadaii 999 cà 999 *' tj (gr
PasÁüs&üávacaran ti và tebhimakadhammànam etam
gahanan ti khandhapascakan t' eva 9! vuttam, tasmā
yàvatà pana ti etthàpi lokiyapaüfüaya eva gaha-
nam datthabbam. Vattakatha h' esa ti. Tathà hi y à-
vata vattam vattati icceva vuttam. Ten' ev'
aha tant' ākulakapadass' eva 99?? anusandhi dassito ti.
33. Yasmā Bhagavā ditthisīsen” ettha vattakatham
kathetvā yathānusandhinā vivattakatham kathesi, tasmā
4) SI62; AII48
e65 ABGGMM add evam 690 BmP "gāminiii ca patipadan
$6 ABGGmM ti evam $1 Bm tveva
687 BMP omit Pc'eva
$$$ BMP omit 62 ABGGNM "ākālaka-
689
ABGG"M paíiià
508, 17
508, 17
508, 18
508, 18
508, 20
508, 20
508, 21
508, 22
508, 24
508, 25
508, 25
508, 26
508,27
508, 27
508, 29
508, 29
508, 30—
508, —31
508, 32
508, 32
508, 33
508, 35
508, 36
509, 1
148 DĪGHA-ATTHAKATHĀ-TĪKĀ
tant' ākulakapadass' eva anusandhi dasstto ti sāvadhāraņam
katvà vuttam. Paticcasamuppādakathā pan” ettha yāvad
eva tassa gambhirabhávavibhàávan' atthàya vitthāritā,
vivattakathā ** pi samānā idha *9* paccamatthà ti datthab-
bam. Gacchanto gacchanto 95 ti samathapatipattiyā sup-
patitthito hutvà vipassanagamanena maggagamanena ca
gacchanto gacchanto. Ubhohi bhāgehi vimuccanato wbhato-
bhāgavimutio nāma hoti. So evam asamanupas-
santo ti vutto vipassanayaniko 9?$ ti katvà yo ca ma
samanupassatiti vutto ... pe... paūūāvimutto nāma hotīti
vuttam. Hetthā vuttānan ti Kittāvatā ca Ananda
attānam na paūūāpento na paūūāpetiti
ādinā, yato kho Ananda bhikkhu mn eva
vedanam attānam samanupassatiti ādinā
ca hettha pàliyam āgatānam dvinnam puthujjanānam t?”
bhikkhūnam. Niggamanan ti nissaraņam. Nàman ti pañ-
fiavimutt' adinamam.
Patisandhivasena vuttā ti nānattakāyanānattasaīnitādi-
visesavisitthapatisandhivasena 9?! vuttà satta viññanat-
thitiyo. 99 Tam-tam-sattanikayapatiniyata ° hi nānat-
takāy' āditā "% tampariyāpannapatisandhisamudāgatā 7^!
ti datthabbā tad abhinibbattakakammabhavassa 7? tathā
ayühitatta."?9 Cafasso āgamtissantiti rūpa-vedanā-saīīiā-
sankhāra-kkhandhavasena catasso viiīfiāāņatthitiyo āgamis-
santi
“ Rūpūpāyam vā āvuso vifiiāņam titthamānam titthati ”
tij (hl)
ādinā. Vifiüanapatitthànassáti ** patisandhivitinanassa eta-
(h) D III 228 z S III 53
693 AGmM ti vattha-; BGtivatta- 7?" BGM "ādinā
e ABGGmM add na, 71 ABGGM °pariyapannam-
$5 ABGGmM omit 202 AGmM abhitipinibbattakata-
696 AGmM ?nàniko kamma- f
BG vipassanāyā BG ?nibbattakatakamma-
697 BmP *jjana 793 AGm dyuhikanta (highly
698 BmP °saññitavisesa- | corrupt) `
699-699 AGM "santakanikāya- i B āyūhitattanā
patinisatāya M āyūhikattā :
BnmP *nikāyam pati 74 ABGGNMP "patitthānatthā-
nissayato nassāti
MAHANIDANASUTTAVANNANA I49
rahi patitthānakāraņassa. Atthato pana 7%% vyathāvutta-
visesavisitthà "?$ paiicavokare rüpa-vedanaà-sanfnasankhà-
rakkhandhā, catuvokāre vedanādayo *?? khandhà veditabbā.
Satt? àvasabhavam upàadaya Dve ca āyatanānīti dve
nmvāsatthānāntti vuttam. Nivāsatthānapariyāyo pi āyata-
nasaddo hoti yathā dev' āyatanan 7% ti. Sabbaxn ti viūnāņat-
thiti ayatanadvayan 7%? ti sakalam. Kasmā gahitam tattha
ekam eva agahetvā ti adhippāyo. Pariyādānam anavasesa-
gahanam na gacchati vattam "7% āyatanadvayānam 7!
aniamaüfia-antogadhatta.*!? Nzdassan atthe * nipáto, tasmà
seyyatha pi manussa ti yathà manussā ti vuttam
hoti. V«seso hot? yeva sati pi bàhirassa kàranassa abhede
ajjhattikassa bhinnattā. Nānattam kāye etesam, nānatto
vā kāyo etesan ti nānattakāvyā. lminà nayena sesa-
padesu pi attho veditabbo. Nesan ti manussānam. Nānat-
tasaüifia etesam atthiti nànattasaüüino. Sukhasamussa-
yato?!? vinipàto etesam atthiti vzuzpātzkā sati pi
devabhāve dibbasampattiyā abhāvato ; apāyesu và gato n'
atthi nipāto etesan ti vžintīpāttkā. Ten aha catu-
atāyavinimmuttā "4 ti.
Dhammapadan ti Satipatthān” ādidhammakotthāsam.
V:janiyáti sutamayena tāva iiāņena vijānitvā. Tad anusā-
rena ?!5 yonisomanasikaram paribrühanta ?!9 silavisuddhi-
ādikam sammāpatipattim apt patibajjema. Šā ca patipatti
Mmtāyāti ditthadhammik” ādisakalahitāya amhākam styā.
Idāni tattha sīlapatipattim 217 tāva vibhāgena dassentī 7%
Pāņesu cāti gātham āha.
Brahmakaye pathamajjhānanibbatte brahmasamūhe
brahmanikaye và bhava ti brahmakàyskà. Mahā-
brahmuno parisāya bhavā ti drahmapārisajjā, tassa. paricà-
rakatthāne thitattā. Mahābrahmuno purohitatthāne thitā
*5 BmP omit * AGM insert here a lengthy pas-
s% DBmP omit yathà sage of about 6 ola leaves, which
"07 BmP add tayo rightly belongs to Mahāparinib-
708 BmP "āyatanadvayan bānasutta.
79 AGm āyatanaū ca tan | 7113 ABGGnM *?samussayaceto
BG āyatanaī ca san 724 ABGGnM "muttakā
710 AGNM vattham 25 AGmM "ssarena; BG "ssārena
"1 BG āyati āyatinadvāyānam 7215 BmP ?hanto
"1? AGm ?maüfüanànto . 47 ABGGNnM *?patti
718 BmP dassento
509, 2
509, 5
509, 5
509, 6
509, II
509, II
509, 16
509, 16
509, 17
509, 21
509, 21, 22
510, 3
510, 3
519, 3
510, 3, 4
519, 5
510, II
510, IT
510, 12
510, 12
510, 14
510, 14
510, 14
510, 15
510, 16, 17
510, 17
510, 18
510, 19
510, I9
510, 2I
510, 30, 32
510, 34
511,2
511,2
511,2
51I, 5
I50 DIGHA-ATTHAKATHA-TIKA
ti brahmapurohità. Áyuvann' àdihi mahanto brahmāno ti
mahābrahmāno."19 Sati pi tesam tividhānam pi pathamena
jhānena abhinibbattabhāve jhānassa pana pavattībhedena
ayam viseso ti dassetum drakmatārisajjā tanāti ādi vuttam.
Parittendti hīnena, sā c' assa hīnatā chand' ādīnam hīnatāya
veditabbà, patiladdhamattam và hīnam. Kappassdti asan-
kheyyakappassa. Hinapanitanam majjhe bhavattà majjhi-
mena, să c assa majjhimatà chand' adinam majjhimataya
veditabbā, patilabhitvā nātisubhāvitam ??" và majjhimam.
U$addhakappo ti asankheyyakappassa upaddhakappo. V:f-
phārikataro ti brahmapārisajjehi pamāņato vipulataro,
pabhāvato 7”?! uļārataro ca hoti. Pabhāvasena ”** pi 222
uļārataro, tam pan” ettha appamāņam. Tathā hi paritt”
ābhādīnam parittasubh' ādīnafi ca kāye sati pi pabhāve-
matte ?33 ekattavasen' eva vavatthapiyatiti 224 ekattakaya
tveva vuccanti. Pamilenáti ukkatthena, sà c' assa ukkat-
thatā chand'” ādīnam ukkatthatāya veditabbā, subhāvitam
vā sammadeva vasibhāvam pāpitam paņītam padhāna-
bhāvam nītan ti katvā. Idhāpi kapto asankheyyakappa-
vasen' eva veditabbo, paripunnakappassa mahākappassa
asambhavato. Itíti evam vuttappakārena. Te ti brahma-
kāyikā ti vuttā tividhā pi brahmāno. Saiiāya ekattā ti
tihetukabhāvena saiiāya 225 ekasabhāvattā.”?$ Na hi tassa
sampayuttadhammavasena aīitio pi koci bhedo atthi.
Evan ti iminà nànattakaàya ekattasaüüino ti dasseti.
Daņda-ukkāyāti daņdadīpikāya. Saratíti dhàvati viya.??"
Visaratíti vippakinna viya dhāvati. Dve kappa ti dve
mahákappà. Ito paresu pi es' eva nayo. Idháti imasmim
sutte. | Ukkalthaparicchedavasena ābhassaragahaņen eva
sabbe pi te paritt' ābhā appamāņ' ābhā pi gahitā.
Sobhanā pabhā subhā, subhāya 7*$ kiņņā subhākiņņā ti
vattabbe ā-kārassa *?? rassattam, antima-na-kàarassa ha-
karaü ca katvà subhakinhaà ti vuttà. Atthakathā-
yam pana niccalāya ekaghanāya pabhāya subho ti pariyāya-
n9 ABBmGGnM "brahmuno 25 ABGGMMP omii
0 ABGGMM ti subhā- 726 BmP ekattasa-
721 BmP sabhāvato 727 ABGGNMM omit
722 BmP sabhāvena pi hi 728 AM vatāya instead
733 BmP sabhāvave- Gn vanāya instead
724 BmP vavatthā- 79 ABGGmM bha-kārassa
MAHĀNIDĀNASUTTAVAŅŅANĀ ISI
vacanan ti subkena oktņņā viktņņā ti attho vutto. Etthāpi
antima-ņa-kārassa ha-kārakaraņam icchitabbam eva. Na
chijjitvā chjjttvā pabhā gacchatt ekaghanattā.
Catutthawwiüanalthitum *9* eva. bhajanti kāyassa saīiiāya
ca ekarūpattā. "Vipula-santasukh' àyuvann' ādiphalattā
vehapphalā. Etthāti vinnāāņatthitivam. Vzvattapakkhe thità
apunarāvattanato. Va sabbakākikā ti vatvā tam eva asab-
bakalikattam vibhavetum Raffasatasahassam ptti ādi vut-
tam. Solasakappasahass' accayena uppannānam suddh'
àvàsabrahmànam 73! parinibbayanato, aūnesaūī ca tattha
anuppajjanato Buddhasusifie *9? lohe suññam 233 tam thànam
hoti. Tasmā suddh' àvàsà na sabbakalika khandhavárat-
thànasadisá honti suddh' āvāsabhūmiyo. Iminā suttena
suddh' avasanam satt' āvāsabhāvadīpanen” eva viūiāņat-
thitībhāvo pi 73% dīpito hoti,?* tasmà suddh' àvàásà pi
sattasu viüüanatthitisu catutthavisiánatthitim navasu satt’
avasesu catulthasati' āvāsam yeva bhajanti. Sukhumattā ti
sankhārāvasesasukhumabhāvappattattā. Paribyattaviūā-
nakiccábhàvato « eva wilnÁnánam,?* sabbaso 73% aviūīā-
nam 236 na hotiti ndviūiāņam, tasmà paripphutaviüa-
nakiccavantisu 7??? voiiianatthitisu avatvá.
34. Tai ca viiiāņatthītin ti pathamam viññanatthitim.
Hetthā vuttanayena sarüpato, manuss' adivibhàgato, san-
khepato, nāmaīi ca rūpaīi cāti bhedato ca pajānāti. Tassā
samudayaū cāti tassā pathamāya viññanatthitiya pañca-
vīsatividham samudayaīi ca pajānāti. Atthangame 738 pi es’
eva nayo. Assādetabbato assādanato ca assādam.
Ayam anicc ādibhāvo ādīnavo. Chandarāgo vinīyati etena,
ettha và ti chandarāgavinayo, saha maggena nibbānam.
Chandarāgappahānan ti etthâpi es’ eva nayo. Mānadit-
thinam vasena Ahan ti vā, taņhāvasena maman ti vā.
Abhinanditun 739 ti 75% abhinandanā pi mānassa paritas-
sanà **? viya datthabba. Sabbattháti sabbesu sesesu atthasu
730 BG catuttham- 736 P omits
7331 ABGGmM ?brahmunam 7333 AGM ppariputa-
73% ABGGNM suddha- BG apariputa-
33 ABGGnM suñña M pariputa-
734 BmP omit 78 ABGGN*M atthamegame
"35 AGm add ca 139 BmP omit
BGM add na ca Ho ABGGMM parittanā
511, 5
511,7
51I, 13
511,13,14,15
SII, 10
SII, 16
511, 17
511, I9
511, 23
511, 24
5II, 24, 28
SII, 28
SII, 29
511, 29
511, 32
511, 32, 33
511, 34
512, 2
512, 6, 7
$12, 8
512, 9
512, 12
512,
512,
12 .
13
512, 14
512, IS
512, 17
512, 17
512, 18, 19
512, 20
512, 2I, 22
512, 22
512, 22
512, 23
512, 25
512, 26
512, 26
512, 26
512, 29
152 DĪGHA-ATTHAKATBĀ-TĪKĀ
pi vāresu. Tatthâti upari tīsu viūūāņatthitīsu dutiy āya-
tane %41 ca.”*? Tattha hi rūpam n' atthi. Puna ¿attháti
patham' āyatane. Tattha hi eko rūpakkhandho va. Etthāti
ca tam eva sandhāya vuttam. Tattha hi rūpassa kam-
masamutthānattā āhāravasena yojanā na sambhavati.
Yato kho ti ettha to-saddo da-saddo viya kāla-
vacano
“ Yato kho Sāriputta bhikkhusangho ” ti t?
ādisu viyāti vuttam yadā kho ti. Agahetvā ti kiüci pi
sahkhàram: FEtam mamāti ādinā agahetvā. Paññāya
vimutto ti atthannam vimokkhānam 73 anadhigatattā sāti-
sayassa samādhibalassa abhāvato paññabalen” eva vimutto.
Ten' āha atthavimokkhe asacchikatva paffiabalen' evāti
ādi. Appavattin ti āyatim 71 appavattim katvā. Pajānanto
vimutto ti và paīūūāvimutto, pathamajjhānaphassena 745
vinā parijānan” ādippakārehi 7% cattāri saccāni jānanto
pativijjhanto tesam kiccānam matthakappattiyā nitthita-
kiccatāya visesena mutto ti vimutto. So ti paññavimutto.
Sukkhavipassako ti samathabhāvanāsinehābhāvena sukkhā
lūkhā asiniddhā vā vipassanā etassāti sukkhavipassako.
Thatvā ti pādakakaraņavasena thatvā. Atfiatarasmin ti ca
aūifiatar” aūfiatarasmim ek” ekasmin ti attho. Evam hi
'ssa paficavidhatà siyà. Na kw eva kho attha vimokkhe kāyena
phusitvā viharatīti iminā sātisayassa samādhibalassa abhāvo
dīpito. Paiiāya c' assa disvā ti ādinā sātisayassa pafiiāba-
lassa bhāvo. Paññāya c assa disvā āsavā parikkhīņā honitti
na āsavā paññāya passanti, dassanakāraņā pana parik-
khīņā disvā parikkhīņā ti vuttā. Dassan’ āyattaparikkha-
yattà eva 77? hi dassanam āsavānam khayassa purimakiriyā
hoti. |
35. Ekassa bhikkuno ti sattasu ariyapuggalesu ekassa
bhikkhuno. Viūiāņatthiti-xādinam 7% parijānan” ādivasap-
av Vin III 9
1 BmP "āyatanesu "45 ABGGNM pathamam jhānam-
"^? BmP omit 46 BG "'jānanappa-
«48 A vimokkhamāna 47 BGM evam
G9 vimokhamàna 4$ BmP "ādinā
"4 ABGGnM àyati
MAHANIDANASUTTAVANNANA 153
pavattam 74 niggamanañ 750 ca pañňāvimuttināmañ 751! ca.
Itarassāti ubhatobhāgavimuttassa. Ime sandhāya hi pubbe
dvinnam bhikkhūnan ti vuttam. Ken' atthenāti kena sabhā-
vena. Sabhāvo hi iiāņena yathāvato ?9* araniyato fiātab-
bato attho ti vuccati, so 75% eva ttha-kārassa "* ttha-
karam 75 katvā attho ti vutto. Adhimuccan' atthendti
adhikam savisesam muccan' atthena,?5* etena sati pi
sabbassāpi rūpāvacarajjhānassa vikkhambhanavasena pati-
pakkhato vimuttabhāve, yena pana ?*5? bhāvanāvisesena
tam jhānam sātisayam patipakkhato vimuccitvā pavattati,
so bhāvanāviseso dīpito. Bhavati hi samānajātiyutte 7% pi
bhāvanāvisesena pavātti-ākāra-viseso *5? yathà tam saddhà-
vimuttato 7% ditthippattassa. Tathā paccanikadhammehi
sutthu vimuttatāya eva 7%! aniggahitabhāvena 7%? nirāsan-
katāya 72 abhirativasena sutthu adhimuccan” atthena
pi vimokkho. Ten” āha ārammaņe cāti ādi. Ayam pan
altho ti ayam adhimuccan” attho pacchime 7%3 vimokkhe 7%3
nirodhe x' atthi, kevalo vimutt' attho eva tattha labbhati,
tam sayam eva parato vakkhati.?9*
Rüpíti yenàyam sasantatipariyāpannena rūpena sa-
mannāgato, tam yassa jhānassa hetubhāvena visittharūpam
hoti, yena visitthena rūpena rūpiti vucceyya rūpī-saddassa
atisay atthadīpanato, tad eva sasantatipariyāpannarūpa-
vasena patiladdham jhānam idha param” atthato rūpībhā-
.vasüádhakan ti datthabbam. Ten” āha ajjkattan ti ādi.
Rüpajjànam R4pam uttarapadalopena. Rūpāníti pan’
ettha purimapadalopo datthabbo. Tena vuttam nīlakasiy”
àdini?95 ryüpàüníti. Rüpe kasinarüpe ?%6 sañña rüpasañña,
sā etassa atthiti rūpasaūnī, safilasisena jhànam vadati.
7429 BG "ppattam 759 AGM pavattati ākāram viseso
«56 BmP nigamanaū BGM "ākāram-
751 BmP *?vimutta- 760 Bm %muttatā
152 BmP yāthā- %61 BmP evam
3 ABGGmM yo **?? M nirāsankhatāya
*4 AGG?nm tha-karassa aniggahitabhāvena
BM pa-kārassa 3 ABGGMM pacchimavimokkha
155 ABGGmM tha-káram 64 AGm cakkhati
56 ABGGMM muūcan'- 65 BmP "ādi
757 BMP omit 76 ABGG»M kasiņe-
AGn *jàátiyante
BG *jàtiyatthe; M ?yatte ;
BP "yutto
II—L
512, 29
512, 29
$08, 32; $12, 3I
512, 3I
512, 33, 36
512, 36
513, I
513, 2
513,2 `
513, 3, 4
513, 5
513, 8
513, 14
513, 26
513, 27
513, 27
513, 28
513, 28, 3o
513, 31
513, 32
514, 2
514, 3
514, 4
I54 DIGHA-ATTHAKATHA-TIKA
Tappatikkhepena arüpasaññi. Ten aha azjhattam ma
rūpasaūūtti ādi. Anto appanāyam subhan tt ābhogo 7%? x
atthtti iminā pubb' ābhogavasena tathā adhimutti siyà ti
dasseti. Evam h' ettha tathā vattabbatāpatticodanā
samatthitā hoti. Yasmà suvisuddhesu nil' àdisu vannaka-
sinesu tattha katādhikārānam abhirativasena sutthu adhi-
muccan' attho sambhavati, tasmà atthakathāyam tathā
tatiyo vimokkho samvannito; yasmà pana mettádi-
vasena *99 pavattamàna bhàvana satte 9? appatikülato
dahanti te??? subhato **? adhimuccitva *?! va??? pavattati,
tasmā Patisambhidamagge
** Brahmavihārabhāvanā subhavimokkho " t1 0?
vuttā, ta-y-idam ubhayam pi tena tena pariyayena vuttattà
na virujjhatiti datthabbam. Sabbaso ti anavasesato.
Na hi catunnam arüpakkhandhanam ekadeso pi tattha
avasissati.7? Visuddhaltà *** tà yathaparicchinnakale niro-
dhitattā. Uittamo vimokkho nama ariyeh' eva samapajjitab-
bato 775 ariyaphalapariyosānattā ditthe va dhamme nibbā-
nappattibhāvato 77% ca.
36. Ādito 77 patthāyāti pathamasamāpattito patthāya.
Yàva pariyosanasamàpatti,?7? tāva. Atthatvā ti katthaci
samāpattiyam atthito 77% eva, nirantaram eva patipātiyā
uppatipatiya ca samàpajjat' eváti attho. Ten' aha zo c' tto
ca saicaraņavasena vuitan ti. Icchati samāpajjitum tattha
tattha samāpajjati. Pavzsattti samapattisamangipuggalo
tam 7% pavittho viya hotiti katvā vuttam. Dvīht bhāgeht
vimutto ti arūpajjhānena vikkhambhanavimokkhena, mag-
gena samucchedavimokkhenāti dvīhi vimuccanabhāgehi,
arūpasamāpattiyā rūpakāyato, maggena nāmakāyato ti
dvīhi vimuccitabbabhāgehi ca vimutto. Ten” āha arūpasa-
0) Pts ?
'? ABGGmM abhogo 74 AQGm vissatthànakanti |
7 BG mettāvasena BGM vissatthattā
79 ABGGNMM sante «5 AGm Messi ji- `
22 AGmM add sandhi 7$ AGGmM nidhàna-
BP tesu tato 7? ABGGnM add pana
7! AG ?mufcitvà 7* Bm "yosānā-
73 ABGGN omit «9 ABGGnM atthato
as BmP avassissati 180 Bm twice
MAHANIDANASUTTAVANNANA 153
māpattiyā ti ādi. Vimudtto ti kilesehi vimutto, vimuccanto ca
kilesānam vikkhambhanasamucchindanehi kāyadvayato vi-
mutto ti ayam ettha attho.
Gàthàya ca àkificaüü' āyatanalābhino Upasīvabrāhma-
ņassa Bhagavatā nāmakāyā vimutto ti ubhatobhāgavimutto
muni akkhāto. Tattha aitham paletiti "*** attham gacchati.
Na upeti saùkhan ti asukam nàma disam gato ti vohāram na
gacchati. Evam muni nāmakāyā vimutto ti evam arūpam
upapanno sekkhamuni pakatiyā pubbe va rūpakāyā vimutto
ti,7** tattha 73 catutthamaggam nibbattetvā nāmakāyassa
pariūiiātattā puna nāmakāyā pi ”** vimutto. Ubhatobhā-
gavimutto khīņ' āsavo hutvā anupādāya **5 parinibbāna-
saūkhātam aitham paleti na upeti saùkham. Khattiyo
bráhmano ti evam àdikam samafifiam na gacchatiti attho.
Asdatarato vulthayáti idam kim ākāsānaūīc āyatan
ádisu affiataralabhivasena vuttam, udàhu sabb' àrup-
palàbhivasenáti ? Yath' icchasi,7?* tathā hotu, yadi sabb’
āruppalābhīvasena vuttam na koci virodho. Atha tattha
aūifiataralābhīvasena vuttam, yato kho Ananda
bhikkhu ime attha vimokkhe anulomam
pi samāpajjatīti ādivacanena virujjheyyāti ? Na 77
virujjheyya.”*” Yasmā arūpāvacarajjhānesu ekassāpi lābhī
atthavimokkhalābhī t' eva 7%$ vuccati atthavimokkhe ekade-
sassāpi tamnāmadānasamatthatāsambhavato. Ayam hi
atthavimokkhasamafifia "9? samudàaye ??? viya tad ekadese pi
nirūļhā, santatiyam 7% (?) samaiā viyāti. Tena vuttam
ākāsānaūc" āyatan ādisu aūiatarato vuļthāyāti. Paūcavidho
hotíti vatvà chabbidhatam 7? pi 'ssa keci parikappenti, tam
tesam matimattam; nicchito cāyam ??* paüho pubb’
ācariyehiti dassetum Kec; panāti ādi vuttam. Tattha
514, 4
514, 8
514, 9
514, 9
514, 8
514, 9
514, II
514, IO, I2
514, I3
514, 13 `
keciti Uttaravihāravāsino Sārasamās' ācariyā ?94 ca.?95 Te
7381 ABGGnM phale- 791 AGmM sattisiyam
8? BMP omit BG santisiyam
785 BmP add ca BmP patti instead `
7844 ABGGNM ti Suggested reading ts given in text.
785 ABGGNMM anupādā 7? BG tabbi-
786 AGmM yam icchasi 0955 BG táyam; BmP váàyam
138? DBmP omit 794 AGM sārasamācariyā
788 BmP tveva P ?samàn'-
189 ABGGmM ?vimokkhe- 1995 AGm va
790 BGM *?daye
514, 14
514, I5, 16
514, 18
514, 18
514, 2I
514, 22
514, 26
514, 26
514, 32
156 DĪGHA-ATTHAKATHĀ-TĪKĀ
hi: Ubhatobhāgavimutto ti ubhayabhāgavimutto samādhi-
vipassanāto ti vatvā rūpāvacarasamādhinā pi ”?*% samādhi-
paripanthato ?°? * vimuttam "**? maññanti. Evam rūpaj-
jhānabhāgena arūpajjhānabhāgena ca ubhato 7% * vimutto
ti Sārasamāse.* Tādisam evāti iminā yādisam arūpā-
vacarajjhānam kilesavikkhambhane, tādisam rūpāvacara-
catutthajjhānam piti imam attham ullingeti.*! Ten’ āha
tasmā ti ādi. Udbhatobhāgavimuttapaīho ti ubhatobhāgavi-
muttassa chabbidhatam 9?? nissáya uppannapatiho. Van-
ņam nissāydti yassa padassa atthavacanam nissáya.
Cirendti therassa aparabhāge cirena kālena. V7ntcchayan ti
samsayacchedakam *%3 sannitthānam patto.
Tam paūhan ti tam attham. Nātum icchito hi attho
pañho. Na%%4 kenact sutapubban ti kenaci kifici na sutapub-
bam, idaüi ca 995 attham $99 jatan 999 ti adhippayo. Kiū-
cápi upekkhāsahagatam kiūcāpi kilese vikkhambhetīiti
paccekam kificápi-saddo yojetabbo. Samudacaratíti pavat-
tati.9? Tattha kàranam aha Ime htti ādinā, tena rūpā-
vacarabhavanato āruppabhāvanā *?$ savisesam 995 kilese
vikkhambheti rūpavirāgabhāvanābhāvato, uparibhāvanā-
bhāvato cāti dasseti.'? Evañ ca katvā atthakathāyam
āruppabhāvanāniddese yam vuttam
“ Tass evam 810 tasmim nimitte punappuna *!! cittam
càrentassa 91? nīvaraņāni vikkhambhanti, sati santit-
thati ” ti
ādi, tam samatthitam *'* hoti.*!4 Jdam suttan Puggala-
paüüattipatham àha. Sabbam hi Buddhavacanam attha-
sücan' àdi-atthena suttan ti vutto váyam attho. Yam pana
(k1)
79$ DP va 806 A attham Janan
79? P °paripanthito: BGGmM attha janan '
?ə8 Jm omutti BmP atthajāta
*...* Pomits ! "7 ABGGmM omi —
"3 AGm add bhāga 898 ABGGmM *bhāvanāya visesam
800 BMP pāyasamāno : 809 BmP add ti |
$9? BmP ullañ- $10 BG "eva
so BGM ?bbidham | 311 BmP *ppunam
803 BmP "cchedaka 812 BGM vāren-
804 ABGGEM omit 813 ABmGmP *tthatam
805 BmP omit 814 BmP hotīti
MAHĀNIDĀNASUTTAVAŅŅANĀ 157
tattha vattabbam, tam hetthā vuttam eva. Atthannam
vimokkhānam anulom” ādito samāpajjanena sātisayam
santānassa abhisankhatattà atthamaü ca uttamam vimok-
kham padatthānam katvā vipassanam vaddhetvà aggamag-
gádhigamena 815 816 ubhatobhāgavimuccanato ca imāya 816
ubhatobhāgavimuttiyā sabbasetthatà pavedità *'? ti dat-
thabba.
Mahānidānasuttavaņņanāya Līn' atthappakāsanā.
815 ABGG"M ?gamanena 817 BmP veditā
816—816 AM omit
S16, I
516, I
516,2
516,2
516, 4
516, 4
516, 5
516, 6
XVI
Mahāžarinibbānasuttavaņņanā
I. 1. Pūjanīyabhāvato, Buddhasampadaīii ca pahāya pa-
vattattā mahantafī ca tam parinibbānaū cāti makāpart-
nibbànam ; savāsanappahānato mahantam kilesakkhayam
nissāya pavattam parinibbānan ti pi mahātartnībbānam ;
*mahatā kālena mahatā vā guņarāsinā! sādhitam parinib-
bānan ti pi mahāparinibbānam ;* mahantabhāvāya, dhātū-
nam bahubhāvāya parinibbànan ti pi mahàparinibbànam ;
mahato lokato nissatam parinibbānan ti pi mahàparinib-
bānam ; sabbalokasadharanatta Buddhànam sil' adigunehi
mahato Buddhassa Bhagavato parinibbānan ti pi mahā-
parinibbānam ; mahati sāsane patitthite parinibbānan ti pi
mahātarinibbānan ? ti * Buddhassa Bhagavato parinibbā-
nam vuccati, tappatisamyuttam suttam Makāpartnibbā-
nasuitam.
Gijjhā ettha vasantiti * gijjhakūtam,* tam * etassāti
Gijjhakūto,$ tasmim7 Gtjjhakūtes Gijham viyāti ?
và gijhakutam,!? tam etassáti Gijjhaküto, pabbato, tas-
mim Gjhaküte pabbate.! Ten’ aha g5jhà và ti adi.
Abhiyātukāmo ti ettha abhi-saddo abhibhavan'
attho abhivijinātūti'? ādisu viyāti āha abhbhavan atihāya
eec? - 9? æ
tam vacanam upādāya Vajjiti laddhanāmā rājāno ; Vajji-
ratthassa vā rājāno.!* Vajjiratthassa'5 pana Vajjisamaīīiā +°
tannivāsīrājakumāravasena !% veditabbā. Rā? tddhyā
ti rájabhavánugatena pabhavena.!* So pana pabhàvo !$
*...* Momtts 19 BmP gijjham-
1 AGm guņānasitanā 11 BmP omit —
* ABGGPM omit. is AGmimeht
omi ime
3 ABGGnM santiti 14 BmP add Vajjirājāno —
4 BmP gijjham 15 ABGGnM omit Vajji
5 BmP gijjham kütam 1$ AGm ?sámaífiatantinivàsi-
6 ABGGmM *?küte BG ?samafüüànan ti nivàsi-
* AB=GmMP omit M "samaūiātan ti nivāsī-
8 BmMP omtt 17 BmP sabhā-
* BmP viya 18 AGmM bhāvo; BP sabhāvo
MAHAPARINIBBANASUTTAVANNANA 159
nesam gaņarājūnam 'mitho !? sāmaggiyā loke pākato,*?
ciratthāyī ca ahositi *! samaggabhāvam kathesīti vuttam.
Anu 22 anu 22 tamsamangino ** bhāveti vaddhetiti ** anu-
bhāvo, anubhāvo eva ānubhkāvo, patāpo. Šo pana
nesam patāpo hatthi-ass' ādivāhanasampattiyā, tattha ca
susikkhitabhāvena loke pàkato jàto ti etena ... pe ..
kathestti ** vuttam. Tajacchiggalenáti kuücikacchiddena.*$
Asanan ti saram. Attpātayissanttti*? atikkamenti. Ponkhá-
nuponkhan ti ponkhassa anuponkham, purimasarassa pon-
khapadánugataponkham itaram saram katvā ti attho.
Avirádhitah ti avirajjhitam.?? | Ucchindissámiíti ummüla-
navasena kulasantatim chindissamiti.
Ayanam vaddhanam ayo, tappatikkhepena anayo ti aha
avaddhiyā etam nāman ti. Vīkkhipatiti vidūrato khipati,
apanetiti attho.
Gaüngáyan?* ti Gangasamipe. Palítanagáman ti sakatapat-
tanagāmam.5 3! Āņā ti jānāttti *! āņā vattati. Addhayo-
janan ti ca tasmim pattane addhayojanatthānavāsino ??
sandhāy' etam ** vuttam. Tatrāti ** tasmim pattane.
Balav' āghātajāto ti uppannabalavakodho. Me ti mayham.
Gatenāti gamanena.
4. Sītam vā uņham và w atthi, tāyam velāyam puüi'
ānubhāvena vā Buddhānam sabbakālam samasit' unhà va
utu hoti, tam sandhāya tathā vuttam. Adbhiīņhamš
sanniptātā ti niccasannipātā, tam pana 9 niccasan-
nipātam *% dassetum džvasassdti ādi vuttam. Sanxn?-
pātabahulā ti pacurasannipātā. Vosānan ti sanko-
cam. Yāvakīvan ti ekam ev etam padam aniya-
mato parimāņavācī, kālo c’ ettha adhippeto ti àha yatta-
kam kālan ti. Vuddhi yevāti ādinā vuttam attham
1 AG"M mbitho 139? ABGGnMP ?gayá
P mito 3? ABGGnM sakatam-
20 ABGGRM "tā 31-31 BmP āņā only
2] ABGGNM arahasiti DA āņā only, with v.l. āņā ti
23 B anūnam anūnam jānāti. The v.l. is better as it
G anunam completes the meaning.
?3 BG samanügino 33 ABGGnM ?yojane vàsino
24 BG vaddhesīiti 33 BMP omtt etam
25 ABGGmM kathesantīiti 34 ABGGnM tattháti
26 Bm kuūcikāchi- 35 ABGGnmM abhipnha
2? ABGGNM *pātessa- *6 AGm omit
28 ABGG"M ^tum BmP "pātatam
516, 7
516, 7
° 516, 8
516, II
516, 12
516, 12, 13
516, 15
516, 15, 16
516, 2I
516, 22
516, 23
517, 2,7 `
517, 7
517, 14
517, 17
517, 17, 19
517, 21
517, 22
517, 23
517, 23
517, 24
517, 26, 32
517,35; 518,3
518, 14
518, 21
518, 2I
518, 21
518, 25
518, 26, 33
519, 12
519, 13
519, 13
519, 14, 15
519, 16
519, 27,
519, 29
519, 29
519, 30
28
160 DIGHA-ATTHAKATHÁA-TIKA
vyatirekamukhena dassetum abhtnham asanntpatanta ??. híti
ādi vuttam. Akwlà ti khubhità, na pasanna. BA5jivà ti
vaggabandhato vibhajja 3? visum visum hutvā.
Sannibaütabheriyà ti sannipát' àrocanabheriya.?? Addha-
bhuttā *% cāti sāmibhuttā.t! Osīdamāne ti hāyamāne.
Pubbe akatan ti pubbe anibbattam. Swnkan ti bhandam
gahetvà gacchantehi pabbatakhandha *?-naditittha-gaàmad-
vàr' àdisu ràjapurisanam dàtabbabhagam. Balm ti nip-
phannasass' adito *3 chabhagam sattabhagan ti ādinā lad-
dhabbakaram.** Dandan ti dasavīsatikahāpaņ” adikam
aparādhānurūpam gahetabbam *5 dhanadaņdam. Vajj-
dhamman *$ ti Vajjirājadhammam. ldāni apaīūiattapaū-
fiapan' adisu tappatipakkhe *? adinav' anisamse vittharato
dassetum tesam apaññattan *9 ti àdi vuttam. Páricariyak-
khamā ti upatthānakkhamā.
Kulabhoga-issariy” ādīvasena mahatī mattā pamāņan
etesan ti mahāmattā, nītisatthavihite vinicchaye thapitā
mahāmattā vtntcckayamahāmattā, tesam. Denttti niyyā-
denti. Sace coro ti evamsaüiino sace honti. Papabhirutaya
attanā ktūci akatvā. Dandanitisaüüite vohàare niyutta ti
vohārikā, ye dhammatthā ti vuccanti. Suitadharā ti nitisut-
tadharā, īdise vohāravinicchaye niyametvā thapitā. Param-
parāgatesu ** atthasu kulesu jātā agatigamanaviratā attha-
mahallakapurisā atthkakulikā.59
Sakkāran! ti upakāram. Garubhāvam paccupatthapetvā *?
ti: Ime amhākam garuno ti tattha garubhāvam pati 53
pati ** upatthapetvā. M ānenttžti sammānenti, tam
pana sammānanam 5t tesu nesam sols, ti
āha manena piyāyanītti.
Ntpacc' ākāran ti paņipātam. Dassentíti: Ime amhakam
37 AGM asantivātattā 45 BmP *tabba
BG asantivāpatantā 15 ABGGnM vajjikadha-
M asannivātantā 4” BmP tappatikkhepa
38 ABGGNMM vibhijjitvā 44 ABGGMM omit
*39 AGm *árocanam- 49 BmP ?parabhatesu
40 ABGGMM addha- 50 AGM atthangulikā
41 So all MSS. 51 ABGGMM kāran
1? BmP ?khanda 52 ABGGmM *patthā-
43 ABGP nippanna- 55 Bm pati pati
* AGmM laddha okaram (graphic | ?* AGmM dhammānam
confusion of bba and o)
BG sammānam
B"P laddhakaram ;
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ I6I
pitāmahā mātāmahā ti ādinā nīcacittā hutvā garum 55
cittikāram *% dasseti. Santānetun 57” ti sambandham avic-
chinnam katvā ghatetum.**
Pasayh' ākārassāti *? balakkārassa. Kāmam vuddhiyā
pūjanīyatāya vuddhi-hāniyo ti vuttam, attho pana vuttā-
nukkamen' eva yojetabbo ; pāļiyam vā yasmā vuddhi
yeva pātikankhā no parihāniti vuttam,
tasmà tad anukkamena vuddhihàniyo t1 vuttam.
Vipaccitum aladdh” okāse pāpakamme, tassa kammassa
vipāke vā anavasaro va devatopasaggo,*? tasmim pana
laddh” okāse siyā devatopasaggassa avasaro ti āha anup-
fannam ... pe ... vaddhentiti. Eten’ eva anuppannam
sukhan ti etthápi attho veditabbo. Balakayassa digunati-
guņatādassanam, patibhayabhāvadassanan ti evam ādinā
devatānam sangāmasīse sahāyatā veditabbā.
Anicchitan ti anittham. Āvaraņato ti nisedhanato.
61] Dhammato anapetā dhammiyā, sā *? iīdha džkammīkā ti
vuttā. Migasūkar' ādighātāya sunakh' adinam kaddhitva 9?
pajanam ** marapnam ** vàjo,9* migava, tattha niyuttà, te
vā vājenti nentiti vājtkā,*$ migavacarino.9? Cittappavat-
ian 55 bucchati ; kāyikavācasikapayogena hi sā loke pākatā
pakāsabhūtā ti.
5. Dev' āyatanabhāvena citattā, lokassa cittīkārathāna-
tāya ** ca cetiyam ahost. Kāmakāravasena % kiūici pi na 21
karaņīyā ! ti akaraņīyā. Kāmakāro " pana hat-
thagatakaraņavasenāti āha agaketabbā tt attho ti.
Abhimukhayuddhenáti*? abhimukham ujukam eva sanga-
makaraņena. Upalātanam sāmadānaīī 73 cāti 7% dassetum
Alan ti ādi vuttam. Bhedo pi idha upāyo evāti vuttam
Aūūaira miītihubhedā” ti. Yuddhassa ** pana
55 ABmGmMP garu 67 BMP migavadhacārino
55 Bm città-; P citta- 65 ABGGNM "vatti'
67 Bm sandhāretun $° Bm "tthānattā
58 BG sametum *9 BmP kàmam-
59 ABGGmMP pasayhakàra- si BG akaraniyan
60 M devasaggo ** BGM ?mukhasukhenáti
61 BmP add yassa 33 BmP sàmam dànaü
€? BmP ti instead 74 P adds tam
635 BG khaņdakhaddhitvā ss BmP "bhedāyā
€i BmP vanacaranam DA ?bhedàya, but; D ?bheda
65 ABGGNM vādo - 76 ABGGMM dabbassa
66 BG vāpikā P daņdassa
520, 4
520, 8
520, I7
520, 25
520, 28
520, 33
520, 35
521,2,5
521, 32
521, 34
521, 34
522,2
522, 3
522, 4
522, 7
522,
522,
522,
522,
522,
522,
523.
523,
523,
523,
523.
524,
524,
524,
524,
524, 14
9
9
12
25
25
35
13
30
31
31
34
8
9
9
13
162 DIGHA-ATTHAKATHA-TIKA
anupāyatā 7” pageva pakasità. [Idan ti aññatra
upalāpanāya aūūatra mithubhedā ti”
idam vacanam. Katkāya ” nayam labhitvā ti Yāva-
kivañ ca... pe... no parihāniti imāya
Bhagavato kathāya nayam upāyam labhitvā. Anukampā-
Kathan ti Vajjīhi saddhim kātabbayuttam ** katham.
Ujum karissāmīti patirājāno ānetvā pākāraparikhānam
afiiathabhav' apàdanena ujubhāvam karissāmi.
Patitthitaguno *! ti patitthit' acariyaguno.
Issarā sannipatantu: Mayam anissarā, tattha gantvā kim
karissāmāti Licchavino na sannipbatimsūti yojanā. Stūrā
sannipatantūti etthāpi es eva nayo.
Balabherin €? ti yuddhāya balakāyassa utthānabherim.*?
6. Aparihānāya hitā ti aparihāniyā, na parihāyanti *t
etehiti vā aparihāniyā, te pana yasmā aparihāniyā kārakā
nàma honti, tasmà vuttam aparikānikare ti. Yasmā pana
te parihānikarānam ujupatipakkhabhūtā, tasmā āha vuddh+-
hetubhūte ti. Yasmà Bhagavato desanà uparüpari fiàn'
ālokam pasārentī *5 sattānam haday” andhakāram vidha-
mati, pakāsetabbe ca atthe hatthatale āmalakam viya sut-
thutaram pākate katvā dasseti, tasmā vuttam candasahas-
sam...pe...kathaytssāmīti.
Yasmā Bhagavā tassa brāhmaņassa sammukhe Vajjīnam
abhinhasannipat' àdipatipattim kathento yeva: Ayam
aparihāniyakathā aniyyānikā vattanissitā, mayham pana
sāsane tathārūpī kathā kathetabbā, sā hoti niyyānikā
vivattanissitā, yāya sāsanam mayham parinibbānato param
pi addhaniyam assa ciratthitikan ti cintesi, tasmā bhikkhu
sannipátapetvà 39 tesam aparihàniye dhamme desento ten’
eva niyàmena desesi. Tena vuttam tdam Vajjisattake **
vullasadisam evāti. Evam sankhepato vuttam attham
vitthārato dassento Idháfi cáti àdim àha. Tattha Tato ti
77 ABGGMM anutāyatā 81 BG "hāniyanti
738 BMP add ca ss BmP pasādentī
79 AGm tatháyam s6 P "pātetvā
s» BmpP *tabbayuddha 87 AG ?sattakena
81 AGm ?gunenáti P Vajjiputtake
8? AGm balavabhe- DA ?suttake with v.l. ?sattake
33 BG upatthàna- |
MAHAPARINIBBANASUTTAVANNANA 163
ādi disāsu āgatasāsane vuttam 5? tam 88 kathanam. Vzhāra-
sīmā ākulā yasmā, tasmā wfosathapavarana thità.
Ohīyamānako *? ti pāļito atthato ca vinassamāno. Uk-
klūpāpentā % ti pagunabhāvakaraņena, atthasamvaņņanena
ca paggaņhantā.?!
Sāvatihiyjam bhikkhu viya pācittiyjam desāpetabbo ti.
Vajijiputtakā viya dasavatthudīpanena. Gt%tgatāntti gihi-
patisamyuttānitī vadanti. Gihīsu gatāni, tehi iiātāni
gilugatāni. Dhūmakālo kālo *? etassāti Dhūmakālikam,
citakadhūmavūpasamato param appavattanato.?3
Thrabhāvappattā ti sāsane thirabhāvam anivattibhā-
vam °% upagatā. 7Tfherakārakehiti therabhāvasādhakehi sil'
adigunehi asekkhadhammehi. Bahüū ?5 rattiyo 95 ti *5 pab-
bajitā hutvā bahū rattiyo jānanti. Sil' adigunesu patittha-
panam eva sāsane pariņāyakatā ti āha tīsu stkkhāsu pavat-
tenitti. Ovādam na dent1 abhājanabhāvato.*$ Paveņikathan
ti ācariyaparamparāgatam 9%” sammāpatipattidīpanam **
dhammakatham. Sārabhūtam dhammapariyāyan ti sama-
tha-vipassanā-magga-phalasamāpannena sāsane * sārabhū-
tam bojjhanga-kosalla-anuttarasītibhāva-adhicitta-sutt' ādi-
dhammatantim.199
Punabbhavadānam punabbhavo uttarapadalopena. Itare ti
ye na paccayavasikā, na āmisacakkhukā, te na gacchantt
taņhāya vasam. Āraūūakesūti araūiabhāgesu,"!
arafifiapariyapannesu.!? Nanu yattha katthaci'? taņhā !%4
sāvajjā evāti codanam '/5 sandhāy āha gām antasen”
āsanesu hiti ādi. Tena
* Anuttaresu vimokkhesu piham upatthápayato ” ti
ettha vuttasineh' àdayo 1° viya àraüiakesu sen' àsanesu
sálayatà sevitabbapakkhiyā evāti dasseti.
(a) M III 218
88 ABGGnM vuttanta .- 98 BmP "dīpanī
$9 BmP oliyama- 99 BmP omit
3 ABGGnM °pento 19 ABGGmMP "tanti
9! ABGGnM ?hanto 19) ABGGmM araññe bhavesu
92 Bm omits 102 BGGmM araññe
93 ABGGNM "vattito 103 Bm adds pi
94 Bm "vattitabhā- 14^ ABGGmM sīt' uņhatā(!)
95 BG bahu rattim yāti 105 ABGGnM vedanam
96 BG abhājanā- 106 ABGGmM vuttamahādayo
9? BmP ?parábhatam
524, 15
524, 16
525, 17, 18
525, 22
525, 25, 34
525,34; 526,1
526, IO
526, 10
526, 11
526, II
526, I4
526, 17
526, 17
526, 30, 34
526, 34
527, 2
527. 3
527, 12.
527, 23
527, 28
527, 28
527,36; 528,2
528, 13, 14
528, 14
528, 15
528, 16
528, 17
528, 19, 26
528, 27
528, 30
528, 32
164 DĪGHA-ATTHAKATHĀ-TIKĀ
Atlanàá 19? : váti *?. sayam eva, tena!9? parehi!?? anussáhi-
tatam; !!? tam ll sarasen' eva anàgatànam pesalànam
bhikkhūnam āgamanam,!!? āgatānaūī ca phàsuvihàram !!?
paccāsimsantiti !!4 dasseti. Imtnā nīkārenāti imāya patīpat-
tiya. Agahitadhammagahanan 95 ti agahitassa pariyatti-
dhammassa uggahanam. Gahitasajjhàyakaraman ti uggahi-
tassa sutthu atthacintanam.!!* Cintan' attho hi sajjhàaya-
saddo.!!” Entīti !!$ upagacchanti.!!? Nisīdāpentíti 1° āsana-
paūūāpan' ādinā.?!
7. Āramitabb' atthena karmmam ārāmo. Kamme ratā,
na ganthadhure vàsadhure!? và ti kammarata.
Anuyuttā * ti tapparabhaàvena punappunapasuta.!^ Jf;
kattabbakamman 125 ti tam tam bhikkhūnam kātabbam
uccávacakammam civaravicáran' adi. Ten' aha seyyathídan
ti adi. Ufatthambhanan ti dupatta-tipatt' adikaranam.
Tam hi pathamapatal àdinam ?* upatthambhanakàra-
nattà tathà vuttam. Yadi evam katham ayam kamm'
ārāmatā patikkhittā ti āha Ekacco htti ādi. Karonto yeváti
yathāvuttatiracchānakatham kathento yeva. Atiracchāna-
kathābhāve pi tassa tattha tapparabhāvadassan” attham
avadhāraņavacanam. Partyantakāriti sapariyantam katvā
vattā.
** Pariyantavatim vācam bhāsitā ” ti
hi vuttam. Afpabhasso váti parimitakatho yeva ek’ antena
kathetabbass! eva kathanato. | Samaàpattisamàápajjanam
ariyo tunhibhàvo.
() DIA4
107 So all MSS. 17 AG ayam jhānasaddo
DA attano attano BG ayam jjhayasaddo
108 ABGGm™mM kena M ayam jhayasaddo
19 AGm purehi 18 BG ettha; Menta
19 BmP ?*hitàinam 1? BG uggaccha-
11 BBnGMP omit 120 BmP nisīdanti
113 BGM gamanam 121 ABGGNM āsanam-
13 BG "vihārānam 122 BG vāsā i
114 BG "simsatīti M omits
15 ABGGnM agahitam- 123 ABGG2nM anu anuyuttà
DA *dhammá- 14 BmP ?ppunam-
116 A atthacavantinam 125 Bm katabba-
G2 antavavathinam DA kātabbam-
126 BGM ?pathal'-
Gm pațapațal’-
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 165
Niddāyali yeváti nidd' okkamane anàdinavadassi nid-
dàyati yeva. lriyápathaparivattan' àdinà !?? nam vinodeti.
Evam samsaltho váti vuttanayena ganasanganikaya sam-
sattho eva wviharati. | Dussilà pap' icchà nàmáti sayam
nissīlā asantagunasambhàvan' icchàya samannāgatattā
papa 128 lāmakā !?? icchà etesan ti pàp' iccha. Papapug-
galehi mettikaranato ? ātļamtttā. Tehi sadā saha
pavattanena ?ātasahāyā. Tattha ninnatādinā tad
adhimuttatāya pātasamtavaūkā.
8. Saddhā etesam atthiti āha saddkāsampannā ti. Āgama-
niyapatipadaya āgatasaddhā āgamanīyasaddhā, sā 139 sāti-
sayā mahābodhisattānam paropadesena vinā saddheyya-
vatthum aviparītato gahetva 9! adhimuccanato ti àha
sabbaūtubodhisattānam hotiti. Saccasampativedhato !3? āga-
tasaddha adhigamasaddhà, Süra-Ambatth' àdinam !??? viya.
Sammāsambuddho Bhagavā ti ādinā Buddh' ādīsu uppaj-
janakapasādo pasādasaddhā Mahākappinarāj ādīnam viya.
Evam etan 1 ti okkanditvā !$5 pakkhanditvā saddahana-
vasena kappanam okatptanam. Duvidhā piti pasādasaddhā
pi okappanasaddha pi. Tattha pasādasaddhā pharaņey-
yarüpa !39 hoti,!?? savanamattena pi!3?9 pasidanato. Okap-
panasaddha saddheyyavatthum ogāhetvā anupavisitvā:
Evam etan ti paccakkham karonti viya pavattati. Ten' àha
saddhāvimuito Vakkalitiherasadiso hottti. Tassa hiti okap-
panasaddhāya samannāgatassa. Hiri etassa atthiti hiri,!**
hiri mano etesan ti h2zrimamáà ti aha pāpa ... pe
. cita ti. Pāpato ottappanti '*€ ubbijjanti bhāyantiti
Ottāpīsm
Bahum !? sutam suttageyy” ādi! etenàti bahussuto,
>
sutaggahanañ 144 c' ettha nidassanamattam, dharana-
127 BmP add na 135 BmP okkantitvā ; M okkhand-
128 AGmM pāpam; BG pāpa 136 BmP aparaneyya-
129 ABGGmM lāmikā 1? ABGG?2M honti
133 ABGG"M omit 138 BmP omit
131 BmP ogahetva 133 ABGGnM hirim
M gāhetvā 10 BmP ottappenti
132 BmP saccapati- M1 BmP ottappi
33 ABGGmM Suraotth' àadinam DA ottàpino with v.l. ottāpī
(due to graphic corruption) 142 BmMP bahu
BmP sürabandh' àdinam M43 ABGG?nM suttam- |
Cp A I 26 M4^ AG" sugattanam
14 ABGGnM tan BG suttagganam ; M sutaggana
528, 34
529, 6
529, 6, 10
$29, 1I
529, 12
529, 14
529, 23
529, 25
529, 26
529, 26
529, 28
529, 29
529, 30, 3I
529, 33
529, 34
529, 36
5309, I, 2
530, 2
539. 3
539, 5
530. 5
530, 8
530, 9
530, IO
530, IO
530, 32, 33
530, 33
530, 36
531, 3. 4
531, 5
-166 DĪGHA-ATTHAKATHĀ-TĪKĀ
paricaya-paripucchānupekkhana-ditthinijjhānānam p' ettha
icchitabbattà. Savanamülakattà tesam pi taggahanen' eva
gahanam datthabbam. Atthakāmena pariyāpuņitabbato,'+5
ditthadhammik' ādipuris' atthasiddhiyā pariyattabhāvato ca
pariyaiti, tīņi pitakāni. Saccapattvedho saccānam pativij-
jhanam. Tad api bāhusaccam,!t$ yathāvuttabāhusacca-
kiccanipphattito. Pariyatti adhiībpetā saccapativedh” āva-
hena '*7 bāhusaccena bahussutabhāvassa idha icchitattā. So
ti pariyattibahussuto. Catubbidho hot: paticamassa pakarassa
abhāvato. Sabbaithkakabahussuto titī '%% nissayamuccanaka-
bahussut' àdayo !4? viya padesiko ahutvà pitakattaye sab-
batthakam eva bāhusaccasabbhāvato 150 sabbassa ca !5!
atthassa kāsanato '5? kathanato sabbatthakabahussuto. Te
idha adhippetā patipatti-pativedhasaddhammànam müla-
bhūte pariyattisaddhamme suppatitthitabhāvato.
Āraddhan ti paggahitam.5* Tam pana duvidham pi
viriy” ārambhavibhāgena dassetum Tatthdti ādi vuttam.
Tattha ek’ ekā ti ekākino, vupakatthavihārino ti attho.
Pucchitvā ti pato 154 pucchitva. —Paficchápetun 155 ti:
Tvam asukanāmo, tvam '% asukanāmo *$ ti vatvā, tehi :
Ámáti patijanàpetun ti attho. Evam cirakat' àdi-anus-
saraņasamatthanepakkānam appakasiren” eva sati-samboj-
rūpe bhikkhū sandhāyāti vuttam. Ten’ ev’ āha Apti cáti
ādi.
Bujjhati etāyāti bodhiti laddhanāmāya sammāditthi-
ādidhammasāmaggiyā ango ti bojjhango, pasattho sundaro
vā bojjhango sambojjhanūgo. Upatthānalakkhaņo ti kāya-
vedanā-cittadhammānam asubha-dukkhāniccānattabhāva-
sallakkhaņasankhātam ārammaņe upatthānam lakkhaņam
etassāti upatthānalakkhaņo. Catunnam ariyasaccānam
pīlan” ādippakārato vicayo upaparikkhā lakkhaņam etas-
sāti pavicayalakkhaņo. Anuppannākusalānuppād” ādivasena
m5 AGmM "tabba 131 BmP omit
BG °tabbam 152 BmP kāyanato
146 BmP add tena 155 BG panahitam
M7 AGmM "āvahetabbā M pagehitam
148 BmPti 144 BmP parato
G hotiti . | 155 Bm sampati-
149 B ?muiicanaka- 166 BmP omit
150. ABGG™M "sambhā-
MAHAPARINIBBANASUTTAVANNANA 167
cittassa paggaho, pagganhanam !*? lakkhanam 158 etassāti
paggahalakkhaņo. Pharaņam vipphārikatā 359 lakkhanam
etassāti pharaņalakkhaņo. Upasamo kāyacittapariļāhānam
vūpasamanam '% lakkhaņam etassāti wpasamalakkhaņo.
Avikkhepo vikkhepaviddhamsanam lakkhaņam etassāti
avikkhepalakkhano. Lin' uddhaccarahite adhicitte pavatta-
mane paggahanigghasampahamsanesu avyàvatattàa !*! ajjhu-
pekkhanam patisankhànam, tam lakkhaņam etassāti patt-
sankhānalakkhaņo. Catūl kāraņehtti satisampajaīīiam,!**
mutthassatipuggalaparivajjanā, upatthitasatipuggalasevanā,
tad adhimuttata 9*3 ti imehi catühi karanehi. Chah? kárame-
hīti paripucchakatā, vatthuvisadakiriyā, indriyasamatta-
patipādanā, duppaīiiapuggalaparivajjanā, pafifiavantapug-
galasevana,!9* tad adhimuttatà ti imehi chahi kāraņehi.
Mahāsatipatthānavaņņanāyam pana ''Sattahi kàranehi "
ti vakkhati, tam gambhīraiiāņacariyapaccavekkhanā 15 ti
imam kāraņam pakkhipitvā ti veditabbam. Navaht kāraye-
hīti apāyabhayapaccavekkhanā,!$6 gamanavīthipaccavek-
khanà,!9*? piņdapātassa'$ apacāyanatā,!$% dāyajjamahatta-
paccavekkhana,!9? satthumahattapaccavekkhana,!*? sabrah-
macārīmahattapaccavekkhaņā !?! kusītapuggalaparivajjanā,
āraddhaviriyapuggalasevanā, tad adhimuttata ti imehi
navahi karanehi. Mahàsatipatthànavannanáyam pana āni-
samsadassāvitā 172? jātimahattapaccavekkhaņā ti imehi
saddhim ekadasani !?? vakkhati. Dasaht kāraņehtti Bud-
dhānussati, Dhammānussati,!74 sangha-sīla-cāga-devatā-
upasamánussati,'5 lükhapuggalaparivajjanà, siniddhapug-
galasevanā, tad adhimuttatā ti imehi dasahi. Mahāsatipat-
thānavaņņanāyam pana Pasādaniyasuttantapaccavekkha-
naya saddhim ekādasāti vakkhati. Sattahi kāraņehiti
157 ABGGnM *?gganhana 168 AGm piņdāpacāyanā
158 BGM "lakkhaņe BG piņdapātapaccayanā
159 ABGGNMM vipphāritā M piņdāpaccayatā
160 ABGGmM "samana 19 AGm add t imehi saddhim
161 ABGGNM ?vatato ekādasāni vakkhati
162 BGM °jañña 170 AGm omit
163 AGm ?*muttasevana 1 AGm bhattapaccavekkhana
164 A omits 173 A °dassătinā
BGGnM paiüià- GM *dassápità
165 BmP ?cariyà- 173 BmP "dasahiti
166 AGmM apāyam- 14 ABGGMM dhammam
16” P gamanavidhipacca- 15 ABGGMM sangham-sīlam-cāgā-
531,
531,
531,
531,
531,
531,
531,
531,
531,
531,
6
6
7
8
IO
II
12
13
13
531, 14
531, 15
531, 17
531, 19
531, I9
531, 20
531, 21
531, 2I
531, 22, 23
531, 22
168 DĪGHA-ATTHAKATHĀ-TĪKĀ
paņītabhojanasavanatā, utusukhasevanatā,!76 iriyāpathasu-
khasevanatā,!7? majjhattapayogatā, sāraddhakāyapugga-
laparivajjanatā, passaddhakāyapuggalasevanatā, tad adhi-
muttata ti imehi sattahi. Dasah: káranehíti vatthuvisada-
kiriyà, indriyasamatthapatipadanà, nimittakusalatà,!?9 sa-
maye cittassa paggahanam, samaye cittassa niggahanam,
samaye cittassa sampahamsanam, samaye cittassa ajjhupek-
khanam, asamāhitapuggalaparivajjanam, samāhitapuggala-
sevanam, tad adhimuttatā ti imehi dasahi kāraņehi.
Mahāsatipatthānavaņņanāyam pana jhānavimokkhapacca-
vekkhaņā ti iminā saddhim ekādasahiti vuttam.!'? Pafcahi
kāraņehtti sattamajjhattatā, sankhāramajjhattatā, satta-
sankhārakelāyanapuggalaparivajjanā,!* sattasankhàramaj-
jhattapuggalasevanà, tad adhimuttata ti imehi paticahi
karanehi. Yam pan' ettha vattabbam, tam Mahasatipat-
thānavaņņanāyam āgamissati. Kàmam bodhipakkhiya-
dhammà !! nàma nippariyāyato ariyamaggasampayut-
tatā 182 eva niyyānikabhāvato.!$$ Suttantadesanā nāma
pariyàyakatha ti Im:znà vipassanà ... fe ... kathestti
vuttam.
10. Tebhūmake sankhāre aniccā ti anupassati etayáti
aniccānupassanā, tathā pavattā vipassanā, sā pana yasmā
attanā sahagatasaīīfiāāya bhāvitāya bhāvitā '$£ eva hotiti
vuttam amiccánupassanàya saddhim wppannasaWüan 95 ti.
Saññasisena vàyam vipassanàya eva niddeso. Aqnatlasa#-
fiddisu f$ es' eva nayo. Lokiyavipassanà $1 honti, yasmà
aniccan ti adina tà pavattanti.!$9 Lokoyavipassanà píti fi-
saddena missikā 187? p’ ettha santîti 188 atthato āpannan ti
atth' āpattisiddham attham niddhāretvā sarūpato dassetum
virāgo ti ādi vuttam. Tattha āgatavasenāti '*%tathā āgata-
pāļivasena !*9 vzrāgo ntrodho ti hi tattha nibbānam vuttan ti
176 M omits 185 BmP °sañña
17 M repeats DA uppannam-
178 BG ticittakusa- 155 BmP add ti
179 BmP vakkhati 187 BG missitā
180 M "saikhārakevalāyana- BP missakā
1! ABGGnM kodhapakkhiya- 188 A sanatthantiti
192 BmP "payuttā G7 sanathantiti
185 BG nīyānika- M santatīti
184 BmP vibhāvitā 189-189 AGmM "āgatā-
BG tathāgata-
MAHAPARINIBBANASUTTAVANNANA 169
īdha virāgasaūnā nirodhasañña ti vutta!9" sanüa nibbàn'
ārammaņā pi siyum. Tena vuttam dve lok' uttará $1 hontíti.
rī. Mettā etassa atthiti mettam, cittam. Tamsamutthā-
nam kāyakammam mettam kāyakammam. Esa
nayo sesadvaye pi. Imàníti !*! mettākāyakamm' ādīni bhik-
khünam vasena āgatāni tesam setthaparisabhavato. Yatha
pana bhikkhunisu pi labbhanti evam gihisu pi labbhanti
catuparisasādhāraņattā ti tam 192 dassento Biskkhünam
híti àdim àha. Kàmam ādibrahmacariyakadhammava-
sena!93? pj mettakayakamm' adi!?* labbhanti,!?5 nippariyà-
yato !?* pana carittadhammavasena !?? ayam attho icchito
ti dassento abhisamácàrikadhammapüranan t1 aha. Tepita-
kam ?1 198 Buddhavacanam paripucchana-atthakathanava-
sena pavattiyamanam hitajjhasayena !*? pavattitabbato.
Ā viti* pakāsam, *'! pakāsabhāvo c' ettha ??! yam
uddissa tam kāyakammam karīyati, tassa sammukhabhā-
vato ti āha sammukhā ti. Raho ti appakasam, appaka-
satā ca yam uddissa tam kāyakammam karīyati, tassa
apaccakkhabhàvato?9? tj aha farammukhà ii. Sahayabha-
vagamanam tesam purato. Ubhayehtti navakehi, therehi ca.
Paggayháti pagganhitvà uccam *9* katva. Kāmam mettā-
sinehasiniddhānam nayanānam ummīlanā, pasannena mu-
khena olokanaii ca mettam kāyakammam eva, yassa pana
cittassa vasena nayanānam mettāsinehasiniddhatā, mu-
khassa ca pasannatà,?"* tam *9 sandhaya vuttam tnettam
manokammam nāmāti.
Lābhasaddo kammasādhano: Ko *$ bhavatā *%7 lābho
laddho ti ādisu viya. So c' ettha dhammaladdhā ti vacanato
atītakāliko *%% ti āha cīvar ādayo laddhataccayā tī. Dham-
190 BG vuttam
191
192
193
194
19$
196
197
BmP vutta
BmP imàni pi
ABGGnM omit
AG? "cāriyaka-
BGM °cariyika-
Bm ?*dhammassavanena
P ?cariyikadhammasavanena
B"P *kammāni
ABGGnM labbhatiti
AG" nipphari-
Bm ?*dhammassavanena
P ?*dhammasavanena
II-—M
198 ABGGmM omit
199 BG *jjhásavasena
200 BG avīti
201-201 AGm "bhāv' ettha
292 BmP paccakkha-
205 ABGGMM uddham
:04 BG pasannā
205 BG nam
206 Bm omiis
207 ABGGM bhagavatā
Bm lābhā vata iustead
$68 AGM "kāmako |
BGM atītakā
531, 23
531, 24
531, 24
531I, 26
531, 27
531, 27, 34
532, 15
532, 15
532, 15
532, 19
532, 21
532, 28
532, 31
532, 31
532, 32
533; 3
533. 6
533.
533.
533.
533.
533.
IO
II
11-13
II
12
533. 13
533.
14
533. 15
533. 15
533, 16
170 DĪGHA-ATTHAKATHĀ-TĪKĀ
mato āgatā ti Dkammtkā. Ten’ āha dhamma-
laddhà ti. Imam eva hi attham dassetum kuhan’
ádíti àdi vuttam. Cittena vibhajanapubbakam kāyena
vibhajanan ti mūlam eva dassetum evam ctttena vibhajanan
ti vuttam, tena citt' uppādamattena pi pativibhāgo 2% na
kātabbo ti ?!? dasseti. Appattvibhattan ti bhāvanapumsaka-
niddeso, appativibhattam ?!! Jabham bhufijatiti kammanid-
deso eva và.?!?
313 N" eva gihinass deti, attano *!* ajivasodhan' attham.
Na %5 attanā paribhuñjatíti attanà va na paribhufjati :
Mayham asādhāraņabhogitā ma*?!* hotūti. Patrgay-
hanto *1* ca ... fe .. . passatiti iminā tassa lābhassa tisu pi
kalesu sadharanato 218 thapanam dassitam. Pahganhanto 212
ca saūghena sādhāraņam hotiti iminā patiggahaņakālo das-
sito, gahetvā ... pe... passattti iminā patiggahitakālo, tad
ubhayam pana tàdisena pubb' abhogena vinà na hotiti
atthasiddho purimakālo. Ta-y-idam patiggahaņato pubbe
v’ assa hoti: Sanghena sādhāraņam hotūti patiggahes-
sāmiti. Patigaņhantassa *!? hoti: Sanghena sādhāraņam
hotüti patiganhamiti. Patiggahetvà hoti: Sanghena sadha-
ranam hotüti patiggahitam mayà ti evam tilakkhanasam-
pannam katvā laddhalābham osānalakkhaņam **% aviko-
petvā paribhuūjanto sādhāraņabhogī appativibhattabhogī
ca hoti. Imam?" pana sārāņīyadhamman *** ti imam
catuttham saritabbayuttadhammam. Na M ... pe...
gaņhanti tasmā sādhāraņabhogitā eva dussīlassa n” atthiti
ārambho pi tāva na sambhavati, kuto pūraņan ti adhippāyo.
Parisuddhasīlo ti iminā lābhassa dhammikabhāvam das-
seti. Vattam akhandento t1?** iminà appativibhattabhogitam
sādhāraņabhogitaīī ca dasseti. Sati pana tad ubhaye
sáàràntyadhammo pürito eva hotiti āha pūrettti.
209 AGM patibhāge ?315 DA omits
BG patidho ; M patigo 216 M adds tà
210 AGm add pi ?? ABGGnmM pati- |
211 Bmp add và DA pari- with v.l. pati-
212 BmP omit 218 BG sādhāraņo 2:
315 Bm adds tam tam 219 M pati-
P adds tam 220 AGM obhāsana-
*14 A atta 22] So all MSS.
G2 atthe DA idam
BG attho | ?* BmP sàarantya /hroughout
M attho 223 BG add pi
MAHAPARINIBBANASUTTAVANNANA 171
Odissakam katvā ti etena anodissakam katvā pituno
ācariy' upajjhāy' ādīnam vā ther' āsanato patthāya dentassa
sārāņīyadhammo yeva hotiti dasseti. Sárániyadhammo pan
assa na hoti patijagganatthāne odissakam katvā dinnattā.
Ten” āha palibodhajagganam nāma hotiti ādi. Yadi evam
sabbena sabbam sáraniyadhammapürakassa odissakadánam
na vattatiti? No na vattati yuttatthāne *?* ti dassento
Tena pandti ādim āha. Gilàn' àdinam odissakam katvà
dānam appativibhāgapakkhikam: Asukassa na dassāmiti
patikkhepassa abhāvato. Vyatirekappadhāno ?*5 hi pativi-
bhàgo,??* ten' āha avasesan ti ādi. Adātum piti pi-saddena
dātum pi vattatíti dasseti, taü ca kho karuņāyanavasena,
na 227 vattapüranavasena. Sustkkhitāyāti sārāņīyadham-
mapūraņavidhimhi sutthu sikkhitāya, sukusalatāyāti ***
attho. Idàni tassā *** kosallam dassetum Sustkklitāya 239
hīti ādi vuttam. Dvadasahi vassehi pūrati, na tato oran ti
iminā tassa duppūraņam dasseti. Tathā hi so mahapphalo
mahánisamso, ditthadhammikehi pi tàva garutarehi phal
ànisamsehi ?3! anugato. Tamsamangi ca puggalo visesalābhī
ariyapuggalo viya loke acchariy” abbhutadhammasaman-
nāgato hoti. Tathā hi so duppajaham dānamayassa sīlama-
yassa ca puññassa patipakkhadhammam sudüre vikkham-
bhitam katvà suvisuddhena cetasà loke pākato hutvā
viharati. Ta-y-idam *3* attham vyatirekato anvayato ca
vibhàvetum Sace híti àádi vuttam, tam suviüüeyyam eva.
Idāni 'ssa **3 samparāyike ditthadhammike ** ca ānisamse
dassetum Evan ti ādi vuttam. JV” eva tssā na macchariyam
hoti cirakālabhāvanāya **5 vidhūtabhāvato.*$$ Manussānam
piyo hoti pariccāgasīlatāya visuddhattā.**? Ten āha:
“ Dadam ?38 piyo hoti, bhajanti nam bahū ” ti
(c) A III 40
224 AGmM sutta- 333 BmP tass’ imam
225 P 9?ppatthàno 233 BmP ye
33€ ABGGmM patibhago 234 BG omtt
227 ABGG? omit 235 ABGGNM ?bhávanà
228 BMP sukusalāyāti 236 AGM vidhūtam-
229 BG tassa ti 237 ABGG%2 vissutattā
230 BG sikkhi- M vissutatathà
231 BmP add ca 238 ABGGH% bhaddam
533. 17
533, 18
533. 19
533. 20
533. 23. 27
533, 28
533. 29
533. 33
533. 34
534, 9, 10
534, 11
534,
534.
534,
534,
534,
534,
534,
534, 24
535,
535,
535.
535.
535,
535,
536,
24
28
II, 27
172 DIGHA-ATTHAKATHA-TIKA
ādi. Sulabhapaccayo hoti dānavasena uļār” ajjhāsayānam
paccayalābhassa idh” ānisamsabhāvato?** dānassa. Patta-
galam *9 assa diyyamānam **1 na khīyati pattagatass
eva *? dvādasavassikassa mahāsattassa *13 avicchedena **4
pūritatta. Aggabhaņdam labhati devasikam dakkhiņeyyānam
aggato patthaya dànassa dinnatta. Bhaye và ... fe ...
āpajjanti deyyapatiggáhakavikappam 3*5 akatvā attani nira-
pekkhacittena cirakālam dānasūratāya *1% pasāditacittattā.
Tatrāti tesu ānisamsesu vibhāvetabbesu. Imānt tamdī-
panāni vatthūni kāraņāni.
Alabhantā piti amahāpuūīiiatāya na lābhino samānā pi.
Bhikkhācāram aggasabhāgan ti sabhāgam **? tabbhāgiyam
bhikkhācāramaggam jānanti. ?% Anuttariyamanussadham-
mattā, therānam **$ samsayavinodan” atthafi ca Sārāņīya-
dhammo me bhante pūrito ti āha. Tathā hi dutiyavatthusmim
pi therena attā *%* pakāsito ti.**? Manussānam piyatāya
sulabhapaccayatāya pi idam vatthum eva. Pattagatākhī-
yanassa pana visesam vibhāvanato Idam tāva ... pe...
ettha vatthun *51 ti vuttam.
Gtribhaņdamahāpūjāyāti Cetiyagirimhi sakala-Lankādīpe,
yojanappamāņe samudde ca nāvā-sanghāt' ādike thapetvā
dīpa-puppha-gandh” ādīhi kariyamānamahāpūjāya. Parı-
yàyenáfíti. lesena pi. Anucchavikan ti sārāņīyadhamma-
pūraņato pi *** idam yathābhūtam pavedanam tumhākam
anucchavikan ti attho.
Anārocetvā va palāyimsu corabhayena. Attano dujjīvi-
kāyāti ca vadanti.
Vattissattti kappissati. Ther? sáranvyadhammapürikà
ahosi, therassa pana silatejen eva devataà ussukkam
āpajji.**3
239 ABGGNMMP idānisam- 246 BmP dānapūra-
*49 AGm pattam; BG gatta- 24? BG sabhāgatam
P pattigan' 248—248 BG anussariyamassa-
2411 ABGGnM add tam dhammatthero nam
22 BG *?ganass'- 249 A atta |
BmP ?gatavasena G" attha
243 BBmGP maháapattassa 250 BG omit
244 AG °cchedana 251 DA vatthu
BM avitacchedena 352 M ti
G? avipecchadana | 253 BGM āpajjati
245 AGm deyapatiggāhaka-
vippakam; BG desapati-
MAHÁPARINIBBAÁNASUTTAVANNANA 173
N” atthi etesam khaņdan ti Akhaydāwt. Tam
pana nesam khandam dassetum yassáti ádi vuttam. Tattha
upasampannasīlānam *** uddesakkamena ādi antā veditabbā.
Ten' àha sattasdti ādi. Anupasampannasīlānam ** pana
samādānakkamena pi ādi antā labbhanti. Partyante
chinnasātako *5 viyāti vatth'” ante ?*% vā das ante vā
chinnavattham viya, visadis’ udāharaņam p etam *7
akhandàníti imassa adhigatatta.?5* Evam sesāni pi udā-
haraņāni. Khaņditabhinnatā *** khandam, tam etassa
atthīti khandam,?*? silam. Chiddan ti àdisu pi es' eva nayo.
Vemajjhe bhinnan vinivijjhanavasena. Visabhāgavaņņena
gāvī viyāti sambandho. Sabalarahitāni asabalāns.
Tathā akammāsānt. Sīlassa taņhādāsavyato mocanam
vivattūpanissayabhāv' āpādanam.**! Yasmā ca tamsaman-
gipuggalo serī sayamvasī bhujisso ?*%* nāma hoti tasmā pi
bhujissāni2$ Ten’ ev' àha bhujissabhavakaranato
bhujissānīti. Suparisuddhabhāvena pasamsatthā v:fi-
ūūtasatthāni. Iminā 'ham sīlena devo vā bhavey-
yam, dev' aūīataro vā, tattha nicco dhuvo sassato ti,
silena suddhiti ca evam adina Taņhādiithīhi aparāmaithattā.
Ayam te silesu doso ti catusu vipattisu yaya kayaci vipattiya
dassanena parámattham ?*! anuddhamsetum. Samádhisam-
vattanappayojanāni samādhisamvattanikānt.
Samānabhāviūpagatasīlā **5 ti silasampattiyà samanabhavam
upagatasīlā sabhāgavuttikā. Kāmam puthujjanānam pi ?**
catupārisuddhisīle *$7 nānattam na siyā, tam pana na *** ek
antikam, idam ek' antikam *% niyatabhāvato ti āha NV” aitht
maggasīle nānattan ?79 ti. Tam sandhay etam vuttan ti
tam?" maggasilam 222 sandhāya etam yāni tāni
sīlāniti ādi vuttam.
Yayan ti ya ayam mayhañ *75 c' eva tumhākaūī ca
254 BG "pannassa sī- 65 AGmM bhuūji-
255 AGNM jinnasāvako 264 BmP "tthum
256 AGmM natte 265 BG samādhibhā-
BG tante 266 BmP ca
257 BMP c’ etam 267 P "sīlena
255 AGmM adhikatattā 268 AGM omit
259 ABGGNM khaņditam- 29 ABGGNMM "antikā
266 ABGGMM khaņda 270 BG nānattatā
261 G "āpadāmam ?) BmP omit
262 A bhuiijiso; BG abhujisso 272 ABGGMM maggam-
Gn bhufijaso; M bhuíijisso 2733 AGM mayai
536, 29
536, 29
536, 29
536, 29
536, 31, 32
536, 31
537, 2
537, 3
537. 4
537. 5
537. 5
537, 8
537, 11
537. 13
537. 14
537, 14
537. 14, 15
537, 16
537, 16
537, 18
537, 19
537, 22
537. 23, 24
537. ?4
537, 24
537, 25
537. ?7
537, 28
537, 28
537, 28
537. 29
174 DIGHA-ATTHAKATHA-TIKA
paccakkhabhūtā. Dxtthtti maggasammāditthi. N:d-
dosa 224 ti niddhutadosā,?”5 samucchinnarāg' ādīpāpa-
dhammā ti attho. VNzyyāttžti vattadukkhato nissarati
nigacchati. Sayam niyyantim ?78 yeva ??5 hi tamsamangī-
puggalam ??? vattadukkhato niyyàpetiti vuccati. Yà Satthu
anusatthi,?/? tam karotiti £a kkaro, tassa yathánusit-
tham *?? patipajjanakassáti attho. Sasmanaditthibhavan ti
sadisaditthibhāvam saccasampativedhena abhinnaditthi-
bhāvam. Vwuddht yevāti ariyavinaye tīhi **% guņehi
vaddhi *$! yeva, no parihàniti ayam aparihàniyadham-
madesanà pi?9* attano **? sāsanassa addhaniyatam 283
ākankhantena Bhagavatā idha desitā.
12. Asannaparinibbānattā ti katipayamāsādhikena sam-
vaccharamattena parinibbanam bhavissatiti katvà vuttam.
Etam yevāti ** I ti sīlan ti ādikam vyeva.*** Iti
szlam ti ettha iti-saddo pakār' attho parimàn' attho ca
ekajjham katvā gahito ti āha evam sīlam ettakam sīlan ti.
Evam silan ti evam pabhedam silam. Ettakam silan ti
etam paramam, na ito bhiyyo. Catupárisuddhisilan t
maggassa sambhārabhūtam lokiyacatupārisuddhisīlam. Cttt'
ek aggatā samādhīti etthāpi es eva ayo. Yasmim ?95
sīle thatvā ti yasmim lok' uttarakusalassa padatthānabhūte
“ Pubbe va kho pan” assa kāyakammam vacīkammam
ājīvo suparisuddho hoti " ti (4)
evam vuttasile patitthaya.?56 Eso??? ti maggaphalasa-
mādhi.*$$ Paribhàáwito ti tena silena sabbaso bhàvito pabha-
vito.**% Mahapphalo hoti mahânisamso ti maggasamādhi
tava sāmaīiaphalehi mahapphalo, vattadukkhavūpasa-
mena mahānisamso. Itaro patippassaddhippahānena ma-
happhalo,??? nibbutisukhappattiya **! mahānisamso. Yamht
(a) M III 289
274 BG "sāni | 282 BmP attano pi
2735 ABGGNM vinidhūta- 288 ABGGNM atthani-
Bn nidhuta- 284—284 AGM omit D
276 BmP niyyantass eva t85 ABGGMM yamhi
277 ABGGM °samañgim- 286 ABGGMM patitthā
238 Dm anusitthi 287 ABGGMMP so
P anusittham 288 BG "samādhim
279 A "sitthi; GM "sitthim 289 BmP sambhā-
280 BmP omit 290 AG™m add ti
231 BmP vuddhi 291 BmP "sukh' uppattiyā
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 175
samādhimhi thatvā ti yasmim lok” uttarakusalassa padat-
thānabhūte pādakajjhānasamādhimhi ???c' eva vutthàna-
gāminisamādhimhi **? ca thatvā.*?$ Sā ti maggaphalapañña.
Tena paribhāvitā ti tena yathāvuttasamādhinā sabbaso
bhāvitā pabhāvitā.*?1 25 Mahapphalā mahānisamsā tam *5
samādhimhi vuttanayena veditabbam. Api ca te***
bojjhanga-magg' anga-jhàn' aüngappabhedahetutaya ma-
happhalā ; sattadakkhiņeyyapuggalavibhāgahetutāya ma-
hānisamsā ti veditabbā. Yāya paññaya thatvā ti yas-
sam??? vipassanāpaūāya,?*?* samathavipassanāpaūiāya ?*
vā thatvā. Samathayànikassa hi samadhisahagatà pi patina
maggādhigamāya visesapaccayo hoti yeva. Samma-d-eváti
sutthu yeva, yathā āsavānam leso pi návasissati, evam
sabbaso āsavehi vimuccati. Aggamaggakkhanam hi sandhāy
etam vuttam.
13. Lokiy' atthasaddānam ** viya abhirantasaddassa
siddhi *% datthabbā. Abhirantam abhiratam abhiratiti
atthato ekam. Abhiranta-saddo 3?! vāyam abhirucipari-
yāyo %% na assādapariyāyo. Assādavasena hi katthaci va-
santassa assādavatthuvigamena siyā tassa tattha 39? anabhi-
rati, ta-y-idam š% khīņ' āsavānam n' atthi, pageva Budd-
hānan ti āha Buddhānam ... pe... n atthíti. Abhirativa-
sena katthaci vasitvā tad abhàvato aüüattha gamanam
nama Buddhànam n' atthi. Veneyyavinayan' attham ???
pana katthaci vasitvà tasmim siddhe veneyyavinayan
attham 3956 eva tato aüifiattha gacchanti, ayam ettha yatha-
ruci. Āyāmdti ettha ā-saddo āgacchāti iminā samān'
attho āha ehi yāmdti. Ayāmdti*7 pana pāthe a-kāro **
nipātamattam. Santikdvacarattā theram ālapati, na pana
tadā Satthu santike vasantānam bhikkhūnam abhāvato.
Aparicchinnagaņano 3% hi tadā Bhagavato santike bhikkhu-
292-292 A omits 39) AGm abhiranti-
2933 AGm thapetva BGM anabhirati-
29% BmP paribhà- 39 ABGGmM abhirüpapariyàye
295-295 BmP mahapphalamahāni- 3933 ABGGnM yattha
samsatà 306 BmP yadidam
2906 AGm kho; BGM omit 305 AGM vineyavinayan -
297 BmP yāyam BGM vineyya-
298 BmP "paitiāyam 306 ABGGNMM vineyya-
299 AGnM lokantabhantasaddānam 3%” ABGGMM āyāmāti
BG lokantahantasaddānam 308 ABGGNM ā-kāro
300 B ditthi 809 BG "gaņanā
537. 30
537, 39
537, 39
537. 31
537, 32
537, 33
537. 34
537. 30
537. 36
538, I
538, 3
538, 7
538, 4
538, 5
538, 5
538, 7
538, 8
538, 9
538, 23
538, 23
538, 23
538, 25
538, 25
538, 25
538, 30, 31
539, 5
$39, 16; 539, 17
176 |» DIGHA-ATTHAKATHÀ-TIKA
sangho. Ten āha mahatā bhikkhusanghena
saddhinti. Ambalatthtīkāgamanatn ti Amba-
latthikagamanapatisamyuttapatham daha. Pātaltigāmaga-
mane 319 ti etthāpi es eva nayo. Uttānam eva anantaram
hetthà ca samvannitarüpatta.?!
16. Āyasmā Sāriputto ti ādi pāthajātam. Sampasādaniye
ti Sampasadaniyasutte. Vztthāritam porāņ' atthakathāyam,
tasmà mayam pi tatth' eva nam atthato vittharayissamiti
adhippāyo.
20. Āgantvā vasanti ettha āgantukā ti āvasatho, tad eva
agaran 9? ti aha avasathágàram tt àágantukaànam
āvasathagehan ti. | Dvinnam rājūnan ti Licchavirāja-
Magadharājūnam. Sakāyakā ti sevakā. Kulānīti kutum-
bike.313
21. Santhatan 314 ti santhari,*!5 sabbam santhari, sab-
basanthari?!$9 tam sabbasantharvt—m.3!* Bhāvana-
pumsakaniddeso cāyam. Ten” āha yathkā sabbam santha-
tam 318 hoti evan ti.
23. Dussīlo ti ettha du-saddo abhāv’ attho, dup-
pañño ti ādisu viya, na garahan’ attho ti āha asīlo nissīlo ti.
Bhinnasamvaro ti ettha yo samādinnasīlo kenaci kāraņena
silabhedam patto, so tàva bhinnasamvaro hoti. Yo pana
sabbena sabbam asamādinnasīlo ācārahīno, so katham
bhinnasamvaro nàma hotiti? So pi sādhusamācārassa
pariharaniyassa ?!? bheditatta bhinnasamvaro eva nàma.
Vinatthasamvaro *?' samvararahito ti hi vuttam hoti.
Tam tam sippatthānam. Māghātakāle 3?1 ti 32? evam māghā-
taghosanam ?**3 ghositadīvase.
Abbhuggacchati pàpako kittisaddo.
Ajjhāsayena manku hoti yeva vippatisāribhāvato. Tas-
319 BG omit gama 317 AGnm sabbam-
311 AGm samvaccharavannita- P omits
rūpantā 318 P santharitam
31? AGm āharan 319 AG add hi |
BG āgāran BnmP parihāniyassa -
M āgaran 320 B'mP vissattha- i
315 BGM kutim- 321 AGm māghāpaņīte hi
314 BG santhanan M maghapanite
M santatan P omits
315 A BGGmM santharitabbam 822 BMP add mā ghātetha pāņino ti
316 ABGGNM sabbam 323 BmP māghātāti ghosanam
MAHAPARINIBBANASUTTAVANNANA 177
sūti dussilassa. Samadáya javaltitthànan 3234 ti utthāya 539, 18
samutthāya katakāraņam. Āpātham āgacchatiti 3*5 tam 539, 19
manaso 3*$ upatthāti. Ummīletvā idha lokan ti ummīlana- 539, 19
kāle attano puttadar' adidassanavasena idha lokam passati. 539, 20
Nimmiletvà paralokan ti nimīlanakāle gatinimitt upatthā- 539, 20
navasena paralokam passati. Ten' aha cattàro apáyá ti àdi. 539,20
Paūcamapadan ti kāyassa bhedā ti ādinā vutto 539, 23
paūcamo ādīnavakotthāso. Vuttavipartiyāyendti 37 vuttāya 539, 24
ādīnavakathāya vipariyāyena. Appamatto tam 328 tam š8
kasīvaņijj ādim yathākālam sampādetum sakkotīti ādinā ;
pāsamsam silam assa atthiti sīlavā; silasam-
panno ti sīlena samannāgato sampannasīlo ti evam
ādikam pana atthavacanam sukaran ti anāmattham.
25. Pāliwmuttakāyāti 5% sangīti-anārūļhāya dhammaka- 539, 25
thāya.5? Tatth” evāti āvasathāgāre eva. 539, 31
26. Issariyamattāydti issariyappamāņena,33! ijssariyena C' 540,5
eva vittüpakaranena ??? cáti evam và attho datthabbo.
Upabhogüpakaranàni pi hi loke mattà ti vuccanti. Pafalt- 540, 7
gāmam nagaram katvā tī pubbe Pātaligāmo ti laddhanāmam
thānam idàni nagaram katvā. Māžentžti patitthāpenti. 540, 7
Āyamukhapacchindan” atthan ti āyadvārānam 33% upac- 540, 8
chedanāya. Sahass' eváti và pàtho, sahasso eva. Ten” āha 540,9
ek' ekavaggavasena sahassam sahassam hutvā ti. Gharavat- 540, 9, 10
thūnīti gharapatitthānatthānāni.33+
Cittànz9* namantittis tamtamdevatānubhā- 540, 11
vena tattha tatth' eva cittāni namanti vatthuvtjjātātha- 540, 12
kānam, yattha yattha tāhi vatthūni pariggahitāni. Stpp' 540, 13
ānubhāvendti sippānugatavijjānubhāvena. Nagaggaho ti 540, 14
nāgānam nivàsapariggaho. Sesadvayesu pi es' eva nayo.
Pāsāņo ti apalakkhanapasano.9?? Khāņuko ti yo koci 540, 15
34 ABGGNM vattitatthānan 330 ABGGMM samma-
DA pavattitam thānam with v.l. P dhammi-
pavattitthānam 331 BGM issaripamā-
325 AG™m insert here a passage belong- 5? AGM "kāreņa
ing to Mahànidàna, probably due BG ?karane
to confusion of leaves. 333 AGm kāya-āyathadvā-
326 ABGGMM pana thānaso 334 BmP "patitthāpanatthānāni
327 ABGGNM vuttapari- 335 B mittāni mittā ti
338 AGm kantam nantam G mittā ti
BG tam only 356 B nimantīti
M kantam tantam 331 BmP appala-
39 ABGGNM "muttikā-
540, 16
540, 16
549, 17
540, 23
540, 24
540, 30
540,34; 541,2
541, I
541, 3
541, 6
541, 6
541, 6, 12
541, 13
541, 28
541, 29
541, 32
541, 33
542, 2
178 DĪGHA-ATTHAKATHĀ-TĪKĀ
khāņuko. Sippam japitvā **% tādisam sārambhatthānam
pariharitvā anārambhe thāne tāhi vatthupariggahitāhi 3%
devatāhi saddhim mantayamānā 3% viya tamtamgehāni mā-
penti upadesadānavasena. Tesan ti vatthuvijjāpāthakānam,
sabbāsam 3! devatānam. Mangalam vaddhāpessantīti man-
galam brūhessanti. Paņditadassan” ādīni *** hi uttamaman-
galāni. Ten’ āha atha mayan ti ādi.
28. Saddo abbhuggacchati avayavadhammena samuda-
yassa apadisitabbato yathá “ alañkaro Devadatto ” ti.
Ariyakamanussānan 343 ti Ariyadesavāsīmanussānam. Rāst-
vasen? evāti ** sahassam satasahassan ti ādinā rāsivasen”
eva, appakassa pana bhaņdassa kayavikkayo aūīatthāpi
labbhat' evāti rāsivasen' evāti vuttam. Vaņijjāya *** patho
pavattitthānan ti vayitpatho ti purimavikappe
attho; dutiyavikappe pana vànijànam ?*6 patho pavattit-
thānan ti vanippatho ?*? ti imam attham dassento vàniànam
vasanaithānan ti āha. Bhaņdapute bhindanti mocenti
etthāti 5 putabhedanan?? ti ayam ettha attho ti
āha bhaņdaputabhede 35% ... pe ... vuttam hotiti. Ca-kār
attho 351 samuccay' atthe **? vā-saddo.?3
29. Kālakaņņī sattā ti attanā kaņhadhammabahulatāya
paresañ ca kaņhavipākānatthanibbattinimittatāya 354 kala-
kaņņiti laddhanāmā rūpūpaddavakarā appesakkhasattā.
Tan ti Bhagavantam.
30. Pubbanhasamayan ti** pubbaņhe ekam
samayam. Gāmapavisananīhārenāti 35% gāmappavese *57 ni-
vasan' ākārena. Kāyapatibaddham katvā ti cīvaram pāru-
pitvā pattam hatthena gahetvā ti attho.
338 BmP jappitvà 847 AGM vaņijjāpatho
DA jappetvà with v.l. japitvà BGM vanijjapatho
33 ABGGmM vatthühi pari- 348 ABGGmM ettbápi
340 BG matthantayamānā 33 ABGGnM *?bhedan
34 AGmM saddhàna 350 Bm bhandapute
BG sabbānam P bhandaphute
32 ABGGmM "dassanāni DA ?bhedena
343 AGM ariyakāmanussan 331 P "atthe hi -
BGM ariyakamanussan 352 Bm ?attho um
DA ariyamanu- 333 ABGGmM ca-saddo :
344 AGm rāsi vāso nevāti ss4 AGmM "vipākanibbatti-
M "vāsen'- BG ?vipákanimantinimitta-
345 Bm vāņijāya 355 ABGGRM add và
316 ABGGNMP vaņijjānam s56 ABGGm*mMP gāmam-
357 BmP ?ppavesana
MAHAPARINIBBANASUTTAVANNANA
179
31. Eltháti etasmim vàsam ?*? kappitapadese. Saale 35?
ti samma-d-eva yate *%% susamvutakāyavācācitte. Pattim
dadeyyáti attanà pasutam ?9! puiüiüam tàsam devatànam
anupadajjeyya.
Pájià ti àdisu tad eva ?9? pattidanam
pūjā, anāgate eva upaddave ārakkhasamvidhānam patipūjā.
T Yebhuyyena nātimanussā iiātipetānam pattidān” ādinā
ime pana aññātakā pi 3%
samānā tathā karonti, tasmā tesam sakkaccam ārakkhā
pūjanamānanāni *% karonti ;
samvidhātabbā ti
aññamaññam sampavāretvā devatā
tattha ussukkam àpajjantiti dassento Ime ti adim àha.
* Balikammakaraņam mānanam, samāpatitaparissayahara-
nam ?95 patimanan ti dassetum Ete 368 ti 366 ādi vuttam.*
Sundaráni bassalíti sundarani itthani eva passati, na anit-
thani.
33. Āniyo 387 kotietvā ti lahuke dàrudande gahetvā
kavātaphalake viya aüüamaüüam sambandhe kātum
āņiyo 3% kottetvā. Nāvāsankhepena katam ulum? a m.
Veļunal” ādike sangharitvā valli-ādīhi kalāpavasena ban-
dhitvā kattabbam Ž «uilam.
34. Udakatthānass etam adhivacanan ti yathāvuttassa
yassa kassaci udakatthānassa etam aņņavan ti adhi-
vacanam, na *%% samuddass' evāti 7% adhippāyo. Saran
ti idha nadī adhippetà sarati sandatiti katva. Gambhira-
vitthatan 371 tī agādh atthena gambhīram, sakalalokatta-
yavyāpitāya vitthatam.
va.322
Vssajjáti anásajja appatvà
Pallalān? tesam ataraņato.
Vienā yeva kullenāti īdīsam udakam kullena īdisena vinā
eva. TItņņā medhāvino jana, taņhāsaram pana ariyamag-
gasankhātam setum katvā nittiņņā 33 ti yojanā.
358
359
360
361
362
363
364
365
Pathamakabhāņavāro.374
BmP vāsa
ABGGmMP samyate
Bm saññate; P samyate
Bm pasuta
BG add pana
ABGGnMP?P insert here passage
marked with * ...*
BmP ?maànan' àdini
AGm piya
ABGGxmM sampattipari-
Bm sampati uppannaparissaya-
366
367
368
379
371
372
373
374
ABGGnM iti; P imehi
BGM āniyā
ABGGnM āniyā
BBNGP omtt
BG samuddayass'-
So all MSS.
DA gambhīram-
BmP omtt
ABGG^nM na tiņņā
Bn Pathamabhànavàravannanàá
nitthità
542, 3. 4
542, 6
542, 6
542, 6
IO
16
542,
542,
542, 18
542,
542,
542, 22
542, 22
542, 23
542, 25
542, 25
542, 29
542, 29
542, 31
542, 33
542, 33
542. 35
543. 3
543. 4
543. 7
543, 6
543, 6
543, 10
543, 11
543, 1I
IS0 DĪGHA-ATTHAKATHĀ-TĪKĀ
2. 1. Mahāpanādassa raūtio. Pāsādakotiyam ! katagàmo *
ti pāsādassa patitathüpikaya patitthitatthàne nivitthagamo.
2. Ariyabhāvakarānan 3 ti ye pativijjhanti, tesam ariya-
bhāvakarānam * nimittassa kattubhāvūpacāravasen” eva
vuttam. Tacchāvipallāsabhūtabhāvena saccānam. Anu-
bodho pubbabhāgiyam itāņam, pativedho maggatiāņena
abhisamayo. Tattha yasmā anubodhapubbako pativedho
anubodhena vinā na hoti, anubodho 5 pi ekacco pativedha-
sambandho,* tad ubhayābhāvahetukati ca vatte samsara-
ņam, tasmā vuttam pāļiyam ananubodhā... pe...
tumhākaū cāti. Patisandhigahaņavasena bhavato ”
bhav' antarūpagamanam sandhāvanam, aparāparam cavan’
uppajjanavasena 5 safüicaranam sassaraman ti aha bhavato
ti ādi. Sandhāvita-samsaritapadānam kammasādhanatam
sandhāy” āha mayā ca tumhehi cáti pathamavikappe.
Dutiyavikappe pana bhāvasādhanatam hadaye katvā
mamaū c' eva tumhākaū cdti yathārutavasen' eva vuttam.
3. Nayanasamaithà ti pāpanasamatthā, dīgharajjunā
baddhasakuņam * viya rajjuhattho puriso des antaram
taņhārajjunā baddham '* sattasantānam '! abhisankhāro
bhav' antaram neti etāyāti!* bxhavanētt+t, taņhā, sā
ariyamaggasatthena sutthu hatà chinna ti Bhavanet-
tisamūhatā.
sg. Dve gāmā Nàtikà!?? ti laddhanāmā,!t iia-kārassa
cáyam na-kàr' àdesena niddeso
* Animittà na nayare !5 " t1 ()
ādisu viya. Ten’ āha ñātigāmake ti. Gifüjaka vuccanti
itthakā, gifijakāhi eva kato āvasatho ti gifjak āva-
(à Vsm I 236; SA I 40
1 ABGGNM *kotiyā 9 A khandhāsa-
I D. V p D
ato- andhasa-
3 So all MSS. 19 P bandham
DA °karanan 1 ABGGAM "satānam
* BGM ?karanam 12 BG netāyāti
5 AGm ?bodhà 13 AG fiāņikā
€ BnmP ?vedhena sam- BGM ñātikā
? BGGN bhagavato 14 AGm "nāmam
$ BmP cavanüpapajjana- Bm ?*nàmo
15 BGM fiayare
MAHAPARINIBBANASUTTAVANNANA ISI
satho. So kira àvàso yathà sudhaparikammena payo-
janam !5 n' atthi, evam itthakàhi eva cinitvā chādetvā kato.
Tena vuttam ifthakāmaye āvasathe ti. Tulādaņdakavāta-
phalakāni pana dārumayān' eva.
7. Oram vuccati kāmadhātu, paccayabhāvena tam oram
bhajantiti orambhāgtyāni, orambhāgassa !” vā hitāni orxam-
bhāgiyāni. Ten' āha hetthā bhāgiyānan ti ādi. Tīht maggehīti
hetthimehi '* tihi!? maggehi. Tehi pahātabbatāya hi nesam
samyojanānam orambhāgiyatā.'? Orambhafijyani?9 và
orambhāgiyāni vuttāni niruttinayena. Idàni vyatirekamu-
khena tesam orambhāgiyabhāvam vibhāvetum Tattkāti
ādi vuttam. Vikkhambhitāni samatthatāvighātena puthuj-
janānam, samucchinnāni sabbaso abhāvena ariyānam,
rūpārūpabhav” uppattiyā *! vibandhāya na hontiti vuttam
avikkhambhitāni asamucchinnāni vā 22 ti. Nibbatiivasenāti
patisandhigahanavasena. Gantum na dentt mahaggatagā-
mikamm' āyūhanassa vinibandhanato.*$ Sakkāyadīithi-
ādīni tīņi samyojanāni kāmacchandavyāpādā** viya mahag-
gat' uppattiyā ?* avinibandhanabhūtāni *% pi kāmabhav
uppattiyā 2” visesappaccayattā iattha mahaggatabhave **
nibbattam pi tannibbattihetukammaparikkhaye ** kāma-
bhav' uppattipaccayataàya 9° mahaggatabhavato 3! ānetvā
puna idk eva kāmabhave eva nibbattāpenti, tasmā sabbānt pi
pañca pi samyojanāni orambhāgiyānt eva.
Patisandhivasena anāgamanasabhāvā 3? ti patisandhigaha-
ņavasena tasmā lokā idha na? āgamanasabhāvā.* Buddha-
dassana-theradassana-dhammasavanānam pan' atthāy assa
āgamanam anivāritam. Kadāct *5 uppattiyā paviral” ākā-
16 BMP sampa- 26 BM āvi-
17 AGM orabbhagāragārassa Bn ?bandhabhü-
M orabbhāgassa P Ybandhabhūtānam
18 ABGG™ omit ?: BmP °bhavûpapatti-
19 AGmM orabbhā- 28 P "bhāve
BGP ?yanà *9 M ?yena
Bm °Syaka 39 BG "uppattiyā pacca-
20 BG orambhagiyani BmP ?bhavüpapatti-
M orabbhaiji- 531 B *bhavato
21 BmP ?bhavüpapatti- 33 ABGGnM *?sabhávo
22 Bm omits 33 BGM pana
28 ABGGNM viban- P omits
*4 BG ?pàdatà 34 ABGGNM "sabhāvo
25 BMP mahaggatūpapattiyā P anāga-
35 Bm adds karahaci
543, 11
543, 12
543, 12, 14
543, 14
543, 15
543, 17
543, 18
543, 18
543, 18
543, 18
543, 19
543, 19
543, 20
543, 2I
543, 22
543, 24, 25
543, 26
543, 28
543, 29
543, 29
543. 29
543. 35
543. 30
543, 36
544. 1
182 DĪGHA-ATTHAKATHĀ-TĪKĀ
ratā ; 5% pariyutthānamandatāya 37 abahalatā ti dvedhā pi **
tanubhāvo. Abhiņhan ti bahuso. Bahalabahalā % tibba-
tibbā.*? Yattha uppajjanti tam santānam maddantā pha-
rantā *! chādentā 22 andhakāram karontā uppajjanti, dvīhi
pana maggehi pahinattà tanukatanukā mandamandā uppaj-
janti. Puttadhītaro hontīti idam akāraņam. Tathā hi anga-
paccangaparāmasanamattena pi te honti. Ida» ti rāga-
dosamohànam tanuttà ti idam vacanam. Bhavatanu-
kavasenáti appakabhavavasena. Tanti Mahāsīvattherassa **
vacanam fatikkhiltan ** ti sambandho. Ye bhavà *5 ariyà-
nam labbhanti, te paripunnalakkhanabhavà eva. Ye 9 na
labbhanti, tattha kīdisam tam bhavatanukam, tasmā
ubhayathā pi bhavatanukassa asambhavo evāti dassetum
Sot' āpannassdti ādi vuttam. Aižhame bhave bhavatanukam
— atthi atthamass' eva bhavassa sabbaso abhāvato. Sesesu
pi es' eva nayo.
Kāmdvacaralokam sandhāya vuttam itarassa lokassa vasena
tathā vattum asakkuņeyyattā. Yo hi sakadāgāmī devama-
nussalokesu vomissakavasena nibbattati, so *? kamabhava-
vasen' eva paricchinditabbo. Bhagavatā ca kāmaloke
thatvà Sakid eva imam lokam āgantvā ti
vutam. Imam lokam āgantvā ti ca iminà
paiicasu sakadāgāmīsu cattāro vajjetvā eko va gahito.
Ekacco hi idha sakadāgāmiphalam patvā idh’ eva parinib-
bāyati, ekacco idha patvā devaloke parinibbāyati, ekacco
devaloke patvà tatth' eva parinibbayati, ekacco devaloke
patvà idhüpapajjitvà parinibbàyati; ime cattáro idha na
labbhanti. Yo pana idha patvā devaloke yāvatāyukam
vasitvà puna idhūpapajjitvā parinibbāyati, ayam idha
adhippeto. Atthakathàyam pana imam lokan ti kàmabhavo
adhippeto ti imam attham vibhavetum Sace híti àdinà
afifiam yeva catukkam dassitam.
3$ BmP savi- 42 BmP sādhentā
37 BGM "manātāya 13 BG "tthera
m Do am X s bn
atanu- abhāvā
3. ABGGmM bahalā- BG bhagavā
4 ABGGnM tibbā- 46 ABGGNM na ye
41 AGmM tharantā “4 BMP add pi
BG parantā
MAHAPARINIBBANASUTTAVANNANA 183
Catusu ... pe ... sabhāvo it atiho apāyagamanīyānam
pápadhammáànam sabbaso pahinattà. Dhammaniyamenáti 48
maggadhammaniyamena.t$ | Niyato*? uparimaggādhiga-
massa avassabhávibhaàvato. Ten' aha Sambodhspa-
rāyano ti.
8. Tesam tesam 59 ñanagatim ti tesam tesam sattānam :
Asuko sot’ āpanno, asuko sakadāgāmîti ādinā tamtamñā-
nâdhigamam.’5: Ñānúpapattim ūāņābhisamparāyan ti tato
param pi niyato sambodhiparāyano sakid
eva imam lokam āgantvā dukkhass
"antam karissatiti ādinā ñāņasahitam 5 uppatti-
paccayabhāvam.*3 Olokentassa tiāņacakkhunā pekkhantassa
kāyakilamatho va, na tena kāci veneyyānam*1 atthasiddhiti
adhippāyo. Cittavthesā ti cittakhedo, sā kilesūpasamhitat-
tā ** Buddhānam n' atthi. Ādīyati *% ālokīyati attā etenāti
ādāsam, dhammabhūtam ādāsam dhkamm ādāsam,
ariyamaggafiànass' etam adhivacanam. Tena 57 ariyasā-
vako 5 catusu ariyasaccesu viddhamsanasammohattā **
attānam pi yathāvato % iiatvā yathāvato *! vyākareyya,
tappakāsanato pana dhammapariyāyassa suttassa dhnamm'
ādāsatā veditabbā. Yena dhamm' ādāsenāti idha pana
maggadhammam eva vadati.
9. Avecca yathāvato 9? janitva 9? tannimittam ** uppan-
napasádo 5 aveccappasádo, maggādhigamena up-
pannapasádo, so pana yasmā pāsāņapabbato viya niccalo,
na ca kenaci kāraņena vigacchati, tasmā vuttam acalena
accutendti. Paūcasīlāniti gahatthavasen' etam vuttam tehi
ek” antapariharanīyato. Ariyānam pana sabbāni sīlāni
kantān’ eva. Ten’ āha Sabbo pi pan’ ettha samvaro labbhati
yeváti.
1$ pm Cniyāme- 57 ABGG*M add hi
49 A tintiyato 5$ BmP °savaka
BGG2M niyamato 59 Bm viddhastasammo-
50 ABGGNM omit P viddhamstasammo-
531 BmP "gamanam 60 AGm vāvathāvato
52 AGM saūhitam BB%GM yāthā-
BGM °saññitam €! BBm=mGM yāthā-
5% ABGGNM uppattim- *3 BBnGMP yathà-
š4 ABGGN vineyyā- 63 ABGM netvā; GM netthā
M vinayānam 64 AGM na nimitta
55 ABGGnM "saūifiitattā Bm ?mitta; P ?mittà
së ABGGmM àdasan ti $$ AG uppannam-
544. 8
544. 9
544, 10
544, 10
544, 13
544. 13
544. 14
544. 14
544. 15
544. 15
544, 16
544, 17
544, 22
544, 23
544, 26
544, 28
544. 31
544, 31
544. 34
545. 32
545. 3
545. 5
545. 5
545. 9
545. 9
545, 10
545, 10
545, 13
545, 14
545, 14
545. 15
545, 16
184 DIGHA-ATTHAKATHA-TIKA
10. Sabbesan ti sabbesam ariyānam. Skkhāpadūviro-
dhenáti ** yathà bhütarocan' àpatti **(?) na hoti, evam.
Yuttatthāne ti vyākātum * yuttatthāne.
11. Tadā kira Vesāli iddhā ** phità *? sabb' ahgasampanna
ahosi vepullappattā, tam sandhay' aha khandhake vutta-
nayena Vesahya samtannabhāvo veditabbo ti. Tasmim
kira bhikkhusanghe paficasatamatta bhikkhü navà acirapab-
bajitā ahesum osannaviriyā ca. Tathā hi vakkhati Tattha
kira ekacce bhikkhii osannaviriyà ti adi.
13. Satipaccupatthātan” atthan "| ti tesam satipaccupat-
thàpan' attham."? Sarattti kay' ādike yathāsabhāvato
fiāņasampayuttāya satiyā anussarati upadhāreti. Sampajā-
nātīti samam pakārehi jānāti 23 avabujjhati. Ayam ettha
sankhepo, vitthāro pana parato Satipatthānavaņņanāyam
āgamissati.
15. Sabbasangāhikan ti sarīragatassa c' eva. vatthálanka-
ragatassa cāti sabbassa nīlabhāvassa saūgāhikavacanam.”t
Tass’ evāti nīlā ti sabbasangāhikavasena vutta-atthass
eva 75 vibhāgadassanan 7% ti pabhedadassanam. Yathā te
Licchavirājāno apīt” ādivaņņā eva keci vilepanavasena pīt'
ādivaņņā khāyimsu, evam anīl” ādivaņņā eva keci vilepana-
vasena nīl ādivaņņā khāyimsūti vuttam na tesam pakati-
vanno nilo ti adi.
Nilo mani etesūti nīlamanī, indanila-mahánil ādinīla-
ratanavinaddhā 77 alankāra. Te kira suvaņņaviracitā "?
pi ”* maņi-obhāsehi ekanīlā viya khāyanti. Nīlamayt-
khacitā ti nīlaratanaparikkhatā.”? Nālavatthaparikkhiitā %
ti 9? nilavattha-nilakambalaparikkhepa. Nīlšavammavammi-
tehiti ! nīlakankataparikkhittehi.*?* Sabbapadesūti pītā
hontiti ādisabbapadesu.
66 ABGGMM "padavi- 5 ABGGMM vuttam-
67 AGM bhūto- 76 So all MSS.; DA "dassanā
65 BMP kātum 7 AGmM "vinatthā
© ABGGnM ittha BG "viladdhālam
10 ABGGnM pità 38 Bm ?viracitehi
"21 ABGGnM "atthā P "viracitā hi
BmP ?patthàn' 73 Bm ?parikkhitta
?? BG ?patthàn'- M ?parikkhátà
73 A dānāni P "parikkhittā ti
GM dān' ādīni 8 ABGG®M omit
"4 ABGGnM ?gàhaka- 81 BmP nilavammikehiti
Bm ?gáhakam-; P ?gáhikam- 8? BmP nīlakaghatapari-
8 P
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 185
16. Pativaitesiti*3 patighattesi.4! Āharanti imasmā
rājapurisā balin ti ** āhāro, tappattajanapado ?9 ti aha
Sáharam t sajanapadagm. | Angulipphoto hi angu-
liyà calanavasen' eva hotiti vuttam angultm cālesun ti.
Ambakaya ti màtugàmena. Upacāravacanam h’
etam itthīsu, yadidam ambakā mātugāmo jananikā ti.
17s. Avaloketháti*?? apavattitva 9$ oloketha. Tam
pana apavattitva olokanam 8? anu anu dassanam hotiti aha
punatpuna passatháti. Upanethāti: Yathāyam Licchavirā-
japarisā sobhātisayena yuttā, evam Tāvatimsaparisā ti
evam upanayam karotha. Ten' àha Tāvaivmseht samake
katvā passathāti.
Upasamharatha bhikkhave Licchavi-
parisam Tavatimsaparisan ti na-y-idam
nimittagāhe niyojanam, kevalam pana dibbasampattī-
sadisā etesam rājūnam issariyasampattiti anupubbikathā-
ya?? saggasampattikathanam viya datthabbam. Tesu pana
bhikkhusu ekaccānam tattha nimittaggāho pi siyā, tam
sandhàya vuttam mimiltlaggáhe miyojetíti.» | Hitakàmatàya
tesam bhikkhünam yathà āyasmato Nandassa hitakāmatāya
saggasampattidassanam. Ten' àha Tatra kiráti adi. Osan-
navīiriyā ti sammāpatipattiyam ?? avasannaviriya, ossattha-
viriya,?? ossatthaviriy àrambhà ?* ti?5 attho. Aniccalak-
khanawtbhàvan' atthan ti tesam rajünam vasena bhikkhünam
aniccalakkhanassa ?9 vibhavan' atthan ?" ti.
21. Samīte pādagāmo * ti pubbaņham vā sāyaņham vā
gantvā nivattanayogye * āsanne thāne nivittho parivāra-
gāmo. |
22. Saūgammdti samāgantvā.!!? Assáti Bhagavato.
23. Pharuso ti kakkhalo, garutaro ti attho. Vssabhà-
53 Bm pari-; P pati- 99 BG ānupubbi-
84 BG patipati- 91 Bm uyyojetiti
BP pati- , 9* BG ?pattiya
M patipatighandesi 3 BGM omit
85 BG add ākārā te kira ** BmP omit
suvaņņaviracitā pi :5 BmP và ti
mani-obhasehi 96 BmP ?*lakkhana
$6 ABG tabbhanta- . 97 BmP vibhūtabhāv' atthan
Gm tabbanta-; M tabbhatta- 35 Bm Velàvagamo
87 ABGGMM apalo- P Pātalīgāmo
88 BmP add olokanam | 9 BGm "yogo
$9 ABGG"M lokanam 100 BMP sammā gantvā -
II—N
545. 18
545, 20
545, 21
545, 22
545, 24
545. 25
545. 29
545, 32
545. 32, 33
545. 36
546, 13
546, 15, 23
546,31
546, 34
546, 34
546, 35, 36
547, I
547, 1,2
547. 3
547. 3
547. 4
547. 5
547, 6
547, 6, 8
547, 24
547. 8
547, 12
547, 15
186 DĪGHA-ATTHAKATHĀ-TĪKĀ
garogo ti dhātuvisabhāgatāya samutthito bahalatararogo,
na!! ābādhamattam. Nāņena paricchindītvā ti vedanānam
khanikatam, dukkhatam,'?? attasuñňñatañ ca yāthāvato 193
fànena paricchijja paritületva. Adhtvāsestti 19 tā 194 abhi-
bhavanto !5 yathāparimaddit” ākārasallakkhaņena attani
āropetvā vāsesi, na tāhi abhibhuyyamāno."$ Ten' àha
Avihaūūamāno ti ādi. Adukkhlyamāno ti cetoduk-
khavasena adukkhiyamàno, kayadukkham pana n' atthiti
na sakkà vattum. Asati hi tasmim adhivasanaya eva
asambhavo ti. Anāmantetvā ti'?? anālapitvā.
Anataloketvā tī avissajjetvā.'$ Ten' āha ovādānu-
sāsanim 1%% adatvā ti vuttam hotíti. Pubbabhāgaviriyenāti
phalasamāpattiyā parikammaviriyena. Phalasamāpatttvtri-
yenāti phalasamāpattisampayuttaviriyena. Vikkhambhetva-
ti vinodetvā. Yathā nāma pupphanasamaye campak' ādi-
rukkhe vekhe dinne yāva so vekho nápaniyati, tàv' assa
pupphanasamatthatā vikkhambhitā vinoditā hoti, evam eva
yathāvuttaviriyavekhadānena tā vedanā satthu sarīre
yathàparicchinnam kālam vikkhambhitā "° vinodità !!!
ahesum. Tena vuttam Vikkhambhetvā ti vinodetvā ti.
Jīvitam pi jīvitasankhāro kammanā !!?* sankharīyatīti !!3
katvā. Chijjamānam virodhippaccayasamāyogena. payoga-
sampattiya ghafetvà thapīyati. Adhitthāyāti adhit-
thānam katvā. Ten' āha Dasamāse mā uppajjttthāti samā-
faitim samápajjíti. Tam pana adhitthànam !* pavattanan
ti ca vattabbatam arahatiti vuttam Ad/otittlutvā pavat-
lelva 15 ti. Khaņtkasamāpatitti tādisam pubbābhisankhāram
akatvā thānaso samāpajjitabbasamāpatti. Puna sarīram
vedanā ajjhottharati savisesam '!$ pubbābhisankhārassa aka-
tattā. Rūpasattaka ''7-arūpasattakāni !!$ Visuddhimagga-
13 ABGGmM pana 11% BmP kammunā
192 ABGGNM dukkham 13 AGnM sankhariratiti
193 So all MSS. BG yam karīyatīti .
106 BG "vāseti nītā P saünkhayatiti š
105 ABGGmM adhibha- 14 AGn adhinitthanam
166 ABGGmM abhüyamano BGM adhititthanam
19? ABGGnM add và 15 ABGGnM omit
108 BmP avissajjitvā 16 BmMP *?sesa
19 So all MSS. 1? B omits
DA °sasanam 18 ABGGNM "ttaka
119 ABGGnM ?bhita Gentis
11 BG vinodaniyam
MAHAPARINIBBANASUTTAVANNANA 187
samvannanasu M? vittharitanayena veditabbàni. Swuffhu
vikkhambhett pubbābhisankhārassa sātisayattā. Idāni tam
attham upamāya vibhāvetum Yathā nāmāti adi vuttam.
Apabbūlho 129 ti apanīto. Cuddasah” ākārehi sannetvā 1?!
ti tesam yeva rūpasattaka-arūpasattakānam !?? vasena cud-
dasahi pakārehi vipassanācittam, sakalam eva vā attabhā-
vam visabhāgarogasaīijanita - lūkhabhāvanirākaraņāya '?3
sinehetvā na uppajji yeva Sammāsambuddhena sātisaya-
samāpattivegena suvikkhambhitattā.
= 24. Gilāno hutvā puna vutthīto ti pubbe gilāno hutvā puna
© tato gilànabhàvato vutthito. Madhurakabhàvo nàma sari-
rassa thambhitattam, tam pana garubhavapubbakan ti āha
saūjātagarubhāvo | sasijátathaddhabhavo. | Nànàákàranato na
upatthahantíti iminà disasammoho pi me ahosi sokakkhale-
náti!** dasseti. Satipatthánadhammaà ti kayánupassan' ādayo
anupassanādhammā pubbe vibhūtā hutvā LE pi
idāni mayham pākatā na hontt.
25. Abbhaniaram karoti nāma attani yeva āras.
Puggalam abbhantaram karoti nāma samānattatāvasena
dhammena 125 tassa sangaņhanato. Dakarakāle ti attano
daharakāle. Kassact akathetvā kassaci attano antevāsikassa
upanisābhūtam '?$ gantham akathetvā. Mutthim katvā ti
mutthigatam viya rahassabhütam !?? katvà. Yasmim
vinatthe !?$ sabbo tammülako dhammo vinassati, so tádiso 19
mülabhüto dhammo mussati vinassati dhammo etena
natthenāti mutthi, tam tathārūpam mutthim katvā partha-
"và lihapitam kiüci n’ atthiti dasseti. Aham | eváti
avadhāraņam bhikkhusanghapariharaņassa aiiiasādhāraņ”
icchādassan” attham,!*? avadhāraņena !?! pana vina
Aham?"?? bhikkhusanghamn ti ādi bhikkhusangha-
pariharaņe ahankāramamankārābhāvadassanan ti datthab-
bam.
Uddisttabb” atthenāti Satthā ti uddisitabb” atthena. Mā
119 AGm "magganasam- 135 BmP add pubbe
BGM ?maggatamsam- 126 BmP upanigūhabhūtam
120 BmP apabyūļho 17 BmP rahasibhū-
121] AGm santetvā 128 BmP vā natthe
13? AGm rüpasantaka-arüpa- 1399 BmP ādito
santakā- 130 BG "sādhāraņanicchā-
123 BmP ?bhàvanirogakaranaya 131] A(Gm ?dhàrane
124 BmP sokabalenāti 133 ABGGnM àha
547, 17
547, 18
547, 19, 23
547. 27
547, 28, 30
547, 31
547. 31
548, I
548, 4
548, 7
548, 7
548, 10
548, 10
548, 12
548, II -
548, 13, 15
548, 18
548, 19
548, 20
548, 20, 24
548, 26
548, 29
548, 30
548, 30, 32
548, 32
548, 32
548, 33
188 DĪGHA-ATTHAKATHĀ-TĪKĀ
vā 133 afiesuīm bhikkhū ti adhippāyo. Mā vā ahositi vā
pātho. Evam na hotíti Aham bhikkhusangham
pariharissāmiti ādi ākārena cittappavatti na hoti.
Pacchimavaya-anuppattabhàvadipan'! attham vuttan ti iminā
vayo 134 viya Buddhakiccam pi pariyositakappan "5 ti
dipeti. Sakatassa bàhappadese !3* daļhibhāvāya '*7 vekha-
dànam !38 bàhabandho. Cakkanemisandhinam !3? daļhibhā-
vàya vekhadànam M9? cakkabandho. Tam atithan ti V ekha-
missakena maūūe ti vuttam attham. Rūp'
ādayo eva dhammā saviggahā '*3 viya upatthānato rūpa-
nimitt' ādayo, tesam r4panimitt! àdinam. Lokiyānam
vedanānan ti yāsam nirodhena !** phalasamāpatti samā-
pajjitabbā, tāsam nirodhā phāsu hoti, tathā bāļhavedanā-
bhitunnasarīrassāpi.
26. Tad atthāyāti phalasamapattivihar' atthàya.!5$ Dvihi
bhāgehi āpo gato etthāti dī?o, oghena parigato hutvā
anajjhotthato bhūmibhāgo, idha pana catūhi pi oghehi,
samsáramah' oghen' eva và anajjhotthato atta M9 dīpo ti
adhippeto. Ten' àha mahásamuddagatà 4? tí adi. Attasa-
raņā ti attapatisaraņā. Attagatikā vāti attaparāyanā va.'**
Mā "8 aūūagatikā !% ti aññam kiñci gatim patisaraņam
parāyanam mā cintayittha. Kasmā? Attā nām’ ettha
param' atthato dhammo abbhantar' atthena, so evam !*?
sampādito tumhākam dipam tànam saranam !?! gati para-
yanan ti. Tena vuttam dkammadīpā ti adi. Tathà
c' aha :—
* Attà hi attano nàtho, ko hi nàtho paro siya " ti.
(5) Dh 162
133 AGM omit 142 ABGGNMM mañño
134 ABGGMM va nayo 143 BmP ?ggaho
135 BmP ?kamman 144 BmP "dhanena
136 AGm hi báhuppa- 145 BGM *?pattim-
137 AGM Ybhāvā 146 AGM attha
138 AGM dekha-; BG cekadānam BGM atta
Bm vethadánam ; M mekha- 147 So all MSS.
133 ABGGmM cakke- DA "gatam
140 AGm dekha-; BG cekadānam 148 ABGGmM dhammā
Bm vethadáànam ; M mekha- 19 AQGnm gatikàni
141 AGGm cekami- ; B? vethami- 180 ABGGNRM eva
D vegha- with v.l. vekha-, veļu” !5! BMP omit
and vedha-
DA vegha- with v.l. vetha-
MAHAPARINIBBANASUTTAVANNANA 189
Upadesamattam eva hi parasmim patibaddham, aiia
sabbà 152 sampatti purisassa attādhīnā eva. Ten’ āha
Bhagavā :—
'*Tumhehi kiccam ātappam, akkhātāro Tathāgatā
ti. (0
Tam agge!5* ti tamayogassa !** agge, tassa atikkantà-
bhāvato. Ten' ev' āha Ime aggatamā ti ādi. Mamāti "5
mama sāsane. Sabbesam '*% sikkhākāmānam !?? caíusati-
patthānagocarā 15% vāti 15% catubbidham satipatthānam bhā-
vetvā brūhetvā tad eva gocaram attano pavattitthānam
katvā thitā eva bhikkhū agge bhavissanti.
Dutiyakabhāņavāro.!?
3. I. Anekavāram Bhagavā Vesāliyam viharati,! tasmā
imam Vesālippavesanam niyametvā dassetum kadā pāvtstti
pucchitvā āgamanato patthāya tam dassento Bhagavā
kiráti àdim àha. Agatamaggen' eváti pubbe yàva Beluva-
gāmakā * āgatamaggen' eva patinivattanto.* Yatkāpartc-
chedenáti yathāparicchinnakālena. Tao ti phalasamā-
pattito. Ayan ti idāni vuccamān” ākāro.* Divātthān'
olokan' ādi parinibbānassa ek' antikabhāvadassanam.
Ossattho ti vissattho àyusankhàro: Sattáham eva maya
jivitabban ti.
Jetthakaņitthabhātikānan 5 tī sabbe va sabrahmacārino
sandhāya vadati.
Patipādessāmīti maggapatipattiyā * niyojessāmi.” May+-
phalake* ti maņikhacite pamukhe atthataphalake. Tam
(e) Dh 276
1533 BGM saddhà 1 ABGGnM add ti
153 AGm magge * BmP Veluva-
DA tama-agge 3 AG ?vatto
154 BGM "yoggassa BBnGMP *?vattento
158 So al] MSS. * AGnm vuccati màn'-
DA mamam 5 BG ?bhàgitànam
156 Bm sabbe pi te M %bhāgikānam
157 Bm omits 6 BG "patipātiyā
158 ABGG"M 'gocaro 7 AG add ti
159 So all MSS; DA ca $ So all MSS.
160 Bm ?*yvàravannanà nitthità DA maņipallanke
548, 34
548,34: 549,1
549, 2
549, 3
549, 7
549, 8
549, 10
549, 15
549, 16
549, 16
550, 2I
550, 29
551,4, 6
551, IO
551, 21
551, 25
551, 32,
552, 3
552, 17
552, 31
552, 32
553, 23
554, 18
554, 18
554, 21
554, 21
554, 22
554, 22
554, 22
34
anganaūī ca,
190 DĪGHA-ATTHAKATHĀ-TĪKĀ
pathamam dassanan ti yam Veļuvane paribbājakarūpena
āgatassa siddham dassanam, tam pathamadassanam. Yam
vā Anomadassissa Bhagavato vacanam saddahantena tadā
abhinīhārakāle paccakkhato viya tumhākam dassanam
siddham, tam pathamadassanam.
Paccāgamanacārikan ti paccagaman' attham ? carikam.
Sattáhan ti accantasamyoge upayogavacanam. Therassa
jàt' ovarakageham kira itaragehato vavakattham,!? vivat
tasmā devabrahmanam ! upasankamana-
yogyan ti jāt' ovarakam patijaggathātī vuttam. So ti Upare-
vato.
Tam pavattin ti tattha vasitukāmatāya vuttam tam.
'* Jānantā pi Tathāgatā pucchanti ” ti €*'
iminà nihàrena Tero: ke tumhe ti pucchi.
Tvam catūhi mahārājehi mahantataro !? ti puttho attano
mahattam '3 Satthu upari pakkhipanto '* Ārāmikasadisā
ele upāsike amhākam Satthuno ti aha. Sāvakasampatti-
kittanam pi hi atthato Satthu sampattim yeva vibhāveti.
Sot” āpattiphale patitthāyātī therassa desanānubhāvena,
attano ca upanissayasampattiyā iiāņassa paripakkattā sot'
āpattiphale patitthahitvā.!*
Ayan ti yathāvuttā. Etthdti Vesālim piņdāya
pāvisiti etasmim Vesālippavese. Ānwpubbikaihā 1% ti
anupubbadipani !? kathā.
2. Udenayakkhassa cetiyatthāne ti Udenassa nāma yak-
khassa āyatanabhāvena itthakāhi cite !$ mahájanassa citti-
katatthane. Kaíawhàro ti Bhagavantam uddissa katavi-
hāro. Vuccatiti purimavohārena U denacetiyan "ti
vuccati. Gotamak' ādisu piti Gotamakacetiyan *? ti evam
ādisu pi. Es’ eva nayo ti cetiyatthāne katavihārabhāvam
atidisati.
(a) Vin III 6
° ABGGm=mM ?gamanamattam 15 P *tthapetvà |
19 BmP vivekattham 16 ABGG2M anupubba-
1 ABGGnM ?brahmünam BmP anupubbi-
12 ABGGmM mahantate 17 BM anu-
18 ABGGm mahantam 18 ABGG2NM citte
M AGn parikkhapanto 1? ABGG? Udenam-
BGM parikkhi- 20 ABGGMM Gotamakam-
MAHAPARINIBBANASUTTAVANNANA IQI
3. Vaddhitā ti bhāvanāpāripūrivasena paribrūhitā. Pu-
nappunakatā ti bhāvanāya bahulīkaraņena aparāparam pa-
vattitā. Yuttayānam 21 uya 22 kata ti yathā yuttam àjafiiia-
yānam chekena sārathinā adhitthitam yathārucim** pavat-
tati,evam yathārucipavattirahatam ** gamitā. Patitth atthe-
ndti *5 adhitthān' atthena. Vatthu ?$ viya katā ti sabbaso
upakkilesavisodhanena iddhivisavitāya *?' pavattitthàna-
bhāvato suvisodhitaparissayam ** vatthum ** viya katā.
Adhitthità ** ti patipakkhadüribhavato subhāvitabhāvena
tamtam-adhitthānayogyatāya thapitā. Samantato citā ti
sabbabhāgena * bhāvanūpacayam gamitā. Ten” āha swvad-
dhità ti. Sutihu samāraddhā ti iddhībhāvanāya sikhāp-
pattiyà 3! samma-d-eva samsádhita.??
Aniyamendti 3 yassa kassaciti aniyamavacanena.
Niyametvā % ti Tathāgatassāti sarūpagahaņena * niya-
metvā. Āyuppamāņan ti param' āyuppamāņam vadati,
tass’ eva gahaņe kāraņam Brahmajālasuttavaņņanāyam
vuttanayena veditabbam. Mahkāsīvatthero pana mahābo-
dhisattānam carimabhave patisandhidāyino kammassa **
asankheyy' āyukatāsamvattanasamatthatam?” hadaye tha-
petvā Buddhānam ** āyusankhārassa parissayavikkhambha-
nasamatthatā pāļiyam āgatā evàti ¿mam bhaddakappam °°
eva tittheyyāti avoca. Khandicc' adihi abhibhuyyatiti etena
yathā iddhibalena jarāya na patighàto,'^ evam tena mara-
nassa pi na patighato '* ti atthato ápannam eváti. "Kva*!
saro khitto,** kva ca 8 nipatito ** " ti afiiatha vutthitenápi ^5
theravādena atthakathāvacanam eva samatthitan ti dat-
3! ABGGNM yuttā- 34 So all MSS.
32 AGM vinaya DA niyāme-
233 BmP "ruci 35 BmP sarüpadassanena
234 AGM "rucim 36 B kappassa
BG "?rucippattarahitam 31 AGm *kheyyayuttāsamvattanā-
25 Bm patitthàn'- BGM *vattanāsamatthatā
26 ABGGNM vatthum 38 BGM vuddhā-
27 BmP "visayatāya 39 BG bhaddam-
ss BmP "parissayavatthu 40 For patihato ?
19 So all MSS. 4 ABBGmM tvam
DA adhititthita 4 ABGGmM citto
. A °bhavena 4 Acim; Gm ci
1 AGM sikkhā- ** AG" nipato
32 BmP samsevitā 45 BGGN vuddhite-
ABGGnM aniyā-
554, 23
554, 24
554, 25
554, 25
554, 26
554, 26
554, 27
554, 27
554, 28
554, 28
554, 30
554. 33
555.2
555. 3
555. 10
555. 12
555. 13
555. 14
555, 15,
555, 17
555, 17
555, 22
555. 23
555. 25
555. 25
555, 25
I92 DIGHA-ATTHAKATHA-TIKA
thabbam. Ten' àha so pana *9 vuccatt ** ... fe ...
milan ® ti.
Pariyutthitacıtto ti yathà kiüici atthānattham
sallakkhetum na sakkā, evam abhibhütacitto. So pana
abhibhavo * mahatà udak' oghena appakassa udakassa
ajjhottharaņam viya ahositi vuttam ajjhotthaftacito ti.
Atūo piti therato ariyehi vā añño pi yo koct puthujjano.
Puthujjanagahaņaīi c' ettha yathā sabbena sabbam appahī-
navipallāso 5 mārena pariyutthitacitto kaīīci *? attham
sallakkhetum na sakkoti, evam thero Bhagavatā katam 5?
nimitt’? obhāsam sabbaso na sallakkhesiti dassan' attham.
Ten’ aha Māro hīti ādi. Cattāro vipallāsā ti asubhe*% subhan
ti saūūāvipallāso,** cittavipallāso, dukkhe sukhan ti saü-
iāvipallāso, cittavipallaso ti ime cattàro vipallasa. T'enáti
yadi pi itare atthavipallāsā pahīņā, tathā pi yathāvuttānam
catunnam vipallāsānam appahīnabhāvena. Assdti therassa.
Maddatíti phusanamattena maddanto viya hoti, aiīiathā
tena maddite sattānam maraņam eva siyā. Kxm sakkhtssatt,
na sakkhissatiti adhippāyo. Kasmā na *5 sakkhissati, nanu
esa aggasāvakassa kucchim pavittho ti? Saccam 56 pa-
vittho.*” Tai ca kho attano ānubhāvadassan” attham, na
vibādhanādhippāyena.** Vibādhanādhippāyena pana idha
kim sakkhissatiti vuttam hadayamaddanassa adhikatat-
ta. Nzmitt obhāsan ti ettha Titthatu? Bhagavā
kappan ti sakalakappam avatthānayācanāya Y assa
kassaci Ānanda cattāro iddhipādā bhā-
vità ti àdinà aünáàpadesena attano catu-r-iddhipādabhā-
vanánubhàvena kappam avatthanasamatthatavasena safii'
uppādananimtiitam, tathà pana pariyàyam muficitva ujukam
yeva attano adhippāyavibhāvanam *' obhāso. Jānanto yevāti
Mārena pariyutthitabhāvam jānanto eva. Attano aparā-
niya-
1$ Bm na 54 AGmM sanghasaūūovi-
47 Bm ruccati BGM saññovi-
DA ruccati with v.l. vuccati s5 ABGGN*M omit X
4 Soal MSS. 56 ABGGMM sabbam
DA niyā- P omits
4 AGm abhihate và 98? P omits
$9 ABGGnM "hīnam- $88 AGmM omnit
5! BBmGMP kiü- 59 BmP adhigatattā
52 AGm karana 66 AGM titthantu
BGM karan 61 BG "ppāye-
5 ABGGnM subhe
MAHAPARINIBBANASUTTAVANNANA I03
dhahetuko 9? sattànam soko tanuko hoti, na balavā ti āha
dos’ àropanena sokatanukaranm' atthan *? ti. Kim pana thero
mārena pariyutthitacittakāle pavattim pacchā jānātīti ?
Na jānāti sabhāvena, Buddh' ānubhāvena pana jānāti.*+
7. Anatthe niyojento guņamāraņena māreti, virāgavi-
bandhanena vā jātinimittatāya tattha tattha 95 jàtam
jātam $6 marento viya hotiti māretíîiti māro ti vuttam.
Ativiya papataya ? āt?tmā. Kaņhadhammasamannā-
gamato *7 Kayho. Virāg' ādiguņānam, antakaraņato antako.
Sattānam anatth' āvaham 95 patipattim na muticatiti
namuci.® Attano mārapāsena pamatte bandhati, pamattā
vā bandhū etassāti bamattabandhu. Sattamasattāhato param
satta ahāni sandhāy” āha atthame sattāhe ti, na pana pallan-
kasattāh” ādi viya niyatakiccassa atthamasattāhassa nāma
labbhanato. Sattamasattāhassa hi parato Ajapālanigro-
dhamüle Mahabrahmuno, Sakkassa ca devaraüíio patiüüa-
tadhammadesanam Bhagavantam iatvā: Idàn' esa "
satte dhammadesanaya mama visayam atikkamāpetiti 7!
safijātadomanasso hutvā thito cintesi: Handa 'dānāham
tam upāyena parinibbāpessāmi, evam assa manoratho
anfathattam gamissati, mama manoratho ijjhissatiti. Evam
pana cintetvā Bhagavantam upasaūkamitvā ekam antam
thito Parinibbātu dāni bhante Bhagavā
ti ādinā parinibbānam yāci, tam sandhāya vuttam aithame
sattāheti ādi. Tattha ajjāti āyusankhār” ossajjanadivasam
sandhay' àha. Bhagavà c' assa atisandhànam ?? jananto pi
tam anāvikatvā parinibbānassa akālabhāvam eva pakāsento
yācanam patikkhipi. Ten āha Na taàváhanm ti ādi.
Maggavasena viyattā 73 ti saccasampativedhaveyyattiyena 74
vyattā. Tatk eva vinītā ti maggavasena kilesānam
samucchedavinayanena vinītā. Tathā visāradā ti ari-
yamaggádhigamen' eva Satthu sàsane vesàrajjappattiyà
62 BmP "hetuto 70 A idān’ evasa
es AGm ?karanan Gn idàn' eva
“ BmP anujā- "! Bm ?pessatiti
65 AGM omit 72 BmP abhisandhim
66 ABGGnM omit 33 ABGGnM vyattā
67 BmP *dhammehi samannāgato P byattā
$$ AG anatthavāham 24 AGM omit sacca
69 ABGGMM namuūci BGM sabbasam-
555, 28
555. 29
555.
555.
555.
29
30
3I
555.
555,
555.
31
32
33
555. 33
556, 1
556,2
556, 4
556, 4
556, 5
556, 5
556, 6
556, 6
556, 6
556, 7
556, 10
556, 11
556, 12
550, 13
556, 13
556, 13
556, 13
556, 14
556, 14
194 DĪGHA-ATTHAKATHĀ-TĪKĀ
visāradā, sārajjakarānam "5 ditthi-vicikicchādipāpadham-
mānam vigamena visāradabhāvam pattā ti attho. Yassa
sutassa vasena vattadukkhato nissaranam sambhavati, tam
idha ukkatthaniddesena sutan ti adhippetan ti āha teprtaka-
vasenáti. Tinnam pitakanam samüho iepstakam, tīņi vā
pitakāni tipitakam, tipitakam eva tepttakam, tassa vasena.”%
Tam eváti yam tam tepitakam sotabbabhāvena suttan 7”
ti vuttam, tam eva. Dkamman ti pariyattidhammam.
Dhārenttti suvaņņabhājane pakkhittasīhavasam ”* viya avi-
nassantam katvà suppaguņasuppavattibhāvena ”* dhārenti
hadaye thapenti. Iti pariyattidaammavasena bahussuta-
dhammadharabhāvam dassetvā idāni pativedhadhamma-
vasena pi tam dassetum Atha vå ti ādi vuttam.
Ariyadhammassáti*? maggadhammassa,?! navavidhassápi
vā lok” uttaradhammassa. Anudhammabhūtan ti adhiga-
māya anurūpadhammabhūtam.
Anucchavikapatipadan ti ca tam eva vipassanādhammam
aha, 8? cha pi và visuddhiyo.??
Anudhamman ti tassà yathavuttapatipadaya anurüpam
abhisallekhitam app” icchatādidhammam. Caraņasīlā ti
samādāya pavattanasīlā.** Anumaggaphaladhammo etas-
sāti *% vā anudhammo,5 vutthānagāminīvipassanā, tassā
caranasila.
Attano ācariyavādan ti attano ācariyassa *% Sammāsam-
buddhassa vādam. Sadevakassa lokassa acārasikkhāpanena
ācariyo,** Bhagava. Tassa vādo catusaccadesanā. Ā cik-
khissantīiti vā ādito kathessanti, attanā uggahitani-
yàmena pare uggaņhāpessantiti attho. Desessantiti
vàcessanti, pàlim samma pabodhessantiti attho. Pai-
iāpessantīti pajānāpessanti, sankāsessantiti *” attho.
Patthapessantiti pakārehi thapessanti, pakāses-
santiti attho. Vivarissantiti vivatam karissanti.
Vibhajissantīiti vibhattam karissanti. Uttān1-
75 ABGGNM ?katanam 81 BmP maggaphaladha-
76 AGm add bahussutena meváti 82-82 BPmP chabbidhā visuddhiyo vā
77? BBmP sutan ss ABGGnM vattana-
*$ AGm parikkhi- $4 Bm etissáti
79 BG *?suppatti- $5 Bm *dhammà
89 So all MSS. 86 AGm acári-
DA ariyassa dha- 87 BmP sankāpess-
MAHAPARINIBBANASUTTAVANNANA I95
karissantiti anuttànam gambhiram uttānam pāka-
tam karissanti.
8. Saha dhammenáti ettha dhammasaddo kàrana-
pariyàyo
“ Hetumhi iiāāņam dhammapatisambhidā ” ti ®*
ādisu viyāti āha sahetukena sakāraņena vacanenāti.
Satptātihāriyan ti sanissaraņam, yathā para-
vādam bhaūjitvā sakavādo patitthahati, evam hetūdāha-
raņehi yathādhigatam attham sampādetvā dhammam
kathessanti. Ten” āha niyyānikam katvā dhammam deses-
santíti, navavidham lok' uttaradhammam pabodhessantiti
attho. Ettha ca paññā paūūūāpessantīti** chahi
padehi cha atthapadàni dassitàni, adito pana dvihi padehi
cha vyaiijanapadāni. Ettāvatā tepitakam Buddhavacanam
samvaņņanānayena sangahetvā dassitam hoti. Vuttañ h’
etam Nettiyam
'* Dvādasapadāni suttam, tam sabbam sabyafijanaü ca
attho cá "' ti.(c?
Sikkhāttayasangahitan 5% ti adhisīlasikkhādisikkhāttayasan-
gahaņam.*? Sakalam sāsanabrahmacariyan ti anavasesam
satthusāsanabhūtam setthacariyam.! Samtddhan ti samma-
d-eva vaddhitam. J/hàm' assadavasenáti tehi tehi bhikkhühi
samadhigatajhanasukhavasena. Vuddhwppattan ti uļāra-
panitabhavüpagamena ?? sabbaso parivuddhim upagatam.
Sabbaphāliphullam ? viya abhiūiiāāsampattivasena ?* abhiñ-
iiāsampadāhi sāsanābhivuddhiyā matthakappattito. Pat-
thitavasendti patitthānavasena, patitthāpattiyā ti attho.
Pativedhavasena bahuno janassa *5 hitan’ ti Bāhujañ-
ñam. Ten àha bahujanábhisamayavasenáti.?9 Puthu
puthulam bhütam jàtam, puthu và puthuttam bhütam
(b) Vbh 293 (c) Nett 1
$8 AGnm ?pentiti s: BnGm ?pàli-; P pullam
89 BmP sikkha- DA *phālipullam
90 BmP ?sikkha- 9*4 AGM omit
ABGGNM %saūgaham BGM *samāpatti-
3! ABGGNM *caritam 95 M hitassa janan
93 Bmp ?bhávagamanena se So all MSS.
DA mahājanābhi-
556, 16
556, 16
556, 17
556, 17
556, 18
556, 19
556, 19
556, 20
556, 20
556, 20
556, 22
556, 23
556, 24
556, 24
556, 27
556, 33
556, 34
556, 34
556, 37
556, 35
557, 1
557, 1
196 DĪGHA-ATTHAKATHĀ-TĪKĀ
pattan ti puthubhüūtam. Ten’ aha sabb' ākāra ...
pe... paitan ti. Sutthu pakāsitan tī sutthu samma-d-eva
ādikalyāņ' ādibhāvena paveditam.
10. Satim sūpatthitam ?* katvā ti ayam kāy ādivibhāgo **
attabhāvasaūito dukkhabhāro mayā ettakam % kalam
vahito, idàni pana na vahitabbo, etassa avahan' attham
hi !%% cirataram kālam ariyamaggasambhāro sambhato,
sváyam ariyamaggo patividdho, yato ime kāy ādayo
asubh' adito samma-d-eva pariüfüàta,!?! catubbidham pi
sammāsatim yathātatham !?? visaye sutthu upatthitam
katvā. Nāņena paricchinditvā ti yasmā imassa attabhāva-
safifüüitassa dukkhabhārassa vahane payojanabhūtam atta-
hitam tava mahābodhimūle 93 eva parisamāpitam, parahi-
tam pana Buddhaveneyyavinayanam !'* parisamàpitakap-
piyam !5 tam idàni màsattayen' eva parisamapanam
pàpunissati, tasmà abhasif Visakhapunnamáà-
yam parinibbayissamiti; evam Buddhaiiāneņa
paricchinditvā sabbabhāgena nicchayam katvā. Ayusankhà-
ram vissajjiti āyuno jīvitassa abhisaūkhārakam '%” phalasa-
māpattidhammam na samāpajjissāmiti vissajji tamvissajja-
nen’ eva 8 tena abhisankhariyamànam 19% Jivitasañkharam :
Nappavattessàmiti vissajji. Ten' àha Tattháti adi. Thàna-
mahantatàya !!? pi pavatti-àkaramahantataya !!! pi mahanto
pathavikampo. Tattha thānamahantatāya !!? bhümicálassa
mahattam '!3 dassetum tadā kira ... pe ... kampitihāti
vuttam. Sā pana játikkhettabhütà !!* dasasahassī lokadhātu
eva, na. 115 yā kāci, yā mahābhinīhāra-mahābhijāti-ādīsu !!6
pi kampittha. Tadà pi tattikaya !" eva kampane kim
?! AGm supatitthitam 196 AGm agami
M supatitam x BGM anagami
98 P ?bhàvo 19 AGm ?khara-
9 AG" ettam 19 AGmM "nena va
BG etta BG ?nena ca
100 BmP omit 109 AGm °khāriya-
191 AGmM paññata 119 ABGGmM °mahantatta
102 AGm yathayatha 111 S ABGGmM °Smahantattaya
BGM yathayatham 13 AGm "mahantāya
199 ABGGnM omit mahà 13 ABGGnM mabhantam
104 AGn omit Buddha 14 B ?bhümaka; G *bhūmatā
105 AGmM "kappatam 115 A tà; Gm nà
BG ?samàpitam- 16 BmP ?mahiajati-
Bm ?samapitabbam 17 ABG kattikāya
P *pitam kamnam GmM kantikāya
MAHAPARINIBBANASUTTAVANNANA 197
kāraņam? Jātikkhettabhāvena tass' eva adito pariggahassa
katattā. Pariggahakāraņaīī !!$ c' assa dhammatāvasena
veditabbam. Tathā hi purimabuddhānam pi tāvatakam !!*
eva jātikkhettam ahosi. Tathā hi vuttam:—
'* Dasasahassī lokadhātū, nissaddā honti !?% nirākulā !?!
ds D6 dex
mahāsamuddo ābhujati,!?? dasasahassī pakampati " ti (9?
ca ādi. Udakapariyantam katvā chappakārapavedhanena 13
avītarāge bhimsatiti '** bhimsano, so eva bhimsanako
ti āha bhayajanako ti. Devabheriyo ti devadundubhisaddassa
pariyāyavacanamattam.l?5 Na 1?6 c' ettha !?$ kāci bherī
devadundubhiti adhippetā, atha kho uppātabhāvena lab-
bhamāno àkàsagato nigghosasaddo. Ten' aha devo ti ādi.
Devo ti megho. Tassa hi acchabhāvena ākāsassa 127 vas-
sābhāvena '*$ sukkhagajjitasaūite sadde niccharante deva-
dundubhisamaīīā. Ten' āha devo sukkhagajjitam 1? gajjiti.
130 Pītivegavissaithan ti: Evam cirataram kālam vahito '*!
ayam attabhavasaññito 132 dukkhabhāro, idāni na cirass
eva nikkhipiyatiti 133 saūijātasomanasso Bhagavā sabhāven'
eva pitivegavissattham udānam udānest. Evam pana
udānentena ayam pi attho sādhito hotiti dassan' attham
atthakathāyam kasmā 134 ti ādi vuttam.
Tulīyatiti tulan ti tula-saddo kammasādhano ti dassetum
tulitan ti vuttam. App” ānubhāvatāya paricchinnam.
Tathā hi tam parito'?* khaņditabhāvena parittan ti vuccati.
Patipakkhavikkhambhanato 6 dīghasantānatāya vipula-
phalatāya ca na tulam na paricchinnam. Yehi karanehi 137
pubbe avisesato 33 mahaggatam atulan ti vuttam, tàni
(0 J 1 17-18
118 BmP "karaņaūi 128 ABGGmM vannabhà-
119 A tāvakatam 129 So all MSS.
BGGnM tà ca katam DA "gajjanam
120 AGNM hoti 130 P adds tasmim
131 AGm tekula; BGM te kulā 131 ABGG2nM gahito
122 ABGGNM ābhuūijati 133 P °samaññito
123 ABGGNM ?ppakàram- 133 BmP *pissatīiti
124 Bm bhimsetiti 134 ABGGmM tasma
125 A(Gm ?matthà | 135 ABGGnmM parato
126 BG tam ettha 136 ABGGM "bhana
127 ABGGm àkàsavannassa 137 BG add na hi; M kāraņena
M ākāssavannassa 138 ABGGM ont
557, 2
557. 2, 3
557. 4
557. 4
557, 10
557, 10
557, 6
557. 13
557» 14
557. 17
557. 17
557. 17
557, 18
557. 25
557, 26
557, 27, 28
557, 28
557, 28, 30
557. 32
557. 36
558, 12
558, 12, 13
198 DĪGHA-ATTHAKATHĀ-TĪKĀ
kāraņāni rūpāvacarato āruppassa sātisayāni !*? vijjantiti
arūbdvacaram 1% atulan ti vuttam, itaraūī ca tulan ti;
appavibàkan ii!*! tisu pi kammesu yam tanuvipákam !*?
hinam, tam 1? tulam. Bahuvipākan W4 ti yam 145 mahavi-
pàkam 445 panitam, tam atulam. Yam pan' ettha majjhi-
mam, tam hinam ukkatthan ti dvidha 146 bhinditva dvisu
bhàgesu pakkhipitabbam. Hinattikavannanayam 147 vutta-
nayena 148 vā 18 appabahuvipākatam niddhāretvā tassā 149
vasena tulâtulabhāvo veditabbo. Sambhavati etasmà ti
sambhavo ti àha sambhavassa 9 hetubhütan ti. Nayak
ajjhattarato ti sasantānadhammesu vipassanavasena gocar'
āsevanāya ca nirato. Savipākam pi '5! samānam pavattīivi-
pākamattadāyikammam !9* savipāk” atthena sambhavam.
Na ca tam kàm' àdibhavábhisankharakan !53 ti tato visesan'
attham sambhavan ti vatvā bhavasaūkhāran ti
vuttam. Ossajíti ariyamaggena avassaji.!?* Kavacam viya
attabhāvam pariyonandhitvā thitam attani sambhūtattā
aitasambhavam kilesaūi ca abhidāti "5 kilesabheda-
sahabhāvikamm' ossajjanam dassento tad ubhayassa kāra-
nam avoca ajjhattarato samāhito ti. Trento ti:
'* Uppādo bhayam, anuppādo kheman "' ti (4?
ādinā vīmamsanto. Tūlento tīrento ti ādinā sankhepato
vuttam attham vitthārato dassetum Paicakkhandhā ti ādi
vatvà bhavasaünkhárassa avassajan' akàram !5$ sarüpato
dassesi. Evan ti àdinà pana Udànavannanàya 157 adito
vuttam attham nigamanavasena dassesi.
I3. Y a n ti karane và adhikarane và paccattavacanan
ti āha yena samayena yasmim và samaye ti. Upakkhepa-
(d1) Pts I 12, 59
1 ABGGmM °sayä 149 ABmGmP tassa
0 ABGGNM rūpā- 156 ABGG2 ?bhava
141 Bmp omit M ?bhà 2
142 ABGG=M tanavi- MI BSP omit
13 ABGGnM omit 152 ABGGmM "mattaka-
14 ABGGZM bahum- 133 AGnm ?bhav' adihi saü-
15 ABGGmM add tam 14 BmP *ssajji
146 AGM dvādhā 155 BmP abhinditi
147 AGH hīnantiva- 156 Bm avassajjan'-
BGM hinantika- P avasajjan'-
4$ BmP "yen' eva 157 BmP "yam
MAHAPARINIBBANASUTTAVANNANA 199
kavātā 15% ti udakasandhārakavātam upacchinditvā !5? thitat-
thānato khepakavātā. Satth ... pe ... bahalan ti idam
tassa vātassa ubbedhappamāņam eva gahetvā vuttam,
āyāmavitthārato pana dasasahassacakkavāļappamāņam !*
pi udakasandhārakavātam upacchindati!%! yeva. Ākāse ti
pubbe vātena patitthit' okàse.19? Puna vāto ti ukkhepaka-
vàte!9* tathà katvā vigate udakasandhārakavāto puna
ābandhitvā gaņhati 1%4 yathà tam udakam na bhassati, evam
utthambhentam !95 àtàánavitànavasena !$$ bandhitvà gan-
hati.!94 Tato udakam uggacchatíti tato abandhitva gahanato
tena vàtena utthambhitam !*? udakam uggacchati upari
gacchati. Hot; yeváti antar' antarà hoti yeva. Bakalabkā-
venti 168 mahāpathaviyā mahantabhāvena. Sakalā hi
mahāpathavi tadā ogacchati!9? uggacchati ca, tasmā
kampanam na paññāyati.
14. Ijjhanassáti icchit' atthasijjhanassa.!"? Amubhavitab-
bassa issariyasampatti-àdikassa. Partittā ti patilad-
dhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na
hotiti āha dubbalā ti. Saiīiāsīsena hi bhāvanā vuttā.
Apttamāņā ti paguņā subhāvitā. Sā hi thirā daļhā !”!
hotiti àha dalavā ti. Parittā pathavisaūnā
appamāņā āposaūīā ti desanāmattam etam,'”*
aposafihàya pana subhàvitàya !?? pathavikampo sukhen'
eva ijjhatiti ayam ettha adhippāyo veditabbo. Samvejento
dibbasampattiyā pamattam Sakkam devarājānam. Vīmam-
santo vā tāvad eva samadhigatam attano !** iddhibalam.
Mahāmoggallānattherassa pāsādakampanam pākatan ti tam
anāmasitvā Sangharakkhitasāmaņerassa pāsādakampanam
dassetum So kz” àyasmá ti àdi vuttam.
Pütimisso gandho etassáti pütigandham,!'* pütigandhen’
1586 BMP ukkhe- 19? ABGGnM utthapitam
159 ABGG" ucchin- 16 ABGGMMP bahubhā-
16 ABGGM add kotisatasahassa- 199 BmP ogga-
cakkavāļappamāņam 17 AGnm icchitass'-
161 AGm ucchin- BG "atthanijjhā-
168 ABGGNM "ākāse 171 BmP daļhatarā
165 A upekkhe- 172 BmPeva
BGP *vāto 173 ABGGN subhāvitasubhāvitāya
164 Bm gaņhāti 14 AGmattha; BG atta
165 ABGGWM upattham- 175 AGM omit
166 BmP ābandhanavi- BmP *?gandho tena
558, 14
558, 16
558, 17
558, 18
558, 18
558, 21
558, 22
558, 23, 24
558, 25
558, 25
558, 25
558, 25
558, 26
558, 27
558, 29
558, 35
558, 3S
559, 2
559, 6
559, II
559, 11
559, II
559, 12
559, 29
200 DIGHA-ATTHAKATHA-TIKA
eva adhigatamátukucchisambhavavissagandhen' eva!?$ sī-
sena, ativiya dārako evāti attho. Ācariyan ti ācariyūpade-
sam. Iddhābhisankhāro nāma iddhividhapatipakkhābhi-
bhavane!?? icchitabbo, so ca upāyakosallassa !*$ tattha !*?
na sammā uggahitattā na tāva sikkhito ti āha astkAAitvà va
yuddham pavittho 'sīti. Ptlavantan ti iminā sakalam eva
pāsādavatthum udakam katvā adhitthātabbam,!*% pāsādo
ca 11 tattha pilavatiti dasseti. Adhitthānakkamam pana
upamāya dassento tāta ... pe ... jānākiti āha. Tattha
katallapūvan ti āsittapūvam,'*?* tam pacantā !*$ kapāle
pathamam kifici pittham thapetvā anukkamena vaddhen-
tā 184 ant antena paricchindanti pūvam samantato paric-
chinnam '$5 katvà thapenti, evam àpokasinavasena 385
pāsādena patitthitatthānam udakam hotūti adhitthahanto
samantato pāsādassa yāva pariyantā yathā udakam hoti,
tathā adhitthātabban ti upamāya upadisati.
Mahāpadāne vuttam evāti
“Dhammatā esā bhikkhave, yadā bodhisatto Tusitā
kaya cavitva matukucchim okkamati "' ti (e?
vatva
“ Ayañ ca dasasahassi lokadhatu sankampati, sampakam-
pati sampavedhati ” ti; 0
tatha
* Dhammata esà bhikkhave, yadà bodhisatto mātukuc-
chimhà nikkhamati " ti 9
vatva
*' Ayaíi ca dasasahassī lokadhātu sankampati sampakam-
pati sampavedhati ” ti (h)
(e) D II 12 (n Ibid «) D II 15 (h) Ibid
176 BmP ?sambhavam viya gan- 131 ABB=GGMP va
dhen' eva 182 BmP āsittakapū-
177 AGm *patikkhábhi- 185 ABGGmM pavattā
BmP "pakkh' ādibhāvena 184 BGM "nto; BMP vaddhetvā
175 BmP upāye 185 AGM parittam
179 BmP attanā 186 A(3m ?kasinan ti vasena
180 BmP *tabba
MAHAPARINIBBANASUTTAVANNANA 20I
ca mahābodhisattassa gabbh' okkantiyam abhijatiyaiü ca
dhammatāvasena Mahāpadāne pathavikampassa vuttattā
itaresu pi catusu thanesu pathavikampo dhammatàvasen'
evāti Mahāpadāne '57 atthato vuttam evāti adhippāyo.
Idāni tesam pathavikampānam '*$ kāraņato pavatti-ākārato
ca vibhagam dassetum It mesti ādi vuttam. Dhātuko-
penāti !%% ukkhepakadhātusankhātāya 1% vāyodhātuyā pa-
kopena. Iddhānubhāvenāti tiāņ” iddhiyā vā kammavipākaj'
iddhiya và pabhàvena,?! tejenáti attho. Pusüatejenáti
puññ'anubhavena, mahàabodhisattassa putitiabalenáti attho.
Naànatejenáti pativedhanàn' ànubhàvena. Sadhwukàáradàna-
vasenáti yathà anannasadharanena pativedhanan' ànubhaà-
vena abhihata mahapathavi abhisambodhiyam akampittha,
evam anaīiasādhāraņena desanāiiāāņ” ānubhāvena abhihatā
mahāpathavi akampittha, tam pan” assā sādhukāradānam
viya hotiti sādhukāradānavasenāti vuttam. Yena pana
Bhagavā asīti-anuvyafijanapatimaņdita-dvattimsamahāpu-
risalakkhaņavicitrarūpakāyo '?? sabb' ākāraparisuddhasīlak-
khandh” ādi-guņaratanasamiddhadhammakāyo '93 puñña-
mahatta-thāmamahatta-iddhimahatta-yasamahatta-paūīiā-
mahattānam '9* param” ukkamsagato asamo asamasamo
appatipuggalo araham Sammāsambuddho attano attabhā-
vasaūiūitam khandhapaīīcakam kappam vā kappāvasesam
và thapetum samattho pi saūkhatadhammam '?5 parijiguc-
chan' ākārappavattena fiāņavisesena tiņāya '** pi 197 amañ-
famāno āyusankhār” ossajjanavidhinā nirapekkho ossaji.!?%
Tad anubhāvābhihatā mahāpathavi āyusanīkhār” ossajjane
akampittha, tam pan’ assā !° kārufiiasabhāvasaņthitāya *%
hotiti vuttam kāruttiasabhāvenāti. Yasmā Bhagavā pari-
nibbānasamaye catuvīsatikotisatasahassasankhā 201 sama-
1831 AGm add vāti Mahāpadāne 193 BmP "samiddhi-
188 BMP *kampanam 194 ABGGM mahanta for mahatta
189 So all MSS. in entire compound.
DA dhātukkhobhena with v.l. 1295 ABGGmM °dhamma
°kopena 196 ABG tināya
190 ABGGMM vāta for dhātu GnM tinaya
P upakkhepakadhātusankhāra- 197 AGm ti
taya, 198 BmP ossajji
191 M pabha- 199 M napassā
P sabhā- 200 BG ?thitam yam
19? AGmM battimsa- BnmP *?thità viya
AG *?vicittarüpa- 19! BmP ?sankhyà
II—O
559, 29, 30
559, 30
559. 31
559, 31
559, 32
559. 32
559, 33
560, 4
560, 5
202 DĪGHA-ATTHAKATHĀ-TĪKĀ
pattiyo samāpajji *? antar” antarā phalasamāpattim sa-
māpajji ; *%?* antar' antarà phalasamāpattisamāpajjane 298
tassa2% pubbabhage sàátisayam tikkham süram vipassanā-
āņam *%5 pavattesi: Yad atthaü ca mayā evam suciram
kālam anaūiasādhāraņo param” ukkamsagato iiāņasam-
bhāro sambhato, anuttaro ca vimokkho samadhigato, tassa
vata me sikhāppattaphalabhūtā accantanitthā anupādi-
sesanibbānadhātu ajja samijjhatiti bhiyyo *% ativiya soma-
nassappattassa Bhagavato pitivipphar' adigunavipulatar'
ānubhāvo *7 parehi asādhāraņaiiāņātisayo udapādi, yassa
samāpattibalasamupabrūhitassa iiāņātisayassa ānubhāvam
sandhāya idam vuttam
'* Dve 'me*'% piņdapātā *%% samasamaphalā *!9 samasama-
vipākā 219 ” t; (O)
ādi; tasmā tassa ànubhávena samabhihatà mahàpathavi
akampittha. Tam pan” assā tassam velāyam ārodan
ākārappavatti *!! viya hotiti attkhamo ārodanenāti vuttam.
Idāni sankhepato vuttam attham vivaranto Mātukucchim
okkamanie ti ādim aha. Ayam pan' attho ti sādhukāradāna-
vasenāti ādinā vutto attho. Pahavidevatāya vasenāti ettha
samuddadevatā viya mahāpathaviyā adhidevatā 222 kira
nāma atthi. Tādise kāraņe sati tassā cittavasena ayam
mahāpathavi saūkampati sampakampati sampavedhati,?'*
yathā vātavalāhakadevatānam cittavasena vāto *!t vāya-
ti,?!4 sīt' uņha-abbha-vassa-valāhakadevatānam cittavasena
sit ādayo bhavanti. Tathā hi visākhapuņņamāyam
abhisambodhi-attham bodhirukkhamūle ?!5 nisinnassa loka-
náthassa ?!* antaráyakaran' attham upatthitam marabalam
vidhamitum *?!?
. DIII 35
202—207 PmMP omit. 211 AGnm ?ppattiti E
203 BmP ?pajjanena BnmP ?ppatti
204 BmP tassa 212 AGm ādidevatā
105 BmP add ca For adhivatthà devatā ?
20¢ ABGGmM yo 213 ABGGmM add ti ca
207 ABGGM pitivitthar'- 214 BmP vata vayanti
208 ABGGmM omw . 215 BG bodhimūle
209 AGm "pātassa. 216 AGm lokassa nā-
310 BG samaphalā samavipākā 21” ABGGMM "mitvā
MAHAPARINIBBANASUTTAVANNANA 203
" Acetanáyam pathavi?!5 aviüniiaya sukham *!? dukham 219
sā pi dānabalā mayham sattakkhattum pakampathā ”
ti 0)
vacanasamanantaram mahāpathavi bhijjitvā saparisam
māram parivattesi.??% Etan ?*! ti sādhukāradān' ādi. Yadi
pi n” atthi acetanattā dhammatāvasena pana vuttanayena
siyā ti sakkā vattum. Dhammatā pana atthato dhamma-
sabhāvo,??* so pufīīadhammassa vā tiāņadhammassa vā
ānubhāvasabhāvo ti. Ta-y-idam sabbam vicāritam eva,
evañ ca katvā
'*]me dhamme sammasato sabhāva-sarasa-lakkhaņe 223
dhammatejena vasudhā dasasahassī pakampathā ” ti %)
adi vacanaiü ca samatthitam hoti.
Nidditthanidassanan ti nidditthassa atthassa niyyata-
nam, nigamanan ti attho. E//avatà ti pathavikamp' àdi-
uppadajananena ?^^ c' eva pathavikampassa Bhagavato
hetunidassanena ??5 ca. Addhà ajja Bhagavatā āyusankhāro
ossattho tt sallakkhest pārisesaīiāyena.*?*$ Evam hi tadā thero
tam attham vīmamseyya : **” Nāyam bhūmikampo dhātup-
pakopahetuko,??$ tassa apaüiayamanarüpatta; bahirako
pi isi ?*% evam mahānubhāvo Buddhakāle n' atthi ; sāsaniko
pana Satthu anārocetvā evam karonto nàma n' atthi;
sesānam paficannam idāni asambhavo ; *%% evam bhūmi-
kampo cāyam *$! mahābhimsanako salomahamso ahosi,
tasmā pārisesato **? aha ajja Bhagavatā āyusaūkhāro ossattho
ti sallakkhesīti. Okāsam adatvā ti Titthatu bhante
Bhagavā kappan ti ādinayappavattāya therassa
āyācanāya avasaram adatvā. Aūdiāni pt atthakāni sam-
pindento hetu-atthakato *3$ aiīiiāni parisābhībhāyatanavi-
a JI47 % Jl2s
35 ABGGnM puthuvi 226 AGM pariyesa-; BGM pari-
319 P sukhadukkham 227 AGm sesi
1210 ABGGMM pativattesi 1335 BG ?hetuto
221 ABGGmM ekan 133 ABGGnmM omit
122 ABGGMM dhammabhāvo 130 AGm "bhāvo
135 ABGGNMM "saralakkhaņe 2331 AGm add mahāmāyam
324 ABGGnN "jānanena 232 ABGGDM pariyesato
M "jānane va 333 AGM hetu attha idāni asam-
125 ABGGNMM "niddisanena bhavo kate
560, 6
560, 7
560, 8
560, 8
560, 8
560, 10
560, 10
$60, 1I
560, 13
$60, 12
560, 13
560, I5
560, 15, 18
560, 19
560, 22
560, 23, 25
$60, 28
560, 32
560, 33. 34
560, 34
561, 4
204 DIGHA-ATTHAKATHA-TIKA
mokkhavasena 2* tīņi atthakāni *** sangahetvā dassento
attha kho imā*$ ti ādim āha. Āyasmato Ānandassa
sok' uppattim pariharanto vikkhepam karonto ti keci.
Sahasā bhaņite balavasoko uppajjeyyāti.
22. Samāgantabbato, samāgacchatiti vā samāgamo, pa-
risà. Bimbisārapamukho samāgamo Bimbisārasamāgamo.
Sesadvaye pi es' eva nayo. Bimbisāra . . . pe „samāgam”
ādisadisam **” khattiyaparisan ti vojanā. Aññesu cakka-
vāļesu $i labbhati yeva *9* Satthu ? khattiyaparis’ ādi-
upasankamanam. Ādito tehi saddhim Satthu bhāsanam
álàpo. Kathanapatikathanam sallāpo. Dhammūpasam-
hitā pucchà patipucchā dkammasākacchā. Saņthānam
paticca kathitam **% saņthānapariyāyattā vaņņasaddassa
* Mahantam hatthirājavaņņam abhinimminitvā " ti ®©
ādisu viya. Tesan ti padam ubhayapadāpekkham : :—
tesam pi?*! lakkhanasanthanam ?*! viya Satthu sarirasanthà-
nam, tesam kevalam paiinayati evàti. Na 242 pi **? àmutta-
manikundalo Bhagavā hotiti yojanā. Chtnnassarā ti dvidhā-
bhūtassarā. Bhaggassarā **3 ti jajjaritassarā.*** Bhās an-
taran ti tesam sattānam bhāsato aiīūīam bhāsam. Vīmamsā
ti cintanā. Kim attham ... pe ... desetíti idam nanu
attānam Jānāpetvā dhamme kathite tesam sātisayo pasādo
hotiti iminā adhippāyena vuttam ? Yesam attānam ajānā-
petvā va dhamme *t5 kathite pasādo hoti, na jānāpetvā,
tādise sandhāya Satthā tathā karoti. Tattha payojanam
āha Vasan atthayáti. 246 Evam suto pîti aviññātadesako
aviññāt’ āgamano pi suto dhammo attano dhammasudham-
matāy” eva anāgate paccayo hott sunantassa.
23. Ānandāti ādiko sangīti-anārūļho pāļidhammo eva
tathā desito. Esa nayo ito paresu pi evarūpesu thānesu.
(0 S I 104
1 AGm parisiyabháya- 21 AGnM milakkhānam saņthā-
235 M "katāni BG milakkho tam saņthā-
135 ABGGnmM imàni 22 BmP nāpi
337 ADBGGHmM orit àdi | 343 ABGGnM babbharassarā
238 ABGGMM sesa vatthu | BNP gaggarassarā
19 So all MSS. "4 M pajjari-
DA allāpa «5 ABGGRM omit
3460 BmP kathanam *4$ AGM vās atthā-
MAHAPARINIBBANASUTTAVANNANA 205
24. Abhibhavatiti abhibhū, parikammam nànam vā.
Abhibhū āyatanam etassāti abhibkdyatanam, jhā-
nam. Abhibhavitabbam vā ārammaņasankhātam āyata-
nam etassāti abhibháyatanam.^" — Árammaná-
bhibhavanato abhibhü ca tam āyatanaī ca yogino sukhavi-
sesānam adhitthānabhāvato, man' āyatana-dhamm' āyata-
nabhāvato vā *% ti *4$ pi sampayuttam ?*? jhànam a d%%-
bhāyatanam. Ten' āha abkibhavanakāraņāntti adi.
Tami hīti abhibhāyatanasaūnitāni jhānāni. Puggalassa
ūāy uttariyatāyātī idam ubhayatthāpi **% yojetabbam.**
Katham? Patipakkhabhāvena paccanīkadhamme abhi-
bhavanti, puggalassa fian' uttariyataya ārammaņāni abhi-
bhavanti. Nāņabalen' eva hi ārammaņābhibhavanam viya
patipakkhābhibhavo piti.
25. Parikammavasena ?1 ajjhaitam rūbasaūnī, na appanā-
vasena. Na ?5? hi patibhàganimitt ārammaņa appanā
ajjhattavisayā sambhavati, tam pana ajjhattaparikamma-
vasena laddham kasiņanimittam avzisuddham eva hoti, na
bahiddhāparikammavasena laddham viya suddham.?53
Parittānīti yathāladdhāni suppasarāvamattāni. Ten' āha
avaddhitānīti. Paritiavasen' evāti *** vannavasena abhoge ?55
vijjamāne pi parittavasen' eva ** idam abhibhâyatanam
vuttam. Parittatā h' ettha abhibhavanassa kāraņam.
Vaņņ' ābhoge sati pi asati **% pi *5% abhibhāyatanabhāvanā
nàma tikkhapaññass' eva 257 sambhavati, na itarassáti
aha šā” ultariko ?**9 5uggalo ti. Abhibhavitvà samàpajjatíti
ettha abhibhavanam samàpajjanaü ca upacàrajjhanádhi-
gamasamanantaram eva appanājjhān” uppādanan ti aha
saha nimiītt' uppāden' ev' ettha aptanam pāžetīti. Sahanimūītt
uppadenáti ca appanāparivāsābhāvassa lakkhaņam *** etam.
Yo khippābhiūto ti vuccati, tato pi itāāņ' uttarass eva **
abhibhāyatanabhāvanā. Etthdti etasmim nimitte. Afpanam
pápetíti bhàvanam appanam neti.
347 AGM abhibhav' āyatanam 1354 AGm parivatta-
148 BmP cáti 255 ABGGMM abhoge
249 BmP sasampa- 256 AGM omit
150 ABGGnM "yattha niyoje- 257 AGmM tikkham-
331 AGM kammavasena BG tikkhatikkham-
BG parikammam- 56 ABGGNM "uttariyako
2152 AGM omit 259 T3mP akkhanavacanam
155 BmP visuddham 260 P viūnāņ
561, IO
561, 10
561, II, I2
561, 14
561, 23
561, 28
561, 28, 29
561, 29
561, 33. 35
561, 36
561, 36
561, 36
561, 36
562, 3, 4
562, 6
562, 6
562, 8
562, 14
206 DIGHA-ATTHAKATHA-TIKA
Ettha ca keci: Uppanne upacārajjhāne tam ārabbha ye
hetthim' antena dve tayo javanavārā *$! pavattanti, te
upacārajjhānapakkhikā eva, tad anantaram bhav' aüga-
parivàsena, upacár' àsevanàya ca vinā appanā hoti, saha
nimitt’? uppàden' eva appanam pàpetiti vadanti. Tam
tesam matimattam. Na hi parivāsikaparikammena appanā-
vāro icchito, nāpi mahaggat' appamāņajjhānesu viya upacā-
rajjhāne ek” antato paccavekkhaņā icchitabbā, tasmā
upacárajjhànádhigamato ?9? param katipayabhav' agacit-
tāvasāne appanam pàpunanto saha nimiť uppāden ev
eltha appanam pápetíti vutto. Saha nimitt' uppáden! eváti 263
ca adhippāyakam *** idam vacanam,?95 na ?99 nit' attham.
Adhippāyo vuttanayen' eva veditabbo, na antosamāpatti-
yam ?*? tadā tathārūpassa abhogassa asambhavato. Sam-
apattito vutthitassa ābhogo pubbabhāgabhāvanāvasena 265
jhānakkhaņe pavattam abhibhavan” ākāram ** gahetvā
pavatto ti datthabbam. Abhidhamm' atthakathāyam pana
“ Iminā tassa ?7° pubb’ ābhogo *”%2 kathito ” ti (m)
datthabbam. Antosamāpattiyam tada?'! tathā ābhogā-
bhāve kasmā JjhànasafWiaya *'? 5íti vuttan ti āha abhibha-
vana ... pe... atthiti.
26. Vaddhitabpamāņāniti ipdppanāāniti attho, na
ek' anguladv” aūgul” ādivasena vaddhim pāpitāni, tathā
vaddhanass' ev' ettha asambhavato. Ten' àha mahantàntti.
Bhattavaddhitakan ?*? ti bhuüjanabhajanam vaddhetva
dinnam bhattam ek' àsane purisena bhufjitabbabhattato
upaddhabhattan ti attho.
27. Rüpe sañña rüpasañüña, sa assa atthiti rüpasaññi; na
rūpasaūnī ar&jasadüfsi, saññāsīsena jhanam vadati,
rūpasaūiiiāya anuppādanam ev” ettha alābhitā.
(m) DhsA p. 188
2641 AGM janāvārā 268 BmP "bhāvanāyava-
BGM chandavārā 260 BG "ākāraņam |
362 BmP °gamanato 270 ABGGmM 'ssa
263 ABGGMM "uppādenāti t708 DhsA ābhogo only
2644 BmP "yikam 271 BmP omit
265 BG vacana 272 A ñāņasaññāya
3*6 A omits Gm jäņasaññāya
$29; AGm ?pattiyà; M °pattiya 273 ABGGnM *?vaddhikan |
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 207
28. Bahiddhā va uppannan ti bahiddhā vatthusmim yeva
uppannam. Abhidhamme pana
w “w m
“ Ajjhattam arūpasaññī *”* bahiddhā rūpāni passati
parittāni ?75 suvaņņadubbaņņāniti ... pe ... appamā-
nàni ??* suvannadubbannani ” ti tn)
evam catunnam abhibháàyatananam ??5 àgatatta Abhi-
dhamm' atthakathāyam (o) “ Kasma 272 pana ??? yathā sut-
tante: Ajjhattam rüpasaüfüi eko bahiddha
rüpàni passati parittaniti adi vuttam, evam
avatvà idha catusu pi abhibháyatanesu *?? ajjhattam
arūpasaiīūitā va vuttā'” ti codanam katvā " Ajjhatta-
rüpànam anabhibhavaniyato " ti kāraņam vatvā, " Tattha
vā hi idha và bahiddhà rüpàn' eva abhibhavitabbàni, tasmà
tàni niyamato ?9' vattabbàni" ti tatrápi idhāpi vuttāni.
Ajjhattam rūpasaūūiti*! idam pana Satthu
desanāvilāsamattam evāti vuttam. Ettha ca vann' àbho-
garahitāni,*** sahitāni ca sabbāni parittāni*** parit-
tāni suvanņadubbaņņāniti vuttāni, tathā
appamāņāni appamāņāni suvaņņadubbaņ-
nàníti. Atthi hi so pariyāyo parittāni abhibhuyya tāni
ce kadāci vaņņavasena ābhuūjitāni *** honti, suvaņņadub-
baņņāni abhibhuyyāti. Pariyāyakathā hi** suttanta-
desanā ti. Abhidhamme pana nippariyayadesanattà vann'
ābhogarahitāni visum vuttāni, tathā sahitāni. Atthi hi ubha-
502, 17
yattha abhibhavanaviseso ti. Tathā idha pariyāyadesanattā _
vimokkhānam pi abhibhavanapariyāyo atthiti ajjhat-
tam rūpasaūiti ādinā pathamadutiya-abhībhā-
yatanesu pathamavimokkho, tatiyacatuttha-abhibháyata-
nesu dutiyavimokkho, vannábhibháyatanesu tatiyavimok-
kho ca abhibhavanappavattito sangahito. Abhidhamme
pana nippariyāyadesanattā vimokkhābhibhāyatanāni asan-
karato dassetum vimokkhe vajjetvā abhibhāyatanāni kathi-
(m) Dhs 224-245 (9) DhsA p. 189
24 ABGGNM rūpa- 280 BG niyato
25 ABGGNM twice 281] BGM rūpasaūni-arūpasafiiī
2726 ABGGNM "yatanam 282 ABGGMM vaņņabhoga-
277 ABGGnM omit 133 AGmM omit; BG parivattàni
18 ABGGMMP omit 384 BmP ābhujitāni
179 BG add pi 285 ABGG"M ti
562, 20
562, 25
562, 26
562, 27
562, 30
562, 33
562, 34
563, I
208 DĪGHA-ATTHAKATHĀ-TĪKĀ
tani, sabbani 286 ca vimokkhakiccani jhanàni vimokkhade-
sanaya ?9? vuttani. Tad etam ajjhattam rüpa-
saniiti agatassa abhibháyatanadvayassa Abhidhamme
abhibhāyatanesu avacanato*$$ rūpi rūpāni pas-
satîti ādīnañ ca sabbavimokkhakiccasadharanavacana-
bhāvato vavatthānam katan ti viñňāyati. Ajjhattarū-
pānam anabhibhavanīyato ti idam katthaci pi ajjhattam
rūpāni passatiti avatvā sabbattha yam vuttam bahiddhā
rūpāni passatîti, tassa kāraņavacanam, tena yam aññā-
hetukam, tam tena hetunā vuttam. Yam pana desanā-
vilāsahetukam ajjhattam arūpasaññitāya eva Abhidhamme
vacanam, na tassa aññam kāraņam maggitabban ti dasseti.
Ajjhattarūpānam anabhibhavanīyatāya *** ca tesam bahid-
dhā rūpānam viya abhibhūtattā. Desanāvilāso ca yathāvut-
tavavatthānavasena veditabbo vineyy' ajjhāsayavasena **
vijjamānapariyāyakathanabhāvato.*! Suvaņņadubbaņņā-
niti eten' eva siddhattà na nil' ādi abhībhāyatanāni vattab-
bàniti ce? Tam ?*? na, nil' àdisu katádhikarànam ?9? nil'
ādibhāvass eva abhibhavanakāraņattā. Na hi tesam
parisuddhāparisuddhavaņņānam parittatā appamāņata vā
abhibhavanakaranam, atha kho nil' adibhavo eváti. Etesu ??4
ca paritt' adikasinarüpesu yam yam caritassa imàani abhibhá-
yatanāni ijjhanti, tam dassetum Imesu panāti ādi vuttam.
29. Sabbasangaáhtkavasenáti *5 sakalanilavanna-nilanidas-
sana-nīlanibhāsānam %68 sādhāraņavasena. Vayņavasenāti
sabhāvavaņņavasena.?*?7
Nidassanavasenáti passitabbatavasena cakkhuvitiian' adi-
viūiiāņavīthiyā gahetabbatāvasena. Obhāsavasenāti sappa-
bhāsatāya avabhāsanavasena. Ummātutthan*? ti
atasipuppham.?*? Nīlam eva hott vaņņasankarābhāvato.
Bārāņasti-sambhavan ti Bārāņasiyam samutthitam.
Ekaccassa ito bāhirakassa appamāņam ativitthāritam
286 ABGGNM omit 294 AGM tesu |
287 BmP "nāyam 295 ABGGM "sangahitavase-
288 ABGGNMM avacana M sabbam sangahita-
289 BmP "nīyatā 26 ABGGMM omit sakala
399 Bm veneyy'- 297 ABGGMM sabhāgavaņņa-
291 PmP kathābhāvato 298 Bm umā-
292 ABGGNMP omtt 299 BGE asati
293 M "kāraņam G athasi
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 209
kasinanimittam olokentassa bhayam uppajjeyya: Kim nu
kho idam sakalam lokam abhibhavitvā ajjhottharitvā gaņhā-
titi. Tathāgatassa pan” etādisam bhayam vā sārajjam vā
n' atthiti abhītabhāvadassan' attham eva ānītānt.
33. Ūttān” atthā yeva hetthā atthato vibhattattā.300
Ekaccassa vimokkho ti ghoso pi bhay' avaho vattábhirata-
bhāvato. Tathāgatassa pana vimokkhe upasampajja vi-
harato pi tam n' atthiti abhītabhāvadassan” atthawm eva
ānītānt. Ñ
39. Bodhin ?" ti sabbaññutañāņam. Tam hi catumag-
ganāņapativedhan t' eva 322 vuttam sabbaññutañanapati-
vedhassa tam-mūlakattā. |
Evam vuitabhāvan %3 ti Ākankhamāno Ānanda
Tathāgato kappam vā tittheyyāti evam
vuttabhāvam.
41. Tam $1 olarikanimittam ?** katam tayā 3% mārena
pariyutthitacetasā 5% xa battviddham na sallakkhitam.
48. Ādikehīti evam ādīhi mittāmaccasuhajjāhi. Piyāyi-
tabbato $:yeh:. Manavaddhanato manāptehi.
Jātiyā ti jati-antarüpagamanena.?" Nānābhāvo vi-
sumbhāvo asambaddhabhāvo. Maraņena vinābhāvo
ti cutiyā ten' attabhāvena apunarāvattanako %% vippayogo.
Bhavena aūtīathābhāvo ti bhav antaragahaņena
purim” ākārato aū' ākāratā: Kāmāvacarasatto rūpā-
vacaro hotiti ādinā tatthāpi: Manusso devo hotiti ādinā pi
yojetabbo.
Kut eitha labbhā ti kuto kuhim kismim nāma
thāne ettha etasmim khandhappavatte yam tam
jātam... pe... mā palujjiti laddhum sakka,
na sakkā eva tādisassa kāraņassa abhāvato ti āha N'
etam thànam vijjatíti. Evam acchariy' abbhu-
tadhammam Tathágatassápi sariram, kim aga pan' aüfüiesan
ti adhippāyo. Paccávamissatíti*?* n etam
300 ABGGMM avibha- 305 BmP tassa
301 BmP bodhi 306 BmP "cetaso
302 BmP tveva 307 BG jāni-anta-
305 AGm vuttāhatvan BP jāti-anurūpagamanena
BG vuttā saddahasi tvan 308 BmP ?vattanato
M vuttā bhavan 309 ABGGMM paccāgami-
34 A(GmM onurika-
563, II
563, 18
563, II
563, 30
563, 31
504, 1
564, I
564, 4
564, 4
564, 5
564, 5
564, 5
564, 6
564, II
564, 13
564, 18
564, 24
564, 25
564, 27
564, 27
565, I
210 DĪGHA-ATTHAKATHĀ-TĪKĀ
thānam vijjati, satim sūpatthitam *'% katvā iiāņena paric-
chinditvā āyusankhārānam ossatthattā, Buddhakiccassa
pariyosāpitattā. Na h' ettha māsattayato param Buddhave-
neyyā labbhantīti.
50. Sāsanassa ciratthiti nāma sasambharehi ?!! ariyamag-
gadhammehi na kevalehiti āha sabbam lokiyalok uttaravasen
eva kathitan ti lokiyāhi silasamādhipaūtāhi vinā lok’
uttaradhammasamadhigamassa 3!? asambhavato.
Tatiyakabhanavàro.?!3
4.1. Nāgdpalokiian! ti nàgassa viya apalo-
kitam, hatthināgassa apalokanasadisam * apalokanan * ti
attho. Ākaccdti phusitvā.* Ankusalaggāni * viyāti anku-
sakāni viya afifiamafifiasmim laggāni āsattāni hutvā thitāni.
Ek abaddhàníti aüüamafiam ekato ābaddhāni avimut-
tàni Tasmá ti? giv' atthinam " ekaghananam viya ek'
ābaddhabhāvena thitattā,$ na kevalam gīv' atthīni ?* yeva,
atha kho sabbāni pi tāni Buddhānam thapetvā bāhusandhi-
ādikā dvādasamahāsandhiyo, angulisandhiyo ca, itarasan-
dhīsu ek' ābaddhāni hutvā thitāni, yato nesam pakatihat-
thinam kotisatasahassabalappamanam !? kayabalam hoti.
Vesālinagarābhimukham akāsi kanthakaparivattane ! viya
Kapilavatthunagarābhimukham.'? Vadi evam katham *
tam '* nāgāpalokitam !* nàma jatam? Tad ajjhāsayam
upādāya. Bhagavā hi nāgāpalokitavasen” eva '5 apaloketu-
kāmo jāto, puū' ānubhāvena pan' assa patitthitam
thànam parivatti, tena tam nàgápalokitan tveva vuccati.
Idam!* pacchimakam Ānanda Tathāga-
319 ABGG^ supatitthi- ? AGm tihi navatthinam
311 ABGG? sambhā- BG dvīhi vatthīnam
312 ABGGNMM omit dhamma 8 BMP omit
313 pm Tatiyabhāņavāravaņņanā 9 BnP ?atthinam
nitthitā 10 Bm omits sata
P Tatiyabhānavāro 11 A katthaka-; BG katthanapari-
1 BG ?lokanan BNP kantaka-
* A apalokitasa- Gn katthapakapari-
Gm omits; BG twice 12 Bm kapilanagarâbhi-
3 BG omit; G™ apalokitan P kapilapuranagarâbhi-
4 AGM pussitvā 13 AGNM kannā; BGM kathan tā
BGM phussi- 14 ABGGMM *kita I
s BBmGP añkusaka- 15 BG ?vasena vasenaneva
€ BnP omit 16 AGm add pana
MAHAPARINIBBANASUTTAVANNANA 21I
tassa Vesālidassanan!'” ti na-y-idam Vesāliyā
apalokanassa kāraņavacanam anekantikattā, bhūtakatha-
namattam pan' etam.!? Maggasodhanavasena tam das-
setva aññad ev' ettha apalokanakaranam dassetukamo
Nanu cáti àdim aha. Tam tam pacchimadassanam eva
anukkamena kusinàram ?! gantvà parinibbātukāmatāya
tato tato nikkhantatta.?! Jmnacchariyattà ti iminà yathā-
vuttam anekantikattam pariharati, ta-y-idam maggasodha-
namattam. Idam pan' ettha aviparitam karanan ti dassetum
Api cāti ādi vuttam. Na hi Bhagavā sāpekkho Vesālim
apalokesi: Idam pana me gamanam apunarāgamanan ti,
dassanamukhena bahujanahitāya ?? bahujanasukhaya lokā-
nukampāya ** apalokesi. Ten” āha Ap? ca: Vesālirājāno
ti ādi.
3. Antakaro ti sakalavattadukkhassa sasantāne ** para-
santāne ca vināsakaro abhāvakaro. Buddhacakkhu-dham-
macakkhu-dibbacakkhu-mamsacakkhu-samantacakkhusan-
khātehi patcal cakkhūh cakkhumā. Šavāsanānam kilesānam
samucchinnatta sátisayam *5 ktlesaparinibbānena | jarinib-
buto.
7. Mahā-okāse ti mahante okase. Mahantani dhammassa
patitthāpanatthānāni. Yesu patitthāpito dhammo nic-
chiyati ?* asandehato, kāni pana?*” tāni*”? Agamana-
visitthàni sutt' otaran' àdini. Dutiyavikappe apadisantiti ?5
apadesā, Sammukhà me tam Bhagavato
sutan ti àdinà kenaci àbhatassa ? dhammo ti vinic-
chinane kāraņam. Kim pana tan ti? Tassa ° yathá-
bhatassa sutt' otaran' ādi eva. Yadi evam katham ?!
cattāro ti? Yasmà dhammassa dve sampadaya ?? Satthà
sāvakā ca, tesu ?* sávakaà sangha-gaņa-puggalavasena tivi-
17 AGm Vesāliyadassa- 25 ABGGMM add ti
BGM Vesāliyam dassa- 26 AGM na vacchīyati
BNP Vesāliyā dassa- 2? ABGGMM pattāni
18 BG pan' esā 28 ABGGMM apadisīyantīti
19 Bm adds sabbam P apassantiti
20 BGM "nārā 29 ABGGMM āgatassa
21 AG™m nikkhamantanta ` 30 BG yassa
2? ABGGmM omit 31 ABGG®M katam
23 ABGG®M "kampakāya 3? BmP samparāyā
*4 BmP sakasantàne 33 BaP add ca
565,
565,
3.5
6
565, 8
565, 8
565,
565,
565,
565,
565,
565, 16
565, 19
565, 20
565, 25
565, 27
565, 27
565, 27
$65, 28
565, 29
565, 29
212 DIGHA-ATTHAKATHA-TIKA
dhā, 3% evam: Tumhākam,* mayà 'yam dhammo patig-
gahito ti apadisitabbànam bhedena cattāro. Ten' àha
Sammukhà me tam àvuso Bhagavato
sutan ti ādi. Tathā ca vuttam Nettiyam
“ Cattāro mahāpadesā Buddhāpadeso, sanghāpadeso,
sambahulattherāpadeso,5* ekattherāpadeso. Ime cattāro
mahāpadesā ” ti.)
Buddho apadeso etassāti Buddhāpadeso. Esa nayo sesesu pi.
Ten' āha Buddk ādayo... pe... mahākāraņānīti*
8. N' eva?! abhinanditabbatn ti na sampatīc-
chitabbam. Ganthassa 3% sampaticchanam ** nāma savanan
ti āha na sotabban ti.
Padabyaūjanāniti padāni ca byaüjanàni ca,
atthapadàni byaijanapadàni cáti attho. Pajjati attho
etehiti padāni, akkhar' ādīni byafijanapadāni. Pajjitabbato
padāni, sankāsan” ādīni atthapadāni. Atthakathāyam pana
padasankhātāni * byaūijanānīti ** byañjanapadān’ eva vut-
taniti 22 keci. Tam na, attham byañjentîti 35 byaüjanani,*4
byaūjanapadāni, tehi byafījitabbato byafijanani; atthapa-
dāniti ubhayasaūgahato. Imasmim thāne ti ten ābhatasut-
tassa imasmim padese. Pāļi vuttā ti kevalo pāļidhammo
pavatto. Attho vutto ti pāļiyā ** attho pavatto niddittho.
Anusandhi kathitā *% ti yathāraddhadesanāya upari desa-
nāya *7 ca anusandhānam kathitam, sambandho kathito.
Pubbáparam kathitan ti pubbenāparam avirujjhanaīi c’ eva
vises' ādhānai ca kathitam pakāsitam. Evam pāļidhamm
ādīni samma-d-eva sallakkhetvā gahaņam sādhukam ug-
gaņhanan *$ ti āha sufthu gahetvā ti. Sutte otare-
(à) Nett 21
34-34 A evam mbumahaà 4 AGm sankhatàni
B evambumhā | BG °sañkhato ti
G evadhumhà 41 BG "janapadāniti
GnM evambumahā 42 AGM vuttenānīti
35 BG sambahulappadeso BGM vuttoniti
36 AGm mahākāruņāniti 48 ABGGNM omit; P byaūjanti
BGM mahākaruņānitti *4 ABGGn add ti
37 ABGG*MP na M adds ti byaūjanāni
38 ABGGNM gaphassa 45 BG pāļiyam
33 AGm ?paticchinna 46 All MSS kathito
BGM *paticchitan 4 AGm desanänañ; BGM °yañ
1$ BmP uggahanan
MAHAPARINIBBANASUTTAVANNANA 213
tabbānčtti iiāņena sutte *? ogāhetvā tāretabbāni.** Tam
pana ogāhetvā taraņam *! tattha otāraņam ** anuppavesa-
nam hotiti vuttam sutte otāretabbāntti. Samsandetvā das-
sanam sandassanan ti àha Vimaye sandassetab-
bāntti.
Kim pan” etam *3 suttam, ko vā vinayo ti vicāraņāya **
ācariyānam matibhedamukhena tam attham dassetum
Ettha cdti ādi vuttam. V:nayo ti Vibhangapātham aha. So
hi matikasaññitassa suttassa atthe 59 sücanato suttan ti
ca 59 vattabbatam arahati. Vividhanayattā visitthanayattā
ca Vinayo, Khandhakapātho. Evan ti evam suttavinayesu
pariggayhamanesu Vinayapitakam pi na pariyādīyati 57
Parivārapāļiyā asangahitattā.5$ Suttantābhidhammapitakānt
vā suttam atthasūcan” ādi-atthasambhavato.5? Evam piti
Suttantābhidhammapitakāni suttam, Vinayapitakam vinayo
ti evam suttavinayavibhage 99 vuccamàne pi. a tāva
pariyādīyantīti na tāva anavasesato pariggayhanti, kasmā*!
ti €! ce *! āha Asuttanāmakam hīti. Yasmā suttan ti imam
nāmam anāropetvā sangītam 9? pi 5 Jatak' adi-Buddhava-
canam atthi, tasmà vuttanayena ** tini pitakāni na pariyā-
dinnāniti. Suttanipāta-Udāna-Itivuttak” ādīni *5 Dīghani-
kày' àdayo viya suttanàmam āropetvā asangītāniti adhip-
pāyen' ettha *% Jātak” ādīhi saddhim tāni pi gahitāni.
Buddhavamsa-Cariyāpitakānam pan” ettha agahane kāra-
nam maggitabbam. Kim và 9? tena *? magganena ? Sabbo
pāyam vaņņanānayo theravādam 99 dassanamukhena patik-
khitto eváti.
Atthiti kim atthi, asuttanamakam Buddhavacanam n'
atthi evāti dasseti. Tathā hi Nidānavaņņanāyam $9? amhehi
49 AGM suto 6e AGm "vibhāgesu
50 AGm vāre-; BGM cāre- 61 Bm omits ce
531 AGmM vāraņam M kasmā ci te
BG cāraņam 62 B "gīti
52 BmP otara- Gm ?gitim
53 BmP pana tam $ ABGGnM omit
5t ABGGmM ?nàyam 64 AG sutta-
55 ABGGmM attha % ABGGmM °vuttakani
še BmP omit 66 BmP adhippāye pan' ettha
57 A paridīyati $? ABGG" cápi ekena
Gn! paridisati M cápi ekena ekena
58 BGM āsan- € ABGGnM ?vàda
59 P "bhāvato . ° B kim dānavaņņanā-
565, 29
565, 30
565, 32
565, 33, 34
565. 34
565, 38
566, 2
565, 38
566, 2
566, 2
566,8; 565,32
566, 9
566, 9
566, 9
566, 11
566,
566,
566,
566,
566,
I2
13
I4
I5
16
566, 21
566,
566,
22
23
566, 23
566, 24
566, 25
566, 25
566, 26, 27
214 DIGHA-ATTHAKATHA-TIKA
vuttam '' Suttan ti sáàmatiiiavidhi,?? visesavidhayo pare "' ti.
Tam sabbam patikkhipitvāä t1?! Suttam t. Vinayo ti
ādinā vuttasamvaņņanāyam ?? nāyam attho idhādhippeto
ti patisedhetvā.”3 Vineti etena kilese ”* ti Vxxayo, kilesavina-
yanūpāyo, so eva ca ”* nam "5 karotiti kāraņan ** ti aha
Vinayo tana kāraņan ti.
Dhamme ti pariyattīdhamme. Sarāgāydti sarāgabhāvāya
kāmarāga-bhavarāgaparibrūhanāya.”” Samyogāyāti ** bha-
vasamyojanāya:”? Sa-upādānāyāti *% caturūpadānūpasam-
hitāya.s? Mak ticchatāydti mah” icchabhāvāya. Asantuf-
'thiyā ti asantutthabhāvāya.** Kosajjāyāti kusītabhāvāya.
Sanganikāydti *? kilesagaņasangaņavihārāya.** Ācayāydti ss
tividhavattūpacayāya.*$
Virāgāyāti sakalavattato virajjan” atthāya. Vtsamyo-
gāydti 3? kāmabhav' ādīhi visamyujjan” atthāya. ** Anupā-
dānāydti sabbassāpi kammabhavassa agahaņāya.** Ap?
tcchatāyāti paccay” app' icchatādivasena ** sabbaso icchá-
pagamāya. Santutthiyā ti dvādasavidhasantutthibhāvāya.
* Viriy' ārambhāydti kāyikassa c' eva cetasikassa ca viriyassa
paggahaņ' atthāya.*? * Pavivekāyāti pavivittabhāvāya, kā-
yavivek' ādi-tadangavivek' ādivivekasiddhiyā. ** Apacayā-
yáti sabbassápi?! vattassa?! apacayanāya, nibbānāyāti
attho.** Evam yo pariyattidhammo uggahana-dharana-
paripucchā-manasikāravasena yoniso patipajjantassa sarág'
ādibhāvaparivajjanassa kāraņam hutvā virāg ādibhāvāya
samvattati, ek' amsato Eso dhammo. Eso vinayo samma-d-
710 ABGGmM samañña-
"1 BmP omit
7? BmP vuttam sam-
73 ABmGn *?sodhetvà
74 AGM kilesehi
75 AGM vacanam
76 ABGGR*M karaņam
77 P paribyūhanāya
78 Bm saūnogā-
739 Bm adds ācayāyāti vattassa
vaddhan” atthāya
80 Bm omits
81] Bm omits; P ?samhitatàya
82 BmP *?tutthi-
$3 BG sanganhika-
84 BmP kilesasaūgaņagaņavihārāya
83-84 Bm places this phrase before
kosajjayáti
85 AGmM acariyayáti
$6 AGm tividhamadhupaücadhàya
P ?vattápa-
85-86 Dm yeads instead
Dubbharatāyāti dupposatāya
87 Bm visariüiogà-
88-88 Bm Apacayāyāti sabbassāpi
vattassa apacayanaya
$9 ABGGnM ^icch' adi- .
9! AGmM pagganhan' atthà
BG pagganhan'-
*...* Bm reads after next sentence.
9! AGm ?vattakassa
BG sabbaso pi vattassa
P sabbassa vivattassa |
**..,** Bm reads insiead Subha-
ratàyáti sukhaposan'
atthāya
MAHAPARINIBBANASUTTAVANNANA 215
eva apày' àdisu apatanavasena dhàranato,?* kilesanam
vinayanato, Satthu Sammāsambuddhassa ovādānusitthi-
bhāvato ?3 etam ** satthu-sāsanan ti jāneyyāstti,** avabuj-
jheyyāsiti attho.?*
Catusacc' atthasücanam ?? suttan ti aha S«wtte &
tepitake Buddhavacane ti. Tepitakam * hi Buddhavacanam
saccavinimuttam ?? n' atthi. Ràg' àdivinayanakaranam 1°
tathágatena !?! suttapadena pakasitan ti aha Vznaye
ti elasmim 19? vag! ádivinayakárane ti.
Sutte avacaranaii!9? c' ettha tepitake Buddhavacane
pariyāpannatāvasen'” eva veditabbam, na aüüathaà ti àha
Suttapatipātiyā katthaci anāganivā ti. Challim 4 uftha-
tetvā 195 ti arogassa 196 mahato rukkhassa titthato upakka-
mena challiyà sakalikaya papatikaya và utthapanam 197
arogassa 198 sāsanadhammassa titthato vyaiijanamattena
tappariyāpannam viya hutvā challisadisam pubbāpara-
viruddhatādīdosam '% utthapetvā "9 paridīpetvā. Tādisāni
pana ek'” amsato Gūļhavessantar” ādipariyāpannāni hontiti
aha Gülhavessantara ... pe ... paññāyantíti 1! attho ti.
Ràg' àdivinaye ti rag! àdinam vinayan’ atthe. Tad ™?
ākāratāya !!? na paūttāyamānāni na dissamānāni chaģģetab-
bāni vajjetabbāni '!3 na gahetabbāni. Sabbatthāti sabbavā-
resu.
II. Imasmim pana ihàne!* ti imasmim mahápadesa-
niddesatthàne.
Sutte cattāro mahāpadesā ti ādinā vuttam pi avuttena
saddhim gahetvā pakiņņakakathāya mātikam uddisati.
92 BG sādhāra- 198 AGm āvaratanai
93 AGM ovādānuvāsatthabhāvato BP osaraņaīi
BGM *satthi- M āvataraņam
96 ABGGM evam : 14 AGm jallikam
$5 AGGmM jàneyyatiti 19 So al] MSS; DA utthā-
BMP omit ti i 16 AP ārogassa
96 AGM apatthā 107 AGM upattha-
97” BMP "saccassa sūcanam BG utthahanam
95 AGM te only 19 ABGGnM āro-
99 AGn sabbavatimuttam 19 A(m ?paruddhatádi-
BG sabbāni muttam BGM *?param viruddha-
M sabbavàni muttam 19 ABGGnM utthā-
199 AGm ?yinayanayakara- 111 BG ?yanto ti
BG vinayakára- 1? ABGGnM anadākāra-
11 ABGGnM yatháha tena 13 BmP vajji-
102 ABGGMM tasmim 114 GM patthàne
$66, 27
$66, 28
566, 28
566, 31, 32
566, 32
566, 34
566, 34, 35
566, 36
567, 2
567, 4
567, 4
567, 5
567, 5, 6
567, 6
567, 7
567, 8
567, 15
567, 17
567, 17
567, I8
567, 18
567, 19
567, 20
567, 24—
567, -28
567, 29
216 DIGHA-ATTHAKATHA-TIKA
Nātum icchito attho pafho, tassa vissajjanàni fafiha-
vyākaraņāni.!!5 ^ Atthasücan' ādi-atthena suttam, pāļi,
suttam !!$ anulometi anukūletiti suttānulomam, mahāpa-
deso. Ācariyā !!7” vadanti '!? samvaņņenti pāļim etenāti
ācariyavādo, atthakathā. Tassa tassa therassa attano eva
mati adhippāyo ti attano mati. Dhammavinicchaye patte ti
dhamme vinicchitabbe !!$ upatthite.!!? Ie ti anantaram
vuttā cattāro mahāpadesā. Pamiyati !?*? dhammo paricchij-
jati vinicchiyati !?! etenáti famáànam.? Ten' aha yam ettha
sametiti ādi. Itaran ti mahápadesesu asamentam. Puna
itaran ti akappiyam anulomentam kappiyam patibahantam
sandhay' aha.
Ek' amsen' eva byàkatabbo vissajjetabbo 23 Ek' amsavyā-
karaņīyo. Vrbhajjdti !?* pucchitam '*5 attham avadhāraņ'
ādibhedena '?$ vibhajitvā. Pattpucchāti pucchantam pug-
galam patipucchitvā. Thapanīyo ti tividhā !?? pi avissajja-
niyattà 128 vyākaraņam akatvā thapetabbo. Cakkhum antc-
can ti paīīhe uttarapadāvadhāraņam sandhàya ek' amsen'
eva 12% vyākātabban ti vuttam, niccatāya 13 Iesassāpi '%! tattha
abhāvato. Purimapadāvadhāraņe pana vibhajjavyākara-
niyatà cakkhusotesu vises' attha-samafiti' atthànam asaádhà-
ranabhàvato.3? Dvinnam tesam "3 sadisatācodanā pati-
pucchanamukhen' eva vyākaraņīyā patikkhepavasena
anuññatavasena 134 ca vissajjitabbato ti aha Yathaà cakkhu,
tathā sotam ... fe ... Ayam patipucchavyákaraniyo 55 pañho |
ti. Tam jam tam sarīran ti ļīvasarīrānam anaīīia-
tāpaiīho.'€ Yassa yena anaññatācoditā, so eva param
15 BmP paūhā- 129 So all MSS.
116 BmP tam suttam DA omits eva
117 AGm ācarivādan ti l 130 ABGGnM nibbattāya
18 ABGG? ?tabbo 131 BG loke sassápi
119 BG ?to 132 AGM asādhāraņe sādhāraņam
120 BG samīyati bhāvato
12] ABGGNMP vinicchayati ` BG asādhāraņasādhāraņa-
122 BG samānam bhāvato
123 Bm adds ti M asādhāraņe sādhāraņa-
124 BG vibhajjāyāti bhāvato
125 BG opucchi- 133 BG sesam
126 AGmM ādhār' ādi- 134 ABGGMM anuūūāvasena
BG ādhār' ādhi- 135 BBmGP *pucchā-
1? BmP tidhà 136 AGm °pañha
128 Bm adds thapantyo BGM *pafiham
P adds thānīyo
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 217
atthato nūpalabbhatiti vaūījhātanayassa matteyyatākitta-
nasadiso ti avyākātabbatāya thapanīyo vutto.!$? Imānt
cattāri paūhavyākaraņāni pamāņam tena 133 ten' eva nayena
tesam pañhānam vyākātabbato.
Vinayamahápadeso !3 kappiyânulomavidhānato nippari-
yāyato 140 anulomakattiyam nāma, mahāpadesabhāvena
pana tam-sadisatāya '*! suttantamahāpadesesu pi anuloma-
kappiyan ti ayam atthakathāvohāro. Yadi pi tattha tattha
Bhagavatà pavattita 4? pakinnakadesana !? va 114 attha-
kathà, sà pana dhammasangahakehi pathamam tini pita-
kàni sangayitvà tassa atthavannanánurüpen' eva 145 vāca-
nàmaggam āropitattā ācariyavādo ti vuccati, ācariyā 16
vadanti !1$ samvaņņenti pāļim '*7 etenāti. Ten” āha ācarvya-
vādo nāma atthakathā ti. Tisso sangītiyo ārūļho eva Buddha-
vacanassa atthasamvaņņanābhūto kathāmaggo Mahāma-
hindattherena 14$ Tambapannidipam àbhato,!*? paccha Tam-
bapanniyehi mahātherehi Sīhalabhāsāya thapito nikāy
antaraladdhisankarapariharan' attham.!59? A/fano mati nàma
theravādo. ayaggāhendti sutt' ādito labbhamānanaya-
gahaņena. Anubuddhiyā ti sutt' ādīniyeva anugatabuddhiyā.
Attano patibhānan 151 ti attano eva 1682 tassa 352 atthassa
vuttanayena upatthānam, yathā-upatthitā atthā eva tathā
vuttà. Samentam eva gahetabban ti yathà suttena
samsandati, evam mahāpadesato atthā uddharitabbā ti
dasseti. Pamādapāthavasena ācariyavādassa kadāci pāļiyā
asamsandanā pa siyā, so na gahetabbo ti dassento aha Acari-
yavādo pi suiiena samento yeva 153 gahetabbo. ti. Sabbadub-
balā puggalassa sayam patibhānabhāvato. . Tathā ca sā pt
gahetabbā. Kīdisī? Suttena samentā yevāti yojanā. Tāsiti
tisu sangītīsu. Āgatam eva pamāņan tī iminā Mahākassap'
ādīhi sangītam '*% eva suttan ti idhādhippetan ti tad aū-
187 BmP add ti 147 BGGm pāliyam
138 BmP omit M8 BMP omit mahā
19 BG add ca 49 ABGGnM āgato; M abhāto
10 BG "yāyavidhānato 150 AGmM laddhim pariharan'-
141 ABGGmM "tāyam BG ?pariháran'-
M? BmP °ta 133 AGmM pari-
143 BG "desanāya 152 ABGGNMM etassa
14 BG ca 1533 ABGGmM evam
M5 ABGGNM "vaņņanārūpen - 154 AGm sañgaham
14 BGM acariyavadan ti BGM sañgahitam
11—P
567, 32
567, 35
567, 35
567, 35
567, 35
567, 36
567, 36
567, 36
567, 37
568, I1
568, 1
568, 3
568, 3
568, 3, 5
568, 5
568, 6, 7
568, 6
568
568,
568,
568,
568,
568,
568,
I3
14
14,
17
18
25
13
218 DIGHA-ATTHAKATHA-TIKA
fiassa suttabhāvam eva patikkhipati. Tad atthà eva hi
tisso sangītiyo. Tatthāti gārayhasutte.ē5 Na č eva
sutte otarantt 5%? na ca? vinaye sandis-
santtti 28 veditabbānti tassa asuttabhāvato; tena anulo-
makappiyam suttena samentam eva gahetabban ti vuttam
ev' attham nigamanavasena 15° dasseti.16° Sabbattha na
ttaran ti vacanam tattha tattha gahitāvadhāraņaphaladassa-
nam datthabbam.
17. Sūkaramaddavau ti vanavarāhassa mudu-
mamsam. Yasmā Cundo ariyasāvako sot' āpanno, alīfie ca
Bhagavato bhikkhusanghassa ca āhāram patiyādentā !%!
anavajjam eva patiyādenti, tasmā vuttam pavattamamsan
ti. Tam kirdti nātitaruņassāti ādīnā vuttavisesam. Tathā
hi tam mudut 1%? c' eva siniddhasi cáti vattam. Mudumam-
sabhavato hi abhisankharanavisesena ca maddavan ti vuttam.
Ojam pakkhipimsu: Ayam Bhagavato pacchimako āhāro
ti puūiiavisesāpekkhāya. Tam pana tathāpakkhittadibb'
ojatāya !%% garutaram jātam.
19. Aiīūiesam !** dujjiram, tam ajanantà kassaci adatvā
vinàsitan ti pare!9* upavadeyyun ti parüpavadamocan'
attham Bhagavā VNākam tan ti ādinā sīhanādam
nadi.!6ē6 .— |
20. Katham panāyam sīhanādo, nanu tam Bhagavato pi
sammāpariņāmam na gatan ti? Na-y-idam evam datthab-
bam. Yasmā samma-d-eva tam Bhagavato pariņāmam
gatan ti vattum arahati tappaccayā uppannassa vikārassa
abhàvato, afifiapaccayassa ca vikārassa mudubhāvam āpā-
ditattā.!$? Ten” āha na ana bhuttappaccayā 1% ti ādi. Na
hi Bhagavā, aiīīe và pana khīņ' āsavā navavedan' uppāda-
navasena āhāram paribhuüjanti, atth' ahgasamannagatam
eva katvā āhārassa upabhuüjanato. Yadi evam kasmā
pāļiyam Bhattam bhuttāvissa kharo ābā-
dho uppajjiti ādi vuttam? Tam bhojan uttara-
155 AGM rāgassa sutte 153 BG ?parikkhitta-
156 A ovaranti 1644 BmP aūūie yam
17 ABGGUM omit 165 Bm omits
155 AGn santindissantiti 166 BmP nadati
159 BGM nigamanam eva 16” M āpāvaditattā
166 BmP nidasseti 168 So all MSS.
161 ABGM *dento | DA ?paccayena
162 BmP mudu
MAHAPARINIBBANASUTTAVANNANA 219
kālam uppannattā vuttam. Na fana bhuttappaccayá 199 ti
vutto vāyam attho atthakathāyam. Kat' upacitassa laddh'
okāsassa kammassa vasena balavati pi roge uppanne 17°
garusiniddhabhojanappaccayà !?! vedanāniggaho !”* jāto,
ten’ āha yadı híti adi.
Patihitatthāne +73 ti icchitatthane, iccha c' assa tattha
gantvā vinetabbavineyyāpekkhā 174 datthabbā. Gāthāyam
pi sutan ti iminā sutamattam, paresam vacanamattam
etam, na pana bhojanappaccayā ābādham phusi dhīro ti
dasseti.
22. Pasannabhāvena udakassa acchabhāvo veditabbo ti
aha Acchodikā!'? ti pasannodikā !7$ ti. Sādurasat-
tā !77 sātatā ti āha madhurodikā ti. Tanukam eva salilam
visesato sitalam, na bahalan ti àha tanusītalasalilā !*% ti.
Nikkaddamā ti setabhāvassa kāraņam āha. Pankacikkhall”
ādivasena hi udakassa vivaņņatā,!”? sabhavato pana tam
setavaņņam evāti.
26. Dhuravāte ti patimukhavāte.!9
27. Dighapingalo ti dīgho hutvā pingalacakkhuko.!*1
Pingal akkhiko hi so Álaro ti paūnāyittha. Evarūpan
ti dakkhiti,!*? karissati, bhavissatiti īdisam. Īdisesdti yatra
yaīī cāti evarūpanipātasaddayuttatthānesu.
28. Vicarantiyo meghagabbhato niccharantiyo viya hon-
titi vuttam Niccharantīsūdti vicarantīsūti.!*?
Navavidhāyāti navappakārāya. Navasu hi pakāresu eka-
vidhā pi '** asani '5 tappariyāpannatāya !?5 navavidhā
tveva !86 vuccati. Īdisī '$7 hi esā rūļhi atthavimokkha-
satt’ isi 188 samaññā !8° viya. Asaññam karoti, yo !*9 tassà
169 So all MSS. 181 AGG™M *cakkhu
DA ?paccayena P *cakkhu pi
17 M uppannena 183 BmP dakkhati
171 AGmM guru- DA dakkhissati
172 AGM "niggāho D dakkhiti
13 ABGGNMP pattita- 188 ABGGnM omit
174 BmP "veneyyā- 184 AGmti
BG "vinayā- 165 AGM anippariyā-
175 Bm acchodakā 186 AGm eke; BGM ete
176 Bm pasannodakā 187 AGM īdisā; BG īdisiti
177 ABGGMM "rasatā 186 BmP *vimokkhapatti pi
178 So all MSS. 189 AGm ssaññaya
DA anusitala- BGM samaññaya
1799 ABGGNM vivannabhavato 190 BG so
189 BG mukhavāte
568, 25
568, 25
568, 29
569, I
5069, 2
569, 2
569, 7
569, 18
569, 18
569, 19
559, 2o
569, 23
569, 23
569, 24, 25
569, 25
569,26
569, 27
569, 27
569, 28
569, 32
569, 32
569, 33
569, 35
569.36: 570,7
570, 9
220 DIGHA-ATTHAKATHA-TIKA
saddena tejasà ca ajjhotthato. Ekam !?! cakkan 92 ti
ekam !? mandalam. Sankaram !?* tirenti!?5 paricchin-
danti 1?5 viya dassetíti saterà. Gaggarāyamānā ti gaggarāti-
saddam karonti.?? Anuravadassanam h' etam. Kaptsīsā ti
kapisīs' ākāravatī. Macchavilolikā '** ti udake paripphanda-
mānamaccho !?* viya vilulit ākārā. Kwkkwfasadisà ti
pasāritapakkhakukkut” ākārā. Nangalassa kassanakāle *%
kassakānam 2% hatthena gahetabbatthāne maņikā ** hoti,
tam upādāya nangalam daņģarīaņikā ti vuccati, tasmā
dandamaņik” ākārā daņdamaņikā. Ten āha nangalasadisā
ti. Deve vassante pi sajotibhūtatāya udakena atemetabbato
mahāsani sukkkdsaniti vuttā. Ten’ āha patitaithānam *3
samugghātetīti.*04 |
31. Bhusdgāre*5 ti bhusamaye agārake. Tattha
kira mahantam palālaputījam abbhantarato palālam nik-
kaddhitvā sālāsadisam pabbajitānam padhānayoggatthā-
nam ?* katam, tadā Bhagavā tattha vasi. lam pana
khalamaņdalam *'7 sālāsadisan ti āha kkalasālāyan ti.
32. Etthāti hetumhi bhummavacanan ti āha etasmim kāraņe
ti, asanipātena channam janānam hatakāraņe **% ti attho.
So 2 ivam ?1? bhante ti ayam eva ?!! pātho.
35. Sihgi nàma kira uttamam ativiya pabhassaram
Buddhànam chavivann' obhásam devalokato àgatasuvan-
nam. Ten' ev' àha singisuvannavanuan ?* ti. Kun. pana
thero tam ?1* baliganhíti ** sayam eva puccham samuttha-
petvà ?!5 tattha karanam dassento kizicápíti adim aha. Ten
eva káranenáti upatthaàkatthànassa matthakappatti,?!* pare-
191 So all MSS; DA eka 206 BmP ?gghatetiti
19? AGm cakkavan 205 AW MSS "gārake
193 BmP eka 206 AM paccana-
14 BmP sankaram G? paccanayoga-
195 P tireti BP vasanayogga-
196 BG ?cchindenti 3? ABGGm ?mandala
Bn *?cchijjanti M ?mandalà
P ?cchijjati 208 ABGGnM °Skarana -
17 ABGGNM add ti 209 BG sā *
P karoti 210 DA tam; D tvam
198 ABGGNM *vilolità 211 BmP add vā
199 AGmM viparippha- 212 AGmMP singinikkhasuvanno
BG vippharippha- BG singisuvanno
200 BGM kasaņa- 2213 AGm kim; BGMP omnit
201 BG kassanakā- 214 Bn ganhiti
202 BGM ?^kam 215 Bm *tthā-
?:3 ABGGM patitthitatihànam 24 ABGGRM add ti
MAHAPARINIBBANASUTTAVANNANA 221
sam vacan' okásacchedanam,?" tena vatthena Satthu
pūjanam, Satthu ajjhāsayāvattanan ti iminā ten eva yathā-
vuttena catubbidhena kāreņena.
36. Thero ca távad eva tam singivannam mattadussam 218
Bhagavato upanàmesi ''Patiganhatu?!? me??? bhante
Bhagava imam mattadussam, tam 221 mam' assa digharat-
tam hitāya sukhàyà"' ti. Patiggahesi Bhagavà, patig-
gahetvà ca??? nam paribhuiüji. Tena vuttam Bhagavà pi
tato ekam mivàsesi, ekam pārupíti. Tavad eva kira ??3 tam ???
bhikkhū ovattikaraņamattena *** tunnakammam nittha-
petvà??5 therassa upanesum. Thero Bhagavato upanāmesi.
Vītf accikam vtiydti patihatappabham,*** viya-
saddo 227 nipātamattam. Bhagavato hi sarīrappabhāhi
abhibhuyyamānā tassa vatthayugassa pabhassaratā nā-
hosi.?28 Amat' anten' eváti ?**? anto anto eva, abbhantarato ?39
eváti attho.21 Ten” āha bahi pan’ assa pabhā n’ atthîti.
37. Pasannarūpam *? samutihapetīti 3 etena tassa āhā-
rassa bhuttappaccayā na so rogo ti *** ayam attho dīpito.
Dvīsu kālesu evam hoti dvinnam nibbānadhātūnam samadhi-
gamasamayabhavato.?35
38. Ubavattane, Antarena yamakasālā-
nan ti ettha vattabbam parato āgamissati.
41. Sabbam suvaņņavaņņam eva ahosi ativiya parisud-
dhāya pabhassarāya ekaghanāya Bhagavato sarīrappa-
bhāya ?35 nirantaram abhibhūtattā.
Dhamme? ti pariyattidhamme. Pavaitā ti pāva-
canabhāvena desetā.?**$ Purato va ntsīdt ovādapatikaraņa-
bhāvato.*s?
217 A "okāsanacchada- 229 AGm antar' antaren' evāsi
BmP "okāsapacche- BGM antaranten' evāti
Gn ?ccháda- 230 BGM add vā
28 BmP mattha throughout ?3 BG omit
319 ABmGmMP *?ganhatu 332 ABGGMM pasannam-
220 ABGGNM omit 233 BmP "tthā-
21 ABGGMM yam 234 ABGGmM add hoti
22 BmP va 235 ABGGMM "gamassa bhāvato
223 BG kiraņam; M kira 236 AGM sarīsappabhā
224 AGM ovatthitakāramattena BGM sarīrassa pabhā
BGM ovatthita- 237 So all MSS.
225 Bm nitthà- DA dhammo
226 ABGG*M patigata- 238 ABGGM desanā
227 BGM viya-dasso 239 AGmM ?patikarabhavato
228 ABGGNMM sāhosi BG ?patikarabhà-
570, 22
570, 23
570, 23
570, 24
570, 30
571, 6
571, 7, 8
571, 12
571, 18, 19
571, 21
571, 23
571, 24
571, 28
571, 29
571, 28, 29
571, 31, 32
571, 31, 35
572, 1
222 DĪGHA-ATTHAKATHĀ-TĪKĀ
42. Dàn' ànisamsasankhata làbhà ti vannadàna-baladàn'
ādibhedā dānassa ānisamsasaūnitā ditthadhammikā, sam-
parāyikā ca lābhā ** icchitabbā. Te alābhā ti te sabbe
tuyham alābhā, lābhā eva na honti. Ditth' eva **! dhamme
paccakkhabhüte imasmim yeva attabhāve bhavā dzittka-
dhammikā. Samparetabbato pecca gantabbato samparāyo
ti laddhaname paraloke bhavā samparāytkā. Ditthadham-
mikà ca samparayika ca diffhadhammikasamparayika. Dān'
āntisamsalābhā ?**? t1 dàn' ànisamsabhütaà labha.
Sabbathā samam eva hutvā samam phalam etesam, na
ekadesenāti samasamaphalā. Piņdapātā ti tab-
bisayam dánamayam putiriam ?*? àha.?*3 Yadi khettavasena
tesam samaphalatā adhippetā, sati pi ekasantānabhāve
puthujjana-arahantabhavasiddham nanu tesam khettam
visitthan ti dassetum Nanu cáti adim aha. Parinibbàna-
samatāyāti kilesaparinibbāna-khandhaparinibbānabhāvena
parinibbānasamatāya. Partbhutūjitvā jarimibbuto ti etena
yathà paņītapiņdapāta-parībhogūpatthambhita-rūpakāya-
sannissayo dhammakāyo sukhen” eva kilese parīccaji,
bhojanasappayasamsiddhiyà ?** evam ?** sukhen' eva khan-
dhe pariccajiti evam kilesapariccagassa,?*$ khandhaparic-
cāgassa *" ca sukhasiddhinimittataya ubhinnam piņda-
pātānam samaphalatā coditā.?*$ Pindapatasisena ca pinda-
pātadānam coditan 249 ti vutto váyam attho. Yathà hi
Sujatàya: Imam ahàram nissaya mayham devataya vanna-
sukha-bal” ādiguņā *5% samma-d-eva sampajjeyyun ti uļāro
ajjhāsayo tadā ahosi, evam Cundassāpi kammāraputtassa :
Imam āhāram nissāya Bhagavato vaņņa-sukha-bal” ādi-
guņā **% samma-d-eva sampajjeyyun ti uļāro ajjhāsayo ti
evam pi nesam ubhinnam samaphalatā veditabbā. Sati pi
catuvīsatikotisatasahassasamāpattīnam devasikam valafija-
nasamāpattibhāve **! yathā pana abhisambujjhanadivase
abhinavavipassanam patthapento rūpasattak” ādīvasena
240 ABGG™M lābhānam 24 BG omit
*1 ABGGnM dittha 248 AGM veditā
242 Bm "ānisamsasankhātā lābhā BNP jotitā
243 ABGGmM puūiamhā 249 BmP jotitam
*4 AGm ?sampáya 250 P "phal' ādi
245 ABGGnM eva 3314 AGMM valaūjasamāpattibhāvo
246 BG kilese- BG ?bhàvo
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 223
cuddasah' àkárehi sannetvà *5? mahāvipassanāmukhena tā
samāpattiyo samāpajji, evam parinibbānadivase pi sabbā tā
samāpajjiti evam samāpattisamatāya pi ** tesam **?
samaphalatā.*** Cundassa tāva anussaraņam uļārataram
hoti 255 Bhagavato dinnabhavena affiathattábhavato,
Sujātāya pana katham devatàya dinnan ti? Evam
saūnibhāvato ti āha Suwjātā *5% cāti **% ādi. Aparabhāge ti
abhisambodhito aparabhàge. Puna afarabháge ti parinib-
bànato parato. Dhammasisan ti dhammānam matthaka-
bhütam nibbānam. Me gahitan ti mama vasena gahitam.
Ten' àha mayham kiráti adi.
AAdhipatibhavo àádhipateyyan ti aha jetthakabhā-
vasamvatianiyan ?9? tj.
43. Samvare *8 ti sīlasamvare. Veran ti pāņâtipātť
ādi-paūcavidham veram. Tam hi veridhammabhāvato vera-
hetutāya ca veran ti vuccati. Kosallam vuccati fiāņam, tena
yutto kusalo ti āha kusalo pana fiáàmasampanno ti. Nànasam-
pada nama *5? jiāņapāripūrī, sā *%% aggamaggavasena vedi-
tabba. Aggamaggo ca niravasesato kilese pajahatiti āha
ariyamaggena ... pe ... jahātiti. Evam?* pāpakam
jahitvā ti dànena tàva lobhamacchariy' ādi-pāpakam,
sīlena pànátipat' adi-papakam jahitvà tadangavasena
pahàya tato samathavipassanādhammehi vikkhambhana-
vasena, tato maggapatipàtiyà samucchedavasena anava-
sesam pāpakam pahāya. Tathā pahīnatta eva rāg
ādīnam khayā kilesanibbānena sabbaso kilesavūpasamena
nibbuto parinibbuto ti sa-upādisesāya nibbānadhātuyā
desanāya kūtam ganhanto Itt Cundassa ... pè ... sam-
passamāno *% udānam udānesi.?%3
Catutthakabhāņavāro.**4
1533 ADBGGmM santetvà 358 Cp DA 572 footnote 1. Perhaps
1533 M pi te samvare thitassāti is the correct
P visesam reading.
24 ABGGm phala 159 BG omit
M samaphalā 260 ABGGMM yā; BMP add ca
355 BmP hotu 261 Pm imam
156 So all MSS. 262 ABGGMM passamāno
DA Sujátà pi DA pasamsamāno
157 BGM jesaka- (graphic 23 BmP add ti
corruption) 266 Pm Catutthabhāņavāravaņņanā
DA and B9! ?nikan nitthità; P Catubhāņavāro
572, 7, 8
572, 13
572, I4
572, I4
572, I4
572, 19, 20
572, 22
572, 22
572, 23
572, 24, 26
572, 26
572, 27
572, 27
573, 6
573, 6
573, 7
573. 9
573, II
573, 1I
573, 18
573. ?3
573; 23
573, 24
224 DIGHA-ATTHAKATHA-TIKA
5. I. Evam tam Kusinārāya ' hotiti yathā Anurādha-
purassa Thūp' ārāmo dakkhiņapacchimadisāyam, evam
tam uyyànam Kusinārāya * dakkhiņapacchimadisāyam 3
hoti.* Tasmā ti yasmā nagaram pavisitukāmā uyyānato
upecca vattanti gacchanti etenâti Upavattanan ti vuccati,
tam sālapantibhāvena thitam sālavanam.
Antarenáti vemajjhe. Tassa kira maticakassáti
tattha paiifiāpiyamānassa tassa maicakassa. T'aírápi* ...
$e ... eko pādabhāgassa, tasmā antarena yama-
kasālānan ti vuttam. Samsibbitváà ti añňamañña *-
āsatta 7-vitapasākhā *-pasākhatāya ?* thito !? samsībbitvā
viya. T/htasākhā "! tt p1 vuttam atthakathāyam. Yam pana
pāļiyjam uttarasīsakam maūcakam paūnūa-
pehíti vuttam, tam pacchimadassanam datthum āga-
tānam devatānam '?* datthum vyogyatāvasena '$ vuttam.
Keci pana: Uttaradisavilokanamukham !* pubbadisāsīsa-
kam !5 katvà maifcakam pafifiapehiti attho ti vadanti, tam
tesam matimattam.
Ete nāgānam uttamā ii ete gottato gocari-ādināmakā
hatthināgesu balena setthatamā.!$ Majjhim' atthakathāyam
pana keci hatthino !? ito afifiathà agatà, so pana nesam
nāmamattakato bhedo datthabbo. Parzbhuitakālato pat-
thāyja...te... parikkhayam gatam, na pana paribhuttap-
pacayā ti hetthā vuttanayen” eva attho datthabbo. Carga-
vāre ti usmiyam.!$ Kat' okāsassa !? kammassa vasena ??
yathāsamutthito rogo ārogyam abhimaddatīti *! katvā etam
attham dassento viyáti vuttam. Yasmā Bhagavā hetthā
1 BmP "rāyam 12 AGM omit
3 BG *rāyam 13 BG yogatà-
3 AGM "disā 14 AGm ?yilokànam sukham
BG °disayato BGM °vilokanam sukham
M °disaya, 1$ AGm pubbadisam-
* BG omit 16 AGM hetthātamā
5 ABGGMM tatthāpi BGM setthā-
6 AGM °maññam 17” AGmM āhatthino
* BG āsatti BG ahatthino
8 AGM "sākhā 18 ABGGMM usmimyam
LE ses «As
omi okassa
1^ ABGG? temite BGM °okasakassa
Bm omits 20 A vayena `:
M tecite BGG™M ca yena
11 So all MSS.; DA thitasālā 31 A abhisammaddatiti
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 225
vuttanayena kappam vā kappāvasesam vā thātum samattho
eva tattakam kālam thāne payojanābhāvato āyusankhāre
ossajjitvā tādisassa kammassa okāsam adāsi, tasmā etam
attham dassento viyāti ?? pi vattum yujjati yeva.
Kusalam kātabbam maūūtissanti: Evam mahapphalam,
evam mahánisamsam, mahánubhaàvam etam ?? kusalan ti.
Ekassápi sattassa vattadukkhavüpasamo * Buddhanam
garutaro ?! hutvaà upatthati atidullabhabhavato, tasmà
Aparam $1 bassatíti adi vuttam. Sváyam ?9 attho Magandi-
yasuttena ?? dipetabbo. Tatiyam pana kàranam sattànam
uppajjanaka-anatthapariharanan ti tam dassento puna
Aparam $1 passatíti adim aha. |
Sīhaseyyan ti ettha sayanam seyyā, sīhassa viya seyyā,**
tam sihaseyyam. Atha và sihaseyyan ti setthaseyyam,
ta-y-idam atthadvayam parato āgamissati. Vāmena pas-
sena sentiti evam vuttà ?? kàmabhogiseyyà,?? dakkhinapassena
sayano nāma m' atthw dakkhinahatthassa sarīragahaņ'
adipayogakkhamato,?! purisavasena ?? c' etam vuttam.
Ekena fassena sayitwm na sakkonti dukkh' uppattito.*?
Ayam 34 sīhaseyyā ti ayam evam vuttā sihaseyya. Tej
ussadattā ti iminā sīhassa abhīrubhāvam dasseti. Bhīrukā
hi sesamigā attano āsayam pavisitvā santāsapubbakam 35
yathā tathā sayanti, sīho pana abhīrubhāvato satokārī
bhikkhu viya satim upatthapetvā 3% va sayati. Ten” āha
dve 37 purimatāde ti ādi. Dakkhine purimapāde vāmassa
purimapādassa thapanavasena dve "purimatāde ekasmim
thāne thapetvā. Pacchmapāde ti dve pacchimapāde. Vutta-
nayen' eva idhápi ekasmim ?* thàne thapanam ?? veditab-
bam. Thit' okasasallakkhanam abhirubhaven' eva. Szsam
fana ukklipitvà ti àdinà vuttà sihakiriya *" anutrastapa-
** ABGGNM ti only 3? ABGGnM purimava-
25 BmP ca tam 33 ABGGnM dukkhappa-
** AGm *dukkhüpasamo ** ABGGnM add hi
BG ?dukkham vüpa- 33 AGm "tāsupu-
25 AGM garukaro 36 Bm ?tthà-
BGM garum kāro ? BmP omit
*6 AG" yasma 'yam 38 ABGGnM etasmim
?? ABGGmMP Māgandika- 39 BmP pādatthapanam
28 BGM omit 19 AGm °kirāyâti
29 ABGGMM vuttam BG *kirā
š0 BG "seyyam M *kirāyā
3! Bm "ādiyoga-
574. 3
574. 4
574, 1I
574, 18
574. 21
574, 24
574. 26, 27
574, 27
574. 27
574, 28
574. 3?
575, 4
575, 6
575, 13
575. 14
575. 14
226 DIGHA-ATTHAKATHA-TIKA
bujjhanam *! viya abhirubhávasiddha-dhammatávasen' evá-
ti? veditabba. Sihavijambhitavijambhanam ativelam ek'
ākārena thapitànam sarīrāvayavānam gaman' ādi-kiriyāsu
yogyabhāv' āpādan” attham.** Tikkhattum sīhanādana-
danam appesakkhamigajāti-paritrāsapariggahaņ attham.tt
Seti avyāvatabhāvena *5 pavattati etthāti seyyā,** catut-
thajjhānam eva seyyā Catutthajjhānaseyyā.*? Kim pana tam
catutthajjhānan ti? Ānāpānacatutthajjhānam, tattha *š
hi thatvā *$ vipassanam vaddhetvā Bhagavā anukkamena
aggamaggam adhigantvā Tathāgato jāto ti. " Ta-y-idam
padatthānam nāma, na * seyyā, tathā pi yasmā catutthaj-
jhānasamanantarā Bhagavā parinibbāyiti * vakkhati, tasmā
lokiyacatutthajjhānasamāpatti eva Tathāgataseyyā " ti keci.
Evam sati parinibbānakālikā va Tathāgataseyyā *! āpaj-
jati, na ca Bhagavā lokiyacatutthajjhanasamāpajjanaba-
hulo vihāsi. Aggaphalavasena pavattam pan' ettha catut-
thajjhànam veditabbam. Tattha *? yathā sattānam niddū-
pagamalakkhaņā *3 seyyā bhav” angacittavasena hoti, sā **
ca nesam pathamajātisamanvayā ** yebhuyyavuttikā,*
evam Bhagavato *7 ariyajātisamanvayam yebhuyyavutti-
kam aggaphalabhūtam catutthajjhānam Tathāgataseyyā ti
veditabbam. Sīhaseyyā nāma setthaseyyā ti āha uttama-
seyyā ti.
N' atthi etassa *$ utthānan ti anutthānā,*? seyya, tam %°
anutihānaseyyam.% Ito utthahissāmiti manasikārassa abhā-
vato utthànasaüifiam manasikaritvà ti na vuttam. Etithdti
etasmim anutthānaseyyūpagamane. Kayavasena amulthà-
nam, na cittavasena ; cittavasena *' ca anutthànam nàma
*1 AGmM anustrastapabujjhanā 1*9 ABGGnM omit
BG anusatastapabujjhana 50 AGm "bbāsisiti
Bn anutrása- 531 Bm adds ti
P anutrāsta- 5 BGM twice
42 ABGGmM °siddham 5 ABGG™M niddāpa-
Bn °siddhā Bm °gamana-
4 AGm "bhāvapādān" attha 54 ABGGNM tam sā
“4 Bm *migajātapariharaņ' attham — 55 BG °yo
P "migarājāti-paritrāsa-pariha- P °ya
5
ran' attham $ P omits yebhuyya
15 M ?vatà 57 BG Bhagavā
44 ABGGMM seyyo 58 Dm etissa
* AGm?9jjhànam-; BGM omit 59 ABGGnM "tthāna
18-45 Dm tato hi vutthahitvà € ABGGnM omit
P tato vutthahitva 61 ABGGNM omit
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 227
niddūpagamanan ti tad abhāvam %? dassetum Nzddāvasenāti
adi vuttam. Bhav' angassāti niddūpagamanalakkhaņassa
bhav' angassa.9?
Sabbaphàalsphullà ti sabbatthakam eva vika-
sanavasena phullā, na ekadesavikasanavasena. Ten’ āha
sabbe samantato putphitā ti. Ekacchannā ti samphullapup-
phehi ek' ākārena sabbatth” eva chāditā. Ullokatadumāntti
hetthā olokentani viya titthanapadumāni. Moraptijaka-
lāpo % viya paticavaņņapupphasaīchāditattā.%5
Nandaptokkharaņisambhavāntti 66 Nandapokkharaņitīra-
sambhavani.9?? Mahātumbamattan ti āļhakamattam. Pavtt-
thàáníti $9 khittani.
Sariram eva okirantíti sariram eva ajjhokiranti.
Devatānam upakattanacandanacuņņāniti satthīm % pi
paliüasam pi yojanàni vàyanakasetavannani *" candana-
cunnàni. Dtbbagandhajātacuņņānīti " dībbagandhadibba-
cuņņāni.”? Harstāla-atijana-cuņņy” ādīni 73 pi dibbāni para-
masugandhāni evāti veditabbāni. Ten' ev' āha sabbagandha-
vāsavikatiyo ?* ti.
Ekacakkavàle sanmipatituà antalikkhe vaj3jamnta?*
mahābhinikkhamanakāle viya.
Tāti devatā. Ganihamānā 7+ vāti mālam racentiyo eva.
Aparinitilmtā vāti yathādhippāyam apariyositā eva. Hat-
thena hatihan ti attano hatthena parassa hattham. Gīvāya
gīvan kaņthaggāhavasena attano gīvāya parassa gīvam.
Gahetvā ti āmasitvā. "5 Sahāya he sahāya he *8 ti àmendita-
vasena ?? afifiamafifiam 3? àlapanavacanam.
3. Mahantam ussāhan ti Tathāgatassa pūjāsakkāra-
vasena pavattiyamānam *! mahantam ussāham dzsvā.
62
63
64
65
33 BG ?cunnàni
DA "afijanasuvaņņāni
^ Bm sabbadibbagandha-
75 So all MSS.
ABGG?n aüngabhávam
BG omit
Bm *9piüicha-; P ?piüjha-
AGn *sajatitatta
BGM "saūijātitattā DA vajjenti
66 So al MSS. D vajjenti with v.l. vajjanti
DA Nandana- *6 AP gandha-
6* BG °bhavāpāni 77 AGm mālā
** BGM pavittàniti 78-78 BmP mahāyaso twice
6 BmP satthi 9 AGmM āmosita-
70
71
72
B"P ?*vanna
BmP ?gandhajála-
BmP ?gandhadravyacunnàni
BmP amedita-
$9? BmMP "maūna
$1 AG? pavattiyasamanam
575. 15
575, 16
575. 20
575, 20, 21
575. 27
575. 39
575. 38
576, 1,6
576, 9
576, 11
576, 15
576, 15
576, 15
576, 22
576, 27
577, 18, 20
577, 21
577, 21, 24
577, 30
577. 30
578,
578,
578,
578,
578,
578,
578,
579.
22
22
26
26
27
27
37
4
579. 8
579, 13
579,
579,
28
30
580, 3
580,
580, 15, 24
580,
12
34
581,2
228 l DĪGHA-ATTHAKATHĀ-TĪKĀ
.Sá yeva 82 bana *3 patipadā ti pubbabhāgapatipadā eva.
Anucchavikattā ti adhigantabbassa navavidhalok' uttara-
dhammassa anurūpattā.
Sīlan ti vārittasīlam ** āha. Ācārapaūūattin *5 ti cārit-
tasīlam. Yāva gotrabhuto ti yāva gotrabhunanam, tava
pattetabbā % samathavipassanā sammāpatipadā. Idāni tam
sammāpatipadam vyatirekato anvayato ca vibhāvetum
Tasmā ti ādi vuttam. tnakālasuttan ** ti. Jinamahavad-
dhakinā thapitam chaddetabba **-gahetabba-dhammasan-
dassanakālasuttam ** sikkhāpadamariyādam. Upāsakopā-
sikāvāresu gandhapūjam mālāpiūjam karotīti ? vacanam
cārittasīlapakkhe *? thatvā karaņam ** sandhāya vuttam,
tena bhikkhubhikkhuninam pi tathākaraņam anuññatam
evāti datthabbam. Ayam hīti dhammānudhammapati-
padam sandhāya vadati.
4-5. Apanestti thitapadesato yathā apagacchati, evam
akàsi, na pana nibbhacchi.?* Ten' āha Ānando ti ādi.
Vuttasadisáà váti samacittapariyāyadesanāya *^ vutta-
sadisā eva.
Āvārento ti chādento.
Yasmā Kassapa-Buddhassa?5 cetiye ārakkhadevatā ahosi,
tasmā thero va tej’ ussado, na aññe arahanto ti ānetvā
yojanā. Idāni āgamanato patthāya tam attham vitthārato
dassetum ?* Vipassī-Sammāsambuddhe kirāti %6 ādi ārad-
dham. Cātummahārājikā devatā ti idam gobalivaddaiiāyena
gahetabbam bhummadevatādīnam pi?” tappariyāpannattā.
Tesam manussānam. Tatthāti Kassapassa Bhagavato cetiye.
6. Adhivāsentīti rocenti.
Chinnapāto ** viya % chinnapapāto,'% tam Ck?nna-
32 ABGGNMP eva
83 ABGGNMP omit
84 BmP cāritta-
91] ABGGnmM "pekkhe
92 AGM kāra-
93 So all MSS.
855 AGmM "pannattin
86
87
88
89
90
BG °pannatti
P °pannatti
AGm pavatte
BG °tabbam
ABGGnM *kalaka-
BP vajjetabba
AG "sanāsassakālam-
M "sanāsassana-
ABGGnM karontiti
91 BG "desanā
BNP "desanāyam
95 BmP Kassapassa-
96—96 Pm Vipassim pi kira
Sammāsambuddhe ti
? BG add tappariyā sammādeva-
tādīnam pi
% BG ?papáto
99 AGM omit
100 AGMomit; B"P chinnapāto
MAHAPAR!NIBBANASUTTAVANNANA 229
papātam,% bhavanapumsakaniddeso 'yam. Ā vat-
. tantíti abhimukhabhàvena !?? vattanti. Yattha patitā,
tato katipayaratanatthànam !9? vattanavasen' eva gantvà
puna yathàpatitam eva thànam vattanavasena !?' àgac-
chanti. Ten' àha vafíaniiyo 95 pattatthamam 19% eva āgac-
chaniííti. Vivattanítíti yattha patità, tato vinivat-
tanti. Ten’ āha patvtatthānato parabhāgam 397 vattamānā
gacchantíti. Purato vattanam avattanam, itaram tividham
pi vivattanan ti dassetum 4$ cáti àdi vuttam.
Devatā dhāretum na sakkoti, udakam viya osidanato.
Ten' āha Taíitháti adi. Tatthāti pakatipathaviyam. Devatā
osīdanti dhātūnam saņhasukhumasukhumālabhāvato.!9$ Pag-
ihaviyam pathavim māpesun ti pakatipathaviyam attano
sariram dhāretum samattham iddh” ānubhāvena pathavim
māpesum.
Kāmam domanasse asati pi ekacco rāgo hoti yeva, rāge
pana asati domanassassa asambhavo evāti tad ek' attha-
bhāvato ti āha Vītarāgā t pahīņadomanassā ti.
Stlātthambhasadisā ītthānitthesu nibbikāratāya.
Apara-Gangāyāti 1%% Gangaya orabhāge.!!? Sankārachaģ-
dakasammajjantyo "11 gahetvā ti ādi attano attano vasanat-
thāne vattakaraņ' ākāradassanam.!!?* Evam dvīsu™ kālesiti
ādi nissit' atthapaccāmasanam,'' tam h' ettha adhigatam.!!5
Kammasādhano sambhàvan' attho bhàvaniya-
saddo ti àha snanasá bhàvite 119 sambhawite 216 ti. Dutiyavi-
kappe pana bhàvanam vaddhanai ca patipakkhapahàanato!!?
ti àha Ye và ti adi.
8. Buddh adisu tisu vatthusu
maphalasaddhāmattena. Sā c'
fasannacitiassa, na kam-
assa H$ saddhasampada
101
102
103
104
AGmM Chinnapātam m
ABGGnM àmukha-
ABGGmM ?ratanam-
BGM ?vasen' eva
A ?sammajatiyo
BG ?sammaiijaniyo
Bn ?chattaka-
GM ?sammajatiyo
195 Bm avatta- 1? ABGGnM *?passanam visum
196 AGm panatatiyatthanam 113 DA adds pi
BG patipatthānam 14 AGm pitthit' attha tattha-
BnmP nidassan' attha
ABGGnM adhikatam
AG? bhāvito sambhavato
AG=M pavikkha-
BG parippakkha-
ABGG™M c’ assam
M patisatthānam
AGm %bhāvam
BGM ?bhàga
DA aparabhāgam
B"P omit sukhuma
Bm apàra-
BmP orambhage
107? 115
116
117
108
109
110
118
581, 4
581, 4
581, 5
581, 5
581,6
$81, 10
581,
581, 12
581,
581,
14
15
581, 20, 22
581, 31
581, 35
581, 53
581, 35
582, 13
IO, II
582, 13
582, 17
582, 17
582, 20, 24
582, 26, 27
582, 29
582, 36
583. 2
583. 3
583, 4
583, 6
583, 7, 1I
583, II
583, 19
583, 20
583, 24
583, 26
583, 31
583, 25
230 DĪGHA-ATTHAKATHĀ-TĪKĀ
evam veditabbà ti phalena hetum dassento vattasampan-
nassáti àha. Samvego nàma sah' ottappafianam,!!*
abhijatitthàn' adini pi tassa uppattihetūni bhavantiti āha
samvegajanakàntti.
Cetiyapūjan” attham cārikā cettyacārtikā. Sagge
patitthahissanti yeva Buddhaguņ ārammaņāya 1% kusala-
cetanāya saggasamvattaniyabhāvato.
g. Eitháti ?! màtugame.!? Ayam uttamā patipatti, yad
idam adassanam, dassanamūlakattā tappaccayānam sab-
bānatthānam. Lobko ti kāmarāgo. Cittacalanà patipatti-
antaràyakaro !?? cittakkhobho.
Patapatāpetvā ??* ti sa-atthikam katvà khàádane anurava-
dassanam. Aparimitam kālam dukkhānubhavanam apartc-
chinnadukkhánubhavanam. | Vissáso ti visanko!?5 yantanáà-
bhāvo.!?$ Otāro ti tattha cittassa anuppaveso.
Asihatthena verīpurisena. Ptsācendpt khāditukāmena.
Áside ti akkaman' adivasena bàdheyya. Assāti mātugā-
massa. Pabbajitehi kamman '?? ti āmisapatiggahaņ” ādi
pabbajitehi kātabbam '** kammam.
Satīti vā kāyagatāsati upatthapetabbā.t
10. Atantibaddhā 13% ti abhāravahā.!!
Pesitacittā ti nibbānam pati pesitacittā.
ir. Vihatenáti kappāsavihananadhanunā pabbajatā-
nam !*? vijatanavasena hatena. Ten” āha supojkītenāti,!?
amsu-amsukaranavasena !?* sutthu bheditenáti 95 attho.
I3. Dassaniya-samvejaniyatthanakittanena ca vasanat-
thànam kathitam.
Theram adisvā āmantestti tattha adisvā āvajjento therassa
thitatthànam pavattii ca fiatvà àmantesi.
119 AGn savohattappa- 127 Bm kattabbakamman
120 ABGGNM "ārammaņatāya 128 ABPGMP "tabba
121 So all MSS. 129 BmP upatthā-
DA etam 130 AGM ataniba-
122 ABGGMM "gāmo BG attaniba-
123 ABGG2 "anantarāyakaro ti M anataniba- |
124 AGM papatāpe- 131 A agáravà ; BGM āgārapā;
B"P murumurāpetvā Gn agaravà
125 A vissamehā 133 ABGG"M sabba-
BGGnM vissambho 133 ABGGNM *potthi-
BnmP visango BnP ?pothi-
Reconstructed reading is given 134 AG amsu-asu-
above. See Introduction. BmP asankarana-
126 BmMP ghattanābhāvo 135 BmP pothitenáti
g po
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 231
14. Kāyakammassa hitabhāvo '3$ hitajjhāsayena pavat-
titattà 137 ti àha Xttavuddhiyā 135 katenāti. Sukhabhāvo
kāyikadukkhābhāvo,'? cetasikasukhasamutthitatā 149 cáti
vuttam sukhasomanassavasena katendti. Āvi-rahovibhā-
gadvayābhāvato tt Advayendti imam attham das-
setum yatkā ti ādi vuttam.
Satthu khettabhāvasampattiyā, therassa ajjhāsayasam-
pattiyā ca ettakam idan ti pamāņam gahetum asakkuņeyya-
tāya pamāņavirahitattā 4? tassa 4? kammassáti àha Cak-
kavāļam fíti adi. Evam pavattitendti evam odissakamettā-
bhāvanāvasena '?t pavattitena.
Vivattüpanissayabhütam katam upacitam pufifiam ete-
nāti Katatuūūo, arahattādhigamāya katādhikāro ti
attho. Ten' àha abhinihàrasampanno 'síti 5 dassetíti.
IS. Kattha ci sankucitam hutvā thitam mahāpathavim
pattharanto uta, patisamhatam hutvā thitam ākāsam
vitthārento 4% viya, catusatthádhikayojanasatasahass' ubbe-
dham Cakkavālagirim adho osādento!t? vyya, atthasatthi-
yojanasatasahass' ubbedham !1$ Stnerum ukkhipanto viya,
satayojan” āyāmavitthāram mahājambum 14% khaudhe 149
gahetvā cālento viyāti paūica'?% pi upamā 5% therassa guna-
kathāya '5! mahantabhavadassan' atthaü c' eva aūiīiesam
dukkarabhávadassan' atthaü!5? ca abhatàa.!53
Eten! eva cáti ca-saddena
* Aham etarahi araham Sammàasambuddho " (9)
* Sadevakasmim lokasmim n' atthi me patipuggalo ”
ti (b)
ca evam ādīnam sangaho datthabbo.
(a) D II 3 (0) M 1 171
ABGGnM kassa
AG *bhāvanā ti
BmP *bhàvanàya vasena
136
13?
138
BGM sahita- 143
BG ?tatthà; P vavatthitatta 144
ABGGnM ?buddhiya
133 Bm adds cetasikasukhabhavo 16 ABGGmM ti
P adds cetasikadukkhābhāvo M6 BG vipphāre-
cetasikasukhabhāvo M7 BmP osārento; DA uppādento
140 BmP *tthitattā M8 BmP "satthādhika-
141 BG acirahovibhāgadvayambhā- 1⁄4 ABGGmM *^jambukkhandhe
BmP ?vibhagato advayabhā-
vato
AGM samaànavirahitatáya
BG *?virahitatà
150-150 Bm paiicahi upamáhi
151 Bm ?kathà
153 BmP dukkata-
153 BmP āgatā va
142
584, 29
584, 29
584, 31
584, 31
584, 35
585, 7
585, 8
585, 8
585, 14
585, 15
585, 15
585, 16
585, 16
585, 20
585, 22
585, 22
585, 33
586, 21
586, 22, 24
586, 24
586, 26
586, 29
586, 30
587, 5
587, 5, 6
587, 7
587, 10 -
587, 11
$87, 1I
232 DĪGHA-ATTHAKATHĀ-TĪKĀ
Vyatto ti khandhakosall” ādisankhātena veyyattiyena
samannāgato. Medhāvī ti medhāsankhātāya sābhā-
vikapaññaya 151 samannagato.
I6. Patisanthavadhawmam ti pakaticarittavasena vuttam,
upagatanam pana bhikkhünam bhikkhuninañ ca puccha-
vissajjanavasena c' eva cittarucivasena ca yathākālam
dhammam deseti yeva, upasaka-upasikanam pana upanisin-
nakathāvasena.
17. Kudda-saddo !*5 patirūpavācī, ka-saddo app' attho ti
āha Kuddanagaraket # nagarapatirupake sam-
bādhe khuddakanagarake 56 ti. Dhūsaravisātasaņthānatā-
ya 7? tam ujjangalanagarakan ti vuttan ti āha
visamanagarake ti. Aññesam mahānagarānam ekavātap-
pamāņatāya !5$ sākhāsadise. Ettha ca kuddanaga-
rake!? ti iminā tassa nagarassa appakabhāvo vutto,
ujjangalanagarake ti iminā bhümivipattiyà ni-
hīnabhāvo, sākhānagarake ti iminā appadhāna-
bhāvo.
Sāratpattā ti vibhavasār ādinā sāramahattam pattā.
Kahāpaņasakatan ti ettha dvikumbham sakatam. Kumbho
pana das” ammaņo! ti vadanti. Dve pavtsanitti 19!
kahāpaņasakatāni āyavasena pavisanti.
Subhikkhàá ti sulabh' àhàra, sundar’ āhārā ca.
Ten' āha khajjabhojjasampannā ti. Saddam karonte 1%? ti
yavas’ ādinā '% tutthabhāvena kuūcanādam '*t karonte.
Avtvtitā ti asuñña.
Kadaci ratho pathamam gacchati, tam añño anubandhan-
to gacchati, kadaci dutiyam vuttaratho pathamam gacchati,
itaro tam anubandhati, evam aññamaññam anubandhamānā.
Ettháti Kusāvatīnagare. Tassa mahantabhāvato c eva
iddh' ādibhāvato niccapayojitān” eva 1%5 bheri-ādīnt turiyām.
14 AGmM sabha- 158 BmP ekadesappa-
BG sabhā- 159 BmP khuddaka-
BmP sammábháàvitàya paüüaya 16 BmP "ambaņo :
155 BmP khuddaka- 11 ABGGnM pavissa-
15$ A chuddanaga- 162 AGmMM karonto
BG khuddanaga- BG karonti
GM cuddanaga- 168 BmP ravasārinā
M vuddanaga- 14 ABNGMP koūca-
187” AGM "thānam kāya 165 BmP niccam-
BG dhurasara- i DA niccā-
M "visāthasanthānakāya
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 233
Samma sammāti vā aññamaññam piy' ālāpasaddo
samma-saddo. Kamsatàl ādisabbatāļāvacarasaddo
tālasaddo. Kūtabherisaddo kumbhathūnasaddo.
Evarūpā saddā honti kacavar” ākiņņavīthitāya, araīīie
kanda-müla-pann' àdigahanàya, tattha dukkhajivikataya
cáti yathàkkamam !€6 yojetabbam. Na idha evam ahosi
devaloke viya sabbaso paripunnasampattikatàya.
I9. Mahantam kolàhalan ti saddhanam !$?* pasannànam !5?
devatànam, upàásakànaíi ca vasena purato purato mahati
ugghosanā hoti. Tattha Bhagavantam uddissa katassa
vihàrassa abhàvato, bhikkhusanghassa ca mahantabhāvato
ie āgantvā ... pe... pesesi. Pesento ca katham hi nāma
Bhagavā pacchime kāle attano pavattim amhākam n
ārocesiti, nesam domanassam māhositi Ajja kho
Vāsetthā ti ādinā sāsanam pesesi.
21. Agham !$$ dukkham àventi !9 pakasentiti ag hà -
7in10,* pikatibhütadukkha ti aha uppannadukkhā ti.
22. Nàtisalohitabhavena kulam parivattati etthāti kuja-
parivattam. 'Tamtam-kulinabhávena !?! thito sattanikāyo
kulaparivattaso ti vuttan ti àha kulapariattan ti.
Te pana tamtamkulaparivattaparicchinnà Mallarajàno tas-
mim nagare vithi-adisabhàgena vasantíti vuttam vithisa-
bhāgena c' eva racchasabhàgena cáti.
.-23. Kankha !? eva zat khàdhamm o.
Ekato váti bhümim avibhajitvā !”5 sādhāraņato va.
Bījato !7* aggam gahetvā āhāram sampādetvā dānam dēj
aggam. Gabbhakāle ti sassānam ''5 gabbh' ādhānato 176
param khīragahaņakāle. Ten' āha gabbham phāletvā khīram
nīharitvā ti ādi. Puihukakāle !77 ti sassānam nātipakke
puthukayogyaphalakāle.!”$ Daàyane!?? dàyam' aggan 9? ti
pakkassa sassassa !$! lavane lavan” ārambhadānam adāsi.
166 ABGGN yathākammam 174 BmP add ca
M yathākamma 15 BWP omit
167 BmP saddhāsampannānam 176 BmP gabbhadhāraņato
168 ABGGmM appam | 177 ABGGNMM puthukāle
19 ABGGmM ācenti ` 178 AGmM ?phalanià-
170 A āsāvino; GM ākāsāvino; BGM "palanā-
M asappāvino 19 BmP omit
171 BmP °bhagena DA lāyane
12 AGMM kaīcā 180 BmP lāyan'-
173 AG avibhuritvā DA làyan'-
BGM ?bhuiji- 131 ABGGnMP sassa
II—9Q
587, 13
587, 14
587, 21
587, 21
587, 30
537, 31-33
587, 35
597, 35
588, I
587,38; 588,1
588, I
588, 4
588, 8
588, 10
588, 10
588, 14
588, 15
588, 15
588, 16
588, 16
588, 16
588, 17
588, 17
588, 17, 18
588, 21
588, 22
588, 24
589, 5
589, 6
589, 6
589, 7
589, 7
589, 7
589, 8
589, 11
589, tI
589, 12
234 DĪGHA-ATTHAKATHĀ-TĪKĀ
Lünassa sassassa venivasena bandhitvà thapanam venit-
karaņam. Tassa ārambhe dànam vem' aggam. Veniyo pana
ekato katvā rāsikaraņam &aláfo. Tattha aggadànam kalaf'
aggam. Kalāpato niharitvà maddane aggadanam khal'
aggam. Madditam opuņitvā !*? dhaünassa rásikarane agga-
dànam Kkhalabhand' aggam.? Dhaffassa khalato kotthe
pakkhipane aggadānam Rotth” aggam. Uddharītvā tī kotthato
uddharitvā. JVava aggadānāni adāstti iminā: Katham nu
kho aham satthusantike aggato va 184 mucceyyan ti agg’
aggadānavasena vivattūpanissayassa kusalassa katūpaci-
tattā, fiànassa ca tathà !55 paripakam gatattà aggadham-
madesanāya tassa bhājanabhāvam dasseti. Ten” āha ¿mam
aggadhammam tassa desessāmīti ādi. Okīyitvā sankocam
āpajļitvā.!*$
25. Nātukāmo va na sanditthiparāmāsī.!7
26. Abbhaūamsūti '*% sandehajātassa pucchāvacanan ti
katvà jánimsáti!* attham āha. Ten” āha pāļiyam sabbe
va na abbhaūūamsūti. Nesau ti Pūraņ ādīnam.
Sà patifiüà ti
'* Karato !*? kho maharaja kārayato ” ti t°
*9 ^» “w m
àdinà patinfata,!?! sabbaññupatiñña eva và. Nayyanaha ti
sappātihāriya, tesam và siddhantasaünkhàta 92 patiñña
vattato nissaran' atthena niyyanika ti. Sasanassa sam-
pattiyà tesam sabbaññutam, tabbipariyayato ca asab-
baūūūutam gacchatiti 3 datthabbam. Ten” āha iasmā ti
ādi. Aithābhāvato !*1 ti Subhaddassa sādhetabba-atthābhā-
vato.!?5 Okāsdbhāvato ti tathā vitthāritam'?$ katvā dham-
mam desetum avasarābhāvato. Idāni tam eva okāsābhāvam
dassetum Pafhama-yàmasmin ti àdi vuttam.
(c) D I 52
182 Bm ophu- 190 BmP karoto
133 So all MSS.; DA omits khala 191 ABGGMM patiūiiā sā sā patiririà
184 ABGGmM omit 192 BG pasiddhatta- P
185 ABG tattha; Gm satthà 193 ABGGmM pucchatiti
M tatthā 194 A(Gm etthabhà-
158 ABGGnM àvajji- BG attabhā-
18? AGm *?ditthaka- M attā-
Bm °ditthim; Gm ?*dattham DA abhavato
188 Bm abbhaūnim- 195 ABGGMM sāvetabba-
189 M jānimsu na jānimsūti | 199 ABGGRM "rikam
MAHAPARINIBBANASUTTAVANNANA 235
27. Yesam ?? samanabhavakaranadhammanam sampā-
danena samano, te pana ukkatthaniddesena ariyamagga-
dhammā ti catumaggasamsiddhiyā pāļiyam cattāro samaņā
vuttā ti, te bāhirasamaye sabbena sabbam n' atthiti das-
sento pathamo sot' ābannasamaņo ti ādim āha.
Purimadesanāydti yasmiū! ca kho Subhadda
dhammavinaye ti ādinā vuttāya desanāya. Bya-
tirekato anvayato ca adhippeto attho vibhàviyatiti
pathamanayo p' ettha burimadesanāyāti padena sangahito
vāti datthabbo. Attano sāsanam niyamento āha ĮI mas-
mim kho ti yojanā.
Āraddhavipassakehiti samsādhitavipassakehi,'** sīkhāp-
pattavipassake ?" sandhàya vuttam, na patthapitavipas-
sane.) Apare pana: ''Bàahirakasamaye vipassanáram-
bhassa gandho*? pi n' atth' evāti avisesavacanam etan ” ti
vadanti.
Adhigatatthànan ti adhigatakaranam,?? tad attham pub-
babhàgapatipadan ** ti attho. Yena sot' āpattimaggo
adhigato, na uparimaggo, so sot' àpattimagge thito akup-
padhammatàya tassa, tattha vā thito *%5 thitapubbo bhū-
tapubbagatiyā ti sot' apattimaggattho sot' àpanno, na
sesa-ariyà ?'* bhüm' antar' uppattito.?" Sot” āpanno hi
attanà *9 adhigatattháànam sot” āpattimaggam aūīiassa
kathetvà sot’ àpattimaggattham kareyya, na atthamako
asambhavato. Esa nayo sesamaggalthesáti etthápi iminà va
nayena attho veditabbo. Pagwnunakammalthanan *? ti attano
pagunam vipassanákammatthànam,?!? eten' eva. avisesava-
canan ti vàdo patikkhitto ti datthabbo.
Sabbaisisiutafünam ?** adhippetam. Tam hi sabbaiieyya-
dhammávabodhane kusalam chekam nipuņan ti vuccati,
19? ABGGnM omit 205 BmP siddhito
198 ABGGNM tasmiūi 206 ABGGMM settha-ariyā
199 Bm samādhikammikavipassa- 207 AGM bhumm' antarapp-
kehi BGM bhumm' antarayāpp-
P samādhikavipassa- | 208 ABGG*M attano
200 ABGGM add na ?09 Bm pagunam-
201 BGM pattharīta- t10 AGM vippasantā-
202 BmP gantho 211 AM sabbaññe dhamm-
303 BmP "gatassa- BG sabbaüüe va dha-
M adhigakārānam G^ sabbam ye dhamm-
204 BG "bhāgam-
589,
589,
589,
589,
589,
589,
589,
22
26
30
589, 31
590,
4
590, 7
590,7, 8
590, 9
590, 11
590, 1I
590, 16, 17
590, 29
590, 30
590, 35, 36
590, 36
591, 4
591, 4
59I, 6
236 DIGHA-ATTHAKATHA-TIKA
tattha ?!? yathà asambhavam 212 appatihatam pavattatiti
katvā.
Samadhikāni ekena vassena. Nāyanti etena
catusaccadhammā *!3 yathāvato *!4 pativijjhīyantiti 215
iāyo,*1% lok” uttaramaggo ti āha artyamaggadhammassdti.
Padissati etena ariyamaggo paccakkhato *!” dissatīti
padeso, vipassanà ti vuttam padese *!$ vtbassanā-
magge 219 ti.
Samamno pīti ettha pi-saddo padesavattiti **9 etthápi
ānetvā sambandhitabbo ti āha jfadesavatti ... pe ... m
atthíti vuttam hotíti.
30. So ti tathāvutto antevāsī. Tendti ācariyena. Atiano
tháne thapito hoti parapabbājan' ādisu **! niyuttattā.
Sakkhisávako?? ti _paccakkhasāvako,*?** sam-
mukhasāvako **? ti attho. B/agavat: dharamāņe ti dhara-
māņassa Bhagavato santike. Sesadvaye pi es eva nayo.
Sabbo bt so ti 223 sabbo 223 so 223 tividho pi. Ayam pana...
pe ... arahaitam patto, tasmā paripuņņatāya matthakap-
patto pacchimo sakkhtsāvako ti.
Paīīcamo *** bhāņavāro.??1
6. 1. Tan ti bhikkhusanghassa ovādass” ārambham,!
tam dassetum ... fe ... vuttam dhammasangāhakehīti
adhippāyo.
Suttābhidhammasangahitassa dhammassa anisajjanam
pabodhanam ? desanà, tass' eva pakárato nàpanam veney-
yasantàne ? thapanam pafüiüapanan ti dhammo $i desito c'
212-212 BmP asanga only 221 ABGG™M param-
213 BmP °dhammam 222 BG bhāvato for sāvako
214 Bmp yāthā- Due to graphic corruption.
19
45 BNP "vijjhantiti 23 ABGGNM omit
zs DA fu probably a mis- *" Bm Paücamabhànavàravannana
print nitthità
27 AGmM *kkhate tà 1 AGmM ovādassarambha
BG paccavekkhanto BGM ovādassaram-
218 So all MSS; DA padesa BmP ovādak' angam
319 AGm °mante; M °matte * BmP sambodhanam
DA °matte | 3 AGNM vinaya-
220 A ?vannáti BGM vineya-
BG *?vatthiti P vineyya-
Gn ?vannati
M "vattīpi
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 237
eva paññallo cáti vuttam.* Tathà vinayatantisangahitassa
kāyavācānam vinayanato vinayo ti laddhādhīvacanassa
atthassa atisajjanam * pabodhanam desana, tass’ eva pakā-
rato fiapanam asankarato thapanam pafinapanan ti vonayo
$i desito c' eva paūūatto cāti vuttam.* Adhisilasikkhanid-
desabhāvena * sásanassa mülabhütattà vinayo pathamam
sikkhitabbo ti tan tāva 7 ayam 8 uddeso $ sarüpato dassento
Mayā hi vo ti àdim &ha. Tattha sa apattikkhandhava-
senāti sattannam āpattikkhandhānam avītikkamanīyatā-
_vasena. Satthukiccam sādhessati *: Idam vo kattabbam,
idam na kattabban ti kattabbākattabbassa vibhāgena
anusāsanato.
Tena ten! ákárenáti tena tena veneyyanam 109 ajjhāsayā-
nurüpena pakarena. Ime dhamme ti ime sattatimsabodhipak-
khiyadhamme.'! Tappadhānattā suttantadesanāya suttanta-
pitakam '? desitan ti vuttam. Saithukiccam sādhessat1 13
tamtamcariyānurūpam sammāpatipattiyā anusāsanato. Ku-
salākusalābyākatavasena !* nava hetu. Satta phassā ti ādi
sattavififiánadhátusampayogavasena 15 vuttam. PDhammā-
nulome tikapatthān” ādayo cha, tathā !* dhammapacca-
nike,!? dhammánulomapaccanike, dhammapaccanikánulome
ti catuvīsati samantapatthānāni etassáti catuvisatt samanta-
patthānam. Tam pana paccayānulom” ādivasena vibhajiya-
mānam aparimāņanayam evāti !* āha anantanayamahā-
patthānapatimaņditan ti. Satthukiccam sádhessatíti khandh'
ādivibhāgena fiàyamánam catusaccasambodh' āvahattā
Satthàrà Sammàsambuddhena kátabbakiccam nipphādes-
sati. Ovadissanti anusásissanti ovàdánusasanakiccanippha-
danato.?9
2. Cārittan ti samudācāram,*! navesu piy ālāpam,
4 ABGGMMP vutto 15 A "sappāyoga-
* BGG" anisajj- BGGnM *?sappayoga-
* BGM "niddesā- 146 ABGGnM omit
* BG tà 1! Bm ?paccaniya for ?nika
* ABGGnM ayath' uddesam throughout
* ABGGnM sádhessanti 18 ABGGMM eva vā
10 AGm vinayā-; BGM vineyā- 19 AGM anantaranam yamaka-
H ABGGnM ?bodha- patthàna-
13 P suttantam và pitakam M anantaraņam yamahā-
13 AGn sādhessanti 20 ABmGnmMP "sāsanī-
1 ABGM *kusalā na vyākata- 21 BG samācāram; B"P "cārā
Gn ?kusala na vyákata- M samuccāram
591, 7
591, 9, 13
591, 16
591, 19
59I, 20
591, 20
591, 22
591, 24
591, 29
591, 29
591, 32
592, 4
592, 16
592, 17
593.4; 592,26
593. 4
238 DĪGHA-ATTHAKATHĀ-TĪKĀ
buddhesu gārav' ālāpan ti attho. Ten' āha bhante*
ti vā āyasmā ti vā ti. Gāravavacanam h’ etam
yadidam bhante ti vā āyasmā ti vā. Loke pana tatra
bhavan ti ?? devànam piyo ti ca gāravavacanam eva.
3. Ākankhamāno samūhanatūti** vutte na ākaūkhamāno
na samühanatüti pi vuttam eva hotiti aha vikappavacanen'
eva thapestti. Balan ti fianabalam. Yadi asamühananam
dittham, tad eva ca icchitam, atha kasmā Bhagavā
ākankhamāno samūhanatūti avocāti? Tathā-
rūpapuggal' ajjhāsayavasena. Santi hi keci khuddānukhud-
dakāni ** sikkhāpadāni samādāya vattītum *% anicchantā,
tesam ?* tathà ?" avuccamàne ?? Bhagavati vighato uppaj-
jeyya, tam tesam bhavissati dīgharattam ahitāya dukkhāya,
tathà pana vutte tesam vighāto na uppajjeyya : Amhākam
evāyam doso, amhesu eva keci samūhananam na icchantiti.
Keci: Sakalassa pana sāsanassa sangh” āyattabhāvakaraņ'
attham 28 tathā vuttan ti vadanti. Yaū ca kinūci Satthārā
sikkhāpadam paññattam, tam samana Sakyaputtiyā
sirasā sampaticchitvā jīvitam viya rakkhanti. Tathā hi
te khuddānukhuddakāni sikkhāpadāni
ākankhamāno sangho samūhanatūti vutte
pi na samühanimsu, aíiiadatthu Satthu purato viya tassa
accaye pi rakkhimsu evāti satthusāsanassa sanghassa ca
mahantabhāvadassan” attham pi tathā vuttan ti datthab-
bam. Tathā hi āyasmā Ānando aīūīie pi vā bhikkhu: “ Ka-
tamam pana bhante khuddakam, katamam anukhuddakan "'
ti na pucchimsu samūhanan” ajjhāsayass eva abhāvato.
Na tam evam gahetabban ti Nāgasenatthero khuddūnukhud-
dakam jānātiti*? ādinā vuttam tam tesam?? vacanam evam
iminā vutt' ākārena ** na? gahetabbam adhippāyassa
aviditattā.*? Idāni tam adhippāyam vibhāvetum Nāgasenat-
22 ABGGmM bhadante ?9 AGm ajaníti
P bhaddante BGM janiti
23 ABGGNMM add vā P jānissatīti
ž4 ABGGMM add pi 39 BmP nesam
25 BG ?khudda 31 A vuttakārena only
26 BmMP samvatti- Gmm corvects vuttakāraņena
27 ABGGMM so tesam yathā to vuttakārena.
avuccamāno P omits na
28 BG sappāyanantabhāva- 3? BG adhicitatta
M sappāyantabhāva-
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 239
thero hīti ādi vuttam. Yasmā Nāgasenatthero paresam
vādapathopacchedan" attham sangītikāle dhammasangāha-
kamahātherehi gahitakotthāsesu antimakotthāsam eva
gahetvā Milindarājānam saiīāpesi ; ** Mahākassapatthero
pana ekasikkhāpadam pi asamūhanitukāmatāya tathā
kammavācam sāvesi; tasmā tam ** tesam vacanam tathà
na gahetabbam.
s. Dvelhakan ti dvidhā gāho, anek' amsagāho *5 ti attho.
Vimatíti samsay āpatti. Ten aha vinicchinitum
asamatthatā ti. Tam vo vadāmtti tam samsayavantam bhik-
khum sandhāya vo tumhe vadāmi.
6. Nikkaūkhabhāva - paccakkhakaraņafāņam 38 yewáti 36
Buddh' ādīsu tesam bhikkhūnam nikkankhabhāvassa pac-
cakkhakāri yathāvato 37 tam attham pativijjhitvā thitam
sabbaiiiutaiiāāņam eva. Ettha etasmim atthe.
7. Appamajjanam attamādo, so pana atthato
fiāņūpasamhitā sati, yasmā tattha satiyā vyāpāro sātisayo,
tasmà satt-avippavāsenāūti vuttam. | Afpamadapade yeva
pakkhipitvā adāst, atthato ** tassa sakala-Buddhavacana-
sangaņhanato.s?
Jhān' ādīsu citte ca param” ukkamsagatavasībhāvatāya :
Ettake kāle ettikā ** samāpattiyo samāpajļitvā parinib-
bāyissāmiti kālaparicchedam katvā samāpattisamāpajjanam
parinibbānaparikamman ti adhippetam.
8. Thero ti Anuruddhatthero.
9. Ayam ?t cdti yathāvuttapaūīcasatthiyā *! jhānānam
samāpannabhāvakathā ** pi sankhepakathā eva. Kasmā ?
Yasmà Bhagavà tadà pi devasikam valafijanasamapattiyo
sabbà pi aparihapetva samapajj eváti dassento N?bbàna-
$uram *3 bavisanto ** ti adim aha.
Imāni dve $4 samananiarün eva paccavekkhaņāya pi
yebhuyyena ** jhàn' antariyatàya ** jhanapakkhikabhavato.
BmP pañña- 40 BmP ettakā
34 ABGGMM omit 4! ABGGNM "vuttā-
35 AGMM anekasaūgaho 42 BG ?bhàvam
36 ABGGMM "paccakkhakāraņaņ ti 55 ABGGnM nibbànam puram
P ?paccakkhakaranan ti santo
37 BmMP yāthā- | 44 BmP yebhuyyenānantariya-
38 AGn etthato : kataya
* BmP sakalassa Buddhavaca-
nassa sangaņhanato ca
593, IO
593, IO
593, 14
593, 25
593, 26
593, 31
593, 31, 34
594, I
594, 6
594, 24
594, 24
594, 25
594, 35
595, I
595. 5
595, 8
595. 9
595, 14
595, 18
595, 20
595, 22
595, 26
595. 34
596, 2
596, 15
596, 15
596, 20
596, 25
240 DĪGHA-ATTHAKATHĀ-TĪKĀ
Yasmā bhav' angacittam sabbapacchimam, tato bhavato 45
cavanato cutiti vuccati, tasmā na kevalam ayam eva
Bhagavā, atha kho sabbe pi sattā bhav' angacitten'” eva
cavantíti dassetum ye hi kecíti adi vuttam.
10. Patibhāgapuggalavirahīto *$ ti sīl ādiguņehi asadi-
satāya sadisapuggalarahito.
Sankhàrà vüpasamanti *? ettháti v 4 p asamo ti evam-
sankhatam fianam kathitam nibbānam.
Yan ti paccatte upayogavacanan ti aha yo kàlam akaríti.
Suvikasiten' evāti *$ pītisomanassayogato sutthu vikasitena
pamudiītena.*?
Vedanam adhivāsesi sabhāvasamuday” ādito *% sutthu
parinünatatta.
Anņāvaraņavimokkho sabbaso *? nibbutabhāvato.
Ākaronti attano phalāni samān” ākāre karontiti ākārā,
kāraņāni.. Sabb akáravarápete ti sabbehi
ākāravarehi uttamakāraņehi sīl ādiguņehi samannāgate 5?
ti attho.
Il. Katham-bhūtāti kīdisābhūtā.
12. Cullakaddhānan 5% ti parittam kālam dvattināļikā-
mattam velam.
I3. Kamsatal' àdi 55 tàlam avacarati ettháti tāldvacaran
ti 6 vuccati ātat' ādivāditabhaņdam.5” Ten' àha sabbam
turiyabhaņdatn tī.
14. Dakkhiņadisābhāgen” evāti aīiiena disābhāgena anā-
haritvā *$ yamakasālatthānato *? dakkhiņadisābhāgen eva,
tato pi dakkhiņadisābhāgam haritvā netvā.
Jetavanasadise ti Sāvatthiyā Jetavanasadise thāne, Jeta-
vanasadise 9? thāne ti pi*' pātho.
45 AGM Bhagavato 535 ABGGnM "gato
BG bhav' aüngato 54 Bm culla-; P cüla-
1€ ABGGnMP ?puggalarahito DA cullakandànam, perhaps due
DA "viharato, evidenily a mis- to confused calligraphy.
reading. 55 AM kamsaka- j
* M ?sammanti 56 ABGGNM omit
4$ AGm ?kathiten'- 57 AGm attadivadinnagandam
DA sucikasinen' eva BmP ātat' ādituriyabhaņdam
49 BmP muditena $8 ABGG^ àhari-
$59 AGm ?samudayáti tato M ahari-
BmP abhāvasamudayo kato 59 BMP "sālānam thānato
M "samudāy- 60 BGM jotivana-
$3 BG sabbato $$ ABGGnM và
MAHAPARINIBBANASUTTAVANNANA
nņamangalasālāya.*3.
15. Pasādhanamaupalasālāydti *? abhisekakāle alankara-
I6. Devadāntyo ti tassa corassa *! nàmam.
19. Paávàáyáti Pàvà nagarato.
Āvajjanapatibaddhattā *5 jānanassa anāvajjitattā Satthu
parinibbānam ajānanto Dasabalam passissámáti thero cin-
tesi. Satthu sarīre vā Satthusaīūiam uppādento tathā cin-
tesi. Ten' ev' àha Bhagavantam ukkhifpitva ti.
4A3ja
Dhuvam parinibbuto bhavissatíti cintest pàrisesanayena. $9
Jànanto *? pi thero àjivakam 9$ pucchi yeva, pucchane pana
kàranam sayam eva pakāsetum K:m panāti ādi āraddham.
sattāhatartnibbuto ti
patilomato sattame ahani ** parinibbuto.
ti patibhānavante.
bayāgu.
Tassāti Subhaddassa buddhapabbajitassa.
ādinā
62
63
€4
65
«6
67
68
69
(a) Dhs I
ABGGnM "sālāyan ti
ABGG2M *sālāyam
ABGGnM onmit
P *bandhattā
AG parisesaiiiia-
BG pariyesaiiüià-
M Not clear
ABGGnM ajànanto jánanto
BGM ājīvikam
AG" āhāni
BGM ahāni
70
72
73
74
15
20. Nàliyà *? vàpakenáti *? naliyà c' eva thavikaya ca.
Mafüjuke ti mafijubhanine *!* madhurassare. Pafttbhàáneyyake
Bhuūjitvā pātabbayāgūti pathamam bhufüjitva pivitab-
Ārādhitasāsane ti samsādhitasāsane.”?* Alan ti samattho.
Pāto ti pāpapuggalo. Osakkāpetun ti hāpetum antaradhā-
petum.
Paūhavārā * ti paīihavissajjanāni,?*
'" Yasmim samaye kàmávacaram kusalam cittam uppan-
nam hoti ” ti %9
" Yasmim samaye rüpüpapattiyà * maggam bháàveti "
ti (b
(6) Dhs 499
ABGGnMP nàli avapakenáti
ajjadivasato
596, 37
597, 15
597, 27
597. 35
597, 23
598, 17
598, 25
599, 17
599, 32
600, 2, 3
600, 21
600, 27
601, 20, 22
601, 22, 23
601, 32
DA nàaliyà và pasibbakena và
with v.l. nāliyā vāpakena
AG "bhāni; BG ?bhànike
BP samāhitasāsane
BG pañña-
P pafihavaraniti
Bn pafhà viya vissajj-
P paiihà piya vissajj-
ABGG»M rūp' uppattiyā
601, 32-
Gor, —34
Gor, 33
601,33; 602,4
602, 5
602, 19
602, 32
603, 26
603, 27
603, 35
604, II
604, 12
604, 19
242 ^ DIGHA-ATTHAKATHÁA-TIKA
ādinā ca pavattāni. Eka-dve *$ bhumm' antarāni 7" ... pe
... mūle natthe pisācasadisā *9 bhavissámáti yathà rukkhe
adhivattho pisāco tassa sākhāparivāre natthe khandham
nissāya vasati, khandhe natthe mūlam nissāya vasati,
mūle pana natthe anissayo va hoti, tathā bhavissāmāti
attho. Atha vā mūle naithe tī pisācena kira rukkhagacch'
ādīnam kiiūcid eva mūlam chinditvā attano puttassa 79
dinnam,8? yàva tam tassa hatthato na vigacchati, tava so
paresam $! adissamānarūpo vicarati. Yadà pana tasmim
kenaci acchinnabhàvena và sativippavàasena 82 và natthe
manussānam pi dissamānarūpo vicarati, tam sandhay' aha
mūle natthe pisācasadisā bhavissāmāti. Mam *3 kāyasakkhim 9*
katvā ti tam patipadam kāyena sacchikatavantam tasmā
tassā desanāya sakkhibhūtam mam katvā. Patiechāpest 8%
tam paticchāpanam Kassapasuttena dīpetabbam.
21. Candanaghatikābāhullato candanacītakā.
Tam sutvā ti tam āyasmatā Anuruddhattherena
vuttam devatānam adhippāyam sutvā.
22. Dasātantu vā *% ti palivethita-ahatakāsikavatthānam
dasatthànena ?? tantumattam 98 pi và. Darukhandam **
vā ti candan' ādicitakadārukhaņdam.
23. Samudāyesu pavattavohārānam avayavesu dissa-
nato °% sarīrassa avayavabhūtāni atthīni sarīrāntti
vuttāni.
Na vippakirimsūti sarūpen” eva thitā ti attho. esa
vippakirimsáti vatvà yathà pana tā vippakiņņā ahesum,
tam dassetum Taitháti adi vuttam.
Udakadhārā nikkhamītvā nibbāpesum *! devat' ānubhā-
vena. Evam-mahatiyo bahū udakadhārā kim atthāyāti **
76 ABGGNM ekam- 86 BmP dasikatantam
77 BNP bhūm- 87 BmP dasathā-
78 BG pi sākhāsadisā 88 BmP tanta-
7 AGMM vuttassa; BG tassa 89 BmP dārukkhandham
80 A omits DA dārukhandham with v.l.
BGG"M dinne dārukhaņdam ki
81] BG tam padesam 90 AGmM na dassanato
82 BmP ?vasavasena BG dassanato
83 So all MSS. M danassanato
DA mam ñeva sakkhim ?91 BmP add ti
84 BG ?cchàdesi 92 ABGG* atthiyāti
85 So all MSS.
DA disvā
MAHAPARINIBBANASUTTAVANNANA 243
āha Bhagavato citako mahanto ti. Maha hi so visaratana-
satiko.?3
Attha-dantakehīti nangalehi ** atth” eva hi nesam danta-
sadisāni potthāni *5 honti, tasmā atthadantakāniti *% vuc-
cati. Dhammakathā va pamāņan ti ativiya acchariy abbhuta-
bhāvato *7 passantānam *% sunantānaī ca sátisayam pasad'
āvahabhāvato, savisesam Buddh' ānubhāvadīpanato. * Pari-
nibbutassāpi** Buddhassa Bhagavato * evarūpo ānubhāvo ti
tam pavattim kathentānam dhammakathikānam attano
nanabalánurüpam pavattiyamànaà dhammakatha ev' ettha
pamāņam vaņņetabbassa atthassa 1%% mahāvisayattā. Tasmā
vaņņanābhūmi nām” esā ti adhippāyo. Catwjāttyagandha-
paribhaņdam 1 kāretvā ti tagara '%2-kunkuma-yavanapup-
pha-tamaàlapattàni pisitvà !!? katagandhena paribhandam
karetva. Khacītvā "4 ti tattha tattha olambanavasena
racetvā. Gandhavatthūni gahetvā ganthitamālā gandhadā-
mānt, ratan'” āvaliyo ratanadāmām. Bahikilanjaparikkhe-
passa, antosaniparikkhepassa !95 karanena sāņtkilaūjaparik-
khepam 199 kàretvà. Vātagāhiniyo patākā vātapatākā. Sara-
bharūpapādako pallaūko, tasmim sarabhamayapallanke.
Sattihatthā purisā sattiyo tamsahacaraņato, yathā kuntā
va 1? carantiti,!" tehi samantato rakkhāpanam paīfijara-
karaņan '%% ti àha sattthatthehi 19 purisehi qarikkhipápetva ti.
Dhanūntti ? etthàpi es' eva nayo. Sannáhagavacchitag 9
viya katvā nirantarávatthita-arakkhasannahena HM? gavac-
chijālam !!3 viya katvā.
*3 ABGGm visam- 106 BG sālini-
v4 AGM patinanga- 19? BmP pacarantiti
BGM jatinanga- 19 BmP pafcakara-
95 ABGGnM pottani 19 AGmM satthi-
9$ AGmM °K’ adini; BG ?kani 19 AGm vuccatiti
?' BG acchariyabhüta- BGM vaddhuniti
9 AGM pasannānam BmP dhanühiti
9 BmP "tassa hi 11 AGM santāvacchitam
*...* AGn omit BG sattāha-
108 AGM māhatthassa Bn ?cchikam
BG mahantassa; M cāhantassa M sannāgava-
1 AGm catumajà- N? ABGM "taravaddhita-
BnMP catujjā- or "taravattita-
19? AGmM tathangakura M "tarāvaddhita-
BG kālāgaru oy "tarāvattita-
103 BG pimsi- | (Same letter €) 1s used for both
104 ABGGNM khacetvā ddha and tta.)
105 AGm "sātini- H3 ABGGnM *?ccha-
604, 19
604, 25
604, 32
604, 34
604, 36
604, 36
604, 36
605, 2
605, 10
605, 14
605, 20, 2I
605, 27
605, 35
606, 1
606, 10
606, 12
606, 24
607, II
607, 29
607, 30
608, I
244 DĪGHA-ATTHAKATHĀ-TĪKĀ
Sadhukilikan ti saparahitasadhan' atthena !!* saàdhu,
tesam kilakam !5 ulàrapuüüapasavanato, samparāyik”
atthávirodhitam !!* kilaviharan ti attho.
24. Iminā va niyāmenāti yena nīhārena mahātale nisinno
kafici parihàram akatvā kevalam iminā niyāmena.!!?
Suptnako ti dussupinako. Dukūladupattam !!5 nivāsetvā
ti dve dukülavatthàni!? ekajjham katvà nivàsetvà. Evam
hi tàni sokaparavasassápi !?? abhassitva titthanti.
Abhisekapithikaà 91 ti rajjábhiseke abhisekamangalapi-
thika !?? uttamamangalabhāvato.
Visaūūī 123 jāto yathā tam Bhagavato guņavisesāma-
tapānarasaīutāya !** avatthitapemo !*5 pothujjanikasad-
dhàya patitthitapasādo katüpakàrataya saijanitacitta-
maddavo. Swvannabimbakavannan??9 ti suviracita !??-apas-
sayanasadisam.!?9
Kasmà pan' ettha Pàveyyaka 1? pāļiyam sabbapacchato
gahità, kim te Kusinārāya āsannatarā pi sabbapacchato
*utthità? Ama sabbapacchato* utthita!9 ti dassetum
Tattha Pāveyyakā ti ādi vuttam.
25. Dhāt upāsan' atthan 11 ti Satthu dhātūnam payiru-
pāsanāya. Tesam pakkhā ahesum: Nāyena tesam santakā
dhātuyo ti. Doņagajjitam nāma avoca Satthu avatthat-
taya 332 pasamhitam.? Etad attham eva hi Bhagavā
maggam gacchanto: Pacchato āgacchanto Doņo brāhmaņo
yàva me padavalafjam passati, tàva ma vigacchatü ti
adhitthàya afifiatarasmim rukkhamüle nisidi. Dono 9? pi
14 AGnm sapahita-; BG sapari- 126 AGM suvaņņan
115 BmP kīļitam BG suvaņņapiņdika-
16 BmP ?dhikam BmP ?bimbisaka-
117? BmP ?men' eva M ?bindika-
18 ABGGmM *?duppa- 1? AGnm omit
DA dukūlapattam 128 AGM appassayana-
119 ABGGMM dukūlapattāni Bn apassena-
120 AGm "parivassāpi P apassana-
BmP sokasamappitassāpi 129 AGmM Pāthe-
121 ABGGnm ?pithaka *...* BG omtt
BmP °sekasiñcako 139 BG ucchitā
M "pitthikā 181 AGm "upāyān-
122 AGG"M *pitthikā M "upāyan'-
BmP ?mangalasificako P dhātvapā-
133 ABGGmMP °ñño DA ?posan'-
124 BG ?visesamanapàna- 13? AGm vatth-
BmP omit pàna BmP *?ttayüpasatihitam
120 AG mM "tthitamepemo 133 Cp A II 37
MAHAPARINIBBANASUTTAVANNANA 245
kho bràhmano : Imàni sadevake loke aggapuggalassa padàni-
ti sallakkhento padānusārena Satthu santikam upagacchi,'1
Satthà pi 'ssa dhammam desesi, tena so Bhagavati nivittha-
saddho ahosi. Etad avoca, kim avacáti aha Sunantu . . . pe
. . . Qvocáti.
Kāyena ekasannipātā !*5 vācāya ekavacanà 136 abhinna-
vacanā !37 evam samaggā hotha. Tassa pana idam kāraņan ti
aha Sammodamānā ti. Ten’ āha cittenâpi aññamañ-
fiam modamanaà hothāti.,
T'esam 98 tato tato 3? samagatasaYghanan ti tato tato attano
vasanatthānato samāgantvā sannipatitabhāvena samāgata-
saūghānam. Tathā samāpatitasamūhabhāvena samāgataga-
nānam.14 Vacanasampaticchanena patisunstvā.!4!
Yakkhagāho 12 devatāveso. Klupģanakam 143 dhātukkho-
bham uppādetvā khipitakarogo.'!t Ārocanako 145 āhārassa
aruccanarogo.
Sattame dīvase ti sattavassa-sattamāsato parato sattame
divase. Balánurüpenáti vibhavabalànurüpena.
Pacchā sangītikārakā ti dutiya-tatiya-sangiti-karaka.!1e
Dhātūnam antarāyam disvā ti tattha tattha cetiye yathā-
patitthāpitabhāven' eva !*7 thitānam dhātūnam micchādit-
thikānam vasena antarāyam disvā, mahādhātunidhānena
sammad eva rakkhitànam anāgate Asokena dhammaraifna
tato uddharitva vittharikabhave 14$ kate sadevakassa lokassa
hitasukh' āvahabhāvaīi ca disvā ti adhippāyo.
Paricaraņamaitam '1% evāti gahetvā paricaritabbadhātu-
mattam !*% eva. Rājūnam hatthe jxapetvā, na cetiyesu.
Tathà hi pacchā Asokamahārājā cetiyesu dhātu 5! na
labhati.!?
133 AGm ?gaiichi 144 AGm khipataka-
135 BG ?pataya BG khipanaka-
136 M "nāya M5 AGmM ārocako
137 AGm "vācanā M6 AGm omit
BGM omit BnmP dutiyam tatiyam-
138 BmP omit 1? BmP tathā- |
133 So al] MSS; DA once only 18 BmP vitthārita-
140 ABGGNM "gatagahanānam M9 ABGGnM *caranaka-
M! BmP patissu- DA ?mattakam
142 BmP "ggāho 150 ABGGMM "*mattakam
M3 Bm khipitakam 151 BmP dhātūnam
P khipatakam 15? ABGGmM labbhati
DA khipana
608, 7
608, 27
608, 28
608, 35
608, 36
608, 36
610, 26
610, 26
610, 34
GII, I
GII, 5
611, 6
OII, 15
611, 16
GII, 30
612, 7
612, 14
612, 26
612, 27, 32
612, 33
613, 5
613, 5
613, 8
613, 8
613, 31
614, 9
246 DĪGHA-ATTHAKATHĀ-TĪKĀ
Purimam 53 purimam katassa gahanayogyam P* pac-
chimam pacchimam kārento att atthaharicandan ada-
maye 155 karaņde 15% ihūpbe ca kāresi.? Lohitacandanamay'
ādisu pi es’ eva nayo.
Manikarandesúti lohitaůka-masāragalla - phalikamaye 158
thapetvā avasesamaņivicittakesu 59 karandesu. Thüp’
ārāme 1% cetiyappamānan ti Devānampiyatissamahārājena
karitacetiyappamanam.
Màlà mà milàyantáti '' Yava Asoko Dhammarājā bahi
cetiyāni kāretum ito dhātuyo uddharissati, tāva mālā mā
milāyantū” ti...pe...adhitthahitvā. Āviūjanarajjuyan 1%
ti aggalāviūijanarajjuyam.!** Kwfcikamuddikan 19? ti dvāra-
vivaran' attham kuīīcikaī c' eva 19! muddikaii ca.
Vàlasanghátayantan ti kakkhalam !55 patibhayadassanam
aüfiamafifiapatibhaddhagaman' āditāya — sanghatitam 16$
rüpakayantam !9' yojesi. Ten' āha Kaitharūpakāntti 65 adi.
Aniyà bandhitvá ti anekakattharüpavicittam !*? tam yan-
tam attano dev' ànubhàvena ekàya eva àniyà bandhitvà
Vissakammo devalokam eva gato. Samaníato ti àdi pana
tasmim dhātunidhāne '”% Ajātasattuno kiccavisesānutthā-
nadassanam.!*?!
Asukatthàne nama dhātunidhānan ti rañña pucchite
"'Tasmim sannipāte visesalabhino náhesun 7?" ti keci.
" Attànam nigühento !?? tassa buddhatarassa vacanam
nissāya vimamsento !** jànissatíti na kathesun ” ti apare.
Yakkhadásake ti upahàr' àdividhinà devatávesanake !?*
bhütádhiggahake.!*$
153 AGm omit 165 BmP kukkulam
BGn purimā 166 BmP "ghātita
BmP purimapurima 1* AGm rüpaka-; BGM ^yantà
154 BG ?yogam 168 BG katthakarūpikāniti
BNP gaņhana- 19 ABGGNM anekattha-
155 ABGGNM omit àdi 170 Bm ?nidane
156 BG ?ndake 171 AGM kiccasesānuttānam-
157 So all MSS. or kiccasesānuddhānam-
DA kārāpesi BGM kiccasesánuttháànam-
188 DP ]ohitanga- 1722 AGM na hesun
159 AGmM "vicittika BG no hesun
BG *Yvicittaka 173 BmP nigūhitvā
166 BmP "ārāma 174 BmP ?santo
161 BmP aviūchana- 175 M ?vesenake
162 BmP aggaļāviūīchana- 176 Bm bhūtāviggāhake
263 So al] MSS; DA ?muddiyam M bhūtam dhiggā-
161 BG eva P bhūtā pi gāhake
MAHĀPARINIBBĀNASUTTAVAŅŅANĀ 247
Imam padan ti Evam etam bhūtapubban ti 615, 15, 13
dutiyasangītikārehi thapitam imam 177 padam. Mahādhā-
tunidhānam pi tassa attham katvā Tatvyasaūgītikārā pt 615, 14
thapaywnsa.
Mahāparinibbānasuttavaņņanāya Līn' atthappakāsanā.
177 AGmidam
616, 3, 5
616, 13
616, 15
616, 15
616, 17
616, 23
616, 24
616, 25
616, 26
616, 26
616, 26,27,28
616, 28
617, 4, 5
617, 5
617, 6
617, 7
617, 8
XVII
Mahasudassanasuliavannana
I. 4. Sovaņņamayā ti suvaņņamayā. Ayam pākāro ti
sabbaratanamayo ! pākāro. Tayo ? ti anto ca tayo, bahi?
ca 3 tayo ? ti tayo tayo.
5. Esikatthambho * indakhilo nagarasobhano alankarat-
thambho. Angiyati fiàyati * puthulabhavo etenáti angam,
parikkhepo. Tiporisa-angam * etissà ti T?por:s anga.
Ten' àha ienáti àdi. Tena paūcahatthappamāņena tipo-
risena.
6. Pannaphalesu ? piti sabbaratanamayānam tālānam
pannaphalesu $ pi. Es' eva nayo ti " Pannesu? ekam pat-
takam !? sovannamayam, ekam !! rüpimayam.!? Phalesu pi
eko lekhabhàgo!? sovannamayo, eko rüpimayo ?" ti
àdiko ayam attho atidittho. Pākār antare ti dvinnam
dvinnam pākārānam antare. Ek' ekā hutua thua talapanti.
Cheko ti patu suvisado,!* so c' assa patubhávo manoharo !5
ti āha sundaro ti. Raūjetun ti rāgam uppādetum. Khamat
evāti rocat' eva. Na '* nibbhacchetīti !7 na 1% tajjeti, sota-
sukhabhāvato piyāyitabbo ca 18 hoti. Kumbhathūna-dad-
darik' ādi ekatalam 1 turiyam. Ubhayatalam pākatam eva.
Sabbato pariyonaddham ** caturassa-ammaņakam, paņav
ādi *? ca. Vams' āditi ādi-saddena sankha-sing lādi **
sangaņhanti.** Sumucchitassdti sutthu pariyattassa.?*
Pamāne ti nātidaļha-nātisithilatāsankhāte majjhime muc-
!1 AG" add so 1? BmP rüpiyamayam
3 BN iwice 13 ABGGNM lekham-
3 AGM bahuvacanayo 14 ABGGRM "sato
4 ABGGNM esikā- 15 BmP manosāro
5 AGm ndāyati due to graphic '* ABGGmM omit
corruption. Bm bibhacchetiti
* BmP tiporisam- 1$ ABGG?M ava
7 DA pattaphalesu 19 AGm "tāla; BGM "tala
$ BG ?phale 20 P *nandham
* BG omit 21 AG" pamanavádi
19 ABGGnM pavatta- 22 BmP sankh' àdikam
11 A eva 23 BmP "gaņhāti
M evam 24 ABGGnM "yantassa
248
MAHASUDASSANASUTTAVANNANA 249
chanappamane. ?5 Hattham vā pādam vā cāleivā *5 tī hattha-
layapādalaye sajjetvā. (Vaccantā ti sākhānaccam naccantā.
7. Uposatham vuccati atth' angasamannāgatam sab-
badivasesu ** gahatthehi rakkhitabbasilam, samādāna-
vasena tam etassa ?? atthiti uposathiko, tassa uposa-
thikassa. Ten' aha samádinna-uposath' argassáti.
Tadā ti tasmim kale. Kasmim ** pana kāle ti? Yasmim
kāle cakkavattibhāvasamvattaniya-dānasīl” ādi-puūiiasam-
bhārasamudāgamasampanno pūritacakkavattivatto *9 kāla-
dīpa-desa-visesapaccājātiyā 3% c' eva kula-rūpa-bhog' ādhi-
pateyy ādiguņavisesasampattiyā ca tad anurūpe attabhāve
thīto hoti, tasmim kāle. Tādise hi kale cakkavattibhavi-
purisaviseso 3! yathāvuttagunasamannāgato rājā khattiyo
muddhāvasitto visuddhasīlo anuposatham satasahassavis-
sajjan” ādinā sammāpatipattim patipajjati, na yadā cak-
karatanam uppajjati, tada eva. Ime?? ca? visesà sabbacak-
kavattinam sādhāraņavasena vuttā. Ten' āha pāto va...
pe... dhammatā ti. Bodhisattanam pana cakkavattibhav'
āvahaguņā pi cakkavattiguņā pi sātisayā va honti. Vuttap-
pakārapuūūakammataccayan ti cakkavattibhāv” āvaha-dāna-
dama-samyam' ādipuūīiakammahetukam. Nīlamaņtsaūghā-
tasadīsan 33 ti indanīlamaņisaīīcayasamānam.
Dtbb' ānubhāvayuttattā ti dassaneyyatā, manufifiaghosatà,
ākāsagāmitā, obhāsavissajjanā, appatighātatā, rañño icchit'
atthanipphattikāraņatā ti evam ādīhi dibbasadisehi ānubhā-
vehi samannāgatattā, etena dibbam viyāti dzdbawx ti
dasseti. Na hi tam devalokapariyapannam. Sahassam
arà?* etassáti và sahassáram. Sabbehi ākārehīti
sabbehi sundarehi paripunnávayave lakkhanasampanne
cakke icchitabbehi ākārehi. Parzfpéran ti paripun-
ņam, sã c’ assa *5 pàripüri ?* idàn' eva vitthàriyati.??
38 Panāļtti chiddam. Suddha-stnīddha-danta-panivyā 3%
25-235 ABGGMM hatthavāra- 33 BmP "sanghāta-
padavāre gahetvā 34 A atha; BG aram; GmM ata
26 BGM pabba- 35 BmP c' assā
27 BmP tassa 36 ABGGmM pari-; BmP °pürim
28 ABGGMM tasmim 32 BmP vitthāressati
*? BG *?vattivitto 33 ABGGNMM add sā
30 BG ?pacchà- 39 AGm daniddhani for siniddha
31 ABGGnM ?bhàva- BG suddaniddandadanta-
33 BGM meva M suddaniddhadanta-
11——R
617, 13
617, 13
617, 15
617, 15
617, 18
617, 19—
617, —24
617, 24
617, 25
617, 29
617, 29
617, 30, 3I
617, 32
617,35; 618,1
617, 35
618,
618,
618,
618,
618,
618,
618,
618,
618,
618,
618,
618,
618,
618,
618,
618, 20, 22
618,
2,3
4
8
8
9
9
9
12
12
13
16
16
17
19
20
24
250 DĪGHA-ATTHAKATHĀ-TĪKĀ
nibbivarāyāti adhippāyo. Tassā pana panāļiyā samantato
passassa * rajatamayattā *' sā *? rajatamayā vuttā. Yasmā
c' assa cakkassa rathacakkassa viya antobhāvo nāma n'
atthi, tasmà vuttam ubhosu pt bāhir antesdti. Kataparik-
khepā hoti panāliti yojanā. Nābhibanāliparikkhepapattesūti 1
nābhiparikkhepapatte ** c” eva nābhiyā panāļiparikkhepa-
patte ** ca. Tesan ti aránam. Ghataká nāma alankārabhūtā
khuddakaghatā.*5 Tathā maņikā *% nāma mutt' āvalikā.
Paricchedalekhā tassa tassa paricchedadassanavasena thità
paricchinnà lekhà. Adi-saddena dàhikà-phalika-malaàkamm"
ādī *? sangaņhāti.*$ Suvibhattàn' eváti afiiamafifiam asankin-
nattà sutthu vibhattàni.*?
Surattāti ādisu surattagahaņena mahānāmavaņņatam
patikkhipati, suddhagahanena saükilitthatam, sinīddhaga-
hanena lükhatam. Kàmam tassa cakkaratanassa nemi-
mandalam asandhikam eva nibbattam, sabbatthakam eva
pana kevalam pavalavannena ca sobhatiti pakaticakkassa
sandhiyuttatthāne suratta-suvaņņapatt ādimayāhi *% vat-
taparicchedalekhahi paíitiayamànàhi sasandhikā viya dis-
satíti 5! aha sandhisu pan” assā tī adi.
Nemimaņdalapitthiyan ti nemimaņdalassa pitthipadese.
Ākāsacāribhāvato ** hi 'ssa tattha vātagāhī pavāļadaņdo
hoti. Dasannam dasannam arānam 3 antare ti dasannam
dasannam arānam antare samīpe padese.5* Chiddamaņdala-
khacito 5 ti maņdalasaņthānacchiddavicitto. Swkusalasa-
mannāhatassdti *% sutthu kusalena sippinā *7 pahatassa,**
vàditassáti attho. Vaggáti manoramo. Rajaniyo ti sunan-
tānam* rāg' uppādako. Kamanīyo ti kanto. Samosarita-
kusumadámáti olambitasugandhakusumadàma.9? Nemipa-
40 ABGGMMP phass- 50 ABGGNM *?patth'-
41 AGM omit 51 AGm dissantiti
42 AGm omit; BmP sara 52 BG ācārabhāvato
43 AGM nābhipanāli only 5 BG āra throughout
BGM °patthe- 54 ABGGnM dese
* ABGGnM *?patthe 55 ABGGnM ?mandalikacitto
45 BMP khuddakapuņņaghatā P chinna- €
46 BG mani 56 ABGGNMM ?samannáàgatassáti
47 AGM "phalakā- 57 AGmM sippinda
B» mālākamm' ādim only BG sippita
P gahitā phalakā mālākamm' 58 ABGGNMM pabhavassa
ādim 59 A susunantā
** BG ?ganhati BGGnM sunantā
49 ABGGN"MP vibhattā 60 ABGGNM omit kusuma
MAHĀSUDASSANASUTTAVAŅŅANĀ 251
rikkhepassāti nemipariyantaparikkhepassa. Nabhipanaliya
dvinnam passānam vasena dvinnam pi nābhipanāļīnan 9! 618, 25
ti vuttam. Ekā eva hi sā panàli. Yehíti yehi dvihi sihamu- 618, 26
khehi.? Puna yehíti yehi muttàkalapehi.93 618, 29
Odhāpayamānan ** ti sotum avahitàni kurumànam.*? 619, 5
Cando purato cakkaratanam pacchaà ti evam $wbbápari- 619, 15
yena pubbāparabhāvena.
Antepurassāti Anurādhapure raūīio antepurassa.*$ Uttara- 620, 2
sīhapaūjarasadise ti tadā raīīo pāsāde tādisassa uttaradisāya
sihapafijarassa labbhamànattà vuttam. Sukhena sakkā ti 620, 3
kifici * anaruhitvà, sarīraū ca anullanghetvā 99 yathà- |
thiten” eva hatthena pupphamutthiyo khipitvā sukkena 620, 3
sakkā hoti ° pūjetum. Nānāvirāga-ratanappabhāsamujjalan 620, 5
ti nānāvidha-vicittavaņņa-ratan' obhāsapabhassaram.
8. Ākāsam abbhugganivā pavatte ti āgantvā thitatthānato 620, 16
upari ākāsam ubbhuggantvā pavatte. Rāj āyuttā "" ti 620, 33
raiifio kicce ayuttakapurisa.
Sinerum vàmapassena ?* katvà tassa dürataram ?? gac-
chanto vāmapassena sinerum pahāyâti vuttam. V:ntb- 621, 21, 23
bedhendti tiriyam vinivijjhanavasena. Sanntvesakkhamo "* 621, 24
khandhāvārasannivesayoggo.”* Sulabh” āhārupakaraņo "5 621, 24
sukhen' eva laddhabba-dhaūiia-gorasa-dāru-tiņ' ādi bhojana-
sādhano. |
9. Paracakkan ti parassa rañño sena, ana va. 621, 34
Agamananandano àgamanena ** nandijanano. Gamanena 622, 13
socatiti gamanasocano. 622, 13
Ugakappetháti uparüpari kappetha, samvidahatha *? upa- 622, 16
nethāti attho. Upaparikkhitvā ti hetuto pi sabhāvato pi 622, 18
phalato pi ditthadhammika ?*-samparaàyik' ādi-ādīnavato
$1 BG ?panàliyan | 11 ABGGNM "passe
6 BMP omtt sīha 73 BmP dhura-
$3 BGGmP mutta- *3 AGm santisakkhamo
64 AGModā-; BG *mānāhan BG ?vesanakkhamo
$$ AGm ?màni ^^ BmP ?yogyo
66 So all MSS. 75 BG "āhārumpa-
For antepurassa viya ? 6 AGMāgamane; BG omit
€ ABGGmM kafci 77 ABGGMM samvida
68 BmP ?ghitvà 78 AGm ditthidhammi
69 ABGGNMP honti BG ?*dhamma
*0 AGM rājam yuttā M ?dhammi
BGM rājayuttā; DA rājayuttā
622, 27
622, 33,
623, 2
623, 6
623, 9
623, 27
623, 35
624, 9
624, 14
624, 19
624, 23
624, 24
624, 28
624, 28
624, 30
625, I
34
252 DĪGHA-ATTHAKATHĀ-TĪKĀ
pi vīmamsitvā. Vibhàventi paüfüaya attham vibhütam
karontīiti vibkāvino, paiiiiāvanto. Anuyultā " ti anuvattakā,
anuvattakabhàven' eva pana rafitio ca mahánubhavataya *
jigucchanavasena *! pāpato anoramantā pi ekacce ottappa-
vasena oramantiti veditabbam.
10. Ogacchamānan ti osīdantam. Yojanamaitan ti vitthā-
rato yojanamattam padesam. Gambhīrabhāvena pana
yathā bhūmi dissati, evam ogacchati. Ten āha mahāsamud-
datalan ti ādi. Ante cakkaratanam udakena senāya anajjhot-
tharaņ' attham. Puratthimo mahāsamuddo ** pariyanto
etassāti puratthimamahāsamuddapariyanto, tam purat-
thimamahāsamuddapariyantam, puratthimamahāsamuddam
pariyantam katvā ti attho.
11. Cātur-antāyāti catusamudd” antāya, puratthimadi-
sádi-catukotthas' antaya và. Sobhayamànam viyāti viya-
saddo nipātamattam. Attano acchariyaguņehi sobhentam *?
eva hi tam titthati. Pāļiyam pi upasobhayamā-
nan tveva ** vuttam.
12. Haricandan ādīhiti ādi-saddena catujatiyagandh'
ādim sangaņhāti.** Āgamanam cintethāti vadanti cakkavatti-
vattassa 39 püritatiya paricitattā.*” Kālatilak” ādīnam
abhāvena visuddhasetasariro. Sattapatittho ti bhümiphusana-
kehi vāladhi, var” angam, hattho ti imehi 8$ tihi, catūhi
pādehi cāti sattahi avayavehi patitthitattā sattapatīttho.
Sabbakanittho ti sabbehi chaddantakulahatthīhi hino.
Uposathakulā sabbajeitho ti uposathakulato āgacchanto
tattha sabbappadhāno āgacchatiti yojanā. Vuttanayenāti
mahādānam datvā ti ādinā vuttena nayena. Cakkavattīnam,
cakkavattiputtànafi ca cakkavattim uddissa cintayantā-
nam āgacchati. Apanetvā ti attano ānubhāvena apanetvā.
Gandham eva hi tassa apare hatthi na sahanti.
Gharadhenuvacchako 9? viya ghare paricitadhenuyàa tatth'
ABGGnMP *?ganhati :
? Bm ?yantà 85
$9 Bm ?bhaàvena; P ?bhàvetà 86 AGm ?vattivannassa
$31 ABGG™M digu- BGM ?vatti-
82 ABGGMMP samuddo foy 8" ABGGnM parividitattā
mahāsamuddo 88 BMP add ca
85 BMP sobhan- 89 BG *vacchakā
s AGm to va; BG t' eva
MAHĀSUDASSANASUTTAVAŅŅANĀ 253
eva vijāta-samvaddhavacchako % viya. Sakalapathavin *! ti
sakalam *? Jambudīpasaīititam ** pathavim.
13. Sindhavakulato ti Sindhav' ass” ājānīyakulato.**
14. Sakatanābhisamapariņāhan ti pariņāhato mahāsaka-
tassa nābhiyā samappamāņam. Ubhosu antesūti hetthā
upari cāti dvīsu antesu. Kayņņikapariyantato ti dvinnam
kaiicanapadumānam kaņņikāya ** pariyantato.** Muttā-
jālake thapetvā ti suvisuddhe muttāmaye jālake patītthā-
petvā.*5 Arun uggamanavelāya ** viydti aruņ uggamana-
sīsena suriya-udayakkhaņam ?7 upalakkheti.
15. Iithiratanam pātubhavatīti ** vatvā kuto * tassa °”
pātubhāvo ti dassetum Maddarājakulato vā 1% ti ādi vuttam.
Maddarattham kira Jambudīpe abhirūpānam itthīnam
uppattitthànam. Tathā hi Safijayamaharájassa !!! devi,
Vessantaramahárájassa devi, Bhaddakāpilāniti evam adi
itthiratanam Maddaratthe eva uppannam. Put” ānubhā-
vendti cakkavattirañño puūiatejena. Saņthānapāripūriyā ti
hatthapād' ādisarīrāvayavānam susaņthitatāya.'?? Avaya-
. °
vapāripūriyā hi samudāyapāripūrisiddhi. Rūpan ti sarīram
“ Rüpan 193 tveva 10% saūkham gacchati" ti (9?
àdisu viya. Dassanīyātti surūpabhāvena passitab-
bayuttā.!?* Ten' āha Dissamānā vāti ādi. Somanassavasena
cillam pasādeti yoniso cintentānam kammaphalasaddhā-
vasena.!9 Pasad' āvahattā ti kāraņavacanena yathā pāsā-
dikatāya vaņņapokkharatāsiddhi '%7 vuttā ; '%% evam das-
sanīyatāya pāsādikatāsiddhi, abhirūpatāya ca dassanī-
yatāsiddhi vattabbà ti nayam dasseti. Patilomato và
(à) MI 190
90 AGm jāta- 100 BmP omit
BG ?samvaddha- 190 Bm siücaya-; P siüjaya-
91 BG sakalam- 192 BmP "saņthitāya
92 BmP sakalaJambudipasatitiita 103 BG rüpanettheva
93 BG "assajātiya- 1944 AGM dassanāyā
** ABGGnM kannikàapariyantito BG ?nitiyà
95 AGMM "ttha- 105 A passiddhayuttā
9s AGm omit; BGMP ^velàyan ti BGGNM passiyuttā
9?! Bm süriya- 106 BmP "saddhāya vasena
s8 ABGGnM ?bhavantiti 19” ABGGMM "tāya siddhi
99 BMP kut'assā 108 G adds yeva
625, II
625, 21
625, 33
625, 33
625, 34
626, 2
626, 5
626, II
626, I2
626, 13
626, 16
626, 17
626, 19
626, 17, 19
626, 20
6 ,22
6, 25
626, 29
626, 29
626, 30, 3I
626, 34
627, I
627, 7
627, 8
627, 10
627, 11
627, (14?)
627, 18, 21
254 DIGHA-ATTHAKATHA-TIKA
vaņņapokkharatāya pāsādikatāsiddhi, pāsādikatāya das-
sanīyatāsiddhi, dassanīyatāya abhirūpatāsiddhi yojetabbā.
Evam sarīrasampattivasena abhirūpatādike dassetvā idāni
sarīradosābhāvavasena '?? pi te dassetum Adhirūpā! vā ti
ādi vuttam. Tattha yathā pamāņayuttā, evam ''! āroha-
pariņāhayogato !!? ca pāsādikā nātidīghatādayo,'!? evam 114
manussānam dibbarūpatā "5 atftattā dzbbavay-
nan1 ti vuttam. Ārohasampatti vuttā ubbedhena pāsā-
dikabhāvato. Pariņāhasampatti vuttā kisathūladosābhā-
vato. Wayņasampatti vuttā vivaņņatābhāvato.!!” Kāya-
vipaitiyā ti sarīradosassa.
Satavāravihatassdti !!$ sattakkhattum vihatassa, satavā-
ravihatassáti !5 ca idam kappāsapicuvasena vuttam, tūla-
picuno pana vihananam !? eva n' atthi. Kunkuma-tagara-
turukkha-yavanapupphāni catujjāti. Tamāla-tagara-turuk-
kha-yavanapupphāniti apare.
Aggidaddhà viydti āsanagatena agginā daddhā viya.
Pathamam evāti rājānam disvā pi kicc' antarapasutā
ahutvà kicc' antarato pathamam eva, dassanasamakalam
evāti attho. Raüüo nisajjàapa ?* pacchā nipātanam !?!
nisidanam silam etissā ** ti pacchāntpātinī.
Tam tam attana rañño kaàtabbakiccam: Kim karomiti
pucchitabbataya !*3 kim karaņam 124 patisāvetīti K +1 k ā 1 a -
patisāvinī.
Matugàmo nàma yebhuyyena sathajātiko,'* itthiratanas-
sa 126 pan' etam '?! n' atthiti dassetum Svāssā !?8 ti ádi vuttam.
Guņā ti rūpaguņā c' eva ācāraguņā ca. Purimakamm ānu-
bhávenáti!?9 tassa!*? purimakamm' ànubháàvena itthirata-
109 BmP sarīre- 120 ABGGNM nissa-
110 AGm *rüpa 121 ABGG™M nipata-
111 ABGGnM eva 122 AGM tassā; BGM etassā
12 ABGGmM ?nàhakanhagocaratà 123 BGM "tabbāya
113 AGm nam ati- 131 AGmM karanam
BGM na ati- BG karana,
14^ ABGGmM eva, DA karam
115 BmP add sampatti 1358 AGmM sattha-
116 ABGG"M dibbam- B hattha- Bm
17 AGM vivaņņābhā- 126 ABGGNMM "ratanasamsa
us ABGGMMP omit vāra 1? BmP pana tam
DA satavārā- with v.l. satavi- !?8 Soall MSS. |
hatassa For DA 1dàni tassa 'yam ?
19? A vihatattam 129 AGM omit
Gn vihatattham 130 AGM omit; B"P katassa
MAHASUDASSANASUTTAVANNANA 255
nassa tabbhàvasamvattaniyassa purimakammassa ānubhā-
vena. Cakkavattino pi parivárasampattisamvattaniyam ??!
puūfiakammam tādisassa phalavisesassa upanissayo hoti
yeva. Ten' āha cakkavattino pufifiam wpanissayáti. Etena 627, 20
sesesu pi savifiánakaratanesu attano kammavasena nibbat-
tesu pi tesam tesam visesānam tad '*?* upanissayatā 132
vibhāvitā evāti datthabbā. Pubbe ekadesavasena labbha-
mānā pāripūri raūfio cakkavattibhāvūpagamanato patthāya
sabb' ākāraparipūrā '3% jātā.
16. Pakatiyā vāti sabhāven' eva cakkaratanapātubhāvato 627, 27
pubbe pi. Yādisam rafíio cakkavattissa puffiabalam
nissāya yathāvuttā cakkaratan” ānubhāvanibbattā,!?* tādī-
sam eva 135 tassa !35 pufifiabalam nissaya gahapatiratanassa
kammavipākajam dibbacakkhum '6 nibbattatiti 7” aha
Cakkaratan ānubhāvasahitan 133 ti. Kāraņassa hi ekasanta- 627, 29
tipatitatāya,!** phalassa ca samānakālikatāya tathāvaca-
nam.
17. Ayam dhammo, ayam! adhammo !tt ti ādinā
kammassakatāvabodhanasankhātassa paņditabhāvassa !*?
atthitāya pandito. Bāhusaccabyattiyā byaito. Sabhāvasid- 628, 4
dhāya medhāsaūkhātāya 43 pakatipañňāya atthitāya me- 628, 4
dhāvī. Attano!t yāthāvabuddham '5 attham paresam vi-
bhāvetum pakāsetum samatthatāya vibhāvī. Vavatthapetun 628, 4, 7
ti nicchitum.146
20. Vipaccanam '*7” vipāko, vipāko eva vepāko yathā
vikatam 14$ eva vekatan !*$ ti. Samam '** nātisīta-nāc-
cuņhatāya !*% avisamam bhuttassa vepāko etissā atthiti
samavepākinī, tāya samaveftākinītyā. 628, 13
22. Janarāsim kāretvā tena janarāsinā khaņitvā na 628, 19, 20
māžest. Kiti carahiti āha rafīo panāti ādi. Tattha kāraņam 628, 20 —
parato āgamissati. Ekāya vedikāya parikkhittā pokkhara- 628, 22, 23
131] BmP "niya 141 ABGG" omit; MP dhammo
132 ABGGWmM tadanūpani- 142 AGmM paņditassabhāvassa
133 AM "pāripūri 143 AGm medhā; BGM medhāya
BGG™ ?paripüri 14 AGm ttànà; BGM attanà
1344 Bm °nibbatti; P ?nipphatti 145 AGm yacabuddham
135 BmP etassa BGM yāhācabuddham
136 ABGGnM *?cakkhu 146 BGM nicchinitum
137 BmP "ttetiti 1? ABGGnM vipaca-
135 ABGGnM "bhāvahitan 148-148 AGmM vitakkam eva
19 ABGGNM "patitāya katameva katan
140 ABGGN omtt 149 BG samaņā nisinnāccuņhanāya
628,
628,
628,
628,
628,
628,
629,
629,
629,
629,
629,
629,
629,
630,
630,
630,
23
23
25
29
31
35
20
9, 10
I2, 16
16
18
14, I5
256 DĪGHA-ATTHAKATHĀ-TĪKĀ
niyo. Parwenapartcchedapariyante ti ettha parivenam nàma
samantato vivat' ahganabhutam pokkharaniya tiram, tassa
paricchedabhüte pariyante ekāya vedikāya parikkhittā
pokkharaņiyo.
23. Etad'% ahostti etam yannūnāham
imāsu pokkharaņīsūti ādikam ahositi. Sabb-
otukan 351 ti sabbesu '? utūsu pupphanakam. Nānāvanņa-
uppalabīj ādīntti rattanīl ādi-nānāvaņņapuppha 153-pup-
phanaka-uppalabij' àdini. /alaja-thalaja-mālan 154 ti jalaja-
thalajapupphamālam.!!t Parzcāravasenāti tankhaņikapari-
caravasena, idaü ca pathamam patthapitaniyāmena !5
vuttam, pacchā pana yānasayan' ādīni !98 viya 15? itthiyo pi
atthikānam pariccattā eva. Ten” āha Iitthīht piti ādi.
Pariccāgavasenāti nirapekkhapariccāgavasena. Dīyatiti dā-
nam, deyyavatthum.!$ Tam aggīyati nissajjīyati etthāti
dān apgam, parivesanatthānam. Tādzsānt atthiti yādisāni
ratiio dàn' agge khomasukhum' àdini vatthàni nivatthani,!5?
tadisani yesam attano santakàni santi. Ohàáyáti pahàya,
tatth' eva thapetva. Attho 16° atthi yesam te ti aithikā.
Evam anatthīkā 151 pi datthabbā.
24. Kalahasaddo piti pi-saddena dānādhippāyena gehato
nihatam puna geham pavesetum na yuttan ti imam attham
samuccinoti.|!? Ten' aha Na kho etam amhakam
patirüpan ti àdi.!9?
28. Unhisamatthake!9* ti sikhapariyantamatthake. Paric-
chedamaithake ti pāsād” anganaparicchedassa matthake.
30. Harattti ativiya pabhassarabhāvena cakkhūni!'*5 pati-
pahanantam !99 duddikkhatàaya !9?* ditthiyo harati, apanen-
150 ABGG"M etam 11 ABGGnM n' atthikà
P evam 162 BmP samucceti
181 AGn sabbesatan G samutthinoti
BG saddhāsan 163 AGn add vayanayassáti
M saddhānan adhitthānassa
152 BGM sasabbesu BGM add cayanassāti
1533 BmP *vannapupphena adhitthānassa
14 ABGGMMP omtt thalaja P adds pasannassāti
155 BmP ?niyamen' eva adhitthānassa
156 BG yānassa yān' ādīni 14 ABGGNM ?kená
157 ABGGnmM omit 165 ABGGnM cakkhu na
158 ABGn desavatthum 166 A ?pabhanantam
G deya- BG ?pahantam
159 ABGGRM omit BnmP patiharantam
19 ABGGmM omit 1 ABGGmM dunikkhataya
MAHASUDASSANASUTTAVANNANA 257
tam viya hoti. Tam pana haranam tesam paripphanda-
nenāti āha phandāžettti.
Pathamabhāņavāravaņņanā 188 nitthita.168
2. 1. Mahatiyā iddhuya ti mahantena icchit' atthasamij-
jhanena. Tesam yeva icchit' icchit' atthānam. Anubhavt-
tabbānan ! ti iminā ānubhāva-saddassa kammasādhanatam
dasseti. Pubbe sampannam katvā deyyadhammapariccā-
gassa * katabhāvam dassento sampaitipariccāgassāti āha.
Attānam dameti etenāti damo. Assāti Mahāsudassana-
ranno.
2. Eko thero ti appatiiato namagottato aüfüataro puthuj-
jano thero. Theram disvà ti aüfiatarasmim rukkhamüle
nisinnam disva. Katth' attharanan? ti katthamayam attha-
ranam,? dàruphalakan ti attho.
Paribhogabhājanan ti pānīya-paribhojanīy” ādi-paribho-
gayogyam * bhājanam. Ārakaņtakan * ti sūcivijjhanaka-
kaņtakam.* Pipphalakan ?* t1 khuddakasatthakam.? Uda-
katumban ? tī kuņdikam.
Kūtāpāradvāre yeva nivattestti kūtāgāram pavitthakālato
patthaya !? tesam micchāvitakkānam pavattiyā okāsam
nādāsi. |
3. Kasimam eva pafiüiayati mahapurisassa tattha tattha
katádhikaratta, tesaü ca padesanam suparikammakata-
kasinasadisatta.
4. Cattāri jhānāntti cattāri kasiņajjhānāni. Kasiņajjhān”
appamaññanam 11 yeva 12 vacanam 18 tasam 14 tada 15 adara-
garavavasena 16 nibbattitattā. Mahābodhisattānam hi arū-
ABGGmM omit
BG ?tabban
2 AGm °dhammam-
BGM deseyyadhammam-
9° AG" udakumban
10 BG pacchāya
1 AGm Cjjhānapaūnānam
M ?appamaüüa
168
1
3 ABGGnM attharakam 12 AGM omit
* AGm ?paribhogyam BG ye
BG ?bhogayojya 13 AGm omit
5 AGNM ārākaņthakan 14 BG nāsanam
BG ārā- 15 M omits
16
6 AGm Skanthakam
* BGM pipphalan
Bm and DA pipphalikam
s ABGGmM khujjaka-
AG? ragapavavasena (!)
BG ādaravasena
M ādaragāpavasena
630, 17
630, 29
630, 30, 31
630, 33
630,34; 631,2
631, 4
631, 6
631, 12
632, 2
632, 2
632,2, 3
632, 19
632, 25
632, 27
632, 28
633, 2, 5
633, 10
633, 18
633, 21
633, 21
633, 28
633, 28
633. 33
634, 2
634. 3
634, 4
634. 8
634, 18
258 DĪGHA-ATTHAKATHĀ-TĪKĀ
pajjhānesu àdaro n' atthi, abhiüüapadatthànatam pana
sandhāya tāni pi nibbattenti, tasmā mahāsatto tāpasa-
paribbājakakāle yattake lokiyaguņe nibbatteti, te sabbe
pi tadā nibbattesi yeva. Ten” āha Makāpurtso panāti ādi.
6. Abhiharitabbabhattan ti upanetabbabhattam. Ntbad-
dhavattan 1? ti pubbe upanibaddham '$ pākavattam.!?
7. Āvattetvā ti &visitvà.? Yam yam rañño icchitam
dānūpakaraņaī c' eva bhogūpakaraņaī ca, tassa tassa tath’
eva samiddhabhàavam ?! ditthavati.??
IO. Sace pana rájà jivite chandam janeyya, ito param pi
cirakālam ** tittheyya ** mah” iddhiko mahānubhāvo ti
evam ?5 mah' ajjhāsayā *5 devī bhoge ** va *” jīvite ca
rājānam sāpekkham kātum vāyami. Tena vuttam mà
h’ eva kho rājā ti ādi. Ten' ev' āha tassa kālaktri-
yam anicchamānā ti adi. Chandam janehiti ettha
chanda-saddo taņhāpariyāyo ti àha femam uppādehūti.
Apekkhati ārammaņam etāya na vissajjetiti apekkhā,
taņhā.
I2. Garahitāti ettha kehi garahitā, kasmā garahitā
ti antolinam ?$ codanam vissajjento Bwddhehíti adim àha.
Tena viüüügarahitatta, duggatisamvattaniyato ca sápek-
khakālakiriyā parivajjetabbā ti dasseti.
13. Ekam antam gantvā ti raūfio cakkhupatham vijahitvā.
Sonassáti Kolivisassa Sonassa. Ekā bhaltapatiti ekam *
bhattavaddhitakam. Tādisam bhattan ti tathārūpam
garum ** madhuram siniddham bhattam. Bhuttānan ti
bhuttavantānam.
IS. Dāsamanussā ti dāsā c' eva āyuttakamanussā 31 ca.
Idāni yathāvuttāya raiīfio Mahāsudassanassa bhogasam-
pattiyā kammasarikkhatam 3? uddharanto Etāni panāti 3?
ādim āha, tam suvifiieyyam eva.
17 ABGGNM "vattan oy "vaddhan 27 BmP omit
2
P nibandha- 3$ BmP lina
18 Bm ?baddha; P ?bandha 29 AGMekā
19 AGmomit; BGM pākabaddham BGM eka
20 BmP ativisitvā 30 ABGGnM guru
2] ABGGMM samijjhabhāvam 3] ABGGMM ayuttaka-
22 BmP vitthavati 33 AGM "sarīrasakkhattam
23 BWP ciram-
24 ABGGmM dittheyya
25 BGM evam ajjhāsayā ?
26 PBmP bhogesu
BG ?sarirakkhukatam
M *sarīrakkhakatam
So all MSS.
DA Etāni kira
to
MAHASUDASSANASUTTAVANNANA 259
16. Ādito patthāydti samudāgamato 3 patthāya. Yattha
tam puññam āyūhitam, yato sā sampatti nibbattā, tato
tatiy attabhāvato 55 pabhuti. Mahāsudassanassa jātaka-
desanā hi tadā samudāgamato 3% patthāya Bhagavatā 36
desita ?? ti. Pamsvāgārakīļam 5% viyāti yathā nāma dārakā
pamsūhi vāpi-geha-bhojan” ādīni dassentā yathārucim °
kīļitvā gamanakāle sabbam tam viddhamsentà *? gac-
chanti, evam eva Bhagavā Mahāsudassanakāle attanā
anubhūtam dibbasampattisadisam acinteyy” ānubhāvasam-
pattim *! vittharato dassetvà, puna attano desanam ādīnava-
nissarana-dassanavasena vivattābhimukham viparivattento,
sabbā sā sampatti aniccatāya ** vimathiītā *% viddhamsita
ti dassento Pass Ānandūdti ādim āha. Vipari-
natā ti vipariņāmam ** sabhàvavigamam *5 gata. Ten'
aha fakativijahanenáti** adi. Pakati hi*? sabhavadhamma-
nam udayavayaparicchinno kakkhalaphusan” ādisabhāvo,
so bhangakkhaņato patthāya jahito, pariccatto *$ sabbaso
n' atth' eva. Ten' aha mibbutapadipo viya apaññattika-
bhāvam *? gatà 59 ti.
Ettāvatā ti ādito patthāya pavattena ettakena desanā-
maggena. Anekāni vassakotisatasahassāni yeva ubbedho
etissāti ! anekavassakolisatasahass' ubbedhā. *? Sampattim
ārūļhadesanākkamena 5? antccalakkhaņam ādāyāti tam sam-
pattigatam aniccalakkhaņam desanāya gahetvā vibhā-
vetvā. Yathā nissenimuccane 5? tàdisam 9? satahatth' ub-
bedham rukkham pakatipurisena ** ārohitum na sakkā,
evam aniccatāvibhāvanena tassā sampattiyā apekkhānis-
si BmP "gamanato 46 AGM pakatijanenāti
35 AGmM tatiyayattabhávato BGM pakatijaha-
36 BG Bhagavā 4 BmPti
37 ABGGNM omit 48 A parittanettā
35 DA ?kilanam BmP pariccajanto
33 BmP ?ruci Gm pariccanetta
40 AGMM "santā * ABGGnM apannattika-
BG "setvāna tà P apannattika-
BmP vidham- so AGmM bhagavato(!)
41 ABGGNMM "ānubhāvam- BG gato
42 BG anicchitāya šī AGm etassáti
4 BG vimatitā 52-52 BmP omit
BnP viparinatà 53 AGm muñcento disam
*! ABGGn ?nama BM muicanto digham
45 BG sabhāvam- Gn muficento digham
s BG patti-
634. 35
634. 36
635, 1, 2
635, 2
635. 3
635. 5
635, 8
635, 10
635, IO, II
635, 11
635, 19
635, 27
636, 4
631, 3
635, 26
260 DĪGHA-ATTHAKATHĀ-TĪKĀ
senimuficanena 5 kenaci àarohitum na **% sakkā ti āha
aniccalakkhaņam ādāya nissenim 57 muñcanto 5 viyāti. Ten
eváti yathāvuttakāraņen” eva, ādīto sātisayam kāmesu
assādam dassetvā pi upari nesam Pass Ānandāti
ādinā ādīnavam, okāram, sankilesam, nekkhamme ānisam-
saiī ca vibhāvetvā nitthāpitattā. Pubbe ti atītakāle. Vasa-
bharājā ti Vasabhanāmako Sīhaļamahārājā. Udakabubbul'
ādayo tī ādi-saddena tiņ' agge ussāvabindu-ādike saīgaņhāti.
17. Mahāsudassanassa j$anáti pana-saddo vises attha-
jotano, tena Mahāsudassanamahārājā jhānābhiiiāsamā-
pattiyo nibbattesi, tad aggena parisuddhe samaņabhāve 59
patitthito, yato *9 vidhūya *! (?) eva kāmavitakk ādisama-
ņabhāvasankilesam ** suiiiāgāram pāvisi, evambhūtassāpi
tassa kàlakiriyato 93 sattame divase sabbà cakkavatti-
sampatti antarahità, na tato param. Aho acchariyamanusso
anafifiasádharanagunaviseso ti imam visesam dasseti. Amnàá-
rūļhan % ti Rājā kira pubbe gahapatikule nibbattīti ādinā,
puna theram āmantestti ādinā ca vuttam attham sandhāy”
āha. So hi imasmim sutte sangiti-anarülho,95 anfattha
pana agato imissà desanàya pitthivattakabhavena.9$ Yam
pan' ettha atthato na vibhattam tam suvifiüieyyam eva. $7
Mahāsudassanasuttavaņņanāya Līn” atthappakāsanā.**
55 BmP "muccane 62 ABGGNM "ādisambhāsamkilesam
56 ABGGMM omit M "ādisamahāsamkilesam
57 BGM "ni 65 BmMP kālam-
58 AG muiice- 64 AGM pāļi ārūļhan
59 AGM sambhāve BGMP pāļi anā-
BGM add ca 65 Bm sangītim-
60 BG gato $$ ABGGNM "vattaka-
61 Bm vidhuya 6” Bmevāti
M vidūya € AGmnM add nitthità
XVIII
Janavasabhasuttavaņņanā
I. I. Pariío ti padam yathā samant atthavācako,!
evam samip' atthavācako pi hotīiti samantā sāmantā ti attho
vutto. Āmeņditena * pana samant” attho jotito.* Kassa 4
pana sāmantā janapadesu, Nādike? viharatiti
vuttattā Nādikassāti viūūāto 'yam attho. Yassa parito
janapadesu vyākaroti, tattha paricārakānam * vyākaraņam
avuttasiddham,? nidassanavasena ?* và tassa * vakkhamā-
nattà parito parito janapadesu icceva vuttam.
Paricārake ti upāsake. Ten” āha Buddhadhamma-
saūghānam paricārake ti. Uppattīsūdti'? niībbattīsu.!!
Nāņagatipuūūānam uppattīsūtiī '? ettha nanagatüpapatti
nàma tassa tassa maggaiiāņagamanassa nibbatti.'? Yam
sandhāya vuttam paūcannam orambhāgiyā-
nam parikkhayā ti ādi. Puūiūūpapatti nāma
tamtamdevanikāyūpapatti.!? ^Sabbattháti Vajji-Mallesūti
ādike sabbattha catusu pi padesu. Pwrimesáti paliyam vutte
sandhāy” āha. Dasasu yevāti tesu eva dasasu janapadesu.
Paricārake byākaroti byākātabbānam bahunnam tattha
labbhanato. Nādike bhava N a dz h z y a.14
2. Natthangata 5 ti nittham niccayam upagatà.
4. Yasmà sanghasuppatipatti nàma dhamma-sudham-
matàya, dhamma-sudhammatà !* ca Buddha-subuddhatàya,
tasmà aho dhammo aho sangho ti dhamma-sanghaguņakit-
tanà pi atthato Buddhagunakittana eva hotiti Bhaga-
1 ABGGNM "vācakam 9° ABGG? tattha
* B" àmeditena 19 BmP upapatt-
P āmethitena u AG nippattisum
* AGm jotiko BGM nipphattisum
4 BmP yassa 12 AGmM nippatti
G tassa BG nipphatti
5 BMP Nātik- ihroughoui 13 BG "nikāy' uppatti
$ Bm ?cárakarakànam 14 AGmM *kiriyā
P parivārakārakānam 15 AGM titthatātiganittham (kžgkly
* ABGG2M avuttam- corrupt)
8 AGMM niddisana- BGM nitthagatā
BG niddissana- 16 ABGGnM omit
201
637, 2
637, 3
637, 3
637, 4
637, 4
637, 7
637, 9
637, 9
637, 10
637, 13
637, 17
637, 17
637,17.
637, 24
637, 24
637, 27
637, 27
637, 27
638, I
638, 12
638, 12
638, 13
638, 14
638, 22
638, 23
638, 24
638, 27
638, 29, 30
262 DIGHA-ATTHAKATHA-TIKA
vantam kittayamānarūpo!? tī padassa aho
dhammo ti ādinā attho vutto.
7. Nànagatin!$ ti paicannam orambhàgiyà-
nam samyojanānam parikkhayā ti ādinā
āgatam pahātabbappahānavasena pavattam maggafiāņaga-
manam. Yasmā tassā !? eva fiāņagatiyā vasena tassa tassa ari-
yapuggalassa opapātikatādīviseso, tasmā tam tādisam tassa
abhisamparàyam sandhày' aha siànábhtsamparáyam eváti.
8. Upasantam ?? padissati ** ālokīyatiti*t «pasan-
tapadtsso* Upasantadassano * upasantam pati *3
ālocīyatiti upasantappattiyo.*t* B hātt-r-tžvdti ettha
ra-kāro padasandhikaro, iva-saddo bhus attho ti āha
attviya bhātiti.
9. Jetthabhavena janesu ** vasabhasadiso ti Jawa-
vasabho ti assa devaputtassa nāmam ahost.
10. Ito devalokā ?9* cavitvā sattakkhattum *” manussaloke
rājabhūtassa. Manussalokā ** cavitvā sattakkhattum deva-
bhūtassa. Etih” evāti *? etasmim yeva Cātummahārājika-
bhāve, tatthāpi 3% Vessavanassa sahavyatāvasena.
Āsimsanam 5! āsā”! patthanā. Āsāsīsena c' ettha
kattukamyatā 3? kusalacchandam vadati. Ten’ ev’ āha
Sakadàgáamimagg' atthayáti adi.
II. Yadagge ti ettha agga-saddo ādi-pariyāyo ti āha
tam divasam ādim katvā ti. Purima .. . pe.. . avinipāäāto **
ti idam yathà **tattakam % kālam sugatiyo sugatůpapatti
17 AGm kittamayānarūpo 35 Bm jane
BG kittanasamānarūpo 16 AGm "loko yà
BmP "rūpā BG "loko yāva
18 BmP ?gati M "lokāya
1 ABGGMM tasmā 27 P sattakkhum kere and below
20 AGM upasampadissati 28 ABGGMM 'lokato
BGM upasantappadissati 1? BG "etáti
B"P upasantam pati sammati 30 BmP etthāpi.
21] AGmM ālocīyatiti 31 ABGGM āsimsanassa māsā
BG āloyacīyatīti 32 GmM kattum- |
22 AGM upasantacappadisso ti 33 BP purimam t
BGM upasantacivappadisso ti ** ABGGnMP "pātā
Bm ?patiso; P ?patito **...** ABGGnM omit |
*...* BMP upasanta-ussanno Probably a whole leaf was missing
25 BG piti tn parent copy.
34 AGMM "santampattiyo 35 P tattha kam
ABGGnM add upasantadassa
These two sentences are highly
confused and corrupt.
JANAVASABHASUTTAVANNANA 263
yeva ahosi, tathā katūpacitakusalakammattā. Phussassa
Sammāsambuddhassa kālato pabhuti hi sambhata-vivattū-
panissaya-kusalasambhāro esa devaputto.
Anacchartyatn ti anu anu acchariyam. Ten” āha
punattunam acchariyam evāti. Sayam *% parisāyan 8? ti
sakāya parisaya. Bhagavato ?9 ditlhasadisam eváti àvajjana-
samanantaram yathà te Bhagavato ?? catuvisatisatasahassa-
mattā sattā nànagatito dittha, evam tumhehi ditthasadisam
eva. Vessavanassa sammukhā sutam mayā ti vadati.
12. Vassüápanàyikasangah atthan ti vassūpanāyikāya
arakkhasamvidhanavasena bhikkhünam saüngahan' attham :
Vassüpagata bhikkhü evam sukhena samaņadhammam
karontiti. Pavāraņasangaho pan' assa pavaretva Satthu
santikam gacchantanam bhikkhünam antaràmagge paris-
sayapariharan' attham. Dhammasavan' attham *? dürattha-
nam gacchantesu pi es' eva nayo. Attanà pi āgantvā dham-
masavan' attham sannipatati9 yeva. Etth ettháti ettha
ettha ayyānam vasanatthāne. Tadā j$íti Purimaàni
bhante divasāniti vuttakāle pi. Eien' eva kāra-
ņenāti vassūpanāyikanimittam eva. Ten” āha pāļiyam
tadahuposathe pannarase vassūpanā-
yikāyāti ādi. Ásane pi nisajjāya Sudhammāya
devasabhāya pathamam devesu Tāvatimsesu nisinnesu
tassā catusu dvāresu cattāro Mahārājāno nisīdanti, idam
nesam āsane nisajjāya cārittam hoti.
14. Yen atthemáti yena kiccena, yena payo-
janena. Arakkh' atthan ti ārakkhabhūtam attham. Vuttam
vacanam etesan ti vuttavacanā.
IS. Attkhamitvà ti abhibhavitvā.
17. Abhisambhavitum adhigantum asakkuneyyo ana-
bhīsambhavanīyo. Ten” āha appattabbo ti ādi.
Cakkhu yeva patho rūpadassanassa maggo upāyo ti cak-
khupatho, tasmim cakkhutathasmitn ti āha cak-
khupasāde ti. Cakkhussa gocarayoggo vā cakkhupatho ti
àha apáthe và ti. Nábhibhavatíti na abhibhavati, gocara-
36 P sāmam 39 Pm dhammassavan'- here and
DA sáyam below
?! Bm parisáyá P ?savanavattam
38 P tā 4 pm °pati
638, 33
638,33; 639,1
639, 2
639, 4
639, 6
639, 6
639, 7
639, 13
639, 14
639, 15
639, 18
639, 20
639, 22
639, 31
640, 1
640, 2
640, 3, 4
640, 5
640, 17
640, 21
640, 24
640, 26
640, 29
640, 29
640, 29
640, 30
640, 30
640, 31
640, 3I
640, 32
640, 33.
640, 35
640, 35
640, 35
641, 1
641, 2
641, 2
641, 2
641, 3
34
204 DĪGHA-ATTHAKATHĀ-TĪKĀ
bhāvam na gacchatiti attho. Heģthā hetthā ti Tāvatimsato
patthāya hetthā hetthā, na Cātummahārājikato patthāya,
nāpi Brahmapārisajjato patthāya. " Cātummahārājikā hi
Tāvatimsānam yathājātirūpāni passitum sakkonti, tathà
Brahmāno hetthimà uparimànan"' ti keci; tam na yuttam.
Na hi hetthimà !! Brahmàno uparimànam mülapatisandhirü-
pam passitum sakkonti, māpitam eva passītum sakkontiti
datthabbam. Swņanto va ntiddam okkamītī gatiyo upadhā-
rento bahi visatavitakkavicchedena sankocam āpannacit-
tatāya. Mayham ayyakassāti Bhagavantam sandhāya va-
dati.
18. Paūca sikhā etassāti Paūcasikho, Paücasikho viya
Paūcasikho ti āha Paūcasikhagandhabbasadiso ti.
Mamāyantīti piyāyanti.
19. Sumutto ti saradosehi sutthu mutto. Yehi pittasemh'
ādīhi palibuddhattā saro avissattho siyā, tad abhāvato
vissattho ti dassento āha atalibuddho ti. Viññapetiti
viūūeyyo, antogadhahetu-attho kattusādhano esa viti-
üeyyasaddo ti àha atthavififiapano *? ti. Sarassa madhuratā
nama maddavan ti àha madhuro madháti. Savanam arahatiti
savaniyo. Savanārahatāya ca āpāthasukhatāyāti āha kan-
nasukho ti. Bindūti pindito. Ākotitabhinnakamsa-
saddo viya anekāvayavo ahutvā ni-r-avayavo, ekabhāvo
ti attho. Ten' àha ekagghano ti, eten' ev' assa avisarità
samvaņņitā datthabbā. Gambhir' uppattitthànataya c'
assa gambhīratā ti āha nābkimiūlato ti ādi. Evam samuithīto
ti jivhādippahāramattasamutthito. Armadhuro ca hoti uppat-
titthānānam parilahubhāvato. Na ca dūram sāveti vīrabhā-
vābhāvato. IVinnādī suvipulabhāvato savisesam ninnādo,
pāsamsaninnādo vā. Ten” āha mahamegha ... pe ... yuito
ti. Pacchimam pacchiman ti dutiyam, catuttham, chattham,
atthamai ca padam. Purimassa furimassáti yathakkamam
pathamassa, tatiyassa, paficamassa, sattamassa ca. Attho
yeváti atthaniddeso eva. Vissatthatā hi 'ssa vifiieyyatāya **
veditabbà, mafjubhàvo savaniyatàya, bindubhàvo avisà-
ritāya, gambhīrabhāvo ninnāditāyāti. Y athkāpartsan
ti ettha yathā-saddo parimāņavācī, na pakār' ādivāciti āha
41 P hetthi hetthimā
43 P viūnieyyabhāvato
42 DA "viūiiāpako
JANAVASABHASUTTAVANNANA 265
yattakā 4 parisá ti. Tena parisappamánam cv' assa saro
niccharati, ayam assa dhammatà ti dasseti. Ten' aha
tattakam evāti ādi.
20. Ye ht kecīti ādi Yāvaū ca so Bhagavā
ti adinà vuttassa atthassa hetukittanavasena samatthanam
saranesu nesam niccasevanena, silesu ca patitthapanena
chakāma-saggasampatti-anuppādanato. Ten” āha Ye hit
kect ... ģe ... vadattti. Nibbemattka-gahttasaraņe ti
maggen' àgatasaranagamane. Te hi sabbaso samugghātita-
vicikicchatāya ratanattaye aveccappasādena samannāgatā
yeva, pothujjanikasaddhaya vasena Buddh' àdinam gune
ogāhetvā jānanti; aparaneyyabuddhino te pariyāyato
nibbematika-gahitasarana 55 veditabba. Gandhabbadevaga-
nan ti gandhabbadevasamüham. Tukà vuccati khirani yà
tukā ti pi vuccati. Tassā cuņņam tukāptitham.*$ Tam
kottetva pakkhittam ghanam ** nirantaracitam *? hutvà
titthati.
22. Supaññattā ti sutthu pakarehi ñapita bod-
hitā, asankarato vā thapitā, tam pana bodhanam, asan-
karato thapanaīī ca atthato desanā evāti āha sukathitā
ti. ljjhan' afihenaii samijjhan' atthena, nippajjanassa 48
kāraņabhāvenāti attho. Pattthān atthenāti adhitthān'
atthena.*? Iddhiyā pādo ti ;ddh2$àd o, iddhiya adhi-
gamūpāyo ti attho. Tena hi yasmà uparüpari visesasan-
khátam 59 iddhim pajjanti 5 pàpunanti, tasmà pàdo ti
vuccati. Ijjhatîti 5 iddhi, samijjhati nippajjatiti attho.
Iddhi eva pādo *ddhīitādo, iddhikotthāso ti attho.
Evam tāva cattāro iddhipādā ti ettha attho
veditabbo. Iddhipbahonak' attihāyāti 3 iddhiyā nipphādane 54
* samatthabhāvāya.
Iddhtvtsavtitāyāti** iddhiyā nipphādane * yogya-
bhāvāya.5$ Anek’ atthattā 5 hi dhātūnam yogy’ attho vi-
** DA yattika $2? ABGGnM icchatiti
45 P ?matikam- 53 Bm ?pahonakatayáti
46 DA pittham only P ?pahonakattàyáti
**...** ABGGn"M omit 54 BGM nipādane
* ABGGnM taracitam only *.,..* AG" omit
1$ BG nippha- 55 BGM "visayatā-
49 AGMP omit 56 ABGGM *bhāvatāya
50 AGM sesam sankhā- 57? AGm "atthatthāya
BGM visesam- BGM "atthatthā
5! BG pamajja-
I1—S
641,
641,
641,
641,
641,
641,
641,
641,
641,
641,
641,
641,
641,
641,
641,
IO
12
17
18
641, 18
641, 18
641, 20
641, 22
641, 24
641, 16
641, 28
266 DIGHA-ATTHAKATHA-TIKA
pubbo su-saddo, 59 visavanam và pajjanam ?* visavità,?
tattha kamakàrità visavità. Ten' àha funappunáti 9? adi.
Iddhivikubbamatàáyáti*! vikubban' iddhiyà vivi-
dharüpakaranaya.9? Ten' aha nānappakārato katvā dassan'
atthàyáti.
* Chandaü ca bhikkhu adhipatim katvà labhati samā-
dhim,* labhati cittass' ekaggatam, 20 vuccati chanda-
samādhi ” ti (a)
imāya pàliyà chandādhipati ainās m anaa
adhipatisaddalopam katvā samāso vutto ti vinnāvyati,
adhipatisadd' atthadassanavasena pana chandahetuko 95
chandādhipatiko *$ vā samādhi chandasamādhīti atthakathā-
yam vuttan ti datthabbam. Padhānabhūtā ti viriyabhūtā
ti keci *? vadanti.9* Sankhatasankhar' adinivattan' attham 9?
hi padhànagahanan *? ti. Atha và tam tam visesam saükha-
rotiti sankhāro, sabbam pi viriyam. Tattha catukiccasā-
dhakato "* aūīūassa nivattan” attham padhānagahaņan ti
padhānabhūtā setthabhūtā ti attho. Catubbidhassa pana
viriyassa adhippetatta bahuvacananiddeso kato. Visum
samāsayojanavasena yo pubbe iddhipād” attho pādassa
upày' atthatam, kotthás' atthataü ca gahetvà yathàyo-
gavasena idha vutto; so vakkhamānānam patilābhapub-
babhāgānam kattu-karaņ'” iddhibhāvam Uttara-cūļabhā-
janiye *1« vā vuttehi chand” ādīhi iddhipādehi sādhetab-
bàya iddhiyà katt' iddhibhàvam, chand' àdinaü ca karan'
iddhibhāvam sandháàya vutto ti veditabbo. Tasmà 27jhan'
althena iddhíti ettha kattu-attho karan' attho ca ekajjham
gahetvà vutto ti kattu-attham tàva dassetum mipphatti-
pariyāyena vā ijjhan' althena và ti vatvà itaram dassento
(a) S V 268 (a) VbhA 308
$$-58 ABGGmM vivayasanam € BmP chandádhiko
visajjanam DA chandâdhiko with v.l.
5° ABGGmMP vasita chandádhipatiko
60 BmP ?ppunan ti 6” ABGGNMM kenaci only
61 ABGGMMP "bbanāyāti 65 BG sankhāta-
62 ABGGnM *kāra- M sankhāta-sankhata-
65 ABGGMM "dhi 69 AGM "gaņhan
64 ABGGMM *?dhim 70 AGM "sādhanato
65 AGM chandatam hetuko BGM ?sadhanakato
BGM chandam hetuko 71 AGM uttamūļhabhājaniye
BGM uttacūlhabhājaniye
JANAVASABHASUTTAVANNANA 267
Jjhanti "? eláyáti àádim àha. Vwilan ti kattha vuttam ?
Iddhipádavibhangapathe. Tathabhütassáti ten? ākārena
bhūtassa, .tena 73 kāraņena ”* chand' àdidhamme patila-
bhitvā thitassáti attho. Vedanākkhandho ti àdihi chand'
ādayo antokatvā cattāro pi khandhā kathitā. Sesesu piti
ses' iddhipādesu.
Viriy' iddhipādaniddese
** Viriyasamādhipadhānasankhārasamannāgatan "' ti (*)
dvikkhattum viriyam àgatam. Tattha purimam samādhi-
visesanam, viriyādhipati samādhi viriyasamādhīti, dutiyam
samannāgam” angadassanam. Dve yeva hi sabbattha
samannāgam” angāni, samādhi padhānasankhāro ca.75
Chand' àdayo hi ** samadhivisesanani, padhanasankhàro 7%
pana 5 padhànavacanen' eva visesito, na chand' adihiti na
idha viriyādhipatitā padhānasankhārassa vuttā hoti. Viri-
yaīī ca samādhim visesetvā thitam eva, samannāgam'
angavasena pana padhànasankharavacanena vuttan ti nápi
dvīhi viriyehi samannāgamo vutto hoti. Yasmà pana
chand' àdihi visittho samādhi ; tathāvisitthen” eva ca tena
sampayutto padhānasankhāro, sesadhammā 7” ca; tasmā
samādhivisesanānam vasena cattāro iddhipādā vuttā, vise-
sanabhāvo 78 ca chand” ādīnam tam-tam-avassayadassa-
navasena 7 hotiti chandasamādhi ... pe... iddhipādan ti
ettha nissay” atthe pi pāda-sadde upāy” atthena chand'
ādīnam iddhipādatā vuttā hoti. Ten” eva hi abhidhamme
Uttaracülabhàjaniye
** Cattaro iddhipada 3? chand" iddhipado 81 "' ti 8! (c)
ādinā chand” ādīnam eva iddhipādatā vuttā. Paūha-
pucchake ca
** Cattāro iddhipādā idha bhikkhu chandasamadhi "' ti ?
© A I 39, III 82; D III 77 (e) VbhA 308 (d) VbhA 309
" ABGGM ijjhati " ABGGmM *dhammo
733 BmP te 78 AGm visesanabhāvenabhāvo
74 BmP omit 7% ABGGNM omit dassana
75 ABGGnM omit š0 AGm "pādehi
76 BG omit si ABGG=M *pādehi
641, 29, 33
641, 33
641, 34
641, 35
642, 4
642, 7
642, 9
642, 9
642, II
642, 11, 20
642, 21
642, 22
642, 23
268 DIGHA-ATTHAKATHA-TIKA
ádinà va uddesam katvà pi puna chand' àdinam yeva kusal'
ādibhāvo vibhatto. Upāy' iddhipādadassan' attham *?* eva hi
nissay' iddhipādadassanam katam, aūīathā catubbidhatā na
siyā ti. Ayam ettha pāļivasena atthavinicchayo veditabbo.
Idāni patilābhapubbabhāgānam vasena iddhipāde vibhajitvā
dassetum Api cdti ādi vuttam. Tam suviüüeyyam eva.
Idha iddhipadakathà sankhepen' eva vuttā ti āha vitthārena
pana...pe... vuttā ti.
Kecíti Abhayagiravasino. Tesu ekacce " Iddhi nāma
anipphannā, iddhipàdo 5? nipphanno 83 ” ti vadanti. Ekacce
'' Iddhipādo pi ** anipphanno 55" ti vadanti. Ampphanno
ti ca param' atthato asiddho, n” atthiti attho. Ābhato 8%
ti abhidhammapāthato Dighanikay' atthakathayam anito
purimanayato aūīfien” ākārena desanāya pavattattā. Chando
eva iddhipàdo chand' iddhipádo. Esa nayo sesesu pi. Ime
pandti imasmim sutte āgatā iddhipādā. Ratthapālatthero :
Chande?7 sati katham nānujānissantīti sattāham*$ bhattāni
abhuūijitvā mātāpitaro anujānāpetvā pabbajitvā chandam
eva avassāya lok' uttaradhammam nibbattesiti āha Raftha-
pālatthero ... pe ... nibbattestti. Soņatthero bhāvanam
anuyutto āraddhaviriyo paramasukhumālo ** pādesu **
photesu °! jātesu ** pi viriyam na patippassambhesiti āha
Soņatthero viriyam dhuram katvā ti. Sambhūtatthero:
Cittavato kim nàma na sijjhatiti cittam pubbangamam
katvà bhàvanam ārādhesiti āha Sambktūtatthero cittam
dhuram katvā ti. Mogharājatthero ?* vimamsam avassayi,
tasmā tassa Bhagavā
“ Suññato lokam avekkhassū ” ti (e?
^w ^y am
sufifiatakatham kathesi, pafifüànissitamananiggah' attham
paüfüapariggah' atthaíüi ** ca dvikkhattum pucchito samàno
(e) Sn 1119
$2 ABGGM upaáyasiddhi- $9 A "sukhumāro
33 BMP omit BGG2M "sukumāro
** BmP pana 90 AGMP pāde
B AGm anuppanno _ s; ABGGnM potesu
66 AGm āhato; DA āgato 92? ABGGMM omit
87” ABGGmM chandā 93 BmP Moghatthero
88 ABGGM satta pi 94 BMP paūnāya-
M satta vi
JANAVASABHASUTTAVANNANA 269
paīīham kathesi. Ten' āha āyasmā Mogharājā vīmamsam
dhuram katvā ti.
Punappuna ?5 chand” uppādanam?% vesanam *” viya
hotiti chandassa upatthānasadisatā vuttā. Parakkamenáti
parakkamasīsena sūrabhāvam vadati. Thāmabhāvato ca
viriyassa sūrabhāvasadisatā datthabbā. Cintanappadhā-
nattā cittassa mantasamvidhānasadisatā vuttā. Jatsam-
fatti nāma visitthajātitā. Sabbadhammesu ca paīūīiā setthā
ti vīmamsāya jātisampattisadisatā vuttā. Sammohavino-
daniyam?? pana citt' iddhipadassa jàatisampattisadisata,
vīmams' iddhipādassa mantabalasadisatā ca yojitā. Anekam
vihitam vidham etassáti? anekavthztan ti āha
anekavidhan ti. Vidha-saddo kotthasapariyàyo
** Ekavidhena fianavatthun 199 ” ti (?)
ādisu viyāti āha Iddhtvtīdhau tt iddhmkotthāsan ti.
23. Sukhassáti idam tinnam pi sukhànam sadha-
ranavacanan ti aha jhānasukhassa, maggasukhassa, phala-
sukhassáti. Appanappattataya !?! pana appadhanattà upa-
cārajjhānasukhassa vipassanāsukhassa c' ettha agahanam.
Purimesu tāva dvīsu okasádhigamesu tini pi sukhaàni
labbhanti, tatiye pana kathan ti? Tattha kāmam tīņi na
labbhanti, dve pana labbhanti yeva. Yathālābhavasena h’
etam vuttam
** Sakkharakathalam !? pi macchagumbam pi carantam
pi titthantam pi " ti (e
adisu viya. Samsattho ti samsaggam upagato samangībhūto,
so pana tehi samannāgatacitto pi hotiti vuttam satmpayutta-
citto ti. Ariyadhamman ti vā '%3 ariyabhāvakaram dham-
mam. Ūpāyato ti vidhito. Pathato ti maggato. Kāraņato ti
hetuto. Yena hi vidhinā dhammānudhammapatipatti hoti,
() Vbh 306. (? DI84
*5 BmP °Pppunam 100 Bm ?vatthü
A x AI 101 Dopo ii tāya
uppādato nānappanāpa ya
97 ABGGMM sam only 1? ABGGnMP *kathalikam
*5 VbhA 305 103 BmP omit
* BGM eti-
642, 23
642, 30
643, 6
643, 9
643, 10
643, 10
643, II
643, II
643, 12
643, 12
643, 13
643, 16
643,
643,
643,
643,
643,
643,
643,
643.
643,
643,
643,
643,
643,
643,
643,
20
23
270 DIGHA-ATTHAKATHA-TIKA
so upeti etenāti '%4 upāyo, so !%5 tad adhigamassa magga-
bhàvato patho, tassa kàranato !?$ karanan ti ca vuccati.
Aniccan i ādi vasena manasikavotíiti sankhepato vuttam
attham vivaritum Yoniso manastkàro nàmáti àdi vuttam.
Tattha upāyamanasikāro ti kusaladhammappavattiyā kāra-
nabhūto manasikāro. Pathkamanastkāro tii tassa 1" eva
maggabhūto manasikāro. Awmwzcce ti ādi-antavantatāya 18
anaccantikatāya !%% ca anicce 1? tebhūmake "9 sankhāre
aniccan ti manasikāro ti yojanā. Es' eva nayo sesesu pi.
Ayam pana viseso tasmim yeva udayabyayapatipīļanatāya
dukkhanato, dukkhamato ca dukkhe, avasavattan' atthena,
anattasabhāvatāya anattakataya 11 ca anattani, asucisa-
bhāvatāya ca asubhe. Sabbam pi hi tebhūmakasankhātam 112
kilesásucipaggharanato asubhan t' eva !? vattum arahati.
Saccánulomikena 114 và ti saccábhisamayassa 5 anulomana-
vasena. Ciitassa * āvattanā !!$ ti ādinā āvajjanāya paccaya-
bhūtā tato purim” uppannā manodvārikā kusalajavanap-
pavatti phalavoháren' eva 117 tathā vuttā. Tassā '!$ hi
vasena sā kusal' uppattiyā upanissayo hotiti. Āvajjanā hi
bhav' angacittam * àvattetiti!!? ceitassa āvattanā,1?? anu anu
āvattetiti !!* anvāvattanā.!?? Bhav ang ārammaņato aīi-
ñam ābhujatiti '*? ādhogo. Samannāharatiti samannāhāro.
Tad ev' ārammaņam attānam anubandhitvā anubandhitvā
uppajjamàne manasikaroti thapetiti manastkāro. Ayam
vuccattti ayam upāyamanasikāralakkhaņo 122 yoznzsomana-
sikáro nàma vuccati, yassa vasena puggalo dukkh' àdini
saccáni !? avajjitum sakkoti. Asamsattho ti na
samsattho kām” ādīhi vivitto vinābhūto. Kām' ādivisam-
saggahetu !** uppajjanakasukham nāma vivekajam pīti-
106 ABGGNM tenāti 115 AGm sabbhábhi-
105 ABGGmM omit BG saddhānisama-
106 Bm kara- M sabbā pi sama-
107 BmP tassa *...* A omils
108 AGm attavaņņanāya 11$ BGGnM àvajjanà
19 ABGGmM aniccan- 117 ABGGnM omit eva
119 ABGG2M anicca bhümake 118 BGG7 tassa
ni BmP omit 119 ABGG™ avajjatiti
112 A hetukasaūkhatam M āvajjetiti
BnP tebhümakam saünkhatam 120 ABGGmM avajja-
Gm ?saükhatam; M ?sankhata '!*! ABGGMM abhuñja-
113 BmP tveva 122 ABGGmM upāyapathamanasi-
116 AGmM sabbānu- 123 ABGGNM sabbāni
BG saddhānu- 124 Gm ?hetum
JANAVASABHASUTTAVANNANA 271
sukhan ti àha fafhamajjhánasukhan ti. Kāmam '?> patha-
majjhànasukham pi somanassam eva, suttesu pana tam
kāyikasukhassāpi paccayabhāvato visesato sukhan t' eva 12e
vuccatíti idhápi jhànabhütam somanassam !?? sukhan ti
itaram somanassan t' eva !?$ vuttam Sukhā ti. Hetumhi
nissakkavacanan ti āha jkānasukhappaccayā ti. Apard-
param somanassan ti jhānādhigamahetu paccavekkhan'
ādivasena punappuna !*?* uppajjanakasomanassam. Moda-
nam 130 mudo,!*? tarunapiti, tato M w d ā.!?1
' Pàmojjam !3? pit' atthayá " ti 0)
ādisu taruņapīti pāmojjan 3? ti vuccati,?* idha pana
pakattho modo !35 pamodo!35 pàmojjan ti adhippetam, taii
ca somanassarahitam n' atthiti avinābhāvitāya balavataram
pītisomanassan ti vuttam. Jhànassa ujuvipaccanikatam
sandhāya patcanīvaraņāni vikkhambhetvā ti vuttam.
Jhānam pana tad ekatthe sabbe pi kilese sabbe pi akusale
dhamme vikkhambheti yeva, attano okāsam gahetvā titthati
patipakkhadhammehi '*6 anabhibhavanīyato. Tasmā ti okā-
sagahaņato, laddh' okāsatāyāti attho. Maggaphalasukhā-
dhigamāya okāsabhāvato vā okāso, tassa !3? adhigamo okà-
sádhigamo. Purimapakkhe pana okasam avasaram adhigac-
chati etenáti okasádhigamo. |
24. Rūpasabhāvatāya, ek' antarūpādhīnavuttitāya, savip-
phārikatāya ca ānāpāna-vitakkavicārānam thūlabhāvam ***
anujānanto kāyavacīsankhārā tāva oļārikā hontūti 1% āha.
Tabbidhuratāya pana ekaccānam vedanānam satifiāānam thū-
latam ananujānanto Cittasanūkhārā katham oļārikā ti āha. Itaro
Appahīnatitā ti kāraņam vatvā Kāyasaūkhārā hiti ādinā tam
attham vivarati. Te ti cittasankhārā. Appahīnā sankhārā
labbhamānasankhāranimittatāya oļārikā ti vattum ara-
hanti, pahīnā pana tad abhāvato sukhumā ti āha pakīne 140
e.e e e @ Q@ ° °
125 ABGGnM omit B5 ABGGnM "mujj-
126 BmP tveva 134 AGm icchati
127 ABGGNM ?nassa 135 Bm mudo pamudo
128 BmP tena 136 ABGGMM ?*dhammo hi
129 BaP *nam 137 BmP assa
139 Bm pamoda for moda 138 P kusalabhàvam
1331 Bm pamudā 139 BGP hontīti
133 BGM ?mujj- 140 ABGGnMP pahinam
643, 24
643, 25
643, 26
643, 27
643, 28
643, 29
643, 30
643, 31
643, 31
643, 32
643, 33
643. 33
643, 36
643, 36
644, 1
644, 1
644, 7
644. 5
644, 10
644, 9
644, 10
644, 10, II
644, 1I
644, 14
644, 15
644, 16
644, 21
272 DĪGHA-ATTHAKATHĀ-TĪKĀ
upādāya appahīnattā oļārikā nāma ! jātā ti. Pāļiyam
kāyasankhārānam patippassaddhiyā ti
vuttattā Sukhan ts catutthajjhānīkam phalasamápatti-
sukhan ti vuttam. Cittasankhārānam patip-
passaddhiyā ti pana vuttattā nrodhā vutthahantas-
sáti vuttam. Vacīsankhārapatippassaddhi kāyasankhāra-
patippassaddhiyā va siyā ti veditabbā. Ten” ev” āha
Dutiyja...pe...visum na vuttānītī. Pāļiyam pana atthato
siddham 12 pi supākatabhāvena vibhāvetum sarüpato
gayhati.4? Na hi ariyavinaye atth' apatti-adidhamma-
vibhāvanā 144 desanápakatiti.5* Yathā nīvaraņavikkham-
bhanam pathamassa jhanassa adhigamáya upàyo, evam
sukhadukkhavikkhambhanam catutthassa jhānassa adhi-
gamāya upāyo ti catutihajjhānam sukham dukkham vikkham-
bhetvā ti vuttam. Sesam hetthā vuttanayam eva.
25. Avijjarág' àdayo !!9 saha vajjehiti sāvajjam, akusa-
lam, tad abhāvato anavajjam kusalam. Attano hitasukham
ākankhantena sevaniyato sevitabbam kusalam, tabbipari-
yāyato na sevitabbam akusalam. Lāmakabhāvena hinam
akusalam, setthabhāvena paņītam kusalan ti sāvajjaduk”
ādayo tayo pi dukā yathāraham etesam kusalákusalakam-
mapathānam vasen' eva veditabbā. Sabban ti yathāvuttam
sabbam catühi dukehi sangahitam '*7” dhammajātam.!ts
Yatháraham kanhaü ca sukkaü ca patidvandibhàvato,!*?
sappatibhagaü 5" ca appatibhàgaiü !5! ca advayabhāvato.
Vijjātaticchādikā 1? avijjā pahāyati catunnam ariyasaccā-
nam samma-d-eva pativijjhanato. Tato eva arvahatta-
maggavijjā uppajjati. Swkham ti evam kammapatha-
mukhena tebhümakadhamme sammasitvà vipassanam us-
sukkāpetvā maggapatipātiyā arahatte patitthahantassa yam
arahattamaggasukhaü c' eva arahattaphalasukhaü ca, tam
idha sukhan ti adhippetam.
Antogadhā eva nānantariyabhāvato.
141 BG omit 148 M dhammam-
12 BmP siddhà 149 BG pativandi-
M3 BmP gaņhāti 150 AGm "bhāvaii
144 BmP omit dhamma 151 BG omit
145 BmP abhidhammadesanãya 152 AG" majjapati-
pakatiti BGM vajjapati-
M6 BmP "ādīhi : BmP vattapati-
M47 AGnmM sangitam
JANAVASABHASUTTAVANNANA 273
Atthatims’ árammanavasenáti pàliyam āgatānam attha-
timsāya kammatthānānam vasena. Vitthāretvā kathetabbā
pathamajjhàn' àdivasena 153 agatatta ti adhippàyo. Kathan
ti ādinā tam eva vitthāretvā kathanam nayato dasseti.
Catuvīsatiyā thānesiti ādisu yam vattabbam, tam Mahāpari-
nibbānavaņņanāyam vuttam eva. Nirodhasamāpattim pātetvā
ti iminā arūpajjhānāni pi gahitāni honti tehi vinā nirodha-
samāpattisamāpajjanassa !4 asambhavato, catutthajjhāna-
sabhāvattā ca tesam. Dasa wpacārajjhānāniti thapetvā
kāyagatāsatim ānāpānaū ca attha anussatiyo, safifiavavat-
thānaū cāti dasa upacārajjhānāni.
Adhisīlam nāma samādhisamvattaniyan ti tassa hetthim'
antena pathamajjhànam pariyosanan ti vuttam adhisilasik-
kha 55 pathamam okāsādhigamam bhajatíti. | Adhicittam
nāma catutthajjhānanittham tad antogadhattā arūpajjhā-
nanam, tappariyosānattā !*6 phalajjhānānan ti vuttam
adhicīttasikkhā dutiyan ti. Matthakappattā adhipafifasik-
kha nāma aggamaggavijjā ti āha adhipasifüiasikkha tatiyan 19?
ti. Sikkhāttayavasena !*$ tayo okāsādhigame nīharantena
yathāraham tamtamsuttavasena pi nīharitabban ti dassento
Sāmaūiūaphale piti ādim āha. Yad aggena ca tisso sikkhā
yathākkamam tayo okāsādhigame bhajanti, tad aggena
tappadhānattā yathākkamam tīņi pitakāni te bhajantīti 159
dassetum Tīsu pandti ādi vuttam. Tīņi pitakāni vibhajitvā
ti tiņņam okāsādhigamānam vasena yathānupubbam tīņi
pitakāni vitthāretvā kathetum labhtssāmūti. Samodhānetvā
ti samam !* yojetva !9? tattha vuttam attham imassa
suttassa atthabhāvena samānetvā. Dukkathitan ti asam-
bandhakathanena !9! atipapaficakathanena !€?? và dutthu
kathitan ti ua sakkā vattum tathākathanass” eva sukatha-
nabhāvato ti aha tepitakam... pe... sukathitam hotiti.
26. Na kevalam Abhidhammapariyāyen” eva kusal” attho
gahetabbo, atha kho bāhitikapariyāyena piti āha phalakusa-
lassa cáti. Khem' althenáti catühi pi yogehi anupadduta-
153 ABGGmM "ādīnam 1588 BmM sikkha-
154 ABGGRM omit samāpatti 159 ABGGnM bhajatiti
165 BG *?silacittà 160 BmP samāyojetvā
156 B na pari- 1$? ABGGnM asambaddha-
G nippari- 162 ABGGnM atipadapaíica-
157 BG nāma na nīyan(?)
644, 23
644, 24
644, 24
644, 26
644, 29
644, 30
644, 32
644, 33
644, 33
644, 34
645, 2, 7
645, 7, 8
645, 8
645, 9 -
645, 9
645, 11
645, 11
645,
645,
645,
645,
645,
645,
14
15
645, 23
645, 23
645, 25
645, 26
645, 30
274 DIGHA-ATTHAKATHA-TIKA
bhāvena.!*3 Sammnā 1% santāhīto ti samathavasena c' eva
vipassanāvasena ca sutthu samāhīto. Ek aggacitto ti
vikkhepassa dürasamussaritattà ek' aggatam avikkhepam 1*5
pattacitto. Attano kāyato '%% ti ajjhattam kāye kāyānupas-
sanāvasena sammā samāhitacitto samāno
* Samāhito yathābhūtam pajānāti passati *” ti @)
vacanato. Tattha iiāņadassanam nibbattento tato bahiddhā
parassa kāye pi !%7 fianadassanam !9? nibbatteti. Ten' aha
jarassa kàyábhimukham “anam pesetiti. Samm a es
vippasīdatiti'$ sammā samādhānapaccayena abhip-
pasādena iiāņūpasamhitena ajjhattam kāyam okappeti.
Sabbattháti sabbatthānesu.!$? Sati kathitā ti vyojanā.
Loktya-lok' uttaramissakā kathitā D A
nam tad ubhayasādhāraņabhāvato.
27. Etthdti imissā gāthāya.'”? Jhàn' akkhassa viriyacak-
kassa 171 ariyamaggarathassa !?? silam vibhūsanabhāvena
vuttan ti āha alaukāro parikkhāro nāmāti. Sattahi nagara-
parikkhārehiti nagaram parivāretvā rakkhaņakehi kata-
parikkhepo,!73 parikhā, uddāpo, pākāro, esikā, palīghā,!”1
sākhā,'”* pākārapatthaņdilan !75 ti imehi sattahi nagara-
parikkhārehi. Sambharīyati phalam etenāti sambhkāro,
kāraņam. Bhesajjam hi vyādhivūpasamanena jīvitassa
kāraņam. Parivāra-parikkhāravasenāti!"$ parivārasankhāta-
parikkhāravasena. Parikkhāro 177 hi sammāditthi-y-ādayo
maggadhammā, sammāsamādhissa sahajāt' adipaccaya-
bhāvena !7$ parikaraņato 7? abhisankharanato. Upecca
nissīyatiti upanisā, saha upanisāyāti Sa-utantso'!%
€) S III 13
13 BmP ?paddava- 173 AGM vātapari-
14 So al] MSS. BGM tivātapari-
DA omits 174 AGmM ?ghákà
165 BG parikkhe- | BG palisàkha; BmP omit sàkhá
166 BG kāyacitto Reconstructed reading is given
167 AGmM viññana- above.
168 BG omit 175 BmP ?pakkhandilan-
19 ABGGMM sabbavāresu 176 BG paricāra-
170 BmP kathāya 17 ABGGnM parivàre
171 AGM viriyacittassa 178 BG *jatappacc-
1722 ABGG*MM add ttha 19 ABGGNMM parikkhāraņato
180 ABGGMM "nisayo
JANAVASABHASUTTAVANNANA 275
ti āha sa-upantissayo 18! ti. Sahakārikāraņabhūto dham-
masamüho idha upanissayo ti adhippeto.
Sammā pasatthā sundarā ditthi etassāti sammaditthi,
puggalo, tasa sam maditthsssa. So pana yasmā
patitthitasammāditthiko, tasmā vuttam sammādītthiyam
thitassāti. Sammasankappo pahotíti!* mag-
gasammāditthiyā dukkh” ādisu parijānan” ādikiccam 183
sàdhentiyà kamavitakk' adike samugghatento !?* samma-
sankappo pabhavati,'$5 attano kiccasādhane pahoti,!%6
tathāpavattim pan' assa dassento àha sammāsaūkatpo
pavattatīti. Esa mayo sabbapadesáti sammasankap-
passa sammāvācā pahotiti àdisu sesapadesu pi
yathāvuttam attham atidisati.
Ettha ca yasmā nibbānādhigamāya patipannassa yogino
habüpakara !$? sammāditthi ; tathā hi sā '' Paüüapajjoto,
paūnāsatthan ” ti ca vuttā. Tāya hi so avijjāndhakāram
vidhamitvā kilesacore ghātento khemena nibbānam pāpu-
nāti, tasmā ariyamaggakathāyam sammāditthi ādito gay-
hati; idha pana puggalādhitthānadesanāya s a m mā -
ditthissāti vuttam. Yasma pana sammaditthi-
puggalo nekkhammasankapp' ādivasena samma-d-eva
sankappeti, na micchà-kaàma-sankapp' ādivasena, tasmā
sammāditthissa sammāsankappo pahoti. Yasmā ca sam-
māsankappo sammāvācāya upakārako, yathāha
" Pubbe kho gahapati vitakketvā vicāretvā pacchā
vācam bhindati ” ti 0 |
tasmā sammāsattkappassa sammāvācā pahoti. Yasma pana :
Idaiü ca idaü ca karissāmāti pathamam vācāya samvidahitvā
yebhuyyena te te kammantā sammā '*$ payojīyanti, tasmā
vācā kāyakammassa upakārikā ti sammāvācassa sammā-
kammanto pahoti. Yasmā pana catubbidham vaciduc-
caritam, tividhaīī !*% ca kāyaduccaritam pahāya ubhayam
645. 31
645, 32
645, 32
645, 33
645, 33
645, 33
sucaritam pūrentass' eva ājīv atthamakasīlam pūrati, na >
9) M I 3o1
1! ABGGnM "ssāyo 186 ABGGnMP pahuhoti
133 ABGGnM add katham 187 AGm «kāro
188 AGm °kiccham f BGM bahukāro |
186 BmP "gghāte- 188 ABGGNM omit
185 BmP vyathā instead; M bhavati 189 BmP duvidhañ
645, 34
646, 1
646, 2
646, 2
646, 4
646, 6
646, 8
646, 8, 9
276 DIGHA-ATTHAKATHA-TIKA
itarassa, tasmā sammāvācassa sammākammantassa ca
sammā-ājīvo pahoti. Visuddhi-ditthi-samudāgata-sammā-
ājīvassa * yoniso padhānassa '*% sambhavato sammā-ājī-
vassa * sammāvāyāmo pahoti. Yoniso padahantassa kāy”
ādīsu catusu vatthusu sati sūpatthitā 9! hotiti sammāvā-
yāmassa sammāsati pahoti. Yasmā evam sūpatthītā 2 sati
samādhissa upakārānupakārānam dhammānam gatiyo sa-
mannesitvā pahoti ekatt' ārammaņe cittam samādhātum,!3
tasmā sammāsatissa sammāsamādhi pahotīti. Ayaū ca nayo
pubbabhāge ?* nānākhaņikānam sammāditthi-ādīnam va-
sena vutto, maggakkhaņe pana sammāditthi-ādīnam tassa
tassa !?5 sahajāt” ādivasena vutto sammāditthissa
sammasankappo pahotiti adiam padānam
attho payutto.!?6 Ayam eva ca idhàdhippeto. Ten' aha
Ayam $an' attho ti adi.
Maggafiane ti maggapariyapanne !??? iàne thitassa tam-
samangino. Maggapaüüa hi catunnam saccānam sammā-
dassanato !*$ maggasammaditthiti vutta, esa !*? eva nesam
yathāvato 2% jānanato pativijjhanato idha maggaiāņan ti
pi vuttā. Maggavimuttīti maggena kilesānam vimuccanam
samucchedappahānam *! eva.??? Pkalasammādīiim eva
phalasammāfāņan ti pariyāyena vuttam, pariyāyavacanaīī
ca vuttanayānusārena veditabbam. Phalavimutt: pana
patippassaddhippahānam veditabbam.
Amatassa dvārā ti ariyamaggam āha. Šo pana
vinā ca ācariyamutthinā *%3 anantaram abāhiram *1 karitvà
yāvad eva manussehi suppakāsitattā vivaļo.
Dhammavinītā ti ariyadhamme vinītā. Šo pan’
ettha kilesānam samucchedavinayavasena veditabbo ti āha
dhammaniyyānena *5 niyyātā ti. Atthíti puthutta-
visayam *%% nipātapadam
*...* BG omit 198 BmP "dassan' atthena
190 AGmM padhānakammassa 199 BmP sā
191 M supatitthā 200 BBmGMP yāthā-
192 AGm patitthito 201 BGM "cchedassa pahānam
BGM "to 202 ABGGNMM evam
193 ABGGnM *?dhitum 203 ABGGM ariya-
194 BG pubbavibhāge M āriya-
95 ABGGNM once only zos ABGG=M °hinam
196 BmP yutto 305 Bm sammaniyya-
19? BmP "panna 206 BmP puthuttha-
JANAVASABHASUTTAVANNANA 277
'" Atthi imasmim kāyec kesā ” ti %!
ādisu viyāti āha anāgāmino ca atthiti. Ten ev āha
atthi c' ev ettha sakadāgāmino ti. Bahid-
dhà samyojanappaccayo nibbattihetubhūto puūiūabhāgo
etissā atthiti puūūtabhāgā, atisayavisittho *” c
ettha atthi-attho veditabbo. Ottappamāno ti uttasanto *%
bhāyanto. Na pana n' atthi atthi evāti dīpeti.
28. Assáti Vessavanassa. Laddhi na pana atthi pativid-
dhasaccattà. Abhisamaye viseso n” atihíti etena sabbe pi
sabbafüifiutagunà sabbaBuddhànam sadisa eváti dasseti.
29. Kāraņassa ekarūpattā Imāni pana padānīti na
kevalam Tayidam brahmacariyan ti admi
padàáni, atha kho Idam attham Janavasabho
yakkho ti àdini padàni piti.
Janavasabhasuttavannanaya
Līn' atthappakāsanā.
(x) M III go
207 ABGGNM atisay' attha- 208 AGmM uttam santo
BG vuttà santo
646, 9
646, 10
646, 11
647, 13
646, 15
646, 16
646, 20
647, 2, 5
647, 8
647, 13
647, 13
647, 14
647, 18
647, 19
647, 21
647, 25
647, 28
647, 28
648,
648,
wi p
648, 9
XIX
Mahāgovindasuttavaņņanā
I. I. Paficakundaliko ? ti vissatthapaīīcaveņiko. Catu-
mapggatthānesūti catunnam maggānam vinivijjhitvā gatat-
thànesu. Tattha hi katasal' adayo*? catühi disahi àgatama-
nussánam upabhogakkhamā honti. Evarūpāntti iminā
rukkhamūlasodhan' ādīni c' eva yathāsatti annadān” ādīni
ca puññāni saūgaņhāti.* Suvaņņakkhandhasadiso attabhāvo
ittho kanto manāpo ahositi pātho. Sakatasahassamattan ti
vāhasahassamattam. Vāho pana vīsatikhāriko,* khārī
soļasadoņamattā, doņam soļasanāļiyo * veditabbā. Kum-
bham das” ammaņāni. Sahassanāliyo ti keci. Rattasuvaņņa-
kaunikan ti rattasuvaņņamayam vatamsakam.* Yasmà
majjhimayāme eva devā 7 satthāram upasaūkamitum ava-
saram labhanti, tasmā ekakoithāsam * atītāyāti vuttam.
Abhikkantavammo? ti ativiya kamanīyarūpo.
Kevalakappan ti vimáànam, ^ ünam avasesam
īsakam asaman ! ti attho kappasaddo.!? Bhagavato hi
samipatthànam muficitvà sabbo Gijjhakūtavihāro tena
obhàsito, ten' āha candimā viyáti àdi.
2. Ratanamatta-kaņņikarukkha-nissandendti 13 ratanappa-
māņa-kūtadāna-puūiianissandena,!t tassa vā puññassa nis-
sandaphalabhàvena. Nibbaita-sabhàyan ti samutthita-upat-
thānasālāyam. Maņimayā ti padumarag' àdimanimayaà.
Āņiyo ti thambha-tulā-sanghātak” ādisu '* vāļarūp” ādi-
sanghātanaka-āņiyo.!*
Gandhabbarājā ti Gandhabbakāyikānam devatānam rājā.
1 AGm ?kumtaliko 9° BmP atikka-
BGM °kuntaliko 10 BmP vā manam
z BmP katàa- 11 Bm asamattan
* AGmM ?hati 12 Bm omits
BG ?hanti 15 BG mattaratanakamtinni-
4 BmP ?khàri karukkha-
5 ABGGmM °näliyo 14 ABGGmM ?puiünábhiniss-
* BGM vatta- 15 AGM "sanghātan'-
7 BP devatā BGM *sanghāta ādisu
8 ABGGNMP ekam- 16 AGm ?rüpedisu-
278
MAHĀGOVINDASUTTAVAŅŅANĀ 279
Ye Tāvatimsānam āsannacārino !7 Cātummahārājikā devā,
te purato karonto dvīs« devalokesu devatā purato katvā
nisinno ti vutto. Sesesu pi tīsu thānesu es eva nayo.
Nāgarājā ti nāgānam adhipati, na pana sayam!* nāgajātiko.
Āsati nisīdati etthāti āsanam, nisajjatthānan !? ti
āha nisīditum okāso ti. Etthāti *% padam ?! nipātamattam,
etthāti vā etasmim pāthe. Atth' uddhāranayena vattabbam
pubbe vuttam catubbidham eva. Tāvatimsā, ekacce ca Cātum-
mahārājikā yathaladdhaya sampattiyā thāvarabhāvāya
āyatim ** sodhanāya ?* ca paiīicasīlāni rakkhanti, te tassa
visodhan' attham pavāraņasaūgaham*! karonti. Tena vuttam
mahāpavāraņāyāti ādī. Vassasahassan *5 ti manussagaņa-
nāya vassasahassam. Pannapalāso ?* ti patitapatto. Khā-
rakajāto 27? ti jātakhuddakamakuļo. Ye hi nīlapattakā
ativiya khuddakā makuļā, te khārakā ti vuccati. Jālakajāto
ti tehi yeva khuddakamakuļehi jātajālako sabbaso jālo viya
jāto. Keci pana jālakajāto ti ekajālo viya jāto ti attham
vadanti. Pāricchattako kira khārakagahaņakāle sabbat-
thakam eva pallaviko hoti, te c' assa pallavā pabhassarapa-
vàlavannasamujjala honti, tena so sabbaso samujjalanto
titthati. Kudwnalakajáto ?? ti saüjàtamahaàmakulo. Kokā-
sakajáto?? ti sanjatasücibhedo ?? sampatta-vikasamānā-
vattho.3! Sabbaphāliphullo ti sabbaso phullitavikasito.??
Kantanakavāto ti devānam ** puññakammappaccaya 34
pupphānam chindanakavāto. Kantatiti chindati. Samfa-
ticchanakavāto ti chinnánam ** chinnànam pupphānam
17 BMG āsannavāsino 28 A kudusulajāto
18 AGM sangam BG kudujāmalato
BG saügham G7 kuccusulajato
M sangha BaP kutu-
19 ABGGnM nissa- M kusujāto
20 AGmettha tāpi . DA kutuppalakajāto with v.l.
BGM etthāpi kudumalakajāto (Anguttara IV
21 ABGGnM om:t 117 kudumalaka-)
*? AGn ayati 29 Bm korakajāto
BGM āyati P kosāsaka-
23 AGM sodhānaū 39 ABGGM "sūtibhedo
24 BmP pavāraņā- : *31 BmP sampati-
*5 P vassasata- 32 ABGGNM putitavikasito
26 AGM sattaphalāso 33 ABGGMM devatānam
BGM santa- s4 ABGGMM "yo
P pandupalaso - 35 AGmM chinnati
DA chinna- BG chinna
27 AGM khārajāto
648, 12
648, 17
648, 26
648, 27, 28
648, 28
648, 28
648,30; 649,2
649, 8, 10
649, II
649, 11
649, II
649, 14
649, 20
649, 21
649, 24
649, 28
649, 30
649, 31
650, 3
650, 16
650, 16
650, 17
650, 17
650, 17
650, 17, 29
650, 28, 34
650, 36
651, I
651, 2
280 . DIGHA-ATTHAKATHA-TIKA
sampatiganhanakavato.?9 Racento ?? ti nanàvidhabhattisan-
nivesavasena 38 racanam 3° karonto. Atfiataradevatānan %
ti nàmagottavasena appafüüatadevatanam.(9 Rernwvaftiti *!
reņusanghāto.*? Kayņikam āhaccāti Sudhammāya kūtam
āhantvā.t$ Atthadivase ti paīīcamiyā ** saddhim pakkhe
pakkhe *5 cattāro divase sandhāya vuttam. Yathāvuttesu
atthasu divasesu dhammasavanam nibaddham tadā pavat-
tatiti tato anfada 19 karitam sandhay' àha akáladhamma-
savanam kāritan ti. Cetiye chattassa hetthā kātabbā 4?
vedikā chattavedikā. Cetiyam parikkhipitvā padakkhiņa-
karaņatthānam antokatvā kātabbā vedikā putavedikā.t
Cetiyassa kucchim parikkhipitvā tam sambandham eva
katvā kātabbā vedikā kucclmvedikā. Siharüpapadakam *?
āsanam sīhk āsanam. Ubhosu passesu siharüpayuttam
sopānam sīhasobānam.? Attamanā honti anissāmanakabhā-
vato.*! Ten' āha smahāpuūīe purakkhatvā 5? ti ādi. Pavāra-
nasangah atthàya sannipatità ti veditabbà tadah' upo-
sathe pannarase pavaranaya punnaya
punnamàáàya rattiyà ti vacanato.
3. Navaht kāraņehiti
* [ti pi so Bhagava arahan " ti (?!
àdinà vuttehi arahatt' àdihi navahi Buddh' ànubhàvadi-
panehi kāraņehi. Dhammassa cāti ettha ca-saddo
avuttasamuccay' attho ti tena sampinditam attham das-
sento ujupatipannatádibhedam. saüghassa ca 9? suppatipattin
ti àha.
4. Yatha anantam eva ànantam,* bhisajam 55 eva
(a) D I 87, 127
36 AGM sampattigaņhatānaka- * BmP *tabba here and below
37 BmP naccanto 48 AGGM khuddakavedikā
DA naccanto with v.l. BM khuddavedikā
haraiicento 19 ABGGmM "rūpuppādakam
3 BmP ?bhattim- so ABGG omit
5» BmP naccam 531 BmP aniyāmanaka-
40 M "devānam 52 P pure-; DA *kkhitvā
41 ABGGNM "vatthiti 5 DA omits
42 BG "sankhāto š4 Aana
43 ABGGnM āgantvā BGM ānaūcam
44 B paūcalisā Gm anava,
G Pañcalisa ss Bm bhisakkam
45 BmP once only P bhisaggam
46 AGM aūnā
MAHAGOVINDASUTTAVANNANA 28I
bhesajjam, evam yathābhūtā eva yathābhuccāti pāļiyam
vuttan ti āha Yathābhucce tt yathābhūte ti. Vaņ-
netabbato kittetabbato v a % x ā, guņā.
5. Katham patipbanno ti hetu-avatthayam * phala-avat-
thāyam sattānam *% upakārāvatthāyan ti tīsu pi avatthāsu
lokanāthassa bahujanahitāya patipattiyā kathetukamyatā 5?
pucchā. Tathā hi nam ādito patthāya yāva pariyosānā
sankhepen' eva dassento Dīpankaratādamile ti ādim āha.
Tattha abhnīkaramāno SS ti mahābhinīhāram ** karonto.
Yam pan” ettha mahābhinīhāre pāramīsu ca vattabbam,
tam Brahmajālatīkāyam vuttam eváti tattha vuttanayen'
eva * veditabbam.
Khantivādītāpasakāle * ti ādi hetu-avatthāyam eva anaī-
fiasādhāraņāya sudukkarāya *! bahujanahitāya patipattiyā
vibhāvanam. Yathādhippetam hitasukham yāya kiriyāya
vinā na ijjhati, sā pi tad atthā evāti dassetum Tusttapure
yāvatāyukam tīitthanto piti ādi vuttam.
Dhammacakkappavattan” ādi pana nibbattitā *? bahuja-
nahitāya patipatti. Āyusankhār' ossajjanam pi: Ettakam
kalam titthāmiti pavattiyā bahujanahitāya patipatti.*
Anupādisesāya nibbānadhātuyā parinibbānavasena 9* bahu-
janahitaya patipatti. Ten' aha Y àv' assáti adi. Sesapadaníti
bahujanasukhāyāti ādīni padāni. Pacchiman ti
atthāya hitāya sukhāyāti padattayam.t Pur:-
massáti tato purimassa padattayassa. Atiho ti atthaniddeso.
Yadi pi atite 66 ten' aüngena %% samannāgatā satthāro
ahesum, te pi pana Buddhā evāti atthato amhākam Satthā
anañño ti āha atīte pt Buddhato 9? asisiasn 9? na samanupassá-
máti. Yathā ca atīte, evam anāgate cāti ayam attho nayato
labbhatiti katvā vuttam anāgate $1 na samanupassámáti.
Sakko pana devarājā tam attham atthāpannam % eva katvā
na pan etaraht iccev āha. Km Sakko kathetiti
vicāretvā ti N' eva atīt amse samanutassā-
*...* AGn omit $$ ABGGnM *pattiyà
56 BGM sattāyam $ ABGGnM "*nibbānam dhātūnam
57 BG *kāmatā vasena
58 BGM "nīhāra- $$ AGm padattantayam
5 BmP abhi- 66 BmP atīten' angena
860 BGM "vāda- 6” AGm Buddhāto
61 ABGGMM dukka- 65 AGM anaūīa
62 ABGGMM nibbatthitā 9 BGM atiā-
I—— T
651, 4
651, 5
651, 6
651,6
651, 8
651, 14
651, 20
652, 1, 3
652, 4
652, 4
652, 5
652, 6
652, 7
652, 6, 11
652, 6
652,
652,
652,
652,
652,
652,
652,
652,
652,
652,
652,
652, 32, 34
652,
652,
652,
16
16
22
25
25
29
3I
31
32
33
34
34
282 DĪGHA-ATTHAKATHĀ-TĪKĀ
m d ti ?9 vadanto Sakko kim kathetiti vicaranam samut-
thapetvā.”? Yasmā atīte Buddhā ahesum, anāgate bhavis-
santiti nāyam attho Sakkena devarajena pariüfüato, te pana
buddhabhavasamaüüena amhakam Bhagavatà saddhim
ekajjam ?? gahetva etarahi aiīassa sabbena sabbam
abhāvato tathā vuttan ti dassetum etarahtti ādi vuttam.
6. Svākkhāt ādīnīti svākkhātapad' ādīni.”3
Kusa? ādīntti Idam kusalan ti ādīni padāni.
8. Gangā-Yamunānam asamāgamatthāne ”% udakam bhin-
navaņņam hontam pi samāgamatthāne abhinnavaņņam
evāti āha vaņņena pi samsandati sametiti. Tattha kira
Gangodakasadisam eva Yamunodakam. Yathā 75 nibbānam
kenaci kilesena anupakkilitthataya parisuddham, evam
nibbānagāminīpatipadā pi kenaci kilesena anupakkilittha-
tàya parisuddha va icchitabba. Ten' àha za híti ādi. Yena
parisuddh' atthena nibbānassa nibbānagāminiyā patipadāya
ca ākāsūpamatā,”% so kenaci anupalepo anupakkileso cáti
aha ākāsam pt alaggam parisuddhan ti. Idāni tam attham
nidassanena vibhūtam katvā dassetum candzmasuriyānan ti
ādi vuttam. Samsandatx yujjati patipajjitabba-
tāpatipajjanehi aiitiamaūnānucchavikatāya.
g. Patipadāya ** thitānan "5 ti patipadāmaggapatipat-
tim 7”? patipajjamānānam.*? Vusttavatant ti
brahmacariyavāsam vusitavantānam etesam. Laddha-
saháyo ti etesam *? patipadádinam *? vasena laddhasa-
hayo. Tattha tattha sāvakehi satthu kātabbakicce. Idam *3
pana adutiyo ti àdi vutt' antare** agatam vacanam aññehi
asadis’ atthena vuttam, na yathāvutta-sahāyābhāvato.*5
Apanujjdtis$ apanīya vivajjetvā.*” Apanujjâti ca
70 BGM add ca 80 ABGGmM °mãnā
71 BGM °ttha- 81 AGM "vatta
72 BmP omit | M °vatanan
73 BG omit 82 BmP etāsam patipadanam
74 BG ?gamana- 83 AGm idha
75 AGM tathā 84 BG vuttam itare
BG add ti BnP sutt' antare
76 AGmM "pagamatā M vuttantere
BG ākāsagamanā $$ AGm ?vuttam-
77 ABGGnM *?dàyan BGM *?vuttà-
18 ABGGnM titthanti 586 AGmM anupajja here and below.
79 BGMP *patti 87 AGM visitvā
Bm patipadam- BGM viccitvà
MAHGOVINDASUTTAVANNANA 283
antogadhāvadhāraņam idam vacanam ek' antikattā tassa
apanodanassáti vuttam apanujj' eváti.
IO. Labbhatiti $$ làabho, so pana ukkamsagativijanato 8°
sātisayo vipulo eva ca idhādhippeto ti āha mahālābho
wppanno ti. Ussanna-puūūanissanda-samuppanno + ti
yathāvuttam kālam sambhata-suvipula-uļāratara-puūīiā-
bhisandato nibbatto. ?! Ito param mayham okaàso n' atthiti
ussāhajāto viya uparūpari vaddhamāno udapādi. Sab-
badisāsu hi yamakamahàmegho utthahitvà mah' ogham
viya sabbapāramiyo: Ekasmim attabhāve vipākam das-
sāmiti sampiņditā viya ?* Bhagavato ** idam lābhasak-
kārasilokam nibbattayimsu, tato anna-pāna-vattha-yāna-
mālā-gandha-vilepan' ādi-hatthā?* khattiyabrāhmaņ' ādayo
upagantvā '' Kaham Buddho, kaham Bhagavā, kaham *
Devadevo, kaham Narāsabho, kaham Purisasīho ” ti
Bhagavantam pariyesanti, sakatasatehi ** pi paccaye *”
āharitvā okāsam alabhamānā samantā gāvutappamāņam 5985
pi sakatadhurena sakatadhuram āhacca titthanti c' eva
anubandhanti ca Andhakavinda-brāhman” ādayo * viya.
Sabbam khandhake, tesu tesu ca suttesu āgatanayena
veditabbam. Ten' āha lābhasakkāro mak ogho viyāti ādi.
Patipātibhattan ti bahusu: Dānam dassāmāti āhata-
patipátikaya !*? utthitesu anupatipātiyā dātabbam bhattam.
Matthakam 19% patto anaūiiasādhāraņattā tassa dānassa.
Upāyam ācikkhi nāgarānam asakkuņeyyarūpena dānam
dàtum.!*? Sālakalyāņirukkhā ràjapariggaha aüfehi asadhà-
raņā, tasmā tesam padarehi maņdapo kārito ; hatthino ca
rājabhaņdabhūtā nāgarehi na sakkā laddhun ti tehi chattam
dhārāpitam ; tathā khattiyadhītāhi veyyāvaccam kāritam.
Paūca-āsanasatānīti idam sālakalyāņimaņdape paññatte
sandhāya vuttam, tato bahi pana bahūni paññattāni
88 BGM labbhantīti 97 BGM "yo
$9 AGm uttamsahati- 98 BG gāvutam
BmP "vijānanena 99 UdA 112
90 AGm °nissandana- 190 Highly corrupt.
BGM ?punüábhinissandana- A āhatahamikāya
91 BmP add Ime nibbattā B ahamasmikāya
92 AGm pi G ahamamikāya
95 ABGGNM "tā G2 āhamahamikāya
94 AGm "sahatthā | M āhamahacikāya `
95 ABGGNM omit 191 ABGGMM mahantakam
96 AGmM "sātena hi z 19? BmP dāpetum
653, 2
653, 10
653, II
653, 14
653, 28
653, 35
654, 1
654, 5
654, 10, I2
654.35: 655.3
655. 5
655. 5
655. 6
655, 6
655. 7
655, 7
655, 8
656, 6
656, 13
656, 16
656, 16
656, 19
656, 19
656, 19, 23
656, 26, 29
656, 36
657, 22
284 DIGHA-ATTHAKATHA-TIKA
ahesum. Catujjātiyagandham 193 pisati 5 Buddhapamu-
khassa sanghassa püjan' atthaü c' eva pattassa ubbatan'
atthaü 195 ca. Udakan ti pattadhovana-udakam. Anagghant
ahesum anaggharatanábhisankhatatta.
Saitadhā muddhā phalissatī anādarakāraņ' ādinā. Kāļam
olokessāmiti kālam evam apekkhissāmi, tassa uppajjanakam
anattham pariharissāmiti attho.
Kadariyā 6 ti thaddhamaccharino,! punnakamma-
vimukhā. Devalokam na vajanti 1% punnassa akatattā,
macchariyabhāvena '%% ca pāpassa pasutattā. Bala ti
duccintita-cintan' ādi-bālalakkhaņayuttā.!!? ^ Najppasam-
santi dānam pasamsitum pi na visahanti. Dhīro ti dhitisam-
panno uļārapuriso'!! parehi katam dānam anurnodamāno pi.
Ten eva dānānumodanen” eva. Sukhī paratthāti paraloke
kāyika-cetasika-sukhasamangī hoti.
Vararojo nāma tasmim kāle eko kavi,'!* tassa Vararo-
jassa. Anavajja 3... pe... phaleyya abhūtavādibhāvato
ti adhippāyo.!!t Atirekatadasahassenāti !!5 sādhikena !!5
addhateyyagāthāsatena. Vayņam eva kathest rūpappasan-
natāya ca.
Yāva maūūe"s khattīyā ti ettha yāvāti
avadhiparicchedavacanam. M a f ū €!!? ti nipātamattam.
Yāva khattiyā khattiye avadhim katvā sabbe devamanussā
ti adhippāyo. Ten' āha kkattiyā brākmaņā ti ādi. Madapa-
matto 18 ti lābhasakkārasilokamadena'!9? matto!?? c eva
tad anvayena pamādena pamatto ca hutvā.
II. Tad anvayam eváti tad anugatam eva. Vaca... be
.. samettti vacīkamma-kāyakammāni aiiiamafiam avi-
ruddhàni, afifiadatthu samsandanti.
Ajā eva migā ti ajāmigā, te ajāmige.
12: Tiņmavicikiccho sabbaso atikkanta-vicikic-
198 ABGGmM "jātigandham : 1! BmP uļārapaūio
14 ABGG™M pisanti 112 BmP khattiyo
DA pimsati 13 ABGGnM *vajje
105 AGmM uddhan'- 14 BG ?ppeto
BG ubbaddhan'- 115 BmP ?sahassena timsádhikena
106 BG "riyo 116 P aūīie ca
107 BG "riyo 117 BmP aññe
108 AGm vajjanti 15 ABGGnM mattappatto
19 BmP maccharibhāvena 119 BG "sakkāro ti lokamadena
10 BmP "ādinā- 190 BmP pamatto
MAHAGOVINDASUTTAVANNANA 285
chākantāro. Nanu ca sabbe pi sot' āpannā tiņņavicikic-
chà vigatakathankatha ca? Saccam !?! etam, idam pana
na!?? tādisam tiņņavicikicchatam sandhāya vuttam, atha
kho sabbasmim fieyyadhamme sabb' ākārāvabodhasannit-
thànavasena sabbaso nirākatam sandhāyāti dassento
Yathā !23 hiti ādim āha. Ussann” ussannattā !?4 ti paro-
parabhāvato,!*5 ayaiī ca attho Bhagavato anekadhātu-
nānādhātu-iāņabalena pi ijjhati. Sabbattha vigata-
kathankatho sabbadassāvibhāvato. Sabbesam param”
atthadhammānam!*$ saccábhisamayavasena!?? pativid-
dhattā vuttam. Vokāravasendti !?$ nāmagott' ādivasenāti
attho.
Pariyositasantkafpo ti sabbaso nitthitamano-
ratho. Nanu ca ariyamaggena pariyositasankappatà 179
nāma soļasakiccasiddhiyā katakaraņīyabhāvena, na sab-
bafieyyadhammāvabodhenāti !%? codanam sandhāy āha
Pubbe ananussutesūti ādi. Sāvakānam sāvakapāramīfiāāņam
viya hi Paccekabuddhānam paccekabodhifiāņam viya ca
Sammàsambuddhànam sabbaíüfiutatianam catusaccábhisam-
bodhapubbakam evāti. Ananuwssutesūti na anussutesu.
Sáman ti sayam eva. Padadvayenápi parato ghosena vinā ti
dasseti. Tattháâti nimitt’ atthe bhummam, saccábhisam-
bodhanimittan ti attho. Saccábhisambodho??! ca aggamag-
gavasenáti datthabbam. Balesu ca vasībhāvan ti dasannam
balañāņānam yathārucippavatti. 1% Jātattā jātā ti Sam-
māsambuddhe vadati 13? (?).
13. Tattha tattha rājadhāni-ādike nbaddhavāsam va-
santo. Tisu maņdalesu yathākālam cārikam caranto.
I4. Assáti phalassa. Tan ti karanam.
Dvinnam pi ekato uppattiyā kāraņam n' attht, pageva
tinnam catunnam vā ti.!*5 Etžhāti ādi ekissā lokadhātuyā ti
12] ABGGMM sabbam 133 ABGGmM pariyesita-
122 AGm omit 130 ABGGMM sabbam iieyya-
125 AM gāthā 331 AGmM saccápi sam-
124 AGM ussantosasantattā 132-133 AGm chā bhattā jānāti
BG ussantossantā Sammāsambuddhe ti vadati
M ussantosantattā BG jā bhattā janā ti
125 ABGGmM parovāra- Sammāsambuddhenāti
126 ABGGmMM "attham- vadati
127 AGmM sabbābhi- M jā bhattā janā ti
128 ABGGNM add tam Sammāsambuddte ti vadati
BmP add và 133 ABGGnM omnit
657, 24, 31
658, 4
658, 4
658, 6
658, 18
658, 18
658, 19
658, 20
658, 21
658, 30
658, 30
659, 2
659, 5
659, 5
659, 6, 7
659, 7
659, 7
659, 8
659, 17
659, 20
659, 22
659, 22
659, 23
659, 24
659, 25
659, 26
659, 26
659, 26
659, 28
659, 29
660, 3
659, 30, 31
286 DĪGHA-ATTHAKATHĀ-TĪKĀ
vuttalokadhātuyā pamāņa-pariccheda-dassan" attham ārad-
dham.
Yāvatā ti yattakena thānena. Pariharantiti Sinerum 134
parikkhipantā 15 parivattanti. Dzsā ti disasu, bhumm'
atthe etam paccattavacanam. Bhanti dippanti.39 Virocanà
ti obhāsantā. Virocamānā !?? và sobhamànà candimasuriyà
bhanti, tato eva disā ca!$ banti. T'ava!3?? sahassadhà ti 1*9
tattako !*! sahassaloko.
Ettakan ti imam cakkavāļam majjhe katvà iminà va
saddhim cakkavāļānam !*? dasasahassam. Yam pan' ettha
vattabbam tam Mahāpadānavaņņanāyam vuttam eva.
Na $asfíaàyati tisu pitakesu anágatatta.
16. Vaņņenāti rūpasampattiyā. Suviifieyyattā tam
anāmasitvā yasa-saddass eva attham āha. Alankārapari-
vāvenāti alankārena ca parivārena ca. Punižastriyā ti puññ'
iddhiyā.'3
19. Sampasādane '%4 ti sampasādajanane. Sam-pubbo
khā-saddo jānan' attho '5
* Sankhày' ekam 45 patisevati " ti
ādisu viyāti āha jānitvā modāmāti.
29. Yāva dīgharattan ti yāva !1? parimāņato, aparimita-
kālaparidīpanam !%$ etan ti āha Ettakan ti ... fe ...
aticiraraitan ti. Mahāpañño va so Bhagavà ti
tena Brahmunà anumatipucchavasena devànam vuttan ti
dassento sahápafsisio va so Bhagavā, no ti katham tumhe
qmaWnWüalháti aha. Sayam eva tam pañham byākātukāmo
Bhūtapubbam bho ti ādim āhāti sambandho.
Evam pana byākarontena atthato ayam pi attho vutto nāma
hotíti dassento awacchariyam etan ti ādim aha. TYnmam
(b) D III 224
14 AGm Suneru 42 BmP "vāļam
BG Sineru M3 AGm puiiasiddhiya
135 ABGGnM ?panto 14 ABGGnM sadane only
136 BmP dibbanti 145 ABGGnM janan'-
137 BmP virocanà M6 BmP etam
138 ABGGaM ond 147 ABGG”M omit
19 BG tato 148 A aniyamitakālato-
10 ABGG2M omit BG aniyāmitakālo-
141 AGmtukam Gm aniyamitakàla- -
BGM tattakam i M aniyamitakāle-
MAHAGOVINDASUTTAVANNANA 287
mārānan ti kilesābhisankhāra-Devaputta-mārānam. Anac-
chariyam etan ti vuttam ev attham nigamanavasena Kim
ettha acchariyan ti puna pi vuttam. Raūno ditthadham-
mika-samparāyika-atthānam pure pure samvidhānato puro-
hito ti āha sabbaktccānam !*? anusāsanaturohnto ti. Govindt-
yābhisekenāti 5% govindiyathane 5! thapanābhisekena. Tam
kira tassa brāhmaņassa kulaparamparānugatam thānanta-
ram.
Jotitattā ti āvudhānam ! jotitattā.!$. Pālanasamatthatā-
yāti raūīo, aparimītassa ca sattakāyassa anatthato pari-
pālanasamatthatāya. Sarmmā vossajjitvā 54 ti sutthu tass'
eva!5 bhārabhāvena '*% vissajjitvā. Tam tam atthakiccam
passatīti atthadaso.
30. Bhavanam !5?* vaddhanam bhavo,'5$ bhavati etenāti
và bhavo, vaddhikaranam ; sandhivasena ma-kār' āgamo,
o-kārassa ca a-kār ādesam katvā Bhavam atihūti
vuttam. Bhavantam Jotitālan ti pana sāmi-
atthe upayogavacanan ti aha bhoto ti adi. Mā pacca-
khyāst,59 mā 19 pati! akhyāsi,!% mā patikkhipiti
attho. So pana patikkhepo pativacanam hotiti àha mā
Ppatkbyahasiti.181
31. Ab h?sambhosíti kammantanam samvidhane
samattho ahositi!9? aha samvidahitvà ti. Gam-vācam 163
pafiiaü ca vindi patilabhiti!$* Govindo, mahanto Govindo
ti Mahāgovtndo. Go ti hi pafiiày etam adhiva-
canam gacchati atthe bujjhatiti.
32. Ekapitikā vemātukā kaņtitthabhātaro. Ayam abhisītto
ti ayam Reņu rājakumāro pitu accayena rajje abhisitto.
Rajakarakà ti ràájaputtam rajje patitthapetaro.!65
149
Bm and DA *kiccāni 160 BmP oni
159 P Govindassábhi- 161 AGm patikhyābhāsiti
151 BmP govindiyassa thāne BG pati- |
152 BGM ayu- M patibyāsahāsīti
1533 ABGGnmM add tam DA pativyākāsi
156 DA vossijji- 1? BmP hotiti
155 BmM *?evà 163 Bm bhavābhavam
156 BGM "bhāvo na P tavābhavam
BmP gāravabhāvena 14 ABGG? ?labhatiti
157 ABGGnM bhā- M "lābhatiti
155 AGm bhāvo 165 AGm patthapetvāro
159 BBmGP paccavyāhāsi BG *petvāro
DA paccavyākāsi M ?penaro
D paccavyāhāsi with several vv.ll.
659, 30
659, 33
660, 3, 4
660, 23, 24
660, 26
660, 28
660, 31
660, 31
660, 31, 36
661, 1
661, 4
661, 4
661, 7
661, 12, 13
661, 16
661, 17
661, 17
661, 17
661, 26
661, 29
662, 11
662, 15
663, 1
663, 2
663, 2, 3
663, 5, II
663, II, I4
663, 15
663, 18
288 . DIGHA-ATTHAKATHA-TIKA
34. Madentiti sadaniya ti kattusadhanatam dassento
madakarā ti āha. Madakaraņam pana pamādassa visesakā-
raņan ti vuttam pamādakarā ti.
35. Reņussa rajjasamīpe dasagāvutamatta-vitthatāni !*%
hutvā aparabhāge!*” tiyojanasatam vitthatattā sabbāni cha
rajjānt sakatamukhāni patthapes1.168 Vitānasadīsam caturas-
sabhāvato.
Saháti gàthàya padaparipüran' attham vuttam. Tassa
attham dassento ten” eva saháti aha. Saháti và 19? avinàbhàv'
atthe nipāto, so saha āsum satta Bhārathā'” ti yojetabbo,
tena te des’ antare vasantà pi!?! cittena!?! sahabhávino !??
avinābhāvino !?? ti dipeti. Rajjabhàram dharenti !?* attani
āropenti vahantiti Bhārathā.
Pathamabhāņavāro.!”5
37. Satta anupurohīte thapesíti 9$ anupurohite katvā
thapesi, anupurohite và thàne thapesi. Ti-savanam !??
koronte sandhaya Dzvasassa tīsu sandhisu £kkhattun t
vuttam. Dvisu sandhisu savanam karonte sandhaya
sayam Pato và ti vuttam. Tato jatthàyáti vatacariyam
matthakam papetva nahatakalatoppabhuti.178
38. Abhi wuggacchíti 9? utthahi udapādi. ĀAectntetvā ti:
Katham nu kho aham Brahmunà saddhim manteyyan ti
acintetvā, evam cittam pi anuppadetva. Tena *" samāga-
mass” eva abhāvato amanietvā.*? Tam disvá ti tam karuna-
brahmavihārabhāvanam ?? Brahmadassanūpāyam disvā
āņacakkhunā.
39. Evan ti evam raūnio ārocetvā patisallānam upagate.
Sabbattháti sabbesu channam khattiyānam, sattannam
166 ABGGMM dasa ca- 174 ABGGnM thapenti
16” ABGGmM paribhāgenā 175 Bm "vāravaņņanā nitthitā
168 A apattha- 16 DA patthapesi
BGM attha- 177 BG tisamaņam |
DA atthapesi with v.l. 178 Bm nāta- =
patthapesi 199 ABGM ugganhiti
19 A(m oput Gn ugganhatiti
BGM pi 200 ABGGNM te
170 BmP Bhāradhā here and below. 201] ABGGNM aud DA āman-
171 BmP vicittena 202 AGmM "*bhāvitam
178 BGM sahā- BG ?bhàvinam
173 BG omit
MAHĀGOVINDASUTTAVAŅŅANĀ 289
brāhmaņamahāsālānam, sattannam nahātakasatānam,*'3
cattārīsāya *%4 ca bhariyānam ?** āpucchanavāresu.
42. Sādtstyo ti jātiyā sādisiyo ti āha samavaņņā
samajātikā ti.
43. Santhāgāran*5 ti jhānamanasikārena bahi-
visata-vitakka-vūpasamanena cittassa santhambhana-
agāram,*'% jhānasālan ti attho. Gakstā vāti bhāvanānuyo-
gena mahāsattena attano cittasantāne uppādanavasena
gahitā eva. N’ atthi jhànen' eva vikkhambhitattà. Visesato
hi 'ssa karunàya bhávitattà anabhirati ukkanthanà n' atthi,
mettāya bhāvitattā 7 bhayaparitassanà n' atthi. Ukkay-
thanā ti pana Brahmadassane ussukkam, paritassanā ti tad
abhipatthanà ti àha Brahmuno *99 panáti adi.
44. Cit' uiráso ti cittassa utrasamattam.** Kathan
ti sattanikāya-nivāsatthāna-nāmagott” ādīnam vasena kena
pakārena. Ten” āha kin # tam 20 ti 210 adi.
So ti ye te Sanaka-Sananta-Santa-Sanatana-Sanañku-
mārā *!! nāmakā loke pākatā paūiiātā Brahmāno, tesu
Sanankumāro nāmdhan ti dasseti. |
Agghan ti garutthāniyānam dātabba-arahanam.*!?
Madhupākan *13 ti madhur’ āhāram, yam kiūci atithino
dātabbam āhāram upacāravasena evam vadati Madhupā-
kam *13 pandti ādi. Pucchāmdti nimantanavasena pucchāma.
45. Mahāsatto cattāro brahmavihāre bhāvetvā thito pi
tesu brahmasahavyatāya maggo ti anibbematikatāya
kankhíti avoca. Keci pana ''Tapokammena parik-
khittasarīratāya brahmasamāgamena bhay ādisamuppat-
tiyā ca patiladdhamattehi brahmavihārehi parihīno ahosi,
tasmā avikkhambhitavicikicchatāya K ax khtti avocā ”
ti vadanti. Parassa vediyā viditā paravediyā, te pana tassa
pākatā vibhūtā ti āha $farassa pākatesu paravediyesüti.
Tattha kāraņam āha parena sayam abhisankhatatta ?*. ti.
203 BmP nātakasatānam 209 AGM utrasana-
204-204 ABGGMM cattārisahāyaii- 210 BmP omit santa
cariyanam 21 BmP Panakana-Sananta-
205 P saņthā- -Bandhasatana-
206 Bm *bhanam- -Sanañkumara-Kala,
P santhambhanam- 212 BmP dātabbam āhāram
20” BG vibhāvi- 213 BmP madhusākan
395 ]D)A Brahmano with v.l. 214 BM "sankatattā
Brahmuno | AG% °sañkhata-
663, I9
663, 2o
663, 25
663, 27
663, 26
663, 26
663, 27
663, 29, 30
663, 30
6064, I
664, I
664, 8
664, 12
664, 14
664, 17
665, 1
665, 1
665,2
665, 2
665, 3
665, 4
665, 5
665, 5, 6
665, 6
665, 6, 8
665, 8
665, 9
665, IO, II
665, 15, 18
665, 18
665, 19
665, 19
665, 20
665, 22
665, 23
665, 23
665, 24
665, 24
665, 25
665, 26
665, 27
665, 28
665, 29
200 DIGHA-ATTHAKATHA-TIKA
Mamáti kammam mamankàro,?5 xy amattan ti āha
Idam mama ... pe... taņhan ti. Mamāti ?*!6 karoti etenāti
hi mamankāro,?!5 tathāpavattā taņhā.
Manujesūti niddhāraņe *!7? bhummam, na visaye ti āha
manujesu yo koctti. Ekodiībhūto ti padassa bhāv'
attham tāva dassento ekībhūto ti vatvā puna tam
vivaranto eko titthanto eko ntsīdanto ti āha. Tūādtso ti eko
hutvā pavattanako. Bhito ti jāto. Jhāne adhimutti nàma
tasmim nibbattite, anibbattite kuto adhimuttiti āha jhānam
nibbattetvā t+ attho ti.
Vissagandho nāma *!* kodh” ādi-kilesaparibhāvanā ti
tesam vikkhambhanena vissagandhavirahito.339 Etesu dham-
mesūti pabbajjānam vivekavāsa-karuņā-brahmavihār" ādi-
dhammesu.
46. Avidvā ti na viditavā. Āvaritā kusalànam
uttarimanussadhammānam uppattinivāraņena āvaritā. Pū-
tikā ti byāpannacittatādinā pūtibhūtā. Kilesavasena dug-
gandham vissagandham vāyati. Niray” ādi-apāyesu nibbat-
tanasīlatāya Ā pāyikā ti āha atāyūbagā ti. Cor' ādīhi
upaddutassa pavisitukāmassa pākāra-kavāta-parikhādīhi
viya nagaram kodh” ādīhi ntvuto pikito brahmaloko assāti
nivutabrahmaloko. Pucchati ken' āvatā ti vadanto.
Musāvādo va mosavajjam yathā bhisajjam **% eva bhesaj-
jam. Kwjjhanam kuppanam.?? Ditth' ādīsu adītth' ādivādi-
tāvasena paresam visamvādanam faravisamvādanam. Sadi-
sam patirūpam dassetvā palabbhanam *?? sadisam dassetvā
vaūcanam. Mittānam vihimsanam mettibhedo mittadub-
bhanam. Daļhamaccharita thaddhamacchariyam. Attani
vijjamáànam nihinatam sadisatam và attkkamitvà matisianam.
Paresam sampattiyà asahanam khīyanam.??$ Attasampat-
tiyā nigūhanavasena *** parehi sādhāraņabhāvāsahanava-
sena ca vividhā icchā ruci etissāti *** viciktcchā.”
215 AGmM mamakāro 221 BmP dussanam -
BG mamakaro 222 AGmM palambhanam -
216 BmP maman ti BmP palobhanam
217 ABGGMM "raņena 2233 BGM khiyya-
218 ABGGmM kama, 334 AM nigülhavasena
219 BG "virato BGG7 nigülhana-
220 AG mM bhesam 225 BmP etassáti `
BG bhesajjam; Bm bhisakkam; ??*% BMP vivicchā
P bhisaggam
MAHĀGOVINDASUTTAVAŅŅANĀ 291
Kadariyatāya mudukam tacchariyam. Yattha katthaciti
sakasantake, parasantake hin' àdike cáti yattha katthaci
arammane. Lubbhanam ārammaņassa gahanam abhigij-
jhanam. Majjanam seyy' àdivasena madanam ??? sampag-
gaho. Mwyhanam àrammanassa anavabodho. Etesáti
etesu yathavuttesu kodh' àdisu sattasantànassa kilissanato
vibādhanato upatāpanato ca kilesasaiīitesu pāpadham-
mesu. Yuttā payuttā *?$ sampayuttā avirahitā.
Ettha cáyam Brahmā mahàsattena àmagandhesu ???
puttho attano yathà-upatthite pàpadhamme cuddasahi ?3?
padehi vibhajitvā **! kathesi, te pana tádisam pavattivi-
sesam *** upādāya vuttā pi keci puna vuttā, Āmagandha-
sutte pana vuttā pi keci idha sabbaso, evam sante pi lak-
khaņahāranayena tad ekatthatāya vā tesam p' ettha saūgaho
datthabbo. Ten” āha Idam pana suttan ti ādi. Tattha
Āmagandhasuttena dīpetvā ti idha sarūpato avutte **
Āmagandhe pi vuttehi ekalakkhaņatādinā Āmagandhasut-
tena pakāsetvā kathetabbam, tattha nesam sarūpato
kathitattā. Āmagandhasuttam pi iminā dīpetabbam idha
vuttānam pi kesaiici āmagandhānam tattha avuttabhāvato.
Yasmā Āmagandhasutte vuttā pi āmagandhā atthato idha
sangaham samosaraņam gacchanti, tasmā idha vutte
pariharaņavasena *** dassentena yasmā c' ettha keci abhi-
dammanayena akilesasabhāvā pi sattasantānassa vibādhan'
atthena kilesā ti vattabbatam arahanti, tasmà cuddasasu
kilesesitti vuttam.
Nimmādanam *5 milāpanam khepanan ti āha nimmā-
detabbā 236 pahātabbā ti. Buddkatan ti buddhabhāvīnam
paveņi, buddhabhāvino pi hi Buddhā ti vuccanti, yathā
“ Agama Rajagaham Buddho ” ti.te)
Mahāpurisassa daļhīkammam katvā ti mahāpurisassa
(c) Sn 408
t2? AGM manam *33 AGm patti-
BG mananam BG vipatti-
M manam na 233 ABGG"M avutto
228 ABGGmM omit !4 ABGGmM pariganana-
229 ABGGNM "gandhe 235 Bm nimmādam
339 A(;m samuddasahi 236 DA nimma-
335 AGm bhājitvā; BG bhajetvā;
M bhāsijitvā
665, 30, 32
665. 32
665, 33
665, 33. 34
666, 3
666, 4
666, 4
665, 34
666, 15
666, 16
667, 6
667, 30
668, 2
668, 11
668, 12
668, 22
668, 22
668, 30, 34
668, 35
668, 35
669, 1
669, 3
669, 7
669, 8, 11
292 DĪGHA-ATTHAKATHĀ-TĪKĀ
Pabbajissám' ahan ti pavattacitt' uppādassa *37
daļhīkammam katvā.
Mama manam haritvà ti mama cittam apanetvà tassa
vasena avattitva.
Ekībhāvam upagantvā vulthassáti kayavivekaparibrüha-
nena ekībhāvam upagantvā tapokammavasena vutthassa.
Kusapattehi paritthato **% ti barihisehi vediyā samantato
santharīto.
Akāco ti avaņo*? vaņasadisakhaņdiccavirahito.?
Ten' aha akakkaso ti.
48. Sikkheyyāmāti sikkhāpeyyāmā, sikkhāpanaīū
c' ettha atthikabhāv' āpādanan ti āha upalāteyyāmāti.
50. Yassa viriy àrambhassa khantibalassa ca abhavena
pabbajitānam samaņadhammo paripuņņo parisuddho ca
na hoti, tesu viriy' àrambhakhantibalesu te te ?*! niyojetum
Ārambhavho*? ti àdi vuttam. Karuņājjhānamaggo
ti karuņājhānasankhāto maggo. UŪjwmaggo ti brahmalo-
kagamane ujubhüto maggo. A xwuttaxo ti settho brah-
mavihārasabhāvato.*?$ Ten” āha uttamamaggo màmáti.
Sabbhi rakkhito ti sādhūhi yathā parihāni na hoti, evam
patipakkhadūrīkaraņena rakkhito gopito. Saddham-
mo sabbhi vakkhito?** ti keci pathanti, tesam
saparahitasádhanena sadhühi Buddh' adihi kathito pavedito
ti attho.
5I. Tankhana-viddhamsanadhamman ti yasmim khane
virodhidhammasamāyogo, tasmim yeva khaņe vinassanasa-
bhāvam, yo và so gaman' assādānam *** devaputtānam
hetth' upariyena **% patimukham dhāvantānam sirasi pāde
ca baddhakhuradhàrà-samágamanato ?*? pi sīghataratāya
ati-ittaro *$ pavattikkhaņo, ten” eva vinassanasabhāvam.
Tassa jīvitassa. Gatin ti nittham. Mantāyan *** ti mantey-
237 ABGGMM pavatti- 244 ABGGMM rakkhito
238 ABGGNM parittakkhato P dakkhito °
239 B avanne 245 AGM gamanassa dānam
G avanne 246 ABGGnmM "uppari-
240 BGM "hitato 247 ABGGNMM ?gamato
* ABGGnM once only 248 AGmM atinintaro
242 AGm ārabhave BGM atinītataro
BG ārabhavho 219 ABGGmM "yā
243 ABGG™M "vihārabhāvato
MAHĀGOVINDASUTTAVAŅŅANĀ 293
yan ti vuttam hotiti āha mantelabban ti. Karan’ atthe vä
bhumman ti mantāyan ti idam bhummam karaņ atthe
datthabbam yathà fiatàyan?59 ti, Sabbapalibodhe ti sabbe pi
kusalakiriyàya vibandhe ?5! uparodhe.?5?
56. Abpesakkhá ti app ānubhāvā ti āha fabbaji-
tahalato patthayáti adi.
Cakkavatti raja viya sambhāvito.
59. Samāpattīnam ajānanam 253 nama attapaccakkhata
na sacchikiriyà ti àha na sakkhimsu nibbaitetun ti.
61i. Imináà ti Sarám' ahan ti iminà padena.
Saram' ahan ti hi vadantena Bhagavatā *+* yathà ?55
Brahmuna ?59 kathitam tath' eva tan ti Bhagavatà pațiññā-
tam eva jātan ti. Na valle mibbindan' attháya catusacca-
kammatthānakathāya abhāvato. Asati pana vatte ?57 nib-
bidāya virāg' ādīnam asambhavo evāti āha na vzrāgā-
y ati adi.
Ek’ antam eva vatte nibbindan’ atthāya ?58 anek’ ākāra-
vokàravatte adinavavibhavanato. Nsbbédáyáti imina
padena vipassanā vuttā. Esa nayo sesesu pi. Avaithāna-
kathà **? ti vipassanà-magga-nibbananam ?9? tam-tam-padehi
vavatthapetva kathà. Ayam ettha nippariyayakatha ti aha
pariyāyena panāti ādi.
kātum, nibbattetun ti attho. Brahmacariy āciņņakula-
puttānan ?$1 ti ciņņabrahmacariyānam *% kulaputtānan ti
ukkatthaniddesana arahattanikūtena desanam nitthapest.
Abhinandanam nāma sampaticchanam
“ Abhinandanti 283 agatan ” ti (4)
(a) Dh 219
250 AGm fiahàyan 259 Bm vavatthāna-
251 ABGG"M vivatte DA avatthāna- with v.l.
252 m j āna-
253 BaP āj >. ME 260 ABGG=M ?nibbanam
254 BmP "to 261 AU MSS *cariyacinna-
255 BmP omit 22 BmP cinnamaggabrahma-
256 BmP mahābrah- 268 ABGGMM "nandā ti
257 AGmM vatthe
258 AGW "attha; BGM "attham
669, 12, 13
669, 16
669, 19, 20
669, 28
670, 18
670, 22, 23
670, 24
670, 24
670, 31
670, 32
670, 32, 36
670, 36
671, 5
671, 6
671, 8
671, 10
671, 10
294 DĪGHA-ATTHAKATHĀ-TĪKĀ
àdisu viya, tai c' ettha atthato cittassa attamanatà ti
aha cillena sampaticchanto abhinanditvà ti. Sadhu sādhūti
vācāya sampahamsanā anumodanā ti āha vācāya pasam-
samāno *%4 anumodiītvā ti.
Mahāgovindasuttavaņņanāya
Līn' atthappakāsanā.
ž6i BMP sampahamsa-
XX
Mahāsamayasuttavaņņanā
I. Udānan ti raññā Okkakena jātisambhedaparihāra-
nimittam ! pavattitam ?* udānam žaticca. Eko tt janapado
rūlhisaddena Sakkā ti vuccatīti ettha yam vattabbam tam
Mahānidānavaņņanāyam vuttanayena veditabbam. ro-
ptte 3 ti kenaci na ropite.
Āvaraņenāti setunā. Bandhāpetvā ti pamsu-palāsa *-
pāsāņa-mattikā-khaņd” ādīhi * āļim * thiram kārāpetvā.
Jātim ghattetvā * kalaham | vaddhayimsáti sankhepena
vuttam attham pākatataram kātum Kolwyakammakarā i
vadantíti adi vuttam. Hm
Tīņi jātakāniti * Phandanajātaka *-Daddūhajātaka ™- <
Latukikajātakāni. Dve jātakānīti '! Rukkhadhammajātaka- 7”* ^^
672, 4
672, 5
672, 7
672, 12
673, 4
Vattakajātakāni.!! 673. 23
Tendti Bhagavatā. Kalahakāraņabhāvo 12 kalahakāra- os
ņassa atthibhāvo. 73, 3
Atthāne ti akāraņe. Veram katvā ti virodham uppādetvā. DAS
'" Kuthàrihattho puriso " ti ta)
ādinā Phandanajātakam kathest.13 ioi
“ Vandāmi tam kufijará " ti (b)
ādinā Latukikajātakam kathest. 674, 24
'* Sādhu sambahulā iiāti api rukkhā araīajā
vato vahati ekattham brahantam pi vanaspatin !* "' ti (c)
ādinā Rukkhadhammajātakam kathest. 674, 29
(a) J IV 207 (9 J III 174 (o) J I 329
1 P "parihārasambhedanimittam 19 AGm "jātakā
2 AGm vatti; BGM pavatti B Pathavi-uddriyajataka
3 ABGGmMPāropime; DAāropite P Dukajātaka
4 ABGGNM palāla 1-11 BG omit
5 ABGGnM ?khandh' àdihi 1? BG omit; DA ?karana-
* ABGGnM àvalim 1 Bm adds Duddubhāyati bhad-
* ABGGnM ghatetvā dante ti ádinà Pathavi-udriya-
5 AGM jātakā daddubhatīti jātakam kathesi
? AGm jātakā 14 BMP vanappa-
295
674, 33
674, 34
675, 15, 27
675, 27, 29
676, 7
676, 2I
676, 25
676, 31
676, 31
676, 35
677, 9
677, I0
677, 15
677, 15
677, 18
677, 21
290 DIGHA-ATTHAKATHA-TIKA
'* Sammodamānā gacchanti jālam ādāya pakkhino
yadā te vivadissanti tadà ehinti 15 me vasan "' ti (€)
ādinā Vattakajātakam kathest.
* Attadandà bhayam játam janam passatha medhakam !*
samvegam !' kittayissàmi yathà samvijitam !5 maya"
t1 (9?
adina Attadandasuttam hathest.
Tam-tampalobhanakiriyā !? kāyavācāhi parakkamantiyo
ukkaņihantūti sāsanam pesentītī *% vuttā.*? Kuņāladahe ti
Kuņāladahatīre patitthāya. Pucchtapucchītam ** kathest,
anukkamena Kuņālasakuņarājassa pucchanappasangena
Kuņālajātakam kathessāmiti. Anabhiratim vinodest itthī-
nam dosadassanamukhena kāmānam ādīnav okāra-sankile-
savibhāvanena.
Kosajjam vidhamitvà purisathàmaparibrühanena uttama-
purisasadisehi no bhavitum vattatiti uppannacittā. Avissat-
thakammantā ti arativinodanato patthāya avissatthasama-
nņakammantā, apariccattakammatthānā ti attho. Ntisīdituņ
vattatīti Bhagavā cintesiti yojanā.
Paduminiyan ti padumassare. V4kasimsu gunagana-
vibodhena. Ayam imassa ... pe ... na kathesíti iminà
maūīassa lajjamānā attanā patividdhavisesam Bhagavato
n' ārocesun ti dasseti. Kkīyw āsavānan ti ādinā tattha
kāraņam āha.
Osatamatte *? ti Bhagavato santikam upagatamatte.
Ariyamaņģale ti ariyasamūhe. Pācīna-Yugandhara-parik-
khepato ti Yugandharapabbatassa pācīnaparikkhepato, na
bāhirakehi uccamāna-udayapabbatato. Rāmayņeyyakadas-
san atthan ti Buddh' uppādapatimaņditattā visesato
ramaniyassa lokassa ramaņīyabhāvadassan" attham. UWan-
(d) J I 209 (e) Sn 935
15 BG ehissanti 19 AGmM *kiriyáàyam
1$ Bn medhagam ?0 Bm pesenti only
17 ABGGM sangedham 21 DA pucchitam pucchitam
18 ABGGNnM sangahitam 22 BmP osīdamatte
P mam jitam
MAHĀSAMAYASUTTAVAŅŅANĀ 297
ghitva utthahitvā. Evarūpe khaņe laye muhutte ti yathāvutte 677, 21
candamandalassa utthitakkhane utthitavelàyam utthita-
muhutte ti uparūpari kālassa vaddhitabhavadassan'
attham tathā** vuttam.
Tesam bhikkhūnam jāti-ādivasena Bhagavato anurūpa-
parivāritam dassenti Tatthdti ādim āha. 677, 25
Sampannadevatā ti āsannatthāne jhānasamāpattim samā- 678, 5
pannadevatà. Calimsáti utthahimsu. Kosamattam thā- 678, 7
nam sadd’ antaram. Jambudīpe kira ādito te-satthimattāni 678, 12
nagarasahassāni uppannāni, tathā dutiyam, tathā tatiyam,
tam sandhāy' āha tikkkattum te-satthiyā nagarasahassesitti. 678, 14
Te pana sampiņdetvā satasahassato param asītisahassāni
navasahassāni ca honti. Navanavutiyā ?* doņamukhasatasa- 678, 14
hassesūti *5 navasatasahassādhikesu *$ navutisatasahassesu *%
doņamukhesu. Doņamukhan ti ca mahānagarassa āyuppat-
titthānabhūtam pādanagaram vuccati. Channavutiyā pai- 678, 15
tanakotisatasahassesitti chakoti-adhika-navutikotisatasahas-
sappattanesu. Tambapaņņidīpasadisesu ?” chatannāsāya 28 678, r6
ratan’ àkaresu.? Evam pana nagara-donamukha-patta-
naratan' àkar' àdivibhagena ?? kathanam tam-tam-adhit-
thaya ?! vasantinam devatànam bahubhávadassan' attham.
Yadi dasasahassacakkavalesu devata sannipatità, atha
kasmā pāļiyam dasahi ca lokadhātūhiti vuttan
ti āha Dasasahassa... te... adhippetā ti, tena sahassīlo- 678, 20
kadhātu idha ekā lokadhātūti vuttā ti veditabbam. Loha- 678, 25
pāsāde ti ādito kate Lohapāsāde. Brahmaloke ti hetthime 678, 26
brahmaloke.
Yadi tava ?? devatà evam nirantarā, pacchā āgatānam
okáso eva na *? bhaveyyáti codanam sandhay' àha Yathà kho 678, 31
fanáti adi.
2. Suddh' àvaàsakayam uppanna suddh” āvāsakāyikā,
tásam pana yasmà suddh' àvàsabhümi nivàsatthànam,*4
tasmā vuttam suddh āvāsavāsīnan ti. Āvāsā ti āvāsatthā- 679, 6, 7
23 BmP omit 30 BmP °donimukha-
** DA ?navuti 31 Bm "adhivatthāya
25 ABGGNM °mukhañ ca sata- 323 BmPtā
26 ABGGmM omit sata 33 ABGGNM omit
*! BmP "dīp' ādisu * ABGGM nivàásana-
28 DA "ppannāsa |
29 AGG"M and DA ?akaresu
II—U
679, 6
679, 22
679, 29
679, 30
680, 14
680,14,15,18
680, 28
680, 28
680, 29, 30
680, 32
680, 32
681, 2
681, 3,5
681, 16
298 DĪGHA-ATTHAKATHĀ-TĪKĀ
nabhūtā,5 devatā pana orambhāgiyānam itaresaīī 9 ca 3e
samyojanànam ?? samucchindanena suddho āvāso etesan ti
suddh āvāsā.
3. Puratihimacakkavālamukhavattiyjam | otarat? | abiattha
okasam alabhamàno. Evam sesā pi. Buddhànam abhi-
mukhamaggo Buddhavitht. Yāva cakkavala ottharitum
ocaritum 33 na sakkā. Pahata-buddhavīthiyā vdti % Bud-
dhānam santikam upasankamantehi tehi devabrahmehi
valaiūijitavīthiyā va.
Samiti sangati sannipāto samayo, mahanto samayo
mahāsamayo ti àha mahāsamūho ti. Pavaddham
vanam f$avamnamn ti aha vanasando ti. Devaghatā ti
devasamüha. |
Samādahamsūti*'% samāhitam ** lok” uttarasa-
mādhinā sutthu appitam akamsu, tathāsamāhitam ** pana
samādhinā yojitam nāma hotiti vuttam samādhinā yojesun
ti. Sabbesam gomuttavank” ādīnam dūrasamussāritattā 43
sabbe ... fe ... akarimsu. Nayati asse etehiti net-
tāni yottāni. Avīthipatipannānam assānam vīthipati-
pādanam rasmiggahaņena pahotiti 1+ sabbayottānt ** gahetvā
acodento ti vatvā tam pana acodanam avāraņam evāti āha
acodento avārento tī.
Yathā khīlam bhittiyam vā bhūmiyam vā ākotitam
dunnīharaņam, yathā ca paligham nagarappavesanivāra-
kam,** yathā ca indakhīlam gambhīranemi +” sunikhātam “8
dunnīharaņam, evam rāg ādayo sattasantānato dunnī-
haranà nibbànanagarappavesanivaraka * cáti te khī-
lam paligham indakhīlan ti ca vuttā. Tanhā-
ejāya abhāvena anejā paramasantutthabhāvena cātuddi-
sattā appatihatacārikam caranti.
Gatāse ti gatā eva, na pana gamissanti parinitthi-
35 ABMGMP āvāsana- 43 BmP dūrasamūhanitattā
55 BG omit | 44 ABGGNM pi hotiti
3 AGmM yojanànam; BG omit 45 ABGGmMP omit sabba
38 AGmM omit 1$ Bm ?nivàranam
BnP ovari- P ?nivaritam
39 AGm bahavá ti f “4 ABGGmM gambhiram nemam
BG bhavā ti P gambhīram nesam
M bavā ti 15 AGM sunitam
19 ABGGnM "dahimsūti BG sunimātam
41 BmP samādahitam M sunivātam
44 BmP yathā- 49 BmP "nivāraņā
MAHASAMAYASUTTAVANNANA 299
tasaraņāgamanattā *' ti. Lok' uttarasaranagamanam adhip-
petan ti āha nibbernatika-saraņāgamanena gatā ti. Te hi
niyamena apāyam* na gamissanti, deva-
kāyaū ca paripūressanti. Ye pana lokiyena
saraņāgamanena Buddham saraņam gatāse, na te gamis-
santi apāyam,*' sati ca paccay' antarasamavāye pahā-
ya mānusam deham, devakāyam pari-
pūressantiti ayam ettha attho.
4. Etesan ti devatāsannipātānam.*?* Idāntti imasmim
kale. Buddhānan ti aitīīesam Buddhānam abhāvā.
Cittakallatā cittamaddavam. Kim pana Bhagavatā tāva
mahante devatāsamāgame tesam nāmagottam kathetum
sakkā ti? Āma sakkā ti dassetum Buddhā nāma mahantā ti
adi vuttam. Tattha difhan ti rūp” āyatanam āha, sutan ti
sadd' āyatanam, mutan ti sampattagāhi-indriyavisayam 55
gandha-rasa-potthabb' àyatanam, visifidtan ti vuttávasesam
sabbam iieyyam, pattan ti pariyesitvā apariyesitvā vā
sampattam, pariyesitan ti pattam appattam vā pariyit-
tham.5* Anuvicaritam manasā ti kevalam manasā álocitam.
Katihaci nīl' ādivasena vibhaitarūp' ārammaņe** ti abhidham-
me nīlam pītakan ti ādinā vibhatte yattha katthaci rūp
àárammane kiüci rüp' àrammanam và n' atthiti yojanà.
Bherisadd' ádivasenáti etthápi es' eva nayo. Yan ti yam
ārammaņam. Etesan ti Buddhānam. Idāni yathāvuttam
attham pāļiyā samatthetum Yathdhāti ādi vuttam. Tadā
jānanakiriyāya apariyositabhavadassan' attham Janamáti
vatvà yasmà yam kifici fieyyam nàma, sabbam tam Bhaga-
vato 59 afifiátam ë” nàma n' atthi, tasmā vuttam tam aham
abbhasifiásin ti. Na olokenti payojanàbhavato. Vifarità na
kamm' āvaraņena samannāgatā ti ādinā nayena vuttā.
'* Yassa mangalā samūhatā ” ti (?
ārabhitvā 58
(t) Sn 360, 361
50 BMP saraņagamana for — 56 ABGGNM "yettham
saraņāgamana throughout. ss pA "ārammaņesu
51 Bm apayabhümim $$ BmP "tā NES,
52 A "patitānam 57 AGmM aññata ; BG aññatha
53 M °gahita- 58 BG ārambhitvā
681, 16
681, 24, 25
681, 25
681, 27
681, 36
682, I
682, 1
682, I
682, 1
682, 1
682, 2
682, 2
682, 3, 5
682, 5
682, 6
682, 8
682, 9
682, 13
682, 19
682, 19
682, 20
682, 21
300 DĪGHA-ATTHAKATHĀ-TĪKĀ
'* Rāgam vinayetha mānusesu dibbesu
kàmesu cà " ti (P
ādinā ca rāganiggahakathābāhullato 9 Samsmnāparibbā-
janiyasuttam rāgacaritānam sappāyam.
'* Piyappabhūtā kalahā vivādā
paridevasokā sahamaccharā cà "' ti (&
ādinā kalah’ ādayo yato dosato samutthahanti, so ca doso
yato piyabhàvato, so ca piyabhàvo 9 yato chandato
samutthahanti, iti phalato, kāraņaparamparato $8! ca dose
ādīnava-vibhāvanabāullato % . Kalahavivádasuttam dosa-
caritānam sappāyam.
*" Appam 5 hi etam nálam $* samàya 9?
duve vivādassa phalāni brūmi
etam pi disvā na vivādiyetha
khemābhipassam avivādabhūmin ” ti (b)
adina nayena sammohavidhamanato paññaparibrühanato ca
Mahāvyūhasuttam °$ mohacaritanam sappayam.
“ Parassa ce dhammam 6? ananujanam $9
bālo mago % hoti nihīnapaūno,
7%sabbe va bālā sunihīnapaīīiā 7
sabbe v' ime *! ditthiparibbasana " ti (D
ādinā nayena sanditthiparāmāsitā-panayanamukhena savi-
sayesu ditthigahaņesu visata-vitakka-vicchindanavasena pa-
vattattā Cūlavyūhasuttam vitakkacaritānam sappāyam.
() Sn, 360, 361 (&) Sn 863 (à) Sn 896 0) Sn 880
5 ADGGnM rag' adiniggaha- $5 AG"M samāyam
60 ABGGMM piyasabhāvato B samāna
61 ABGGMM kāraņā- P pamāya
e62 ABGGNMM ādīnavam- 66 ABGGNM "vyūhali ca suttam
$3 ABGG"M appa ` *! AG" dhamma; M dhammá
* B panáyam; G nāyam 65 AGmM mānānu-
Bm na alam 69 AGMP mugo
: 70-70 BG omit
" BGM p' ime
MAHÁSAMAYASUTTAVANNANA 30I
" Mülam papaūcasankhāyā ti Bhagavā
manta asmiti sabbam uparundhe 22
yà kàci tanhà ajjhattam
tāsam vinayā "3 sadà sato sikkhe " ti J)
papaficasankhāya mūlam avijjādikilesajātam asmiti pavat-
tamānaīi cāti sabbam mantāya ”* paūiiāya uparundheyya.
Yā kāci ajjhattam rūpataņhādibhedā taņhā uppajjeyya,”
tāsam 7% vinayāya vūpasamāya sadā sato upatthitasati
hutvā sikkheyyāti evam ādi upadesassa saddho va bhāja-
nam. Tassa hi so atth' āvaho 77 ti ”” Tuvatakasutiam 78
saddhācaritānam sappāyam.
* Vitatanho ?? pura bheda 9? ti Bhagavā
pubbam antam anissito ?!
vemajjhe 8? nüpasankheyyo 5?
tassa n' atthi purakkhatan $* ” ti %)
yo sarirabhedato pubbe va pahinatanho, tato eva atit'
addhasafinitam purimakotthàsam tanhànissayena anissito,
vemajjhe paccuppanne pi addhani ratto ti àdina na $5
upasankhátabbo, tassa arahato taņhāditthi-purakkhārā-
nam 9 abhàávà anágate addhani kiüci purakkhatam n'
atthiti ādinā evam gambhīrakathābāhullato Purābhedasut-
tam buddhicaritānam sappāyan ti katvā vuttam Atha
nesam sappayam 9? ... pe ... vavatihapetvā ** ti. Mana-
sákásíti evam cariyāvasena **? manasi katvā puna tam
parisam ?! attano desanānikkhepayogyatāvasena manasi
akāsi. Att' ajjhāsayena *1 nu kho jāneyyāti *? par' ajjhāsay”
ādim anapekkhitvā ** mayham yeva ajjhāsayena ārad-
0) Sn 916 (k) Sn 849
72 ABGGMM uparuddhe 82 ABGGMM "majjho
P ?rundheyya 83 BG *kheyya
73 ABGGNM vinayāya ** P pure-
734 Bm manta $5 BmP omit
35 ABGGmM °yyum $6 AGnMP °purekkha-
78 ABGGnM tàvasam BG ?purekkhara
77? ABGGMM attho va hoti 87 DA sappāya
*8 AGm Tudavataka- s AGmM vavatthā-
M Tudamataka- 99 BmP cariyaya-
DA Tuvatakapatipadam 90 BmP sadisam
739 BG °tanhāya 31 ABGG®M omit att’
so M °bhedo 92 BG jāneyyāsīti
9? BG "te 935 BG anatthapekkhi-
682, 22
682, 22
682, 17
682, 24
682, 24
682, 24
682, 25
682, 25
682, 30
682, 31
685, 9
683, 20
683, 27
683, 2
684, 10
684, 10, II
684, 11
684, 11
684, 11
684, 12
684, 13
. 94 AGn áraddham-
302 DIGHA-ATTHAKATHA-TIKA
dhadesanam ?* jàneyya nu kho. Par ajjhāsayenāti sanni-
patitāya parisāya kassaci ajjhāsayena. Ah uppattikenāti
idha samutthita-atth' uppattiya. Pucchāvasendti kassaci
pucchantassa pucchāvasena ; āraddhadesanam * jāneyyāti.
Sace Paccekabuddho bhaveyyáti idam imesam sattànam **
desanāya pucchā Paccekabuddhānam bhāriyā, avisayā cāti
dassan' attham vuttam. Ten' àha So z na sakkuneyyáti.
Ettha ca yasmà ?? na ?? anumatipucchà kathetukamyatà-
pucchà và yuttà, atha kho ditthasamsandanapucchasadisi
và 9 vimaticchedanapucchāsadisī và pucchà yuttā,* tāva
puggal” ajjhāsayavasena pavattitā nāma honti, na yathā-
dhammavasena. Tattha yadi Bhagavā tathā sayam eva
pucchitivā sayam eva vissajjeyya, sunantīnam devatānam
sammoho bhaveyya: Kim nām” etam Bhagavā pathamam
evam āha, puna pi evam āhāti andhakāram pavitthā viya
honti, tasmà vuttam evam p eià devaià ma sakkhissanti
pattvijjhītun ti. Yathadhammadesanàyam pana kathetu-
kamyatāvasena pucchanena sammoho hotiti.!% Suriyo
uggato ti āha devasangho āsannatarabhāvena obhāsassa
vipula-uļārabhāvato.
Ekissā lokadhātuyā sutte agatanayena sabbatth' eva pana
apubbam acarimam dve Buddhà nàma na hont' eva. Ten'
ev' àha Ananlásu ... e... addasáti.
Gāthāyam pucchāmiti nimmitabuddho Bhagavantam
pucchitum okasam kārāpesi. Munin ti Buddhamunim.
Pahütapaññan ti mahāpaññħñam. T7yņan ti catur oghatiņ-
nam. Pārapatan '%! ti nibbānappattam, sabbassa và fiey-
yassa pāram pariyantam gatam. Parintbbutam sa-upādisesa-
nibbānavasena. T%ttaitan 1% ti avatthitacittam lokadham-
mehi akampaneyyataàya. Nikkhamma gharā panujja kāme
ti vatthukāme panuditvā ghar” āvāsā nikkhamma. Ka-
tham 199 bhikkhu samma so loke paribbajeyyāti'%4 so bhikkhu
katham sammā paribbajeyya gaccheyya VA y. anu-
palitto hutvā lokam atikkameyyāti attho.
99 AGmM add va; BG add ca
95 ABGGMM āraddham- 1900 ABGGmM hoti
96 BMP suttānam 191 BmP pārangatan
97” A samāna 102 A(m nitthita-; BGM thitan
Gm samádàna 1098 ABGGnM add tam
98 ABGG®M omit | 104 AGm pariccajeyyáti
MAHASAMAYASUTTAVANNANA 303
s. Silokam anukassāmtti ettha siloko nàma
pādasamudāyo,!5 isīhi vuccamānā '$ gāthā ti pi vuccati.
Pādo va niyatavanņānupubbikānam padānam samüho,
tam stlokam anukassāmi '%7 pavattayissāmiti attho ti āha
akkhara...te... pavaitayissāmtti.
Yattháti adhikarane bhummam. Amenditalopená-
yam 195 niddeso ti àha yesu yesu thānesūti. PBhummā ti
=- bhümipatibaddhanivasa. Tam tam missiláà ti tam tam
thànam nissitavanto, nissāya vasamānā, tehi saddhim
silokam anukassāmiti adhippāyo.
Yesītā gtriīgabbharan ti iminā tesam vive-
kavāsam dasseti, pakhttattā samāhttā ti iminā
bhāvanābhiyogam. Bahujanā | paücasatasankhyatta.199
Patipakkhābhibhavanato tej ussadatāya ca sīhā viya
pavivittatāya "9 nilīnā. Zkattan ti ekībhāvam. Odātacittā
hutvā suddhā ti arahattamaggādhīgamena pariyodātacittā
hutvā suddhā, na kevalam sarīrasuddhiyā va.
Vippasannā ti aryamaggappasadena visesato
pasannā. Cittassa āvilabhāvakarānam kilesānam abhāvena
anāvilā. BPBhikkhū jānitvā ti bhinnakilese bhikkhü: Ime
dibbacakkhunā ete devakāye passantīiti jānitvā.
Savan' ante jātattā tī dhammasavanapariyosāne ariyāya !!
jātiyā jātattā. Idam sabban ti idam Bhiyyo paūca-
sate ti adikam sabbam.
Tad atthāya viriyam karimsūti dibbacakkhuiiāņābhinī-
hāravasena '!? viriyam ussāham akamsu. Ten’ āha !!3 na
tam tehtti 113 adi.
Sattarin "14 ti ta-kārassa ra-kār ādesam katvā vuttam,
sattatin ti attho. Sahassan ti pana anuvattati, sattati-
yogena bahuvacanam. Ten’ āha eke sahassam, eke sattati-
sahassāntti.
Anantan ti anta-rahitam, tam pana ativiya ma-
hantam nāma hotīti āha vzpulan ti.
105 BmP *dayo 119 AGm pativitta-
1906 AGM "māne; BGM "māno 111 BmP ariya
107 AGM add karissāmi 1123 ABGGnM "iiāņāyābhi-
108 BmP āmedita- 113-113 Context not discernible.
19 AGmM ?sankhatta |. | 14 DA sattatin with v.l. sattarin
BG *sankhāttā
684, 17
684, 17
684, 17
684, 19
684, 19
684, 20
684, 21
684, 23
684, 24
684, 25, 27
684, 28
684, 28, 30
684, 33
685, 1
685, 8
?
685, 18
685, 18
685, 20
685, 20
685, 26
685, 27
685, 29
685, 30
685, 31
685, 33
685, 35
686, 1
686, 1
686, 2
686, 4
686, 4
686, 9
686, 13
686, 13
686, 15
686, 25
686, 25
686, 26
686, 32
687, 5
304 DIGHA-ATTHAKATHA-TIKA
Vavakkhitvanáti!$ nànacakkhunà visum visum
avekkhitvā ; vavatthitvaànáti !* pi pathanti, so ev' attho.
Tam avekkhanam nicchayakaraņam hotiti āha vavattha-
tetvā 117 ti.
Pubbe vuttagāthāsu tatiyagāthāya pacchim” addham
catutthagāthāya purim' addhaü ca sandhày' àha $ubbe
vuttagātham eváti. Vijànanam !!* pi ca !!* dassanam eváti
aha fassatha oloketháti. Vacáàyatapavattitabhavato !!? anu-
patipātiyā va kittaytssāmīti vadati.
7. Satta sahassāni !?° sankhāyāti Satta sahassā.
Yakkhā yevāti yakkhajātikā eva.
Ānubhāvasampannā ti mahesakkhā. I ddhimanto ti
và mahânubhāvā. Jutimanto ti mahappabhā.
Vannavanto ti abhikkantavaņņā. Yasassino ti
mahāparivārā c eva patthatakīttisaddā ca.
Samiii-saddo samip' attho ti adhippayen' āha 121
bhikkhūnam santikan ti.
Hemavatapabbate !?? ti Himavato samīpe (ia phata,
8. Ete sabbe tti ete sattasahassa Kāpilavatthavā,
chasahassā Hemavatā, tisahassā Sātāgirā ti yathāvuttā
sabbe p1 soļasasahassā.
Rājagahanagare ti Rājagahanagarassa '** samīpe.
Tan ?+ ti kumbhīram.
9. Kāmam pācīnadisam pasāsati, tathā pi catusu pi
disāsu saparivāradīpesu catusu pi mahādīpesu Gandhab-
bānam jetthako. Katham ? Sabbe te tassa vase vatianti.
Kumbhandànam adhipatiti àdisu pi es'
eva nayo.
Tassdti !?5 Virūļhassa. Tādisā yevāti Dhataratthassa
puttasadisā eva puthuttato,??* nāmato, balato iddhi-
ādivisesato ca.
Sabbasaūgāhikavasenāti dasasahassilokadhātuyā paccekam
115 AGm ?tvà fianáti 120 BG sahassa
BmP avekkhitvā ti 121 ABGGmM abhippā-
15 ABGGnM náti only 122 ABGGmMM Hemavataka-
17 ABGGmM "petvānā DA Himavanta- |
118-118 ABGGnM vijānanam iva 123 ABGGNM "nagara
1* ABGGnM vācāyakavatti- 14 D nam
bhāvato 125 BmP tassāpi
P vācāyakapavattita- 126 Bm puthutthato
MAHASAMAYASUTTAVANNANA 305
cattāro cattāro maharajano ti tesam sabbesam saüganhana-
vasena. Ten' āha Ayam h' ettháti ??? adi. 687, 5
Caturo disā ti catusu disāsu. Caturo disā jalamānā 687,11,13,14
samujjalantā obhāsento. Yadi evam mahatiyā parisāya
āgatā '** katham Kāplavatthave vane thiītā ti āha Te 687, 14
fanáti àdi.
10. Tesam mahārājānam dāsā ti yojanā. Māyāya yuttā,
tasmā māyāvino. Vaīcanam etesu atthi, valīīcane 687, 17
vā niyuttā ti vaiicanikā. Kerātsyasātheyyenāti 1** nihīnasa- 687, 20
thakammena.!?9
Māyā etesam atthiti māyā, te ca paresam vaīūcan' attham 687, 24
yena māyākaraņena '! māyā ti vuttā, tam dassento
māyākārakā ti āha. 687, 24
Ettakā dāsā ti ettakā Kuteņdu-ādikā Nighaņdupariyosānā 687, 30
atthamahārājānam dāsā.
Devarājāno ti devā hutvā tam-tam-devakāyassa rājāno. 688, 1
Citto ca Seno ca Cittaseno cāti tayo ete devaputtā pāļiyam
ekasesanayena vuttà ti àha Cito cáti adi. 688,
Bhikkhusangho samito sannipatito ettháti bikkhusangha- 688, 14
samitum tma vanam.
1I. Nàgasa-dahavásikà ?* ti Nāgasa-rahadanivāsino.! 688, 17
Tacchako 5* kira nāgarājā cirakālamato,!*5 tassa parisa
mahati paramparāgatā atthi, tam sandhāy” āha saka !?% 688, 17
Tacchakāya nāgaparisāyāti.
Yamunāvāsino ti Yamunāyam vasanakanāgā. 688, 24
Nāpgavohārenāti hatthināgavohārena. 688, 27
Vuttappakàre ti Kambal Assatare thapetvà itare vuttap- 688, 29
pakáranaga.?? Lobhábhibhüta ti aharalobhena abhibhütà. ^ 688, 3o
Dibb' ànubhávato !38 ti dibb' ānubhāvato dibb' ānubhāva- 688, 31
hetu và dibba.
Citra-supaņņā 139 ti nāmam vicitrasundarapattavantatāya. 689, 3
t3
127 pm c'ettháti; DA pan' ettha 134 BmP tatth' eko
128 BmP āgatānam 135 Bm «kālam vasato
129 ABGGNM kerātika- P ?kàla sato
130 Bm ?sathena- 136 BmP omit
131 ABGGnM *kāra- 137 BG omtt nāgā
132 AG nāhāsa-; M nābhasa- 1385 BmP "bhāvatā
133 AGM nāsa-rahada- 139 A(m Vicita-
BG nàga-rahada- BGM Vicitra-
BmP nāgasa-daha- DA Citrā-
M nābhasarahada-
689, 7
689, 7-9
689, 10
689, 13, 12
689, 14
689, 14
689, 23
689, 22
689, 25
689, 34
690, 3
690, 3
690, 6
690, 6, 7
690, 9, Io
690, 12
690, 12
690, 15
690, 17
690, 17
306 DĪGHA-ATTHAKATHĀ-TĪKĀ
Upavhayautā upecca kathentā. Kākolūka-
ahinakul” ādayo viya aiiiamaīam jātisamudāgataverā pi
samānā mittā viya... pe... hatthatutthacīttā aūūtiamaūnas-
min ti adhippàyo. Buddham yeva te saraņam gatā Buddh’
ànubhàven' eva mayam aiīiamaīīasmim mettim patila-
bhimhāti.
12. Bhātaro ti methūnabhātaro. Ten' àha Swjà-
taya 40 Asurakaūiāya kāraņā ti. Tesdti asuresu. Kāla-
kaūjā ti evam nāmā. Mahābhimsā ti bhimsana-
kamahāsarīrā.
Abhabbā ti sammattaniyāmam okkamitum na bhabbā,
acchandikaitā tādisassa chandass” eva abhāvato.
Balino mahā-asurassa abbhatītattā tassa putte eva
kittento Bhagavà Satas ca Balsputtànam ti
ādim āha. So kira sukhumam attabhāvam māpetvā upa-
gacchi.
I3. Kamman 1! katvà ti parikammam katvà. MNibbattā
ti upacarajjhànena nibbatta. Appanajhanena pana nib-
battà brahmàno honti, te parato vakkhati subrahmā ti
adina; ayañ ca kàmávacaradevata 122 vuccati. Ten’ ev’
āha Mettā-karuņā-kāyikā ti mettājjhāne ca
karuņājjhāne ca parikammam katvā nībbattadevā ti. Mettāj-
jhāne karuņājjhāne ti mettājjhānanimittam karuņājjhāna-
nimittam, tad atthan ti attho.
Te āpodev” ādayo yathāsakam vaggavasena thitattā
dasadhà thità. Yàva karunakayika dasadevakāyā. Nānaita-
vannā ti nānāsabhāvavaņņavanto.
14. Veņhudevatā ti Veņhu nāma devatā, evam Sakalī
devatā. Asamadevatā ca Yamakadevatā ti dve assiniyo !3
ti vadanti, tappamukhā dve devanikāyā.
Candassápanisàá devá ti candassa upanissayato
vattamànà tassa purato ca pacchato ca passato ca dhávana-
kadevā. Ten' āha candanissitakā devā ti. Suriyas-
sūpanisā nakkhattanissitā '44 ti etthāpi es eva nayo.
Kevalam vātavāyanahetavo devatā vātavalāhakā.. Tathā
kevalam abbhapatalasaiīcaraņahetavo abbhavalāhakā. Uņ-
409 ABBmGmMP Sujāya
HM! DA parikammam
12 AGm "devā tathā
144 BmP ayaniyo
144 BG add devā
DA ?nissitakà
MAHASAMAYASUTTAVANNANA 307
happavattihetavo xyhavalāhakā. Vassavalāhakā 145
Pajjunnasadisā '6 ti. Te idha na vuttā.
Vàsudevata 4^? nāma eko devanikāyo, tesam pubbanga-
mattā Vāsavo, Sakko.
Das ete ti ete Veņņudevatādayo Vāsavapariyosānā
dasa devakaya.
15. LImáníti Jalamaggiti !$ ca Sikhārivāti '%% ca imāni
tesam 1% nāmāni.!š0 Keci pana ma-kāro padasandhikaro
Jalā ti ca Aggiti ca Sikhārivāti !*? ca imāni tesam nāmāniti
vadanti.
Ete 151 ti tesu !*? eva Aritthakā Rojā ti ca vuttadevesu
ekacce, ummāpupphanibhāsino vaņņato ummāpupphasa-
disā ti evam attho gahetabbo, afitiathā ekādasa devakāyā 153
siyum.
Das’ ete ti ete dasa Sahabhū-dev” ādayo Vāsavanes!i-
pariyosānā 5+ dasa devakāyā. Ten' eva nikayabhedavasena
dasadhā va āgatā.
16. Samānā ti ādi tesam devānam nikāyasamudā-
gatam nāmam. Evam sesānam pi.
Das ete ti ete Samānādikā 5 Mahāpāragapariyo-
sānā dasa devakāyā. Ten' eva nikāyabhedena dasadhā
va 156 āgatā.
17. * Sukk' ādayo tayo devakāyā.
Pāmokkhadeva 157 ti pamukhā padhānabhūtā devā.
Dīsā ti disāsu. Devo ti megho.
Das ete ti ete Sukk' àdayo Pajjunnapariyosana
dasa devakāyā, ten” eva !5$ nikāyabhedena dasadhā āgatā.*
18. ** Das ete ti ete Khemiyādayo Paranimmi-
tapariyosānā dasa devakāyā, ten' eva !$ nikāyabhedena
dasadhā āgatā.** Khemiyà Katthakādayo ca paīīcāti 159
chadevakāyā !* Tāvatimsakāyikā ti vadanti.
pana
145
BGM omit 154 ABGGMM Vāsavasesi-
166 ABGGmM Pajjanūpanisā 155 ABGGMM samādi nāmakā
14 BmP Vasu- 156 BBmnGP omit
148 AGm Jalaggiti *...* ABG omit
149 AGm $Sikkhā- 157 DA pāmokkhā devatā
150 ABGGNMM omit 158 BmP te deva
151 ABGGNMP eke **..,.** BG omit
152 ABGGnmM ekesu 159 BmP paficápi
183 ABGGNM devanikāyā , 160 BmP sadeva-
690, 18
690, 21
690, 23
690, 29
690, 29
690, 32
691, 3
691, 4
691, II
691, 13
691, 15
691, 21, 22
691, 23
691, 23
691, 34
691,35
692, 4
692, 4
692, 9
692, 10
692, 12
692, 13
692, 18, 19
692, 18
692, 22
692, 25
692, 26
692, 31
692, 33
692, 34
692, 35
693, 9
693, 18
308 DĪGHA-ATTHAKATHĀ-TĪKĀ
1. Nàm' anvayenáti!*! namánugamena āpode-
vatā ti ādi-nāmasabhāgena. Ten' ev āha nāmabhāgena
nāmakotthāsenāti.
Sabbā devatà ti dasasahassilokadhatusu !9? sabbà pi
devatà. Nddisati tam-tam-nàmasabhàgena ekajjham katvà.
Pavutihā ti pavāsam gatā viya apetà ti aha vzgatā ti.
Pavutthā vā pakārato vutthā vusitā, tena 1°% jāti 1%3 vusi-
tabbā assāti pavutthajāti.1%4
Kālakabhāvā sankilesadhammā, sabbaso tad abhāvato
kālakabhāvdtītam Dasabalam.tē5 Sasalaūīchanābhāvena 1*%
và asitātigo 16? kalakabhavátito !9? yadi siyà!99 cando,
tādisam candam viya strtyā virocamānam.
20. Eko Brahmā ti Sagāthavagge!*? agato Subrahmade-
vaputto.
Brahmaloke nibbattitvā hetthimesu maggesu !?? patitthità
ariyabrahmāno, na suddh” āvāsabrahmāno.
Tissa-Mahābrahmā puthujjano, yo?”! aparabhāge manus-
sesu nibbattitvā Moggalīputta-Tissatthero jāto.
Sahassam brahmalokānan ti brahmalokā !7? etesan ti
brahmalokā, Brahmāno, tesam brahmalokānam, Brahmu-
nam !73 sahassam ; !7* sattalokapariyāyo vāyam ''5 loka-
saddo ti āha Mahābrahkmānam sahassam āgatan ti. Anan-
taragāthāya āgatā ti vuttapadam eva atthavasena vadati.
Yatthāti yasmim brahmasahasse Aie Brahme ti tad aūīie
Brahmàno. Abhitthavitvà tilthati vannena. yasasà ayuna ca.
Issará ti ten' eva vasavattanena !7$ sesabrahmánam
adhipatino.
Kaladhammasamannagato !?? kalassa pāpimassa mārassa
bālabhāvam passatha, yo attano visaye niratthakam parak-
kamitum vāyamati.
Vitarágabhav' avahassa dhammasavanassa !?5 antaraya-
161 BG nāmam vasenāti 169 BmP sagāthaka-
162 ABGGMM "sahassa- 170 BmP omit
163 ABGGmM te idāni vusitā ’dāni 171 BGM so
14 ABGGmM ^jàtikà 172 BmP "Joko
Bn pavuttha- 173 BmP omit
165 BG "balassa 174 ABGGMM sahassa
166 BG laiūijana- 175 BmP cāyam
BmP laiicanā- 176 BG "vattam te
167 BG "tino 177 BG ?gamato
168-166 DmpP ?bhavátitaya siriya 178 Bm dhammassa-
MAHĀSAMAYASUTTAVAŅŅANĀ 309
karaņena avītarāgā rāgena baddhā eva nāma hontiti
vuttam rāgena baddham 17? hotūti.1%9
Bhayānakam saram 81 katvà ti bheravam mahantaf ca
saddam samutthapetvā. Idàni tam saddam upamāya das-
sento Y athā ti ādim āha.
Kaūcīti tasmim samāgame kañci devam !8? vā mānu-
sam 33? attano vase vattetum asakkonto asayamvasi !9?
sayaīī !$% ca na attano vase thito.. Ten' aha Asayam-
vasíti!9 adi. = | lie
22. Vītarāgehtti desanāsīsam etam. Sabbāya pi hi
tattha samāgataparisāya sā !%% mārasenā apakkantā va.
Na? sam!7? lomam tt tūjayum tesam loma-
mattam pi na cālesum, kuto antarāyakaraņam. Iti yattakā
tattha visesam adhigacchimsu, tesam sabbesam pi antarā-
yākaraņavasena attho vibhāvetabbo, vītarāgagahaņena vā
188 pageva vītarāgā vītarāgabhāvino '*$ ca tattha sangahità
ti veditabbam.
Māro imam gātham abhāsi acchariy” abbhutacittajāto.
Katham hi nàma tàva ghorataram mahatim vihimsakam 189
mayi karonte pi sabbe p' ime nibbikàára samahità eva.
Kasmà? Vijitàvino ime uttamapurisa ti. Ten’ āha
Sabbe ti adi.
Yàdiso ariyánam dhammanissito pamodo,!*? na kadāci
tādiso anariyānam '! hotiti sāsane bhiteht ariyem iccetam
vuttam.
Vi-saddena vinā kevalo pisuta-saddo vikhyāt atthavacano
hoti sutadhammassāti àdisu viyáti aha jane sutā 19? vissutā ti.
Dūre ti dūre padese.
Daharassa antarāyam pariharantī Va sakkā bhante sakalam
kāyam dassetun ti avoca.
Mahāsamayasuttavaņņanāya
Līn atthappakāsanā.
179 P bandham
180 ABGGmM hotīti
187 BmP nesam
188-188 BmP sarāga-vītarāga-
131 BmP add ca; DA ravam vibhávino
182-182 BmP devatam mānusakam 189 AGm vibhisakam
ā BaP vibhimsakam
vā
183 ABGGNM āsayamvasiti zes
AGn sam pamādo
184 BG bhayaū BGM yam pamādo
185 AGmM āsa- 191 ABGGmM ariyānam
186 Bmp omit 192 BaP omit
693, 22
693, 30
693, 31
693, 35
693, 35
694, 20
694, 22
694, 24
694, 25
694, 27
694, 29
695, 26
696, 6
697, 4
697, 5, 6
697, 8
697, 15
697, 15
697, 17
698, 2
698, 2
XXI
Sakkapañhasuttauannana
I. I. Ambasandànam !' adūrabhavattā * eko pi so brāh-
maņagāmo Ambasaņdā 3 tv” eva bahuvacanavasena vuccatt,
yathà
'" Varanà nagaran " ti.?)
Vedi eva * vediko,5 vediko * eva vediyo * ka-kàrassa ya-
karam katvā, tasmim vediyake.” Ten’ āha maņtvedi-
kāsadisendti ādi, indanī” ādimaņimayavedikāsadisenāti
attho.$
Pubbe ti leņakaraņato * pubbe, guhārūpena thità,!?
dvāre indasālarukkhavatī ca, tasmā indasālaguhā ti vuttā
purimavohārena.
Ussukkam vuccati abhiruci, tam pana Buddhadassana-
kàmatàvasena, tathà ussahanavasena 11 ca pavattiyā dham-
miko ussāho ti vuttam. Sakkena sadiso ... pe . . . m' atthi,
yatháha
" Appamádena Maghavà devànam setthatam gato”
ti.»
Parittakendti aparāparam bahum puūiiakammam akatvā
appamattaken” eva puiūiakammena. Sakko pi kāmam
mahāpuñño '? katabhiruttàno hoti, sátisayaya !? pana dib-
basampattiyà viyogahetukena sokena !4 digunitena marana-
(à) AA I 322 (b) Dh 30
1 B ?saccanam * BG vedike
Gm ?saddháànam $ ABGGnM omit
* BG ?bhàvantà 9 BGM lenanā-
M ?bhavattam 19 ABGGnM thito
* B ?saddhan | 11 BmP ussāhana-
M "sandhān 12 BmP ?puiiiia
DA "saņdo 15 AG sātisabhāyāya
4 ABGG*M add vedikā sudassa M sātisahāyāya
atthiti I 14 A omits
5 P vediyo : BGM soke
6 P vediko
310
SAKKAPANHASUTTAVANNANA 3II
bhayena santajjito !? jàto. Ten' àha Sakko !9 bana ... pe
„..17 bhayābhibhūto 15 ahostti.
Dibbacakkhunā devatānam dassanam nāma pativijjhana-
sadisan ti āha pattv?yjhtti.
Pātiyekko vohāro ti āveņiko piyasamudāhāro. Marisaniya-
sampattikā !? ti màarisa. Tesam hi sampattim ** sayam *!
mahānubhāvatāya *? sahanti ubbahanti,*$ aiīfie anissāma-
nakatāya ** c' eva appahutāya ca ** sahanti yeva. Šā
pana 26 nesam marisaniyasampattikatā *7” dukkhavirahita-
tāyāti *% vuttam niddukkhā ti pt vuttam hottti. Ekako váti
devaparisāya vinā āgatattā vuttam, Mātali-ādayo pana
tādisā sahāyā tadā pi ahesum yeva. Tathā hi vakkhati
*" Api cáham ?? ayasmato ?? nemisaddena *! tamhā samā-
. dhimhà vutthito " ti.
Okāsam ndkāst Sakkassa paripàkam 32 agamento, aññesañ
ca bahunnam devànam dhammábhisamayam uddikkha-
māno.$ So 34 ti Sakko.
E van ti vacanasampaticchane nipāto ti āha Evam
hoti ādi. Bhaddan tavdti pana Sakkam uddissa
nesam āsīvādo.
2. Vallabho ... e ... dhammam sunátíti ayam attho
Govindasutt' ādīhi dīpetabbo. Imtnā kat” okāse 35 ti iminā
Paīcasikhena kat” okāse *$ Bhagavati.
Anucartyan ti anucaraņabhāvam, tam pan’ assa
anucaranam nàma saddhim gamanam eváti āha sakacara-
ņam 37 ekato gamanat ti.
098, 7-15
698, 26
698, 27
698, 28, 30
698, 36
698, 36
699, 8, 9
699, 8
699, 19
699, 20
699, 27
699, 28
(C) D II 271
15 BG *tappito 27 BGM "sampattikā
16 AGM ssa P mārisasampatti-
BGM saha 28 AGM dukkhe viratanāyāti
7 BmP omit BmP "virahitāyāti
18 BmP maraņabhayā- 2 AU MSS cāyam
19 P mārisa- 30 P adds va
20 AGm ?patti; Bm ?pattiyo *" Bm cakkanemi-
21 Bm omits; P ayam 32 BG °pakato
22 AGm mahābhāvanāya 33 BmP upaparikkha-
23 BG omit; B*P upatthahanti 34 DA yo |
24 BG nissa- 35 DA "okāsena
Bm ayonisomanasikāratāya 3° M "okāso
P aniyomanakatàya 3 ABGGnM add pana
25
26
ABGGnmMP onit; Bm adds na
AG na
DA sahacariyam
699, 30
699, 30, 3I
699, 31, 34
699, 34. 35
700, 4
312 DIGHA-ATTHAKATHA-TIKA
Sovaņņamayan ti suvaņņamayam. Pokkharan ti vīņāya
donim àha. Dando ti vīņādando. Vetkakā 3 ti tantīnam
bandhanāya c' eva uppīļanāya ca thapetabbā *? vethakā.3%
Pattakan ti pokkharam. Samapaūāsa-mucchanā % muc-
chetvā ti yathà samapaīiiāsa-mucchanā kamato tattha
samucchetum *! sakkā, evam *?* tam sajjetvā ti attho.
Samapaūiāsa-mucchanā mucchetvā ti ca idam devaloka-
niyatam *$ vīņāvādanavidhim sandhāya vuttam. Manus-
saloke pana ekavīsati mucchanā. Ten' ev āha Vīņopa-
masuttavannanayam.
*' Satta sarà tayo gāmā mucchanā ekavīsati
thana 44 ek' ünapaññasa 5 icc' ete saramandalan 19 "" tj, (4)
Tattha chajjo, usabho, gandhāro, majjhimo, patīcamo,
devato 47? nisado 1€? ti ete sattà sarà. Chajjagāmo, majjhi-
magāmo, sādhāraņagāmo ti tayo gāmā, sarasamūhā ti
attho. Manussaloke vadanavidhinà ek' ekassa sarassa tayo
tayo mucchanà katvà ekavisati mucchana. Ek' ekass' eva
ca sarassa satta satta thānabhedā, yato sarassa manda-
taravavatthànam *? hoti, te ek’ ünapaüiasa thaànavisesa.*?
Tisso duve catasso, catasso tisso *! duve catasso ti dvàvisati
sutibheda icchità. Ayam pana ek' ekassa sarassa vasena
satta satta mucchanā antarassa** ca ekāti samapaūīiāsāya
mucchanānam yogyabhāvena vīņam sajjesi.** Tena vuttam
samapaūiāsa mucchanā mucchetvā ti. Sesadeve jānāpento **
Sakkassa gamanakālan ti yojāna.
3. Ati-r-ivdti ra-kāro padasandhikaro, ativa ativiyáti
vuttam hoti.
(4) AA III 390
38 BGM methakā 46 Bm %maņdalā
39 PBmP dhametabbā ** AGm dhovato; Bn dhevato
10 AGN savaūiāsacchanā 48 BmP nisādo
BG samaññasa- 4 AGmMM manātāra-
M samaiifiasamupacchaná BG mandatāra-
DA ?mucchanahi 59 BmP add ti
41 Bm sammucchanam kátum $1 ABGGnM omit
P sammuccha kátum $2 AGM antarakarassa
44 ABGGM eva BG antar' antarassa
43 BmP ?]oke- B antarasarassa
M ?lokiyatam M antaratarassa
* BG thānam 53 BmP vajjesi
B2 tāna for thāna here and below 54 ABGGnM add kim
45 AGm?sa; DBnmc'eküna-
SAKKAPANHASUTTAVANNANA 313
Pakau ... te ... agamāst maranabhayasantajjitattà
taramānarūpo. Ten' ev' āha Nanu cáti *5 adi.
4. Buddhā nāma mahākāruņikā, sa-devakassa lokassa
hitasukh” atthāya eva uppannā, te katham atthikehi
durupasankamā ti āha Aham sarāgo ti adi.
Tad 5% antaram 59 patisallīnā ti yena antarena yena
khanena upasankameyya, tad antaram 57 patisallīnā
jhānam samāpannā. Tadantara-saddo 58 va etarahiti iminā
samān' attho ti āha sampati-patisallīnā 59 vā ti.
Sávesíti yathādhippetamucchanam ** patthapetvā vīņam
vādento tamtam-thān'” uppattiyā pākatībhūtamandatāva-
vattham *%! dassento sumadhura-kamalamadhupānamatta $?-
madhukaravirutāpahāsinilakkhaņo ** pasannabhàni ** sama-
ravam $5 tantissaram sávesi.
Sakyaputto va jhànena ekodi nipa-
ko sato, amatam muni jigimsaàn o *9
Yathà pi muni nandeyya patvà sam-
bodhim uttaman ti
ce evam Buddhūtasamhiiā.*? Buddhüpasamhi-
tattà 9 pana Buddhānam dhammasarīram ārabbha nis-
sayam katvā pavattitā ti āha * dhammo araha-
tām ivāti. Dhammūpasamhitā arahattū-
pasamhitā ca veditabbā.
5. Suriyasamānasarīrā "9 ti suriyasamānappabhāsarīrā.”!
Ten’ āha Tassā kiráti adi.
Yasmā Timbaruno gandhabbadevarājassa Suriyavac-
55 DA omits ca % AGm ppannagana,
5$ AGmM tad anantaram BG papannangana
BG tasatantaram 65 ABGGMM samarasam
5 AGM anantaram e6 BmP jigīsāno
588 ABGGM antaram- 6 ABGGMM Buddhaguņū-
33 DA adds ti pasamhitā
$°, ABGGnM ?ppetam only $$ BmP *?saühità; M omis
61] ABGGMM "mandātārava- 6 AGmM add Buddham ārabbha
vattham Buddham nissayam katvā
62 Bm komala-; P kāmala- pavattitā ti
63 AGmM "karavirutāvahasīlam BG omit
lakkhaņo *€ BmP sūriya-
BG "karavirutam vahāsīlam 1 ABGGMM suriyavimānappa-
lakkhaņo
BmP *kāravi-
II—X
700, IO
700, 12
700, 25
700, 30
700, 30
701, 4
791, 5
701, 8
701, 8
701, 14
701, 15
701, 21
701, 22
701, 32
702, 1
702, 10
702, 21
702, 25
702, 28
702, 28
703. 3
793, 3
703, 10
703, 10
703, 12
703, 15
703, 18
793, 23
314 DĪGHA-ATTHAKATHĀ-TĪKĀ
casa 22 añke 23 jātā, tasmā āha”* devarājānam nissāya tvam
jātā ti. Kalyāņ angatāya kalyāņtti vuttā ti āha sabb'
angasobhane "5 ti.
Rāg' āvesavasena 7% pubbe vuttā gāthā īdāni pi tam eva
ārabbha purato thitam viya alapanto vadatt.
Thanūdaran ti payodharaūī ”” ca udaraü ca
adhippetan ti āha ikanavemajjhan udarat cāti.
Kiūci kāraņan ti kiūci pīļanam.
Pakatim jahitvā thitam abhirattabhāvena.
Vām ūrū ti rucira-ūru, ten” āha vām ākārenāti ?*
ādi. Vāma-vikasita-rucira-sundarābhirūpa-cāru-saddā 7° hi
ek' atthā datthabba.
Na tikhinan ti na tikkham na? lūkham na?! kakkhalam.
Mandan ti mudu siniddham.
Anekabhávo ti anekasabhávo, so pana bahuvidho nàma
hotiti āha anekavidho jàio ti. Anekabhāgo* ti
anekakotthāso.
Tayà saddhim vipaccatan ti tayà sahitass'
eva $3 me tam kammam vipaccatu,** tayà sah' eva tassa
kammassa phalam anubhaveyyan ti adhippāyo. Tayā
saddhim evdti *5 yathā cakkavattisamvattaniyam *$ kam-
mam tassa nissandaphalabhütena itthiratanena saddhim
yeva * vipakam deti, evam tam me kammam tayà saddhim
yeva* mayham vipākam detu.
Ekodtti ekodibhāvam gato, samāhito ti attho.
Jigtmsānos? tī jigimsamāno hoti. Tathābhūto **
va jigimsati nāmāti yathā ** pathamavikappo vutto. Duti-
yavikappena *' vicaratiti kiriyāpadam āharitvā attho vutto. `
Nandeyyan ti samāgamam patthento vadati atisassirīka-
rūpasobhāya.!
72 BmP ?vacchasa 822 ABGGnM ?bhàvo
73 P ange $33 BmP sahitam yeva
14 Bm adds yam Timbaruno 84 AGMM ?*tum; BG ?ccitum
P adds yam s5 ABGGMM me vāti --
15 Bm "sobhanā ss BmP "niya !
76 BG nagosevasena | *...* BGomit
7? AGm ?dharantara 87 AGM "samāno
BGM *?dharanta BnP jigīsa- always; M jigissāno
18 BG vāman”- : ss A vathā-
733 ABGG™M vikata for vikasita $9 BmP tatha
$9 BG omit 90 BmP °kappe pana
61 ABGGnM omit 9 ABGGnM "rīkam rūpasobhāyam
SAKKAPANHASUTTAVANNANA 315
6. Samsandattti sameti, yāya mucchanāya yena
ca ākārena tantissaro pavatto, tam mucchanam anativat-
tanto ?? ten” eva ?$ ākārena gītassaro pi pavatto ti attho.
Yena ajjhāsayena Bhagavā Paiicasikhassa gandhabbe vanņ-
ņam kathesi, yad atthaiī ca kathesi, tam sabbam vibhā-
vetum Kasma ti ādim āha. V” atth? bodhimūle eva samuc-
chinnattā. Upekkhako Bhagavā anupalittabhāvato. Suv-
muttacītto Bhagavá chandaragato sabbasma ca kilesa.- Yadi
evam kasma Paficasikhassa gandhabbe vannam kathesiti
aha Sace fanáti adi.
Ganthūītā ti sandahitā,?+ tā pana nirantaram kathīyamānā
rāsikatā?5 viya hotiti āha pindztā ti. |
Vohāravacanan ti Bhagavato bhikkhünaün ca purato
vattabbam upacāravacanam.**
7. Utanaccantiyāti upagantvā naccantiyā.
8. Kadā samyūlļhā ti ādīni vadanto pattsam-
modatt.
Vippakaram $1 dasseyyáti gath' atthábhinayavasena ??
naccam pi dasseya.
Abhivadito Sakko devànam indo ti
adinam, Tena kho pana samayenàáti adinam
viya 98 sangitikarakavacanabhàave samsayo n’ atthi, Evañ
ca pana Tathāgatā ti idha pana siyā samsayo ti
dhammasaūgāhakatthereht thapitam badan 9? ti vatvā itaras-
sāpi tathābhāvam dassetum sabbam1% etan 1% ti ādi vuttam.
Vuddhivacanena 1 vutto ti Sukhī hotu Paūca-
sikha Sakko devānam indo ti āsīvādam !*?
vutto. Bhagavato pāde sirasā vandatiti
vadanto, tathā !%$ vandanto 193 ca 193 abhivādeti nāma sukhī
hotüti ādi'%$ āsīvādassa vadapanato.!* Tathà pana
āsīvādam vadanto abhivadati nàma, sabbakalam tath' eva
titthanato.
92 BmP "ttento 98 ABGGMM visese
93 BmP add ca *9 BmP vacanan
** AGn sandabbhità 19 Not found 1n DA.
BG ndabbhità 193 ABGGnM vaddhi-
95 BGM rasikathā T 102 BG abhivādam
9 AGm °carana- e BP àsisavada here and below.
+” ABG gāt- oF 103 BmP omit
BmP addhakatābhi- 104 AGmM vādā-
793. 35
703,35, 794,2
704, 2, 6
704. 7
704, 15
704, 15
704, 20
704, 22
704, 27
704. 34
795, I
705, 1
795. 4
795. 5
795, 5
795, 6
795,9
795, 15
705, 22
705, 24
795, 31
795. 31
705, 34
795. 34
795, 35
795, 35
795, 35
3I6 DIGHA-ATTHAKATHA-TIKA
o. Urum vepullam 19% dassati 106 dakkhatiti 19% urunda
vibhatti-alopena. Vzuata 197 añganatthanam.195
Yo! $akatiyà guhàya andhakáro so antarahito ti yo 1%
tassam guhāyam !* Satthu samantato asitihatthato pà-
ram !'! pākatiko andhakāro, so devānam vatth' abharana-
sarir' obhàsehi antarahito, àloko sampajji.!? Asitihatthe
pana Buddh' àloken' eva andhakàro antarahito, na ca
samattho devānam obhāso Buddhānam abhibhavitum.
Ciraptatikdhat ti cirappabhutiko aham.
Attakaraņam "13 x atihi avivādādhikaraņatthāne nib-
battattà. Kīľ ādīniti ādi-saddena dhammasavan ādim
sanganhāti.
Salaļamaya **-gandhakutiyan ti salaļarukkhehī raūā
Pasenadinā kārita-gandhakutiyam.
10. Ten assā ti tena phaladvayādhigamena pahīna-
oļārikakāmarāgatāya assā Bhuījatiyā '!5 devaloke abhwrati
yeva n atth.
Nemisaddena tamhā samādhimhā vut-
thito ti ettha abhippāyam ''$ ajānantā ' Ārammaņassa
adhimattatāya samāpattito vutthānam jàtan" t1 mafi-
fieyyun ti tam patikkhipanto Samāpanno saddam suņiti 117 ?
No 38 vata e 113 vattabbo 9 ti āha. Sati ca ārammaņassa !*
ghattanāyam !?? gahanena pi bhavitabban ti adhippàyena
suníti vuttam. Itaro
* Pathamam jhànam samāpannassa saddo kaņtako ”
ti (e
vacanamattam !?! nissáya sabbassápi jhànassa saddo kan-
tako ti adhippàyena patikkhepam asahanto Nanu Bhagavà
(e) Z VSM 269; £ A V 133; Dhs A p. 202
15 ABGGm vephullam 141 ABGGnMP salala
19 ABGGnM dayati rakkhatiti DA ?*mayam
10” ABGG*MMP "tam 115 BmP bhūjatiyā
198 BG ābham 116 BmP adhipp-
19 BGM so I 17 Bm supatiti
110 BmP "ya 118-118 DA nemiti with v.l.
11 BmP ayam No vata re
12 ABGGnM °pajjati 19 BBmGP "tabbe
13 AGmMP attha- 120 BmP ārammaņasanghatta-
BG atthakaranam 131 BG vacanam attham
Bm adds nàma
SAKKAPANHASUTTAVANNANA 317
2. fe... bhanatíti imam eva suttapadam uddhari. Tattha
yathā dosadassana-patipakkhabhāvanāvasena patighasafi-
ñanam 122 suppahinatta 123 mahatà pi saddena arüpasamà-
pattito na vutthānam, evam
'* Uppādo bhayam anuppādo kheman ” ti (”
ādinā samma-d-eva dosadassana-patipakkhabhāvanāvasena
sabbāsam pi lokiyasaiīiāānam 1% 4 aggamaggena samatik-
kantattà !?? àrammanádhimattatàya kadaci ?9 phalasama-
pattito vutthānam hoti. Tathā pana ?” suppahīnattā
patighasaūīiāānam sabbarūpasamāpattito vutthānam siyā.!*$
Pathamajjhànam pana appakam pi saddam na sahatiti tam
samāpannassa '' saddo kaņtako '” ti vuttam. Yadi pana
patighasaūiiāānam vikkhambhitattā mahatā pi saddena
arūpasamāpattito vutthānam na hoti, pageva magga-
phalasamāpattito.!?? Ten” āha Ttithatu 1%% nemisaddo 131 ti 706, 2
ādi. Nemisaddenāti ca na-y-idam karaņavaca-
nam '*? hetumhi, karaņe vā; atha kho sahayoge. Imam eva
hi attham dassetum Bhagavā panāti ādi vuttam. 706, 5
un Paripürakàáriníti?** paripuņņāni parisud- 706, 13
dhāni ca katvā rakkhitavatī.
Dhi 134 itthittan 135 ti ādi tattha virajjan' ākāradassanam. 706, 15'
Dhi itthibhāvam,"% itthibhāvassa dhikkāro hotūti '*7 attho.
Alan ti patikkhepavacanam, payojanam n' atthiti attho. 706, 15
Virājentī 399 ti jigucchanti.5? Eíà sampatiiyo ti * cakka- 706, 19, 20
vattisiri-àdikà età yathavuttasampattiyo.M9 *
Tasmā pubbaparicayena upatthitantkanizvasena. 706, 27
Upatthānasālan ti Sudhammam devasabham. 706, 28
(? Pts I 59
122 ABGGm °sañña 14 BmP and DA omit
133 AG™ nappa- 1355 AGmM itthattam
1*4 BG °pañña- BG ittham
125 ABGGM "kkantā DA itthattam with v.l.
126 BmP na kadāci itthīttam
127 BmP add na 136 ABGGMM omit
128 BmP hoti 137 BG hotīti
129 ABGGNM agga- 138 Bm Cjeti
130 BmP omit 139 BmP "cchati
131 BmP cakkanemi- *...* BGomit
132 AGM kāraņa- | 140 AGm °samapattiyo
133 M "kāranfti
706,31; 797,9
797, 9
707, 12
707, 13
707, 17
797, 23
707,35; 708,3
708, 3
708, 10
708, II
708, 25
708, 26
709, I
799, 5
799, 12
799, 12
799, 14
318 DĪGHA-ATTHAKATHĀ-TĪKĀ
So ti Gopakadevaputto. Vaddhetvā vaddhetvā 11! ti tomar'
ādī!*? vaddhentena !3 viya codanavacanam parivattetvā 144
parivattetvā.!tt Gālham vijjlutabbā tī daļhataram 5 ghatte-
tabbā.s
Kuto mukhā ti kuto pavattañāņamukhā.™? Ten’ āha
aūtavihītakā 3 ti.
Katapuññe 149 ti 150 samma 151 katapuññadhamme.152
Dāyo 153 ti lābho. So hi yehi'** dīyati, tehi dātabbattā
dàyo; yesam diyati, tehi laddhabbattā lābho ti ca vuccati.
Saūkhāre ... pe ... patitthahimsu katādhikārattā. Taitha
Távatimsabhavane /hitànam yeva nibbatto yathā Sakkassa
Indasālaguhāyam thitass' eva Sakk' attabhāvo.!5
Nikantin 15% ti tasmim gandhabbakāye ālayam samuc-
chinditum asakkonto.!57
12. Attanā va veditabbo ti attanā va adhigantvā veditabbo,
na parapaccayikena.
Tumheht vuccamānānīti kevalam tumehehi vuccamānāni.
Vitāyāmāti"s visittham 5? virlyam santāne 160
pavattema.
Pakatiyā ti rupāvacarabhāvena. Anussaran !*! ti và
pātho.
Kāmarāgo eva !%? chandarāgo ti ādi pavattibhedena
samyojan” atthena kāmarāgasamyojanāntti,!$3 yoga-ganth'
ādipavatti-ākārabhedena '%* kāmabandhanānīti ca vutto.
Pápimayogániti ettha pana sesayogaganthānam 16 pi
vasena attho veditabbo.
141 ABGGnM once only 152 ABGGmM *?dhammo
BG vaddhetvā BnP °puññe-
Bhm vattetvā vattetvā 133 AGmM dayo; BG omit
P vattetvā 154 BmP omit
DA vattetva fwice 155 AGM sakkagāttabhāvo
142 Bm ?adim 156 ABGGMP "ti
M3 BmP vattentena 157 BmP na sakk-
14 Bm "vattetvā 158 Bm viyāyāmāti
145 BmP gāļha- P vissāyāmāti -.
146 AGmM sabbetabbā (graphic 159 BmP vissattham
confusion) 166 BGM "tānema
M" ABGGnM pavattam- 11 ABGGmM anussan
M8 DA ?vihità 162 BmP add chando rāgo
149 AGmM omit; BG "puūīian 163 DA omits rāga
150 AGmM omit 164 AGm yog' atth' ādi-
1531 AGmM omit; BG saha BGM yo ganthā ti-
165 ABGGNMM "gandhānam
SAKKAPANHASUTTAVANNANA 319
Duvidhānan ti vatthukāma-kilesakāmavasena duvidhā-
nam.
Ettha15a ki 1658 iattha kin ti padadvaye kin ti nīpātamat-
tam. Cátuddisabháve 199 ti tesam Buddh' àdinam tinnam
ratanánam catuddisayogyabhàve 1867 appatihatabhave.165
Buddharatanam hi mahākāruņikatāya anàvaranananataàya
paramasantutthatāya ca cātuddisam; dhammaratanam
svākkhātatāya, saūgharatanan suppatipannatāya. Ten’
āha sabbadzsāsu asajjamāno ti.
Majjhimassa pathamajjhānassa adhigatattā tāvad 16°
eva 16 kāyam brahmapurohitam adhigantvā tāvad eva
purimam jhānasatim patilabhitvā tam jhānam pādakam
katvā vipassanam vaddhetvà orambhàgiyasamyojanasa-
mucchindanena maggaphalavisesam anāgāmiphalasankhātam
visesam ajjhagamsw adhigacchimsu. Keci pana kāmā-
vacar' attabhàven' eva maggaphalāni adhigacchimsūti
adhippāyena pañcamajjhānassa 17° anadhigatatta !?!* suddh'
āvāsesu na uppajjimsu, pathamajjhānalābhitāya pana
brahmapurohitesu nibbattimsūti vadanti.
I3. Visuddho ti visuddha-ajjhāsayo, upanissayasampanno
ti adhippāyo. Gāmakammakaraņatthānan ti gāmikānam
upatthānatthānam vadati. Tāvataken evāti attanā sodhitat-
thāne aiifiassa āgantvā avatthānen' eva. Satim pattlabhitvā
ti: «Aho mayā katakammam saphalam jātan ti yoniso!”*
cittam uppādetvā. Pāsāye ti maggamajjhe uccatarabhāvena
thitapāsāņe. Uccāletvā ti uddharitvā.
Etassa saggassa gamanamaggan ti etassa chand' ādīnam
uppattitthānabhūtassa saggassa gamanamaggam puūna-
kammam. |
Surācātivasena !73 laddhabbakahāpaņam !74 cātikahāta-
nam.1?*5 PDaņdavasena laddhabbabali!7$ daxdabali. Gaha-
1658 DA omits 171 AG™m adhi-
166 AGM catuddasa- 172 BG insert a long continuous
167 BG catusāyogyabhāvena passage which should occur later,
Gm *ddisā- probably due to mixing up of
M cātuddisā- ola leaves in parent copy.
168 AGM omit bhāvena 1735 BmP sugativasena
BnP ?hata- 174 BmP laddhabbam kahāpaņaūi
M appatigata- 175 BmP cāti kahā-
169 AGm deva 176 BmP laddhabbam-
170 BmP paīūicamassa-
709, 26
710, I
710, 2
719, 3
710, 16
710, 16
710, 17
710, 24
710, 27
710, 29
710, 30
711, 6
711, 7
71I, 2I
711, 32
711,33; 712,3
712, 4
712, 5
712, 23
713, 7
713, 12, 14
713, 15
713, 18
713, 24
713.33; 714,8
714, 8
714, II
714, 12
715, 17
715, 26
716, 1
716, 2
716,2
320 DĪGHA-ATTHAKATHĀ-TĪKĀ
patikā kim karissantiti gahapatikā nāma atavikā !'7 viya
na 178 visamanissità,!?? te na kiüci !5? anattham karissanti.
Evam Tayà jānamānena kasmā mayham 151 na kathitan ti
yadi pi pubbe na kathitam, etarahi pana bhayena kathitam.
Mā mayham dosam kareyyātha ārocitakālato patthāya na
mayham doso ti vadati. Nzbaddhan !*? t1 ek' antikam.
Pisunesíti!93 pisunakammam akāsi, tumhākam antare
mayham pesufiiam upasamharatiti attho.
Puna aharaniyam9* brahmadeyyam katvā. Mayham
piti mayham pi atthaya, mam uddissa pufižakammam
karotha. Nil' uppalam nàma vikasamanam udakato uggant-
và va vikasati, evam ahutvā axnto-udake pupphitam nī!
uppalam viya. Amhākam pana idam puiūifiakammam bhav'
antarūpapattiyā vinā imasmim yeva attabhāve vipākam
detiti yojanā. Cīntāmattakam piti domanassavasena cintā-
mattakam pi.
Pagevāti !*5 kālass” eva, ativiyapāto ti attho. Kanni-
kūpagan 15% ti kannikayogyam.!?? Tacchetvā 15% maitham 189
katvā kaņņikāya kattabbam sabbam '%? nitthapetvā. Tathā
hi sā vatthena vethetvā thapitā. Cayabandhanam 191 sālāya
adhitthānasajjanam.'?? Kayņikamaūcabandhanam 3 kaņ-
ņik” ārohaņakāle !?* aruhitvà avatthana-attakaranam.!95
Yassa atthate 19% phalake yassa phalake atthate ti yojanā.
Avidūre ti sālāya, koviļārarukkhassa ca avidūre. Sabba-
jetthikā sabbāsam tassa bhariyānam jetthikā Sujātā.
Tass' eváti Sakkass' eva. Santtke ti samipe santikāvacarā
hutvā ntdbattā. Dhajena !?? saddhim sahassayojaniko
pasado.
17 BM āța- 188 DA tacchitvā
178 BmP omit 189 ABGGmM pattha
179 BGM visamavissitā DA vattam with v.l. mattham
180 BmP kañci 19 BG omit
11 DA omits 191 BG ya ca bandhanam
182 DA nibandham DA yavabandhanam .
183 DA pisuneti 192 ABGGmM ?tthanam-
184 ABGGmM arahaniyam 133 ABGGmM omit
P asaraniyam 134 ABGGM kannikaroharanakale
DA āharanīyam wttk v.l. 195 AGmM "andhakāraņam
sāraņīyvam BM "andhakaraņam
185 AGGMM pagetaran ti P ?atthakaranam
B pagevataran ti 196 ADBGGnM atthake
16 BG ?*küpaman 197 ABGGmM vañjena
1" ABGGnM kannikàyo
SAKKAPANHASUTTAVANNANA 32I
Kakkataka-vijjhana-sūlasadīsan 198 ti kakkatakam 9? gaņ-
hitum tassa bilapariyantassa vijjhanasücisadisam.?9?
Maccharūpenāti matamaccharūpena. Osaratžti pilavanto
gacchati. Tassāpt bakasakuņikāya pafcavassasatān āyum
ahost, devanerayikānam viya manussa-peta-tiracchānānam
ayuno aparicchinnatta. |Ukkuithtm akāstti uccāsaddam
akasi.
Pubbasannivāsenāti purimajātīsu cirasannivāsena. Evam
hi ekaccānam ditthamattena pi sineho uppajjati. Ten' āha
Bhagavā:
** Pubbe va sannivāsena paccuppannahitena vā
Evam tam jàayate pemam uppalam va yathodake " ti (2)
Avasesesáti asure Sakkam thapetvà dvisu devalokesu deve
va sandhaya vadati.
Atthantssītan t1 attano paresaü ca attham eva hitam
eva nissitam, tam pana sukhassa nidànan ti aha kāranants-
sitan ti.
[Pathamaka-bhanavaram] 29
2.1. Ktm-samyojanā ti kīdisā samyojana.
Satte anatthe samyojenti ! bandhentiti ? samyojananiti aha
ktm-bandhanā,3 kena bandhanena baddhā ti.
Puthukāvyā ti bahū sattakāyā ti āha bahujanā ti.
Veram vuccati doso ti āha Averā t appatghà ti.
Ávudhena * sarire dando 5 ávudhadando, dhanassa dàpan'
atthena * dando * dhanadando, tad ubhayákaranena tato
vinimutto a d a » d o.?
Sampattiharanato saha anatth' uppattito ?* ca sapatto
patisattüi aha Asafattà tt apaccatimkā tī. Vyapaj-
€?) ] I1 235; Vin A I 47
198 BG omit * ABGGnM àyu-
DA kakkata- 5 ABGGMM daņdanam
19 ]mP ke 6 A jhāpanajhāna
200 ABGGNMM vikhanana- BGM jāpanan; GM jhāpanan
? Not in MSS. * BGGnM omit
1 ABGGNM *janti s ABGGmM adaņdā
? BmP *?dhantiti ° BG "uppattikaraņato
3 DA omits
716, 33
717, 9, 10
717, 14
717, 2I
718, 7
718, 13
718, 22
718, 22
718, 24
718, 24
718, 25
718, 25
718, 26
718, 26
718, 27 |
718, 27
718, 27
718, 27
718, 28
718, 29
718, 28
718, 30
718, 32
718, 31
718, 32
718, 32
718, 34
719, 4
719, 4
322 DIGHA-ATTHAKATHA-TIKA
jham vuccati cittadukkham, tam-virahità '?^ Avyā-
pajjhā ti āha vigatadomanassā ti. Pubbe averā ti
padena baddh” āghātatābhāvo '! vutto. Ten āha appa-
tighā ti. Averino ti pana iminà?? kopanamattassa !*
pi anuppādanam. Ten' āha kattkaci kobam anuppādetvā ti.
Viharemūti ca padam purimapadehi yojetabbam
averā viharemūti ādinā. Ayaū ca aver' ādibhāvo samvi-
bhāgena pākato hotiti dassetum accharāyāti ādim vatvā
Iti ce nesam hotíti vuttam. Citt' uppatti dalha-
tarà pi hutvā pavattatiti '5 dassetum dānam datvā pūjam
katvā ca patthayanttti vuttam. Ií$ ce ti ce-saddo an-
vayasamsaggena 1€ parikappetiti aha evañ ca nesan ti.
Yāya kāyaci paresam sampattiyā khīyanam usūyanam
asahanam lakkhaņam etissāti barasampatti-khīyanalakkhaņā,
yad aggena attasampattiyā parehi sādhāraņabhāvam asaha-
nalakkhanam, tad aggen' assa nigühanalakkhanan ti pi
vattabbam. Tathā hi 'ssa porāņā
“Mā idam acchariyam afiüesam hotu, mayham eva
hotüti macchariyan " ti t
nibbacanam vadanti.
Abhidhamme
“Ya paralābha-sakkāra-garukāra-mānana-vandana-pūja-
nāsu issā issāyanā ” ti (b)
ādinā nikkhepakaņde
'* Yà etesu paresam làbh' ádisu kim iminà imesan ” ti (9!)
ādinā tam-samvannanàyaü ca vwilàn' eva. Tasmà tattha
vuttanayen' eva veditabbāniti adhippāyo. Yasmà pana
issámacchariyàni bavhadinavàni,!? tesam vibhāvanā lokassa
(à -+ VbhA 513 (!! Dhs 1121 (b) DhsA p. 373
1 BuP tabbirahità
12 BmP sambaddh' āghātakābhāvo
16 AGM anvasaggena
BG anvayasaddena
12 BmP add pi M anvasavasaggena
13 BG kopānatthassa 1! AGIM brahmādīnavāni
BmP kopamattassa (corrupt)
14 ABGGNM ca BG bbhamàdinavàni (corrupt)
15 ABGG9M pavattiti Bn bahvadi-
SAKKAPANHASUTTAVANNANA 323
bahukārā, tasmā abhidhamm' atthakathāyam vibhāvite !*
pi te! ditthadhammike pi samparāyike pi ādīnave dassento
Āvāsamacchariyena panāti ādim āha. Etthāti etesu issāmac-
chariyesu, etesu và àvàsamacchariy' àdisu paficasu mac-
chariyesu. Sankàáram sisena ukkhifitvà ? wicarati tattha.
laggacittatàya,?? nihin' ajjhasayataya ca. Mamáti maya,
ayam eva vā patho. Lohitam pi mukhato wuggacchati citta-
vighatena santattadayataya. Kwcchiwirecanam hoti jathar’
aggito.?! Aūīo ** vibhavapativedhadhammo *3 ariyānam
yeva hoti, te 24 ca 24 tam na maccharāyanti, macchariyassa
sabbaso pahinatta. Pativedhadhamme macchariyassa asam-
bhavo eváti aha jfariyaitidhammamacchariyena cáti.. Van-
nņamacchariyena dubbanņo, dhammamacchariyena elamūgo
duppaüiüo hoti. 4$: cáti adi paticannam macchariyànam
vasena kammasarikkhakavipākadassanam.** Āvāsamaccha-
riyena lohagehe $faccati paresam àvàsapaccaya-hitasukha-
nisedhanato.*$ Kulamacchariyena appalābho hoti parehi
kulesu laddhabbalābhanisedhanato, atpalābho ti ca alābho
tiattho. Làbhamaccharvyena güuthaniraye nibbattati Yabhahetu
parehi laddhabbassa ?7 assādanisedhanato. Sabbathā 28 pi
nirassádo hi güthanirayo. Vanno nama na hottti sarīravaņņo
gūthavaņņo ti duvidho pi vaņņo nāmamattena pi na hoti,
tattha tattha nibbattamāno virūpo eva hoti. Sampattini-
gühanasabhavena?? macchariyena vidūsite 3? santāne?! ye-
bhuyyena guņā patittham eva na labhanti, ye ca patittha-
heyyum,?? tesam pi vasen' assa vanno na bhaveyya.?? Te hi
tassa loke rattim ?* khitta sarà viya na paüiiaàyanti. Dham-
mamacchariyena kukkuļaniraye * nibbattati saddhammassa 35
vasena 35 parehi laddhabba-kilesapariļāha-vūpasamassa ni-
sedhanato, mahābhitāpo hi kukkulanirayo.* Sot ātattimag-
18-18 Bm ?*vyitànam pi tesam 27 ABGGMM ?*bbam
19 BmP add va 28 ABGGMM sabbatthā
20 BGM ugga- 29 ABGGNM "nigūhanabhāvena
+1 ABGM "aggino 3*9 BmP virüpite
B"P atijal” aggino 31 ABGGnM sattà
22 ABGGmM aññathā 3? ABGGmM °tthateyyum
23 AGmM pi vibhāva vā pati- 33 BGM bhāve-
BG bhāvanā vā pati- 34 ABGGNMM ratti
*! BG tena *...* BnP omit
25 ABGGNM *sarikkhavipáka- *5 AG" saddhammassavane
26 ABGGNM ?nibbedhanato B saddhammavasena
719,
719,
4
5
719, 8
719,
719,
719,
719,
719,
719,
719,
719,
719,
8
9
17
18
18
719, 20
719, 20
719, 22
719, 23
719, 25
719, 25
719, 25
719, 26
719, 26
719, 28
719, 29
719, 29
719, 30
719, 31
719, 31
719, 32
719, 33. 34
719, 36
720, I
720, 6
720, 6, 7
720, ?, 10
720, II
324 DĪGHA-ATTHAKATHĀ-TĪKĀ
gena pahīyati apāyagamanīyabhāvato.$ Ver ādīh 37 na
parimuccantt 38 yeva tapparimuccanāya *? icchāya apattab-
battā,* jāti-ādi-dhammānam sattānam jāti-ādīhi viya.
Tīņņā m-ettha kankhā ti ma-kāro padasandhi-
karo. Etasmim paūhe ti etasmīm Kim-samyoyanā
nu kho ti evam ñātum icchite atthe. Tumhākam
vacanam sutvā ti Issa-macchariyà-samyo-
janā ti evam pavattam tumhākam vissajjanavacanam
sutvā. Katkhā tiņņā ti yathāpucchite atthe samsayo
tirito t! vigato desanánusaranamaggena,*? na *? samuccheda-
vasenáti àha Na maggavasenáti adi.
Ayam pi kathaūkathā vigatā ti kaūkhāya ** vigatattā eva
tassā pavatti-ākāra-visesabhūtā ' Idam katham, idam
kathan '” ti ayam pi kathankathā vigatā apagatā.!? Ndàn'
ādīni Mahānidānasuttavaņņanāyam vuwtt' atthān eva.
2. Piyānam attano pariggahabhūtānam sattasankhārā-
nam parehi sādhāraņabhāvāsahanavasena nigūhanavasena
ca pavattanato fiyasaltasankhàranidánam | macchariyam.
Appiyànam pariggahabhūtānam sattānam saünkhàránan ca
asahanavasena pavattiyā apptyasattasankhāranidānā tssā.
Yam hi kiūci appiyasambandham bhaddakam pi tam
kodhanassa appiyam eváti. Ubhayan ti macchariyam issà
cáti ubhayam. Übhayanidàánan ti piyanidanaü c' eva appi-
yanidānaī ca. Piyā tiitthā. Keļāystā ti dhanāyitā. Mamā-
yitā ti mamattam *$ katvā pariggahitā. Issam karottti
kim imassa iminā ti tassa piyasatta-lābhāsahanavasena *”
usūyati. Tam eva piyasattam yāctto.
Aho vat' assdti sādhu vata assa. lmassa puggalassa
evarūbam piyavatthum na bhaveyydti tssam karoti usūyam
uppādeti. Dhanāyantā *$ ti kelāyantā. Apptye * ti appiye
satte*? tesam satāpato.*? Assāti puggalassa, yena te laddhā.
3$ AGmM "gāminiya- 44 GmM sankhāya
BG ?gàminiyaà- 45 ABGGMM avigatā
37 Bime rāg' ādīhi 46 BG mam' attham
GM imerādīhi(?) 47 BG pariyasatta-
38 DA "muccisanti 48 Not found in DA.
39 ABGGNM ?muccantissa 49-49 ABGGMMP appiyehiti
4 BmP appa- appiyehi sattehi
41 BmP tarito DA appiyehi
42 Bm ?nussarana- 59 AGm sakasane; BG sakàyato
4 ABGGNM omit M sakāsato
SAKKAPANHASUTTAVANNANA 325
Te ti sattasankhārā. Sace $i amanápa honti appiyehi
samudāgatattā. Viparītavuttitāydti ayathāvagāhitāya.”!
Ko añño evarūpassa lābhtti tena attānam sambhāvento issam
vā karoti. Aññassa tādisam uppajjamānam disvā:5? Aho
vat' assa evarüpam na bhaveyyáti issam và karoti; ayañň
ca nayo hetthà vuttanayattà na gahito.
Vatthukāmānam pariyesanāvasena ** pavatto chando
pariyesanāchando. Patilābhapaccayo chando paģslābhachan-
do. Paribhufijanavasena pavatto chando paribhogachando.
Patiladdhānam sannidhāpanavasena sangopanavasena ca
pavatto chando sannidhichando. Ditthadhammikam eva
payojanam cintetvā vissajjanavasena pavatto chando vissaj-
janachando. Ten' āha Katamo ti ādi. Svāyam* pafīcavidho
pi atthato taņhāyanam evāti āha taņkāmattam evāti.
Evam vutto ti
** Lābham paticca vinicchayo ” ti
evam Mahānidānasutte vutto vinicchayavitakko vitakko nàma,
na yo koci vitakko. Idāni yathāvuttam vinicchayavitak-
kam atth' uddhàranayena niharitvà dassetum V znic-
chayo ti ādi vuttam. Afthasatan ti atthādhikasatam,
tañ ca kho taņhāvicaritānam satam, na yassa kassaciti
dassetum itaņhāvicaritan ** ti vuttam. | Tanhàvinicchayo
nāma taņhāya vasena vakkhamānanayena ārammaņassa
vinicchinanato.5? Ditthidassanavasena
*' Idam eva saccam mogham afifian "' ti (9
vinicchinanato 58 dtithtvinicchayo nama. Ittham paņītam
anittham hīnam,*? piyāyitabbam piyam, na % piyāyitab-
bam % appiyam, tesam vavaithānam taņhāvasena hot.
Tanhávasena hi ekacco kaíici vatthum panitam maíifiati,
to D II 58 (4) D I 187
$1 AG ayathāvahāhitāya ss ABGGmMP add satan
BG yāthāvagāhi- 9 AGm ?cchanato; BGM *ccha-
BrPayā. — 58 ABGGnM nicchinnato —
52 BmP pi znstead 5» Bm appanitam
$3 Bm ?yesana- 60 BMP appiyāyi-
5 BmP ayam | 61 BmP na hoti; DA-na hoti with
55 ABGGNMM omit v.l. hoti
720, II
720, 1I
720, 12
720, 16
720, 17
720, 17
729, 17
720, 18
720, 34
720, 35
720, 35
720, 36
720, 36
720, 38
720, 38
721, 1,2
721, 2
721,2
721, 3, 10
721, 12
721, 17
721, 18
721, I9
721, 22
721, 23
721, 23
721, 26
326 DĪGHA-ATTHAKATHĀ-TĪKĀ
ekacco hīnam, ekacco piyāyati, ekacco na piyāyati. Ten'
aha Tad eva hiti ādi. Dassāmtti iīdam vissajjanachande
vuttanayena c' eva vattūpanissayadānavasena ca veditab-
bam. Tam pi hi * taņhāchandahetukan ti.
Yattha 95 sayam uppajjanti,$? tam santānam ** samsàre
papaicenti 95 cirāyantīti 6€ papañcã. Yassa vā *” uppannā,
tam ratto ti vā matto *? ti vā micchābhinivittho ti và
papañcenti ®© byafijentiti papaiīcā. Yasmā taņhādit-
thiyo adhimattā hutvā pavattamānā tamsamangīpuggalam
pamatt' ākāram " pāpenti,”! mano pana Jatimad' adi matt'
ākāram pi, tasma Matía-pamatt' akàárapápam' atthenāti
vuttam. Sankhà vuccatt kotthàso ** bhagato "* sankhayati
upatthatiti. Yasmà papaficasaniüà tam-tam-dvaravasena
ārammaņavasena ca bhāgaso vitakkassa ”* paccayo 7*
hoti,”6 na kevalam,”” tasmā papaicasaūiāsaūkhānidāno
vitakko vutto; papancasanftianam và anekabhedabhinnattà
tamsamudayo papaficasannasankha ti vutto.
Papaficasafifiasankhagahanena ca anavaseso dukkhasamu-
dayo 28 vutto tam-tam-nimittattà "? vattadukkhassáti.
3. Yo wirodho vüpasamo ti nirodhasaccam aha. Tassa
sārupģan ti tassa papafcasafünasankhanirodhassa 9 vü-
pasamassa adhigamūpāyatāya sāruppam anucchavikam,
etena vipassanam vadati. Tattha yathāvuttanirodhe āram-
maņakaraņavasena gacchati pavattatiti tatthagāminī, etena
maggam. Ten' āha saka vipassanāya maggam pucchatīti.
Pucchitam eva kathitam. Yasma Sakkena devānam indena
papaficasafüifiasankhaà-nirodhagàmini patipadā pucchitā,*!
Bhagavā ca tad adhigamūpāyam arūpakammatthānam
tassa ajjhāsayavasena vedanāmukhena kathento tisso ve-
danā ārabhi, iti pucchitam eva kathentena pucchānusandhi-
62 BG add chandā 73 Bm bhāgaso
63-63 BG omit ^^ BG upatthayatiti
64 ABGGNMM sattānam 75 ABGGNM add ca
65 ABGGNMM papaīceti 76 BmP paccayā honti
66 BmP vitthārayantīti 7 ABmGmP kevalā
6 BmPca 78 M "samudāyo
65 BmP satto 9 AGmM tam once only
6 ABGGMM *?canti BG tannimittam tā
70 BG pavatt- 80 Bm °sañkhaya-
"1 BG thàpenti P omits saūkhā
72 DA wrong punctuation 8! AGm samucchitā
SAKKAPANHASUTTAVANNANA 327
vasena sánusandhim eva kathitam. Na hi Buddhānam ana-
nusandhikā kathā nāma atthi. Idāni 'ssa vedanāmukhena
arüpakammatthanass' eva kathane kàranam dassetum
Devatüánam híti àdi vuttam. Karajakāyassa sukhumatā-
vacanen' eva accantamudu-sukhumālabhāvā pi vuttā evāti
datthabbam. Kammajan ti kammajatejam. Tassa bala-
vabhāvo uļārapufīfiakammanibbattattā, ativiya garu-ma-
dhura-siniddha-sudhāhārajīranato 8 ca. Ek” āhāram píti ek'
āhāravāram pi. Vilīyantiti etena karajakāyassa mandatāya
kammajatejassa balavabhāvena āhāravelātikkamena nesam
balavati dukkhavedanā uppajjamānā supākatā hotiti das-
seti. Nidassanamattafi c' etam, sukhavedanà pi pana tesam
uļārapaņītesu ārammaņesu uparūpari anuggahavasena **
pavattamānā supākatā hutvā upatthāti yeva. Upekkhā pi
tesam kadāci uppajjamānā santapaņītarūpā eva itthamaj-
jhatte eva ārammaņe pavattanato. Ten” ev āha Tasmā
ti ādi.
Rūpakammatthānan ti rūpapariggaham, rūpamukhena
vipassanābhinivesan ti attho. Arūpakammatthānan ti
etthápi es' eva nayo. Tattha rüpakammatthànena samathá-
bhiniveso pi sangayhati, vipassanābhiniveso pana idhádhip-
peto ti dassento rūbapariggaho arupapariggaho ti pi ** etad
eva vuccattti āha. *5 Catudhātuvavatthānan ti ettha yebhuy-
yena$5 catudhātuvavatthānam vitthārento rūpakammat-
thānam kathetiti adhippāyo. Rūpakammatthānam dassetiā
va katheti evam rūpakammatthānam*%$ vuccamānam sutthu
vibhūtam pākatam hutvā upatthātiti. Etena idhāpi rūpa-
kammatthānam ekadesena vibhāvitam evāti vadanti.
Kāmañ c’ ettha vedanāvasena arūpakammatthānam
āgatam, tad afifiadhammavasena pi arüpakammatthàánam $7
labbhatiti tam vibhagena dassetum Ttvzdho hiti ādi vuttam.
Tattha abhiniveso ti anuppaveso, àrambho ti attho. Árambhe
eva hi ayam vibhágo, sammasanam pana anavasesato va
dhamme pariggahetvā *$ pavattati.*? Pariggalnte rūbakam-
82 ABmGmP ?suddh' ahàra- s6 ABGGMM arūpa-
83 AGMM anigga- 8? ABGGnM add kathà
BP aniggahaņavasena 38 ABGG" add va
84 ABGGMM omit M adds tava
85-85 AGM omti 89 BmP add ti
721, 28
721, 30
721, 31
721, 32
721, 33
721, 35
721, 35
721, 36
722, 3
722, 5
722, 8
722, 8
722, 10
722, 1I
722, II
722, 12
722, 13
722, 15
328 DĪGHA-ATTHAKATHĀ-TĪKĀ
maithāne ti idam rūpamukhena vipassanābhinivesavasena %
vuttam, arüpamukheua pana ?! vipassanábhiniveso yebhuy-
yena samathayanikassa icchitabbo, so ca pathamam jhàn'
ahgani pariggahetvà tato param sesadhamme parigaņhāti.
Pathamábhinipáto ti sabbe cetasikā citt' āyattā cittakiri-
yabhāvena ** vuccantiti phasso cittassa pathamābhinipāto
vutto. Tam àrammanan ti yathàpariggahitam rüpakammat-
thanasafifitam àrammanam. Uppannaphasso puggalo cit-
tacetasikarāsi ** vā ārammaņena phuttho phassasahaj ātāya
vedanāya tamsamakālam eva vedeti, phasso pana obhāsassa
viya padīpo vedanādīnam paccayaviseso hotiti purimakālo
viya vuccati, yà tassa arammanábhiniropanatà ** vuccati.
Phusanto ti àrammanassa phusan' àkàárena. Ayam hi
arūpadhammattā ekadesena analliyamàno ?5 pi rüpam viya
cakkhum, saddo viya ca sotam, cittam àrammanaü ca
phusanto viya sanghattento viya ca pavattatíti99 Tathàa 97
h' esa saüghattanaraso ti vuccati. Arammanam anubha-
vantī ti issaravatāya visavitāya sāmibhāvena ārammaņa-
rasam ** samvedentī.** Phass' ādīnam hi sampayuttadham-
mānam ārammaņe ekadesen” eva pavatti phusan' ādimatta-
bhāvato, vedanāya !'? pana itth' àkara-sambhog' ādivasena
pavattanato !?! àrammane nippadesato !'? pavatti. Phusan'
ādibhāvena hi ārammaņagahaņam ekadesánubhavanam,!9
vedayitabhāvena gahaņam yathākāmam sabbānubhava-
„nam,'%% evamsabhāvān” eva '5 tāni'5 gahaņāniti na
vedanāya viya phass' ādīnam pi yathā sakakiccakaraņena
sāmibhāvānubhavanam codetabbam. Vijānantan 99 ti
paricchindanavasena 17 visesato jānantam.!?$ Viññanam
hī minitabbam vatthum nāļiyā minanto puriso viya āram-
manam paricchijja vibhàventam pavattati, na saññā viya
*0 BmP ?nivesam sandhāya 19? ABGGnmM vedanā
91 ABGGNM omit 19! AGm pavattano
92 BMP *kiriyā- 102 BG nippadeso
95 AGMM "cetasikā- 105 BG *desenánu-
*^ BmP "niropanalakkhaņatā M "desanānu-
95 AGM anālayamano 104 BG saddhānubhāvanam twice
BM analayamāno 105 BG eva bhāvān' ev' età ti
G analayamano M evam bhāvān' evāti
96 ABGGMM pavattīti 106 ABGGNM vijānanan
97 BG yathā 107 B paripphandana-
*5 AG" àrammanasamrasam 1$ ABGGmM jana only
9 ABGGNM vedentī
SAKKAPANHASUTTAVAŅŅANĀ 329
saünjananamattam !9? hutvà. Tathà hi tena !!? kadàci lakkha-
nattayavibhàvana pi hoti. Idha !!! pana phass' àdinam tassa
tassa pākatabhāvo paccayavisesasiddhassa pubb’ ābho-
gassa '!!? vasena veditabbo. Evam tassa !!3 pākatabhāve pi
“ Sabbam bhikkhave abhiññeyyan ” ti (e)
“ Sabbañ ca kho bhikkhave abhijānan ” ti (0
ca evam ādi vacanato sabbe sammasanūpagā dhammā
pariggahetabbā ti dassento Tattha yassdti ādim āha. Tattha
phassapaūcamake 14 yeydti avadhāraņam tad antogadhattā
taggahapnen' eva gahitattā catunnam arūpakkhandhānam.
Phassapaficamakagahaņam hi tassa 115 sabbacitt' uppada-
sādhāraņabhāvato. Tattha '!% ca phassa-cetanāgahaņena
sabbasankharakkhanda-* dhammasangaho cetanappadhā-
nattà 117 tesam. Tathà hi suttantabhājaniye Sankhārak-
khandha *-vibhange
"* Cakkhusamphassajà cetana " ti te
àdinà cetanà va vibhattà, itare pana khandhà sarüpen' ev
gahita. Vatthunissità !!$ ti ettha vatthu-saddo karajakā-
yavisayo, na !!9 chabbatthuvisayo !? ti. Katham idam
vififiāyatiti āha yam sandhāya vuttan ti. Kattha pana
vuttam ? Sáàmafifiaphalasutte.
So ti karajakāyo. Paūcakkhandhavinimuttam nāmarūtam
n’ atthîti idam adhikāravasena vuttam. Aiūathā hi khan-
dha-vinimuttam pi nāmam atth” evāti. Avtjjādihetukā ti
avijjā-taņh' upādān” ādihetukā. Vzpassanāpatibātiyā ...
Pe ... vtcaratīti iminā balavavipassanam vatvā puna
tassa !*% ussukkanam !?! visesádhigamaü ca dassento So ti
adim aha.
Idháti imasmim Sakkapaühasutte. Vedanāvasen” ev’
ettha !?? arūpakammatthānakathane kāraņam hetthā vut-
(e) S IV 29 () SIV 19 (e) Vbh 7
199 ABGGMM add viya *...* BGomit
210 BmP anena 117 A °ppadhānan ti; Gm °ttam
111 BmP imesam ms ABGGmMMP vatthusannissitā
12 BmP pubbabhoga- 119-119 BG omit
13 BmP add tass' eva | 120 AGmMM tassā
14 So al] MSS; DA ?pafücake 121 BmP *kkāpanam
115 BmP add sabbassa 122 BmP "vasena c' ettha
116 BG tassa
II—Y
722, 15 `
722, I9
722, 30
722, 31
722, 33. 37
723, 1
723, 5
723, 6
723, 12
723, 13
723. 14
723. 15
723. 15
723, 17
723, 17
723, 22
723, 29
723, 29
723, 29
723, 39
723, 32
724, 6
330 DIGHA-ATTHAKATHA-TIKA
tam! eva. Yathāvuttesu ca tīsu kammatthānābhinivesesu
vedanāvasena kammatthānābhiniveso sukaro vedanānam
vibhūtabhāvato ti dassetum JPAassavasenáti adi vuttam.
Na pākaiam hotiti idam Sakkapamukhānam tesam devānam
yathā vedanā vibhūtā hutvā upatthāti, na evam itaradvayan
ti katvā vuttam. Vedanāya eva ca nesam vibhūtabhāvo
vedanāmukhen' ev' ettha Bhagavatā desanāya āraddhattā.
Vedanānam uppattiyā 1? pākatatāyāti idam sukhadukkha-
vedanānam vasena vuttam. Tāsam hi pavatti oļārikā, na
itarāya. Tad ubhayagahaņamukhena vā gahetabbattā
itarāya pi pavatti viiiiāņam pākatā evāti. Vedanānan 125
ti avisesagahaņam 126 datthabbam. Yadā suwkham uppaj-
jattti ādi sukhavedanāya pākatabhāvavibhāvanam, ta-y-
idam asamāhitabhūmivasena veditabbam. Tattha sakala-
sarīram 127 khobhentan ti ādinā kāmam pavatti-oļārikatāya
avūpasantabhāvam !?*$ etam sukham, sātalakkhaņatāya
pana sampayuttadhamme nissayafi ca anugaņhantam !*
eva pavattatiti 1? dasseti. Yadā dukkham wppajjatiti
ādisu vuttapariyàyena !?! attho veditabbo.
Duddipanà ti fiànena dipetum vibhàvetum !? asakku-
ņeyyā, duvififieyyā '* ti attho. Ten āha andhakārā avibhū-
i439 ti. Andhakārā ti andhakāragatasadisī jānitukāme 135
và 33$ andhakarini Pubbáparam sam' amsukare!?? s'
upalakkhitamaggavasena pāsāņatale migagatamaggo viya
itthānitth” ārammaņesu sukhadukkhānubhavanehi maj-
jhatt' àrammapne !3 anuminitabbatàya vuttam Sà sukha-
dukkhānam ... pe . . . pākatā hotíîti. Ten’ āha Yatha ti adi.
Nayato ganhantassáti etthāyam nayo:—Yasmā itthānit-
thavisayāya ārammaņūpaladdhiyā anubhavanato,!* na 14°
ditthā '*! majjhattavisayā ca '4% upaladdhi, tasmā na tāya
123 BmP vuttanayam 133 BmP dubbifüüe-
124 ABGGNM uppatti 134 DA āvi- with v.l. avi-
125 Bm Sukhadukkhavedanānaū hi — 135 Gm °kāmo
P adds hi 136 BmP ca
126 BmP visesa- 137 ABGGNM pasamsukade(?)
127 BmP sakalam- 138 BmP ?nesu
128 BmP "santasabhāvam 139 AGm nirànubhavanatà
129 BmP anuggaņ- BG nirānubhavantā
139 ABGGnM ttatiti only M niranubhavanatā
131 AGmM *pariyayena 19 BmPomit
133 BmP omit 11 BmP nitthā
SAKKAPANHASUTTAVANNANA 331
niranubhavanàya !*? bhavitabbam, yam !*? tatthánubhava-
nam, sā adukkha-m-asukhā. Tathà anupalabbhamānam
rüp' àdi-anubhuyyamànam M* dittham upalabbhati yeva 145
na 4$ pana majjhatt' àrammanam tabbisayassa 14? vifiiià-
nappavattiyam, tasmà ananubhuyyamanena M9 bhavitab-
bam. Sakkà hi vattum sánubhavana !*? majjhattavisayü-
paladdhi upaladdhibhàvato. Itthánitthavisayüpaladdhivi-
sayam pana niranubhavanam tam anupaladdhisabhavam !5?
eva dittham, na yathārūpan ti. |
Nibbethelvá !*! ti niharitvà Somanassam p' ahan
ti adinà samànajátiyam !5? pi bhindanto aüüehi arüpadham-
mehi vivecetvà asamsattham katva ti attho. Ayaü ca
rūpakammatthānam kathetvā arūpakammatthānam veda-
nāvasena nibbattetvā 153 desana tathàvinetabbapuggalà-
pekkhàya sutt' antaresu pi!5* àgatà yeváti dassento Na
kevalan ti ādim āha. Tattha Mahāsatitaithāne tathā
desanāya āgatabhāvo anantaram !55 eva āvibhavissati,
Majjhimantkāye Satipatthānadesanā pi tādisī eva. Culla-
taņhāsaūkhaye 15%
“ Evañ ce tam devànam inda bhikkhuno sutam hoti:
Sabbe dhammā nālam abhinivesayáti, so sabbam dham-
mam abhijanàti, sabbam dhammam abhiüfiaya sabbam
dhammam parijānāti,!57? sabbam dhammam pariūiiāya
yam kifici vedanam vedeti sukham và dukkham và
adukkha-m-asukham vā, so tāsu vedanāsu aniccānupassī
viharati, virāgānupassi ” ti Q) |
ādinā āgatam. Tena vuttam arūpakammatthānam vedanā-
vasena nibbethetvā 158 dassestti. Mahātaņhāsaūkhaye pana
t? M T 251
142 BG nirānu- 11 AGmM nibbattetvā
M3 ABGGnM ya BG nibbedhetvà
14 AGmM ananubhuyya- BmP nivattetvā
BG ananubhumyamāna 152 A BGGmMM samānam-
145 BmP yo 1533 ABGGnM nivattetvà
146 BmP omit 154 ABGGnM omit
14? ABGGNM tabbisaya 155 BGM antaram
148 BmP add tena na 156 BmP Cūla- kere and below.
149 BmP anubhavamānā 17 BG pati-
156 BG "laddhiyabhāvam 155 AM nibbattetvà
BG nibaddhetvā
B"P nivattetvā
724, 8
724, 9
724, 10
724, 8
724, 11
724,
724.
724,
724,
724,
724,
724,
724,
724,
724,
724,
724,
724,
14
I8, 19
I9
23
24
24
27
27
27, 28
332 DIGHA-ATTHAKATHA-TIKA
“ So evam anurodha-virodhappahino yam kiñci vedanam
vedeti sukham và dukkham và adukkha-m-asukham và,
so tam vedanam nābhinandati nābhivadati nājjhosāya
titthati. Tassa tam vedanam anabhinandato anabhi-
vadato anajjhosāya titthato yà vedanasu nandi sà
nirujjhati ” ti 4
ādinā āgatam. Cullavedalle
'* Kati pan' ayye vedanā ” ti 9.
ādinā āgatam. Mahāvedalle
"* Vedanà vedanà ti àvuso vuccati, kittávatà nu kho
āvuso vedanà ti vuccati " ti (&) |
ādinā āgatam. Evam Ratthapālasutt' ādīsu pi vedanā-
kammatthānassa āgatatthānam uddharitvā vattabbam.
Pathamam rūpakammatthānam kathetvā tī vuttam, katham
tam ettha kathitan ti āha Rūpakammatihānan ti ādi. Sau-
khittam, katham sankhittam? Vedanāya ārammaņamat-
takam yeva, yebhuyyena vedanà rüpadhamm' ārammaņā,
paiīcadvāravasena pavattanato. Tena c' assā !* purima-
siddhā eva '*% ārammaņan ti vedanam vadantena tassā !4!
ārammaņadhammā atthato pathamataram gahitā eva nāma
hontiti imāya atth” āpattiyā rūpakammatthānass ettha 1°?
gahitatā jotitā,!%$ na sarüpen' eva kathitatta.!$! Ten’ āha
tasmà pà]liyam 199 na àrülham bhavissattti.
Dvīhi kotthāsehiti sevitabbāsevitabba-bhāgehi.
Evarūpan ti yam akusalànam abhivuddhiyà, kusalànaü
ca parihānāya samvattati, evarūpam, tam pana kāmů-
pasamhitattāya 166 gehasitan !9? ti vuccatiti āha gehasttaso-
manassan ti. Itthānan ti piyānam. Kantānan ti kamanī-
yānam. Manāpānan ti manavaddhanakānam. Tato eva
mano ramantíti!98 manoramānam. Lok' āmtsapatisamyuttā-
(4) MI270 0) MI 302 (x) M I 293
159 ABGGM "assa 13 AGmM codità; BG modità
16 ABGGM evam 164 BmP gahitattā
161 BmP tass’ 165 ABG™m pālim; GM pāli
168 AGmMM "tthānenass' ettha 166 ABmGmP "hitatāya
BG *?tthàpena ses' attha 167 BmP gehanissitan
Bu ?tthànass' ev' ettha 168 BmP ramentiti
SAKKAPANHASUTTAVANNANA 333
nan 199 ti tanhàsannissitànam kàmüpasamhitanam. Pafia-
bhato samanupassato ti: Aho mayā imāni laddhāniti
yathāladdhāni rūp” ārammaņ” ādīni assādayato. Atītan ti
atikkantam. Niruddhan ti nirodhappattam. Vžpariņatan
ti sabhāvavigamena vigatam. Samanussarato ti assadana-
vasena anucintayato. Gekasitan ti kāmaguņanissitam.
Kāmaguņā hi kāmarāgassa gehasadisattā idha gehan ti
adhippetā.
Evarüpan ti yam akusalànam parihānāya kusalānaii ca
abhivuddhiyà samvattati, evarüpam, tam pana pabbajj'
ādivasena pavattiyā nekkhammūpasamhitan ti āha nek-
khammasitam 17% somanassan ti ādi. Idāni tam pāļivasen”
eva. dassetum /attha katamānīti ādi vuttam. Tattha vipas-
sanālakkhaņe nekkhamme dassite itarāni tassa kāraņato
phalato atthato ca dassitān” eva hontiti vipassanālakkhaņam
eva tam dassento Rūpānan tv' evāti ādim āha. Vipariņāma-
virāga-nirodhan ti jarāya viparinametabbataü c' eva
jarāmaraņehi palujjanam nirujjhanaī ca viditvā ti yojanā.
Utpajjati somanassan ti vipassanāya vīthipatipattiyā
kamena uppannànam pàmojjapitipassaddhinam !?! upari
anappakam somanassam uppajjati. Yam sandhāya vuttam
“ Sufifiágaram pavitthassa santacittassa bhikkhuno
Amānusī rati hoti sammā dhammam vipassato.
Yato yato sammasati khandhānam udayabbayam
labhati pītipāmojjam amatam tam vijānatan ” ti 0
Ca.
Nekkhammavasendti pabbajj' ādivasena. Vattadukkhato
nissarissāmiti !”* hi pabbajitum bhikkhünam santikam
gacchantassa, pabbajjantassa catupārisuddhisīlam anutit-
thantassa, tam sodhentassa, dhutaguņe samādāya vattan-
tassa, kasiņaparikamm” ādīni karontassa ca yā patipatti,
sabbā sā idha nekkhamman ti adhippetā. Yebhuyyena
() Dh 373-4
199 BG ?yuttan : 11 ABGGnM pamujjapitipassad-
170 ABGGmMPB "sita dhiyam ino |
1? Bm nitthari-; P niddhari-
724, 28
724, 30
724, 30
724, 31
724, 34
724, 34
724. 36
725, I
725. 4
725. 13
725, 14
725, 14
725, 16
725, 16
725, 18
725, 21
725, 26
725, 26
725, 28
725, 28
725. 32
726, 1
726, 2
334 DĪGHA-ATTHAKATHĀ-TĪKĀ
anussatiyà !?? upacàrajjhàna !?*-nitthà !?* t1 katvà amnussa-
tivasenātī vatvā pathamajjhan' ādivasenāti vuttam. Ettha
ca yathā pabbajjā gharabandhanato nikkhaman” atthena
nekkhammam, evam !?$ vipassanádayo pi tam-patipak-
khato.!?? Ten' àha:
** Pabbajjaà pathamam jhànam 178 nibbānañ ca vipassanā
Sabbe pi kusala dhammā nekkhaman ti pavuccare ''
ti (m)
Yaū ce ti ettha ce-ti nipātamattam somanassassa ca
adhippetatta. Catukkanayavasen' eva ca suttantesu jhàna-
kathà ti vuttam duttya-tatiyajjhānavasenāti.
Dwisáti savitakkam !?? savicaram 180 avitakkam 180 avi-
cāran ti vuttesu dvīsu somanassesu.
Savitakka-savtcāre 151 somanasse ti parīttabhūmike patha-
majjhāne và somanasse. Adhtntvtithasomanassesūti vipas-
sanam patitthapitasomanassesu. P?-saddena sammattha-
somanassesu !8? piti imam attham dasseti. Somanasse 183
vipassanato 184 pîti savitakka-savicāra-somanassa-pavatti-
vipassanato !$5 pi. Avztakkdvicāre vipassanà paņītatarā
sammasitadhammavasena pi vipassanāya visesasiddhito,
yato magge pi tathārūpā visesā ijjhanti. Ayam pan' attho:
Ariyamagge 6 bojjhang” ādivisesam'*7 vipassanāya āram-
manabhütà !$$ khandhà niyàmentiti !$? ca 190° evam pavat-
tena Moravapivasi-Mahadattattheravadena !?! dipetabbo.
Gehasitadomanassam nāma kāmaguņānam appatilābha-
nimittam vigatanimittai ca uppajjanakadomanassam. 4%-
tatilābhato samanupassato *? ti appatilābhena: Aham eva
na labhāmiti paritassanato.!?$ Samanussarato 19% ti: Ahu
(m) TtA II 170
13 ABGGNM °yo 188 AGm?pavatta-; BGM ?pavatta-
174 Bmp ?jjàanam 186 BmP ?magga
175 BmP nitthāti 1? ABGGnM "visesa
176 ABGGmM eva 188 AGm.?bhütam
177 ABGGmM tamtam- 189 Bm niya-
178 tA iāņam 190 BmP omit
179 ABGGmM vitakka 191 A Coravāpi-
180 AGM omit 192 So all MSS.
181 ABGGNM savitakkam- DA samanussarato with v.l.
182? BmP sammattha- samanupassato
183 AU MSS ?nassa 193 ABGGNM "ssato
184 Bm «nāto 194 ABGGMM samanupassato
SAKKAPANHASUTTAVANNANA 335
vata me tam vata n' atthiti àádinà anutthunanavasena 19
cintayato. Ten' àha Evam chasu dvàáresáti àdi.
Anuttaresu vimokkhesáti suüüataphal ādi-ariyaphala-
vimokkhesu. Phan ti apekkham, àsan ti attho. Katham
pana lok' uttaradhamme àrabbha àsà uppajjatiti? !?9 Na
kho pan’ etam !?* evam datthabbam, yam àrammanakara-
navasena ?? tattha pihà pavattatiti !%* avisāyattā, pug-
galassa ca anadhigatabhavato. Anussavüpaladdhe pana
anuttaravimokkhe uddissa gpiham uppàdento !?? tattha
piham upatthaettti vutto. Ten' āha Kudāssu nām ahan +0
ti ādi. Chasu dvāresu itth” ārammaņe āpāthagate anicc'
ādivasena evam **! vipassanam patthapetvā ti yojanā.
Iith' ārammaņe ti ca iminā na-y-idam domanassam sabhā-
vato *%2 anitthadhamme yeva ārabbha uppajjanakam, atha
kho icchitálàbhahetukam ?9? icchavighàtavasena ?** yattha
katthaci ārammaņe uppajjanakan ti dasseti. Evam, kudāssu
nām ahan *% ti vuttappakarena ??$ piham upatthapetva,
evam Imam pi pakkham . . . e .. . nàsakkhin tt anusocato ti
yojanā. Imasmim pakkhe, imasmim māse, imasmim sam-
vacchare pabbajitum nālattham, kasiņaparikammam kātum
nálatthan ti ādivasena pavattim sandhāya nekkhamma-
vasenāti vuttam. Vzpassanāvasenāti ādisu pi iminā nayena
yojanā veditabbā.
Yato eva-kāro *%7 tato aūīiattha niyamo ti katvā ** ¿as-
mim $i ... fe ...29 gehasitadomanassam evāti vuttam.
Na h' ettha gehasitadomanassatā savitakka-savicāre ni-
yatā, atha kho gehasitadomanasse savitakka-savicāratā
niyatā patiyogi-nivattan” atthattā **? eva-kārassa. Geha-
sitadomanassam 210 savitakka-savicāram eva, na avitak-
ka-avicāran *!! ti. Nekkhammasitadomanassam pana siyā
savitakka-savicaram, siyà avitakka-avicaram.?? Savitak-
195 BmP anussaraņavasena 205 BB*GP nāmāhan
196-196 AGmM na pan' etam 206 BmP vutt' ākārena
BG n' etam 207 AGM "karo
197 BG omit karana 208-208 ADBGGmM omit
198 ABGGnM pavattintiti 209 AGm patiyobinipavatta-
199 Bm upatthapento natthana
200 BmP nāmāhan BGM patiyohinipavattan'-
201] ABBmGQGmP omnit 210 ABGGMM ?somanassam
t02 P sabhāgato 211 AGmM avitakkam vicāran
203 AGmM ^hetutam | 212 AG much confused.
20% Bm icchàbhighata-
726, 4
726, 13
726, 13
726, 13, 14
726, 29
726, 18, 14
726, 22-24
726, 25
726, 25
726, 28
726, 29
726, 32
726, 33
726, 35
727, 2
727, 3
727, 3
727, 3
727, 5
727, 7
727, 12
727, 14
727,24; 728,3
728, 6
336 DĪGHA-ATTHAKATHĀ-TĪKĀ
kasavicārass eva kāraņabhūtam domanassam savitakka-
savicāra-domanassam. Kim tam? Gehasitadomanassam.
Yam pana nekkhamm' ādivasena uppannam, tam avitakka-
avicārassa kāraņabhūtam avttakka-avicāra-domanassan 213 ti,
Ayaīi ca nayo pariyāyavasena vutto ti āha Vzppartyāyena
pandti ādi. Yadi evam kasmā yaū ce avitakkam
avicāran ti pāļiyam vuttan ti āha Etassa*!* bandti ādi.
Maūūanavasenāti parikappanavasena. Vuttam pāļiyam.
Tatrāti tasmim maññane.?!5 Ayam idāni vuccamāno
nayo. Domanassa-paccayabhüte t1 domanassassa paccaya-
bhūte. Upacārajjhānam hi pathamajjhān” àdini?!* và
pādakāni katvā maggaphalāni nibbattetukāmassa tesam
alābhe *!7 domanassassa uppajjane tāni tassa paccayā ?!$
nàma ?!? honti,?!? iti te dhamma ??? phalüpacárena domanas-
san ti vutta.??! Yo pana tathà uppannadomanasso dhura-
nikkhepam akatvà anukkamena vipassanam ussukkāpetvā
maggaphaladhamme nibbatteti, te??? karanopacarena ??3
domanassan ti vuttà ti imam attham dassento Idha bhik-
kháti àdim aha. Nanu etassa tadà domanassam eva uppan-
nam, na domanassahetuka vipassana-maggaphala-dhamma
uppannā, tattha katham domanassa-samaüüam āropetvā
voharatiti āha aūfesam patipattidassanavasena domanassan
ti gahelvà ti adi. Savitakka-savicàra-domanasse ti savītak-
ka-savicāranimitte domanasse. Tīhi māsehi nibbattetabbā
temāsikā, tam temāstkam. Imā ca temāsik' ādayo patipadā
tathāpavatta-ukkattha-majjhima-mud” indriyavasena vedi-
tabbà, adhikamajjhima-mand' ussáhavasena và. Jaggatíti
jagarikam anuyutijati.
Sahassa-dvisahassa-sankhattā ??* sahagane. Atthakhatha-
therā ti atthakathāya attha-paripucchanaka-therā.**$ An-
tarāmagge ti bhikkham gahetvā gāmato 226 viharam pati-
215 ABGGnmMavitakkam-avicāram- ?* ABGGMM dhamma . `
214 DA Tassa 2231 ABGGnM yuttam
235 AGm maññamane 222 B tena
216 BG "jjhānatādīni 223 BmP kāraņūpa-
217 BG alobho 224 BmP sankhyattā
218 ABGGNM "yo 225 BmP ?patipucchanaka-
219 AGm hotamanti (highly 226 AGM gāmagato
confused)
BG gotaman ti; M gonāman ti
SAKKAPANHASUTTAVANNANA 337
gamanamagge. 7ayo...$e... petvaà?" ti tini cattàri unh'
āsanāni.*?$
Kenaci papaūcenāti kenaci sarīrakiccabhūtena papaīicena.
Saññam ??* akási rattiyam pacchato gacchantam asallak-
khento. Kasma pana thero antevāsikānam anārocetvā va
gato ti àha Thero kwáti adi. Arahattas nàma kin ti tad
adhigamassa adukkarabhavam sandhàya vadati. Catus
iriyápathehíti catühi pi iriyápathehi pavattamànassa, tasmà
yāva arahattādhigamā sayanam patikkhipāmiti adhippāyo.
Anucchavikam nu kho te etan ti samvegajāto viriyam
samuttejento arakattam aggahast ettakam kālam vipassanāya
suciņņabhāvato iiāņassa paripākam gatattā. Partmajjtti
parimasi. Keci pana: Parimajjiti ca * parivattetvā
dhovi,**% therena dhoviyamānam pariggahetvā dhoviti
attham vadanti.
Vīpassanāya ārammaņam nāma upacārajjhāna-pathamaj-
jhàn' adi.?*1
Savitakka-savicāra-domanasse ti ādisu vattabbam soma-
nasse vuttanayānusārena veditabbam.
Evarūpā ti yā akusalānam abhivuddhiyā kusalānam
parihānāya ca samvattati, evarūpā, sā pana kāmūpasam-
hitatāya *2 gehasitā ti vuccatiti āha gehasitā wpekkhā 288 ti.
Bālassāti ādisu bālakaradhammayogato bālassa, attahita-
parahita-byàmülhataya ?** *mtūļhassa, puthūnam kiles adī-
nam janan’ ādīhi ?3 kāraņehi puthujjanassa, kiles odhīnam
magg odhīhi *$ ajitattā anodhijinassa.?37 | Odhijina 238
và *39 sekkhàa,?3? odhiso va ?*? kilesànam jitattā, ten” assa
sekkhabhàvam patikkhipati.!! * Patiyattabhav' adito
uddham pavattanavipákassa **? ajitattà avripákaginassa. i?
Vipakajinà *** và arahanto, appatisandhikatta te tassa asek-
khattam patikkhipati.* Anek” ādīnave sabbesam pi pāpa-
227 Bm gāhāpetvā 236 So all MSS.
DA uņhāpetvā with v.l. 237 ABGGNM "janassa
ussumam gāhāpetvā 238 ABGGNM *?janà; BmP °jino
228 BmP uņhāpanāni 239 BmP vāyapekkhā
?33 AGm na saüiiam 3:40 BmP ca
230 BmP omit *« ABGGnM patipakkhi
231 ABGGMM upacārajjhānam- *...* BnP omit
232 BG "tattāya 242 BGM pavattavipākassa
233 DA upekhā throughout 245 AGM "janassa
234 AGm byāmūļhātāya BGM °jānassa
235 AGmM jànan'- 24 ABGGmM *janà
728, I6
728, 28
728, 30
728, 30, 31
729, 7
729, 26
729, 27
730, 21
730, 25
730, 29
731, 5
731, 5
731, 8
731, 8
731, 8
731, 8
731, 9
731, 9
731, IO
731, 1I, I3
731, 13
731, 13
731, 13
731, 15
731. 15
731, 16
731, 21
731, 23
731, 24
731, 24
731, 24
731, 26
338 DĪGHA-ATTHAKATHĀ-TĪKĀ
dhammānam mūlabhūte sammohe ādīnavānam adassana-
sīlatāya anādīnavadassāvino. Āgamādhigamābhāvā assuta-
vato. Ediso ek' amsena andhaputhujjano nàma hotiti tassa
andhaputhujjanabhāvam dassetum puna pi puthujjanassdti
vuttam. Evarūpā ti vuttappakārā sammohapubbikā. Rū-
pam sā nātivattatiti rūpānam samatikkamāya *15 kāraņam na
hoti, rūp ārammaņe kilese nātikkamatīti adhippāyo.
Aūiāņādhibhūtatāya **$ àrammane ajjhupekkhanavasena
pavattamānā lobhasampayutta-upekkhā idhādhippetā ti
tassa lobhassa anucchavikam eva ārammaņam dassento
ttth'” ārammaņe ti āha. Anativattamānā anādīnavadassitāya.
Tato eva assādānupassanato tatth” eva laggā. Abhisangara-
sassa 247 ļobhassa vasena dummocaniyatāya ca tena laggttā
viya hutvà wbpanna.
Evarüpà ti yà akusalanam pahànàya kusalanaü ca
abhivuddhiyā samvattati, evarūpā; sā pana pabbajj
ādivasena pavattiyā nekkhammūpasamhitā ti āha nekkham-
masttā ti. Idani tam pāļivasena dassetum tattha katamā
ti adi vuttam, tass' attho hetthà vuttanayānusārena vedi-
tabbo. Rūpam sā ativattati rūpasmim samma-d-eva ādīna-
vadassanato, rūpanissitakilesehi *%$ anadhibhavaniyato *4?
cAti.250 Izthe *51 ti sabhāvato *! sankappato ca itthe āram-
mane. rajjaníassáti?9? na rajjantassa, rágam anuppa-
dentassa.?53 Anttthe adussantassāti tattha vuttanayena
attho veditabbo. Samam sammā yoniso na pekkhanam
asamapekkhanam, tam pana itthānitthamajjhatte viya
itthānitthesu pi bālassa hotiti itthānitthamajjhatte ti
avatvà asamapekkhanena **5 asammuyhantassáti *** vuttam.
Tividhe pi ārammaņe asamapekkhanavasena muyhantas-
sāti attho. Vipassanāiiāāņasampayuttā upekkhā. Nekkham-
masitā upekkhā vedanāsabhāgā ti udāsīn' ākārena pavattiyā,
245 BmP %kkamanāya 248 BmP rūpaniyāta ti kilesehi(?)
246 Bm ajiiiāņāvibhūta- 249 BmP anabhibhava- `
M aūiiādhi-; P aūūiāņāpibhūta- *% BBMGP omit
*" AGm abhissarangarassa 251-251 BG omit
(All readings much confused) 252 BGM āra-
BG abhissaharasassa 253 AGGmM anuden-
BmP abhisangassa 254 T) A?pekkhane amuyhantassa
M abhissarangārayassa
A tentative suggestion is given
above.
SAKKAPANHASUTTAVANNANA 339
upekkhā vedanāya ca **5 sabhāgā. Eitha upekkhā vāti
etasmim upekkhāniddese upekkhā ti gahitā eva. Tasmā
ti tatramajjhattūpekkhāya pi idha upekkhāgahaņena gahi-
tattā. Tam hi sandhāya pathama-dutiya-tatiya-catuttha-jjhā-
navasena *% upbpajjana-upekkhā *57 ti vuttam.
Tāya pi nekkhammasita-upekkhāyāti nīddhāraņe bhum-
mam. Yam nekkhammavasenáti àdi hetthà vuttanayattà
uttān' attham * eva.
4. Yadi Sakkassa tadā sot” āpattiphalappattiyā **?* va
upanissayo atha kasmā Bhagavā yāva arahattā *% desanam
vaddhesiti āha Buddhānam hiti? ādi. Taruņa-Sakko ti
abhinavo adhunà pātubhūto Sakko. Sampati**? pātubhā-
vam hi sandhāya taruņa-Sakko ti vuttam, na tassa kumā-
ratà?9* buddhatà và atthi. Gat agatatthànan ti gaman’
āgamanakāraņam. Va paññāyati na upalabbhati. Gab-
bhaseyyakànam hi cavantanam kammajarüpam vigacchati
anva-d-eva ** cittajam āhārajaii ca paccayābhāvato, utujam
pana suciram pi kālam paveņim ghattentam *** bhassan-
tam**$ vā sosantam vā kiledantam 267 va viddhamsanam 268
và hoti, na 269 evam 269 devanam. Tesam hi opapatikatta 279
kammajarūpe antaradhāyante sesa-tisantati-rūpam pi tena
saddhim antaradhāyati. Ten' āha dīpastkhāgamanam viya
hotíti. Sesadevatà na jānimsu puna pi Sakk' attabhavena
tasmim yeva thāne nibbattattā. Tīsu thanesáti somanassa-
domanassa-upekkhā-vissajjanāvasānatthānesu. N:bbattsta-
thalam?*" evāti sappimhā sappimaņdo viya āgamanīyapa-
tipadàya ??* nibbattitaphalabhütam ??* lok' uttaramagga-
phalam eva kathitam. Sakunikāya viya kiici ?'* gayhüpa-
255 ABGGMM omit 267 AGmM kilesadantam
256 ABGGmMP omit catuttha BmP kilesantam
257 BmP uppajjanaka- 265 AGmM viddham tam
258 ABGGNMM vuttā tattha BP vitthatam
meva M viddhantam
259 B "phalūpapattiyā 269. AGM nadeva
260 BmP arahattam BGM tad eva
261] DA omits hi 270 BG opapatti-
268 ABGGmM *patti 271 AGnm nibbatthiti-
333 ABGGMM kumāra BGM nibbatthita-
264 BmP anu-d-eva 22 ABGGNMM aga-
265 ABGGmM ghate- 23 ABGGM nibbattita-
266 BG hass- < M nibbatthita-
Eis de) 274 ABGG"M omit
731, 26
731, 27
731, 28
731, 30
731, 3I
732, 18,
732, 32
732, 33
732, 33
732, 33
733, 1
733. I
733. 2
31
733, 3, 4
733. 7
733. 7
733. 7
733. 9
733, I1
733, II
340 DĪGHA-ATTHAKATHĀ-TĪKĀ
gam «ppatitvā?"5 ullanghitvā. Assāti maggaphalasaīīniitassa
ariyassa dhammassa.
Pātimokkhasamvarāyāti — pitimokkhabhüta-
sīlasamvarāyāti ayam ettha attho ti āha uttama-jetthaka-
sīlasamvarāydti. Pātimokkhasīlam hi sabbasīlato jetthaka-
silan ti Dīpavihāravāsī ??6 Summatthero ??? vadati.' Ante-
vàsiko pan' assa Tepitaka-Cüulanagatthero: Pātimokkha-
samvaro eva silam, itaràni pana silan ti vuttatthànam nama
atthiti ananujānanto indriyasamvaro nāma chadvārarak-
khàmattakam ??? ājīvapārisuddhi *”? dhammena samena
paccay” uppādanamattakam, paccayasannissitam patilad-
dhapaccaye idam 289 atthan ?8? ti paccavekkhitvà paribhuf-
janamattakam, nippariyayena patimokkhasamvaro va silam.
Tathā hi yassa so bhinno, so itarāni rakkhitum abhabbattā
asilo hoti. Yassa pana so ?%! arogo sesānam rakkhitum
bhabbattaà sampannasilo ti vadati.?) Tasmà itaresam
tassa parivàrabhavato, sabbaso ekadesena ca tad anto-
gadhabhāvato tad eva padhānasīlam nāmāti āha uitama-
jetthaka-sīlasamvarāydti.
Tattha yathā hetthā papañcasaññasañkha-nirodhaga-
minim *** patipadam pucchitena Bhagavatā papaīicasaīi-
fianam patipadàya ca mūlabhūtam vedanam vibhajitvā
patipada desità Sakkassa ajjhasayavasena sanükilesadham-
mappahānamukhena vodānadhammapāripūriti ; evam tassā
eva patipadāya mūlabhūtam **5 sīlasamvaram pucchitena
Bhagavatā yato so visujjhati, yathā ca visujjhati, tad
ubhayam Sakkassa ajjhāsayavasena vibhajitvā dassetum
kāyasamācāram fiti ādi vuttam, sankilesadham-
mappahānamukhena vodānadhammapāripūriti katvā. Sīla-
kathāyam asevitabba-kāyasamācār' ādi-kathane *** kāraņam
vuttam eva, tasmā kammapathavasendti kusalākusalakam-
mapathavesena. Kammajathavasenáti ca kammapatha-
(0) AA II 845 Summary
5 BmP add uddetvà 282 AGmM sankhāra-
*76 BmP Dīghavāpīvihāravāsi Bm ?nirodhasáàruppagàminim
277 Bm Suma- 283 BmP add pi
2738 BGM °rakkha- 234 AGM avasevitabba-
279 BGM add sila BG avasesavitabba-
280 P idha mattan M avassevitabba-
281 BmP sabbaso
SAKKAPANHASUTTAVANNANA 341
vicāravasena. Kammapathabhāvam **5 apattānam **% pi hi
kāyaduccarit' ādīnam **7 asevitabbakāyasamācār” ādībhāvo
idha vuccatiti.**$ Paññattioasenáti 289 sikkhapadapafifiatti-
vasena. Yato yato hi yà yà veramani,?? tad ubhaye pi
vibhāvento paūiattivasena katheti nāma. Ten” āha kāyad-
vāre ti ādi. Sikkhāpadam **! vītikkamati etenāti stkkhāpada-
vītikkamo, sikkhapadassa vitikkaman' ākārena pavatto
akusaladhammo 'yam, tassa asevitabbakāyasamācār
àdità.?? Vitikkamapatipakkho avitikkamo, na vitikkamati
etenáti avitikkamo,??? silam.
Micchā, sammā *** ca *** pariyesati etāyāti pariyesanā,
ājīvo, atthato paccayagavesanabyāpāro kāyavacīdvāriko.
Yadi evam kasmā visum gahaņan ti āha yasmā ti ādi.
Ariyà niddosā pariyesanā gavesanā ti artyabartyesanā,
ariyehi sādhūhi pariyesitabbā ti pi ariyapariyesanā ti.
Vuttavipariyayato anariyapariyesanà veditabbà.
Játidhammo **5 t jāyanasabhāvo jāyanapakatiko. Jarā-
dhammo ti jīraņasabhāvo. Vyādhidhammo ti vyādhisabhāvo.
Maraņadhammo ti mīyanasabhāvo. Sokadhammo ti socana-
kasabhāvo. Sanktilesadhammo **% ti sankilissanasabhavo.???
Puttabhariyan ti puttā ca bhariyā ca. Es’ eva?’ nayo
sabbattha. Dvand' "ekattavasena *?* h’ esa% niddeso.
Játarüparajatan ti ettha pana sarasato 3?! vikàram anāpaj-
jitvā sabbadā 2 jātarūpam eva hotiti jātarūbam nāma
suvaņņam.?%3 Dhavalasabhāvatāya *% raūjatiti *%5 rajatam,
rüpiyam. Idha pana suvaņņam thapetvà yam kiiici upa-
bhoga-paribhogáraham 399 rajatan tv’ eva gahitam vohārū-
paga-màsak' adi.9* Jatidhamma h' ete bhakkhave wpadhayo
285 BG ?bhavà 296 So all MSS.
$86 ABGGnmM appattà- DA sankilesika-
287 PmP add asevitabbakādīnam 297 PG ?lissanaka-
288 BGM pucchatîti 395 | ABmGmP esa
289 Dm pannatti here and below 299 PGP ?ek' atthavasena
DA pannatti- 300 BmP tesam
290 ABGGNM *ņiyā 30) BmP yato
291] AGm "padā 302 BmP sabbam
292 BGM ?àdinà; P ?adika 303 BG suvaņņa
393 ABGGmM ?kkamana 304 G ?sabhàvato
296 AGmM samācāra 305 AGMM rājatiti
BG samācāram BP rajatiti
295 AGM jātina- 36 AGM upabhogaraham
BG jānita- BGM *paribhogaraham
M jātita- 307 AGm vohārāpagamamsakādi
733, 11
733, 14
733. 15
733, 24
733. 25
733, 29
733, 28
733, 32, 33
733, 33
733, 34
733, 34
733, 36
734. 2
734. 2
734. 3
734. 3
734, 21
734, 22
735.
735.
735.
735.
N N N N
735, 3
735. 4
735. 4
735, 6
342 DIGHA-ATTHAKATHA-TIKA
ti ete kamagunüpadhayo nàma honti, te sabbe pi jātidham-
mà ti dasseti.
Byadhidhammaváàr' àdisu jàatarüparajatam na gahitam.
Na h' etassa sisarog' adayo byadhayo nama santi, na sattà-
nam viya cuti-sahkhàtam maranam, na soko uppajjati.
Cuti-sabkhatam maraņan ti ca ekabhavapariyāpanna-
khandhanirodho, so tassa n' atthi, khanikanirodho pana
khane khane labbhat' eva. Ayam 995 rag' àdihi pana
sankilesehi sankilissatiti sankilesadhammavāre gahitam
jātarūpam, tathā utusamutthānattā jātidhammavāre,
malam gahetvā jīranato jarādhammavāre ca.
Ariyehi na araņīyā, pariyesanā ti pi anariyatariyesanā.
Idāni anesanāvasenāpi tam dassetum Ap? cdti ādi vuttam.
Iminā nayena sukkapakkhe pi attho veditabbo.
Sambhārapariyesanam paharaņa-vis” ādigavesanam.
Payogakaraņam 3 tajjāvāyāmajananam, tādisam upak-
kamanibbattanam. Gamanam 311 pāņātipāt' ādi-atthaga-
manam.*!? Paccekam kāla-saddo yojetabbo,3!? sambhara-
pariyesanākālato ? 4^ patthaya, payogakaranakalato pat-
thāya, gamanakālato patthāyāti. Itaro ti sevitabbo ti
vutta-kayasamacar' àdiko. Céltam $1 wpbadetabbam, tatha 335
uppàditacitto hi sati paccayasamavaye tàdisam payogam
parakkamam karonto patipattiyā matthakam ganhati.
Ten' aha
“ Citt’ uppādam pi kho aham bhikkhave kusalesu dham-
mesu bahukaram ?!$ vadàmi "' t1.(9?
Idāni tam ?!? matthakappattam asevitabbam sevitabbafü ca
dassetum 4$: cáti adi vuttam. Sanghabhed' ádinan ti adi-
saddena lohit' uppàd' àdim sanganhati.!? Buddharatana-
sangharatan” uppatthāneh” eva dhammaratan” upatthāna-
siddhiti āha Dzvasassa dva-ttikkhattum tiņņam ratanānam
8 BmP omit 313 ABGGnM sotabbo
399 ABGGnmM pariharana- 314 BmP ?pariyesana-
BmP add payogavasena 315 BG yathà
310 ABGGmM ?karanatam 316 BmP bahupakaram
M *karaņānam 3 ABGGnM omit
31 BaP omit 35 ABGGnM ?ganhati
313 Bm ?attham-
SAKKAPANHASUTTAVANNANA 343
upatthānagaman' ādivasendti. — Dhanuggahakapesanaan 19
dhanuggahapurisánam *?' uyyojanam. Adi-saddena paii-
cavarayácan' &dim saüganhàti.! Ajàtasattum pasadetvà
làbh' uppàdanavasena ??? parihīnalābhasakkārassa kulesu
viññapanan ti»? evam àdim anariyapariyesanam pari-
yesantanam.
Pāripūriyā ti pāripūri-attham. Aggamaggaphalavasen'
eva hi sevitabbānam pāripūriti tad atthā **3 sabbaà 9^
pubbabhāgapatipadā ti.**5 Pātimokkhasamvaro pi agga-
maggen' eva paripuņņo hotiti tad attham pubbabhāgapati-
padam vatvā nigamento pātimokkha **...pe...hotiti āha.
s. Indriyapidhanayáti 322 indriyanam pidahan' atthāya.
Indriyāni ca cakkh” ādīni dvārāni, tesam pidhānam sam-
varaņam akusal' uppattito gopanā ti āha guittadvāratāvāti.
Asevitabbarüp' ādivasena indriyesu aguttadvāratā ***
asamvaro, sankilesadhammavippahānavasena vodānadham-
mapārisuddhiti. Kāmam pāļiyam asevitabbam pi rūp ādi
dassitam, Sakkena pana indriyasamvarāya patipatti puc-
chità ti tam eva nibbattetvà ??? dassetum atthakathāyam
vuttam cakkhuviūūeyyam rūtam ít ādt
sevitabbarūp' ādivasena indriyasamvaradassan” atiham vuttan
ti. | |
Tunhi ahosíti vatvà tunhibhàvassa karanam vyatireka-
mukhena vibhàvetum Kathetukamo pt híti adi vuttam.
Ayan ti Sakko devānam indo.
Rüpan ti rüp' àyatanam, tassa asevanam nàma adassanam
evāti āha na sevitabbam na datthabbban ti. Yam pana
sattasantānagatam *** rūpam passato patikkūla-manasikā-
ravasena asubhasaūiā vā saņthāti dassanānuttariyavasena,
atha và kammaphala-saddahanavasena fasádo và,??! hutva
abhàv' ākārasallakkhaņena aniccasaññāpatilābho vā hoti.
(p) V II
319 BmP "ggahapesanam 326 ABGGNM "mokkhe
320 ABGGNnM "ggāha- BmP "mokkho
331 ABGGnM "gahati 3? BmP indriyanam
322 BmP "uppādavasena 328 BG gutta-
323 BmP attham 829 ABGGMM nibbattetvā
324 GP sabbam B2 nivattetvā
325 BMP omit 339 DP ?santànabhatam `
331] Bm adds uppajjati
735. 9
735. 9
735. 18
735, 19
735, 23
735. 24
735. 25
735. 32
735. 32
735. 35
736, 1
736, 1,2
736. 3
736, 3
736, 3
736, 4
736, 5
736, 4
736, 6, (7?)
736, 7
736, 8
736, 8, 18
736, 19
736, 19
736, 20
736, 30
736, 32
736, 34
737. 5
344 DIGHA-ATTHAKATHA-TIKA
Pariyāyakkharaņato 332 akkkaram, vaņņo, so eva nirantar'
uppattiyà samudito 333 padavakyasaüiüito. Adhippetam
attham byaüjetiti byaütjanam, ta-y-idam kabba-nàtak'
adiracanaàvasena,934 uccáàranavasena và 335 vicittasannivesa-
taya 336 tathāpavattavikappanavasena cittavicittabhāvena
upatitthanakam sandhay àha Yam citt akkharam citta-
byasijanam pi saddam sumato vàg' àdayo wppajjantíti.
Atthantssītan ti samparàyik' atthanissitam. Dhammanis-
sttan 337 ti vivattadhammanissitam, 3*$ 10ok” uttara-ratanat-
taya-dhammanissitam vā.?$ Pasādo ti ratanattayasaddha,
kammaphalasaddha pi. N:bbidà và ti aniccasafifiádivasena
vattato 33% ukkaņthā 3*9 va. 3*! Gandha-ras' àdi rasagedh'
adivasena ?*! seviyamànam ayoniso patipannattà asevitab-
bam nāma. Yoniso paccavekkhitā seviyamānam sampa-
jaiiiavasena gahaņato sevitabbam nāma. Tena vuttam
Yam gandham ghāyato ti ādi. Yam pana phusato ti yam
pana sevitabbam photthabbam anipphannass' eva 342
phusato. Āsavakkhayo c' eva hoti jāgariyānuyogassa mat-
thakappattito. Viriyasi ca supaggahitam 3*3 hoti catutthassa
ariyavamsassa ukkamsanato. Pacchimā ca ... fe ...
anugegahità hot sammāpatipattiyam niyojanato.
Ye manoviūīeyye dhamme itth' ādibhede samannāharan-
lassa àvajjantassa **^ āpātham āgacchati. Manoviūiieyyā
dhammā ti vibhatti vipariņāmetabbā, mettādivasena
samannāharantassa ye manoviūifieyyā dhammā āpātham
āgacchanti, evarūpā sevitabbā ti yojanā. Ādi-saddena karu-
ņādīnafi c eva aniccatādīnaī 346 ca sangaho datthabbo.
Tīņņam therānam dhammā ti idani vuccamanapatipattinam
tiņņam therānam manoviūifieyyā dhammā.
Balt dhāvīitum na adāsīin ti antopariveņam āgatam eva
rüp' adim ?** arabbha imasmim temàse kammatthànavini-
3* ABGGmM *?yayakkhanato 310 BGM ukkatthà
333 BmP samuddito 34-33 BmP gandharasāviparodh'
334 BG akabba-nātak' ādi- ādivasena |
saramānānā vasena 342 A anattham na seva
BmP kābya-nātak ādi- BGM anatthan seva
gatavevacanavasena G? anatthan taye va
335 BmP ca P anippanna-
33€ AGm ?vesanáaya 343 DA supariggahitam
337 Not found in DA 344 ABGGMM omit
338—338 ABGGNMM omtt 345 BmP anicc' ādīnaīi
39 ABGGmM vajjato 314 ABGGmM "ādīnam
SAKKAPANHASUTTAVAŅŅANĀ 345
muttam cittam 37 kadāci uppannapubbam, antopariveņe ca
visabhāgarūp' ādīnam asambhavo eva, tasmā visatavitak-
kavasena cittam bahi dhāvitum na 3% adāsin ti dasseti.
Nīivāsagehato 3% ti nivāsanagabbhato.*? Nzyak” ajjhatta-
khandhapaūcakato 51 ti wipassanāgocarato. Thero kira
sabbam pi attanā kātabbakiriyam kammatthānasīsen” eva
patipajjati.
6. Asammohasampajaīīfiavasena advejjhabhāvato 352 eko
anto etassāti ek’ anto, ek” anto vādo etesan ti ek'
antavādā, na %3 nānāvādā.*3 Ten' āha ekam yeva
vadantíti, abhinnavādā ti attho.
Ek ācārā ti samān’ acara.
Ekaladdhtkā ti samānaladdhikā.
Kkapariyosānā ti samānanitthā.s5+
Iti Sakko pubbe attanā sutam puthusamaņabrāhmaņā-
nam nānāvād” ācāra-laddhinitthānam idāni saccapative-
dhena asārato fiatvā thito, tassa karanam fàtukamo tam
eva tàva byatirekamukhena pucchati Sabbe va nu
kho ti àdina.
Dhātdti ajjhāsayadhātu uttarapadalopena vuttà,?55
ajjhāsayadhātūti ca atthato ajjhāsayo yevāti āha anek’
ajjhāsayo nāndjjhāsayo 356 ti, Ekasmim gantukāme eko
thātukāmo hotíti idam nidassanamattam,57 iriyāpathe pi
nāma sattā ek' ajjhāsayā dullabhā, pageva laddhisūti
dassan' attham. Yam yam 355 ajjhāsayan ti yam yam
sassat' adrajjhásayam. Abhtntvtsantiti tam
tam laddhim ditthābhinivesavasena abhimukhà hutvā
duppatinissaggiyabhavena nivisanti 5? šādhānagāham *%
ganhantt. Thàmena ca parāmāsena cāti ditthithāmena ca
ditthīparāmāsena ca. Suwtthu gaņhttvā ti ativiya dalhagaham
ganhitva. Voharantíti yathábhinivittham ditthivaàdam pañ-
3 ABGGnM add na 354 BmP "nitthānā
348 ABGGNM omit 355 ABGGmM vutto
349 P nivàsana- 356 BmP and DA nān' ajjhāsayo
350 ABGGMM nivāsanaka- 357 BmP nidassanavasena
331 DA "ajjhattaiū ca khandha- vuttam
paūcamakato 355 Bm yad eva
352 ABGGNM avejjha- 359 P nivissanti
BnP *jihà- *9 Pm ādānaggāham
383 BmP omit P ādāna-
II—Z
737, 6,8
737, 12
737, 13
737. 14
737. 15
737, 16
737. 17
737, 18
737, 18
737, 22
737, 22
737, 22, 23
737. 24
737, 24
737. 24
737, 28
737. 30
737, 31
737, 32
737, 32
737, 33
737, 35
738, 2
738, 4
738, 7
738, 7
738, 7
738, 8
346 DIGHA-ATTHAKATHA-TIKA
fiàpenti pare ?9! pi39! gáhenti patitthapenti.9? Ten' aha
Kathenti dipenti kiltentíti,?9? ugehosentiti attho.
Antam atītā accantā, accantā nitthā etesan ti accan-
tanitthā. Sabbesan ti sabbesam samaņabrāhmaņānam.
Yogakkhemo ti pi nibbānam, catūhi pi yogehi anupad-
dutattā.5$t* Accantayogakkhema ti vattabbe 395 ī-kārena
niddesena accantayogakkhemī ti vuttam, accan-
tayogakkhemo vā etesam atthiti accantayogak-
khem7ī t.
Carantiti 3%$ upagacchanti, adhigacchantiti attho. Pari-
yassati 39? parikkhissati 59 vattadukkh' antam āgammāti
Pariyosānan ti fi nibbānassa nāmam.
Sanūkhināttti samucchindanena khepeti.% Vznāsetīti tato
eva sabbaso adassanam pāpeti. Vimuttā ti vattadukkhato
accantaniggamena visesena muttà.
Issā-macchariyam eko $jasiho ti kasmà vuttam, nanu
issāmacchariyam vissajjanan ti? Saccam etam, yo pana
fiàtum icchito attho so paiīho. So evaf??! ca vissajjīyatiti
nāyam doso, aiīfiathā ambam putthassa labujam vyāka-
raņam viya siyā,?”?* paiīhasīsena vā *75 pafihavyakaranam
vadati. Tathā hi fiyáfjiyan ti àdinà vissajjanapadān eva
gahitàni. . Piyppiyam eko ti ādisu pi es’ eva nayo. Pa-
pañcasaññā ti safüfüàasisena papaficā eva vuttā ti āha
papaūco eko ti. Ettha ca yathā pātimokkhasamvarapucchā
kāyasamācār' ādivibhāgena vissajjitattā tayo paiīhā jātā,
evam indriyasamvarapucchā rūp' ādivibhāgena vissajjitattā
cha pañhā siyum. Tathā sati ek' ünavisati pucchà siyum,
atha indriyasamvaratā-sāmaīīiena eko va paiīho kato.*”*
Evam 375 sati 75 pātimokkhasamvarabhāva-sāmaīfiena te
pi tayo eko va pafīho ti sabbe va dvādase va patīhā bhavey-
yun ti? Na-y-idam evam. Yasmā kāyasamācār” ādisu
361] BmP parehi 369 ABGGmM khepo ti -
368 pmp *ttha- 370 ABGGNM muttā
363 DA kin ti with v.l. kittenti 371 BmPeva
364 Bm anuppadutthattā 372 BmP add evam
35 ABGGNM "tabbo 373 BmP omit
366 So all MSS.; DA carati 374 BG pakatā
367 ABGGMM pariyam vassati 375 BG omit
368 AGM parimīyati
BGM parimissati
SAKKAPANHASUTTAVANNANA 347
vibhajja vuccamānesu mahāvisayatāya aparimāņo 376 vi-
bhāgo?”$ sambhavati vissajjetum. Sakalam pi hi Vinayapi-
takam tassa niddeso. Rūp' ādisu pana vibhajja vuccamā-
nesu appavisayatāya na tādiso vibhāgo sambhavati vissaj-
jetum. Iti mahāvisayatāya pātimokkhasamvarapucchā tayo
pañhā katā,77 indriyasamvarapucchā pana appavisayatāya
eko va paitho kāto. Tena vuttam cuddasapaīīhā 378 ti.
7. Calan' aíthenáti kampan' atthena. Tanhà hi”?
kāmarāga-rūparāga-arūparāg” ādivasena pavattiyā anavat-
thitatāya sayam pi calati, yattha uppannā 39? tam 39? pi
santānam *$! bhav' ādisu parikaddhanena cāleti, tasmā
calan' atthena taņhā ejā nāma. Pīlan” atthenāti vibādhan”
atthena tassa tassa dukkhassa hetubhāvena. Padwssan
atthenáti adhammaràg' ādibhāvena sa-para-mukhena 382
kilesásucipaggharanena ca pakārato 3% dussan' atthena
gando. Anwpavisaw althenáti *** asayassa dunniharaniya-
bhavena 395 anupavisan' atthena.
Kaddhati attano ca ruciyà upaneti. Uccávacan ti pani-
tabhavam nihinabhavaii ca.
Yesu samanabráhmanesu. Yesāhan ti pi pali, tassa
keci yesam ahan ti attham vadanti.
Evan ti sutànurüpam, uggahánurüpai 399 ca.
Aham kho pana bhante aünüesam samana-
brāhmaņānam dhamm' ācariyo honto pi Bhagavato
sāvako....pe.... sambodhiparāyanoti
evam attano sot” ātannabhāvam jānātett.
Samātanno ti samogāļho pavattasampahāro viyātimūļ-
ho.s$7” Jznimsūti yathā asurā puna sīsam ukkhipitum
násakkhimsu, evam devà jinimsu 39? yeváti dassento aha
devā puna apaccāgamanāya asure jinimsūti. Tādiso hi 'ssa
jayo sātisayam vedapatilābhāya ahosi.
376 BG aparimāne vibhāvo 34 AQGm "pavittatthenāti
?7 BG pakatà BGM *pavitthenāti
37 Bm cuddasamahapañha BnP ?pavitth' atthenáti
3799 ABGGNM ti 385 BG "haraņa-
380 ABGGMM uppannānam 386 M upaggahā-
331 ABGGNMM sattānam : 387 Bm viyātibyūļho
382 Bm sammukhaparammukhena P viyātibyālho
P sammukhaparimukhena 386 Bm vijinimsu
383 P káranato P pi jinimsu
738, 12
738, 12
738, 13
738, 13
738, 16, 17
738, 20
738, 23
738, 26
738, 30
739, 1
738, 35
739. 3
739, 4
739, 6
739, II
739, 12
739, 12
739, 16
739, 18
739, 19
739, 23
739, 23
739, 25
739, 27
739, 29
739, 3I
348 DĪGHA-ATTHAKATHĀ-TĪKĀ
Duvidham pi ojan ti dibbam asuraīī cāti dvippakāram pi
ojam. Devā eva paribhutījissanti asurānam pavesābhāvato.
Dandassa avacaranam àvarapnam 39? dandávacaro, saha
dandávacarenáti ?? sadamdávacaro, dandena paha-
ritvà 391 và àvaritvà và ?*! sadhetabba-attho.?9?
8. Imasmim yeva okāse ti imissam *** eva Indasalaguha-
yam.
Devabhūtassa me ti pubbe pi devabhütassa
Sakkass' eva me cutassa.* Saío ti idàni pi Sakkass'
eva sato puna-r-àyu ca me laddho.
Diviyà kàyà ti dibba, khandhapaücakasankhata kaya ti
aha dibbà *?5 attabhàvà ti.
Amiiülho gabbham essámáíti?*9?9 iminā ariyasā-
vakānam andhaputhujjanānam viya sammohamaraņam
asampajāna-gabbh' okkamanaī **” ca n” atthi, atha kho
asammohamaranaíi c' eva sampajana-gabbh' okkamanai ca
hotiti dasseti. Ariyasāvakā niyatagatikattā sugatīsu eva
uppajjanti, tatthāpi manussesu uppajjantā uļāresu eva
kulesu patisandhim gaņhissanti, Sakkassāpi tādiso ajjhā-
sayo. Tena vuttam pāļiyam yattha me ramati**
mano ti. Tam sandhày' àha yattha me ti ādi. Sakko
pana attano dibbānubhāvenāpi **? tādisam jānitum sakkoti
yeva.
Kāraņenāti yuttena ariyasāvakabhāvassa anucchavikena.
Ten' àha samenáti.
Sakadāgāmimaggam sandhāya vadati chatthe atthavase +
anāgāmimaggassa vakkhamānattā.
Ājānitukāmo ti appattam visesam pativijjhitukāmo.
Manussaloke anto bhavissati puna mànus' uppattiyà *?!
abhāvato.
Puna devo*? ti manussesu uppanno tato cavitvā
389 ADBGGmM àguranam 3355 ABGGmM dibyà
39 BGM dando varenáti 396 So all MSS.
3931-3931 AGm na aguritva DN and DA issàmi .
BM tam āgujitvā 397 B "gabbhavokka-
G tam ābhuūjitvā 338 ABGG? ruccati
P vā āpuritvā vā M damaged
392 BmP "tabban ti attho 399 AGM dibyā-
333 ABGGmM imassa 40 AGM °vasena
394 A vutassa BGM atthe vasena
BG vuttassa 401 BmP manuss' upapattiyà
B"P bhūtassa 42 ABGGNM devā -
SAKKAPANHASUTTAVANNANA 349
puna-r-eva.t3 ]masmim Tāvatimsa-devalokasmtm. | Uttamo, 739. 31, 32
kidiso ti āha Sakko ti ādi. 739, 32
Antime bhave ti mama Sakkabhavesu antime sabba- 739. 33
pariyosāne bhave.
Āyunā ti iminā ca *%*% tamsahabhāvino '%5 sabbe pi vann' 739, 34
ādike sanganhāti. Pafiāydti ca iminā sabbe pi saddhā-sati- 739. 34
viriy' ādike. Tasmtm attabhāve ti tasmim sabb' antime Sakk” 740, 1
attabhāve. Akanttthagāmī hutvā antarāparinibbāyi-ādibhā- 740, 3
vam *9$ anupagantvà ek' amsato uddhamsoto akanittha-
gàmi eva hutva. Tato eva anukkamena A4vh' àdisu nibbat- 740, 3
tento." Evam àaháü so nivàso bhavissatiti 7494
evam āha. Avik ' àdisu ... je... mibbattissattti sankhepato 740, 3
vuttam attham vivaritum Esa kiráti àdi vuttam. Ayaīī 740, 4
ca nayo na kevalam Sakkass' eva, atha kho Mahāsetthi-
mahāupāsikānam pi hoti yevāti dassento Sakko devarājā ti 740, 8
ādīm āha.
9. Bhavasampatti-nibbànasampattinam vasena apari-
punn' ajjhasayataya 408 anttihītamanoratho tam tam pattu- 740, 11
kāmo yeva hutvā thito.
Ye*9? samane ti ye *9 pabbajite. Pavzvzita-vthārino ti 740, 12
ime 1!? vivekattayam paribrūhetvā *!! viharantiti mafšžāmt. 740, 13
Sampādanā ti maggassa *!? upasampādanā,?!3 tassa sam- 740, 14
bhārānam *!* samma-d-eva sambharanam.*!5
Vzrādhanā ti anārādhanā anupāyapatīpatti. 740, 15
Na sambhontíti na abhisambhunanti. Wathā- 740, 16
pucchite atthe anabhisambhunanam nāma sammā kathetum
asamatthatā evāti āha sampādetvā kathetum na sakkontíti. 740, 16
Tasmā ti yasmā *'!% ādiccena samānagottatāya,*!7 adicca- 740, 18
gottatāya.t!$ Ten ev āha:
'* Ādiccā 11? nāma gottenā " ti, (o
(gQ) Sn 423
403 BmP puna-d-eva 412 ABGGMM saggassa
404 ABGGNM va 413 BmP ?danam
195 ABGGnM "sabhāvino 414 Bm sampāpanam
406 BmP antarāya- P ?*bharanam
1? BmP *?ttanto 415 Bm pāpanam
48 ABGGNM "yatā 416 ABGGMM omit
409 BmP add ca ** ABGGnmM "gottattā
410 BmP aneka 6 46 BmP omit
111 AGm ?hitvà | u 49 BmP ādicca
740, 17
740, 23
740, 23
740, 24
740, 28
350 DĪGHA-ATTHAKATHĀ-TĪKĀ
tasmā. Ādicco bandhu etassāti ādiccabandhu, atha vā adic-
cassa bandhūti ādiccabandhu, Bhagavā, tam ādicca-
bandhunam. Ādicco hi sot' āpannatāya Bhagavato
orasaputto. Ten' ev' āha:
“ Yo andhakare tamasi pabhankaro
verocano mandali uggatejo
mā Rāhu gilī caram antalīkkhe
pajam mama Rāhu pamuñca süriyan ” ti.)
Sāman * ti sāmappayogam,**! Satthu pana sāvakassa
sāmappayogo ?*! namā paņipāto**? evāti āha namakkāram
karomāti.
Io. Parāmasiivā ti " Imāya nāma pathaviyam
nisinnena mayā ayam acchariyadnammo adhigato ” ti
somanassajāto, '' imāya nāma pathaviyam evam acchariy”
abbhutam Buddharatanam uppannan "' ti acchariy' abbhu-
tacittajato ca pathavim *?? paramasitva.
Patthitapañhā ti dīgharattānusayita-samsayasamugghā-
tan” attham ' Kadā nu kho Bhagavantam pucchitum
labhàmí " ti evam abhipatthitapatiha.*?4
Yam pan' ettha atthato na vibhattam, tam suvifitieyyam
eva.
Sakkapaiihasuttavaņņanāya Līn' atthappakāsanā.
(r) SI 51
4 ABGGmM samam 423 ABGGmM °viyam
41 Bm samam payo- 44 ABGGMMP *?paüho
422 BG paņīto; BMP sanipāto
XXII
Mahāsatipatthānasuttavanņņanā
I. Kasmā Bhagavā idam suttam abhāsīti asādhāraņam
samutthānam pucchati, sādhāraņam pana pākatan ti
anāmasitvā Kuru-ratthavāsīnan ! ti ādi vuttam. Samutthā-
nan ti hi desanānidānam, tam sādhāraņāsādhāraņabhedato
duvidham. Sādhāraņam pi ajjhattika-bāhirabhedato duvi-
dham. Tattha sādhāraņam ajjhattikam samutthānam nāma
Bhagavato mahākaruņā. Tāya hi samussāhitassa Bhaga-
vato veneyyānam dhammadesanāya cittam upapādi.
Yathāha
“ Sattesu ca Am ? paticca buddhacakkhunā
lokam olokesi ” ti
adi. Bāhiram pana sādhāraņam samutthānam nāma
dasasahassa-Mahābrahmaparivārassa Sahampati-Mahābrah-
muno ajjhesanam. Tathā c' àha
** Brahmuno ca ajjhesanam viditvā ” ti.)
Tad ajjhesan” uttarakālam hi dhammapaccavekkhaņā-
janitam appossukkatam patippassambhetvā Bhagavā dham-
mam desetum ussāhajāto ahosi. Yathā ca mahākaruņā,
evam dasabalafian' adayo ca desanàya ajjhattasamutthàna-
bhàve vattabba. Sabbam hi iieyyadhammam, tesam
jaa m sattānaīi ca āsayānusay” ādim š yathā-
vato * jānitvā Bhagavā thānātthān' ādisu kosallena veneyy'
aj Jjhasayánurüpam 5 vicittanayadesanam * pavattesiti. Asà-
dhāraņam pi 7 ajjhattika-bāhirabhedato duvidham eva.
Tattha ” ajjhattikam yāya mahākaruņāya, yena ca desanā-
(a) D II 38; MI 169
1 ABGGNMM omit rattha 4 BB"P yāthā-
* ABGGnM kāruññam P adds va
s AGmM bhāsayā- 5 ABGGnM viney'-
G hāsayā- , 6 ABGGmM s
1-7 BG omit
351I
741,3
741, 3
741.3
741, 6
741, 8
741, 8
741, 10
741, II
741, 12
741, 16
742, 4
742, 5
352 DIGHA-ATTHAKATHA-TIKA
ñanena idam suttam pavattitam, tad ubhayam veditabbam.
Bahiram pana dassetum Awruratthavásinan * ti adim àha.
Tena vuttam asadhàranam samutthànam pucchatiti. Tena
att' ajjhāsay” ādisu catusu suttanikkhepesu kataro 'yan ti
suttanikkhepo pucchito hotīti, ītaro Kururatthavāsīnan £ ti
adinà par' ajjhásayo 'yam suttanikkhepo ti dasseti.
Kururattham kira tadā ? tannivāsisattānam yonisomana-
sikaravantatádinà yebhuyyena suppatipannatàya,!? pubbe
ca katapuünatabalena tadā utu-ādi-sampattiyuttam eva
ahositi tena vuttam utwpaccay'” ādi-sampannattā ti. Ādi-
saddena bhojan” ādisampattim sangaņhāti. Keci pana:
Pubbe pavatta-Kuruvattadhammānutthāna-vāsanāya Utta-
rakuru viya yebhuyyena utu-ādi-sampannam eva hoti,"
Bhagavato kāle sātisayam utusappāy ādiyuttam 12 tam
rattham ahosiíti vadanti. Ciíía-saria-kallatàyáti cittassa
sarīrassa ca áàrogataya.? Amuggalhiapasnabalaà ti lad-
dhūpakāra-iiāņānubhāvā, anu anu vā āciņņapaūiātejā.!t
Ekavīsatiyā thānesūti kāyānupassanāvasena ekasmim thāne,
tathā cittānupassanāvasena, dhammānupassanāvasena !5
paūcasu thānesūti evam ekavīsatiyā thānesu. Kammatthā-
nam arahaite pakkhīpītvā ti catusaccakammatthānam yathā
arahattam pāpeti, evam desanāvasena arahatte pakkhipitvā.
Suvannacaüngotaka-suvannamaíijusasu 1$ pakkhittāni su-
mana-campak' ādinānāpupphāni, maņimuttādisattarata-
nāni ca yathā bhājanasampattiyā savisesam sobhanti,
kiccakarāni ca honti manuūiabhāvato, evam sila-dassan'
ādisampattiyā bhājanavisesabhūtāya Kururatthavāsīpari-
saya desitā Bhagavato ayam desanā bhiyyosomattāya
sobhati, kiccakarī ca hotiti imam attham dasseti Yathā hi
puriso ti ādinā. Etthāti Kururatthe.
Pakatiyā ti sarasato pi, imissā Satipatthānasuttadesa-
nàya pubbe piti adhippāyo. Anuyuitā !” viharant: Satthu
desanānusārato !? và.!?
$ ABGGnM omit rattha 15 BG omit
9 ABGGMM omit 16 BmP ?cankotaka-
19 ABGGnM "pannattāya 17 M ananuyuttā
11 BmP hontam 18 ABGGnMP add ti
1? ABGGnM "sampāy - 19 Bm bhàvanánuyogam
13 BmP arogya- M vo; P bhàvo
14 AGmMP àdinna-; BG àdinna-
MAHASATIPATTHANASUTTAVANNANA 353
Vīssaitha-attabhāvenāti anicc' ādivasena kismiūīci yoni-
somanasikāre cittam aniyojetvā rūp” ādi-ārammaņe abhira-
tivasena vissatthacittena bhavitum na vattatt, pamādavi-
hāram pahāya appamattena bhavitabban ti adhippāyo.
Ekdyano ti ettha ayana-saddo maggapariyāyo. Na
kevalam ayanam ?? eva,?! atha kho aññe ?? pi bahū magga-
pariyāyā ti pad” uddhāram karonto ** Maggassa ** hiti
ādim ?* vatvā ? yadi maggapariyāyo ayana-saddo, kasmā
puna maggo ti vuttan ti codanam sandhāy āha tasmā ti
adi. Tattha ekamaggo ti eko eva maggo. Na hi nibbāna-
gàmimaggo aüio atthiti. Nanu satipatthanam idha maggo
ti adhippetam, tad aüiie ca bahü maggadhhamma atthiti ?
Saccam atthi, te pana satipatthanagahanen' eva gahita tad
avinabhaàvato. Tathà hi fiàna-viriy àdayo niddese gahitaà,
uddese pana satiya eva gahanam veneyy' ajjhasayava-
senāti datthabbam. Na dvedhāpathabhiūto ti iminā imassa
maggassa anekamaggabhāvābhāvam viya anibbānagāmi-
bhāvābhāvaīi ?7 ca dasseti. Ekenāti asahāyena. Asahāyatā
ca duvidhā, attadutiyatābhāvena vā, yā* vavakattha-
kāyatā % ti vuccati ; taņhādutiyatābhāvena vā, yā pavivit-
tacittatā % ti vuccati. Ten’ āha vavakatthena 3! pavtvit-
tenáti. Settho pi ?? loke eko ti vuccati, "" yāva pare ekāham 35
vo3t karomis "ti ādisūti āha Ekassdit setthassāti. Yadi
samsārato nissaraņattho ayanattho afīiesam pi upanis-
sayasampannanam sádharano,?9 katham Bhagavato ti àha
Kiscápíti adi. Imasmim kho ti ettha kho-saddo avadharane,
tasmā imasmim yevāti attho. Desanābhedo yeva h eso
yadidam 37 maggo ti và ayano ti và. Ayana-saddo và
kammakaran' ādivibhāgo. Ten’ āha atihato pana eko
vāti. Vānāmukha-bhāvanānayatpavatto ti kāyānupassanādi-
22 ABGGmM ayam 29 BmP vüpakattha-
s 1. A 39 M l a
omits amage
22 BG añño 31 BmP and DA vüpakatthena
23 AGM karontā 32 ABGGNmM ti
24 BG azam 33 ABGGmM ekagate
25 ABGGmM adi 34 ABGGmM omit
26 M vuttā 35 AGM karoti
27 A "gāmibhāvaū 36 BMP sādhāraņato
BGM omit 37 ABGMM yadi tam
2
ABGGN omit G adds tam
742, 28
742, 28
743, 10
743, 10
743. 15
743, 16
743. 17
743, 18
743. 19
743, 21
743, 23, 28
743. 30
743. 30
743. 31
744. 3
744. 3
744. 4 5
744. 9
744. 9
744. 9
744, 1I
744, 12
744. 12
744, 12
744, 15
744, 16
744, 17
744, 20
354 DĪGHA-ATTHAKATHĀ-TĪKĀ
mukhena tatthāpi ānāpān” ādimukhena bhāvanānayena
pavatto.
Ekdyanan ti ekagāminam, nibbānagāminan ti attho.
Nibbānam hi adutiyabhāvato ** setthabhāvato ca ekan ti
vuccati. Yatháha ??
** Ekam hi saccam na dutiyam atthi "" ti (*
* Yavatà bhikkhave dhammaà sankhata và asankhatà và
virágo tesam aggam akkhāyati ” ti.)
Khayo eva anto ti khay' anto, jātiyā khay' antam ditthava
ti jāti-kay antadassī. Avibhāgena sabbe pi satte hitena
anukampatiti hitánukampt. Atarimsdti * tarimsu. Pubbe ti
purimakā 41 Buddha, pubbe *? vā atītakāle.
Tan ti? tesam vacanam. Tam vā kiriyāvuttivācakam *
na yujjati. Na hi sankheyyappadhānatāya *$ sattavācino
ekasaddassa kiriyāvuttivācakatā *” atthi.
** Sakim pi uddham gaccheyyā ” ti (4)
ādisu viya saktm ayano ti iminā byaūjanena bhavitabbam.
Evam attham yojetvā ti ekam ayanam assāti evam samā-
sapad' attham yojetvā. Ubhayathā piti purimanayena
pacchimanayena ca. Na yujjati idhādhippetamaggassa
anekavāram pavattisambhavato.t$ Ten” āha Kasmā ti ādi.
Anekavāram ?i ayatiti purimanayassa ayuttatādassanam,
anekaii c' assa ayanam hoitti pacchimanayassa.
Imasmim pade ti Ekāyano ayam bhikkhave
maggo ti imasmim vàkye. Imasmim vā pubbabhāga-
maggo,*? lok” uttaramaggo ti vivāde.*? Mtssakamaggo ti
lokiyena missako lok” uttaramaggo. Visuddhi-ādīnam nip-
(b) Sn 884 (o) A II 34 — It 88 (d) A
38 P adutiyáà- 44 BmP add tam
39 BGM yathā hi 45 BmP "vācakattam
40 AGGM atamsūti 1$ BmP sankhyeyya-
M ātamsūti 47 A kiriyānuvutti-
DA tarimsu 48 BmP Šsabbhāvato
41 ABGGNM "mikā 19 ABGGnM ?magge
*3 ABGGnM add pi $9 AGmM add pado
4 A atthīti kāle
B"P vidhānapade
Gn atthiti tà kale
MAHĀSATIPATTHĀNASUTTAVAŅŅANĀ 355
pariyāyahetukam *! sangaņhanto ācariyatthero missaka-
maggo ti āha. Itaro pariyāyahetu idhādhippeto *? ti $ubba-
bhāgamaggo ti avoca.
Saddam *3 sutvā ti " Kālo bhante dhammasavanayá 5* " ti
kāl' ārocanasaddam paccakkhato *5 paramparāya ca sutvā.
Evam ukkhipitvá ti evam sundaram manoharam imam 5$
katham chaddemāti 57 achaddento *$ ucchubhāram *? viya
gahetvā % na vicaranti. Āļulatīti *! vilulito ākulo hotiti
attho. Ekdyanamaggo vuccatti pubbabhāgasatipatthānamaggo
ti ettàvatà idhádhippet' atthe siddhe tass' eva 9? alankar'
attham so pana yassa pubbabhagamaggo, tam dassetum
Maggān' atthaūgiko ti ādikā gāthā pi *? Patisambhidamag-
gato va ānetvā thapitā.
Nibbānagaman” atthenāti nībbānam gacchati adhigacchati
etenāti nibbānagamanam, so yeva avipaīrtasabhāvatāya
adhigacchati 9? nibbānam,* tena nibbānagaman” atthena,
nibbānādhigamūpāyatāyāti attho. Magganīy atthenāti
gavesitabbatàya. Gamaniy' atthenáti và pátho, upagantab-
batayátiattho. Rag' adihíti iminà ràga-dosa-mohanam yeva
gahanam
*" Ràgo malam, doso malam, moho malan " ti (e?
vacanato. Abhtjjhā-visamalobh' ādīhiti pana iminā sab-
besam pi upakkilesānam sangaņhan” attham te visum
uddhatā. Sattānam visuddhiyā %4 ti vuttassa atthassa ek'
antikatam dassento Tathā hiti ādim āha. Kāmam visud-
dhiyā ti sāmaūiacodanā,* cittass eva pana visuddhi
idhádhippeta ti dassetum Ràfamalavasenáti?9 adi vuttam.
(e) Vbh 368; Nd? 500
531 ABGGnM ?hetünam 59 AGm uhacchuram
54 BG bodhippeto 60 BmP paggahetvā
535 ABGGNM omtt $ ABGGnM ālulīti
544 ABGGnM "savanassā Bm aluletiti
55 AGm paccavekkhato €? ABGGnM omit
55 ABGGn ittham; M damaged $3 BmP attho instead
57 Bm chattemáti ; P chaddhemáti 64 So all MSS.
$8 ABGG" chaddento DA visuddh' atthàya
B achattento; M damaged $$ BmP samantiajotana
P chaddhento - 66 BmP "vasena panāti
744. 20
744. 20
744. 32
745. 4
745. 5, 11
745. 14
745, 16
745. ?7
745, 28
745. 29
745. 29
745. 30
745. 32
746, 6
746,
745,
746,
746,
746,
746,
746,
746,
746,
746,
746,
746,
746,
746,
7
I9
28
30
31
32
33
356 DĪGHA-ATTHAKATHĀ-TĪKĀ
Na kevalam atthakathāvacanam eva, atha kho idam ettha
āhacca bhāsitan ti dassento tathā +7 hīti %7 ādīm aha.
Sà panāyam cittavisuddhi sijjhamānā yasmā sok” ādīnam
anuppādāya samvattati, tasmā vuttam Sokatarid-
davānam* samatikkamāyāti ādi. Tattha so-
canam fiàtibyasan' adinimittam cetaso santapo antonij-
jhānam sožo. Nātibyasan' ādinimittam eva sokādhikato ®©?
“ *? Kaham ekaputtakā % ” ti (P
ādinā paridevanavasena vācāvippalāpo pariddavanam 7!
pariddavo. Āyatim anuppajjanam idha samatikkamo ti āha
pahānāyāti. Tam pan” assa samatikkam āvahatam nidassa-
navasena dassento Ayam híti adim aha.
Tattha yam pubbe tam visodhehtti atītesu khandhesu
tanhasankilesavisodhanam vuttam. Pacchā ti parato. Te
ti tuyham. Máháti ma ahu. Kefcanan ti rag' adilaticanam,
etena anāgatesu khandhesu sankilesavisodhanam vuttam.
Majjhe ti tad ubhayavemajjhe.*? No "3 ce 73 gahessastīti na
upādiyissasi ce,”* etena paccuppanne khandhappabandhe
upādānappavatti vuttā. Upasanto carissasíti evam addhat-
tayagata-sankilesavisodhane sati nibbuta-sabbapariļāhatāya
upasanto . hutvā viharissasiti arahattanikūtena gātham
nitthapesi. Ten' aha zma gáthan ti adi.
Puttā ti orasa, afifie pi và dinna-kittimak' àdayo ?? ye keci.
Pità ti janako, affe 9 pi?" va"? pitutthaniya.?? Ban-
dhavā 7 ti iiātakā. Ayam h' ettha attho:—Puttā vā pitā vā
ñataka S vā antakena maccunā adhitannassa *1 abhibhūtassa
maraņato tāņāya na honti. Kasmā? N’ atthi ūātīsu tāņatā
ti. Na hi ñātīnam vasena maraņato ārakkhā** atthi, tasmà
() M II 106
687 ABGGMM yathāhāti 7 Ane
6 BmP °paridevanam BGM te
DA ?paridevànam with v.l. G tena
°pariddavanam 75 Bm dinnakakittim' ādayo
69 AGM ?kagato *6 ABGGnM aiiüà
BGM sokādikato "7 ABGGnuM omit
B2 sokāvatiņņato 78 ABGGNM "niyo
P sokávitikkamato > 793 BG khandhàvà
10—70 Bm yepeats M bandhāvā
"1 BG paridevanam | 80 Bm bandhavā
12 ABGG®M ubhayam- 8! ABGGWMM adhivacanassa
733 So all MSS.; DA ce no $? ABGGnM àrakkham
MAHASATIPATTHANASUTTAVANNANA 357
Patācāre ubho puttà kalakata 9? ti àádinà mà niratthakam
paridevi, dhammam yeva pana yathàvato passáti adhippāyo.
Sot' āpattiphale patttthitā ti yathānulomam pavattitāya
sāmukkamsikāya dhammadesanāya pariyosāne sahassana-
yapatimaņdite ** sot' āpattiphale patitthahi. Katham paná-
yam satipatthànamaggavasena sot' apattiphale patitthāsiti
aha yasmā panāti ādi. Na hi catusaccakammatthānaka-
thaya vina sāvakānam ariyamaggādhigamo atthi. Imam
gātham sutvā ti pana idam sokavinodanavasena pavattitāya
gāthāya pathamam sutattā *5 vuttam,*$ sā pi hi sacca-
desanāya parikarabaddho %7 eva. Aniccatākathā ti katvā
itaragàthaya 58 pana vattabbam eva n' atthi. Bhàvaná ti
pafifiābhāvanā. Sā hi idha adhippeta. Tasmā ** ti yasmā
rūp” ādīnam anicc' ādito anupassanā satipatthānabhāvanā
va, tasmā. Te piti Santatimahāmatta-Patācārā.%
Paūcasate core ti sata-sata-coraparivāre paficacore pati-
pātiyā pesesi. Te araīīīam pavisitvā theram pariyesantā
anukkamena therassa samīpe samāgacchimsu. Ten' āha
Te gantvā iheram parivāretvā nisīdimsdti. Vedanam vik-
khambhetva ti ür' atthibhedappaccayam ?! dukkhavedanam
amanasikārena vinodetvā. Pitipamojjam wuppajy vippati-
sāralesassa pi asambhavato. Ten” āha parisuddham sīlam
nissāyāti. Therassa hi sīlam paccavekkhato parisuddham
sīlam nissāya uļāram pītipāmojjam uppajjamānam ūr
atthibhedajanitam dukkhavedanam vikkhambhesi. T7yà-
maraltin ti accantasamyoge upayogavacanam, ten' assa
vipassanāyam ?? appamādam patipatti-ussukkāpanaii ca
dasseti.?3
Pādānīti pāde. Saūiamissāntti ?*+ saüünapessami,95 sañ-
iattim karissāmiti attho. Aitiyāmtti %* jigucchāmi. Harā-
„ānmīti lajjāmi. Vipassisan *7 ti sampassim.?%
83 BMP kālankatā 92 M ?nàya
84 BmP "pati- 93 ABGGMM dassesi
85 BGM suttā 94 BMP samyamessāmīti
86 BG vuttā DA samyamissāmi
87 BMP parivārabandhā 95 BmP saūīia-
88 BmP "gāthāyam 96 M accusāmiti
$99 ABGGMM kasmā 97 ABGGNMMP vipassissan
99 Bm adds pi = 98 ABGGmM sammasim
*1 BmP ūrutthi- o4 P sampassam
747, 1
747, 1
747, 1
747. 3
747. 3
747. 3
747. 13
747. 14
747. 14, 21
747, 22
747, 22
747. 23
747, 26, 27
747, 28
747. 31
748. 3
748, 12
748, 21, 23
748, 24
748, 25
748, 31
748,32; 749,5
749. 9
749, 9
749, 15
749, 16
749, 17
749, 20
750, 2
759. 3
750, 14
750, 14
358 DĪGHA-ATTHAKATHĀ-TĪKĀ
Pacalāyantānan % ti pacalāyikānam '% niddūpagatā-
nam.!?! Apgattn ti agocaram.
Vatasamtanno 1%? ti dhutaguņasampanno. Pamādan ti
pacalàyanam 13 sandhāy” āha. Oruddhamànaso uparuddha-
adhicitto.!?4
Pafjarasmin ti sarire. Sariram hi nahārusambandha-
atthisanghatataya 195 idha pafijaran ti vuttam.
Pitavannàya !^$ pana patakaya !'? pariharanato, malla-
yuddhacittakatàya ca Pitamallo ti panftato pabbajitvà
Pītamallatihero nama jāto. Tīsu rajjesūti Pāņda-Cola-
Keralarajjesu.!?$ Mallā 1*9? Sihaladipe sakkārasammānam
labhantiti Tambatayuntdībam āgamma. Tam yeva aùkusam
katvā ti: Rūp' ādayo mamāti na gahetabbā ti Natumhā-
kavagge pakāsitam attham attano cittamattahatthino an-
kusam katvā. Padesw avahantesáti ativelam cankamanena
akkamitum asamatthesu. Jannukehi 9 cankamati nisinne
niddàya avasaro hotiti. Byàükarivà ti attano viriy àram-
bhassa saphalatà-pavedanamukhena !! sabrahmacarinam
tattha ussāham janento afifiam byākaritvā.
Bhāsitan ti vacanam, kassa pana tan ti āha Buddhaset-
thassa sabbalok” aggavādino ti. Na tumhākan ti ādi tassa
pavatti-ākāradassanam. Ta-y-idam me sankhārānam accan-
tavūpasamakāraņan ti dassento Antecā vatūti gātham āhari.
Tena idānāham sankhārānam khaņe khaņe bhangasankhā-
tassa rogassa abhāvena arogo parinibbuto ti dasseti.
Assdti Sakkassa. Upģpatttti !!? dev uppatti.!?* Puna
pākatikā va ahosi Sakkabhāven' eva uppannattā. Subrahmā
ti evamnāmo.
Accharānam niray' uppattim disvā tatoppabhuti satatam
pavattamānam attano citt” utrāsam sandhāy” āha Ntecam
utrastam idam cīttan ti ādi. Tattha utrastan ti santrastam
39 BM paiica- 106 AGmM "vaņņanāya
100 AGmM paccalāyikam 19? BmP patākāya
BG palāyikam 198 B Paņda-
101 BGniddāpa-; BMP niddam upa- BmP Paņdu-Coļa-Goļarajjesu
102 M vatta- 109 BmP sabbamallā
P pathasam- 119 ABGGnM jànukehi
13 ABGGnmM palàyantam 111 M sapalavatavapavedana-
106 BGM uparuddham- P saphalabhāvavedana-
15 ABGGmM *?sambandham- 1? BmP upapatti Aere and below.
BmP nhāru-
MAHASATIPATTHANASUTTAVANNANA 359
bhitam. Ubbiggan ti samviggam. Utrastan ti vā samviggam.
Ubbiggan ti bhayavasena saha nissayena saficalitam. Anuwf-
pannesūti anāgatesu. Kiccesáti tesu tesu iti-kattabbesu.
Kicchestti !3 vā pātho, dukkhesūti attho, nimitt' atthe c'
ettha bhummam, bhāvidukkhanimittanti attho. Uppatstesdti
uppannesu kiccesüti yojanā. Tadā attano parivārassa
uppannam dukkham sandhàya vadati.
Bojjhà "* ti bodhito, ariyamaggato ti attho. A£&fatráti
ca padam apekkhitvā '!5 nissakkavacanam, bodhim thapetvā
ti attho. Sesesu pi es' eva nayo. Tapasā ti tapokammato,
tena maggádhigamassa upayabhütam sallekhapatipadam
dasseti. Indriyasamvarā ti manacchatthanam indriyānam
samvarato,'!6 etena samvaratāsīsena !!7” sabbam pi sam-
varasīlam, lakkhaņahāranayena vā sabbam pi catupārisud-
dhisīlam dasseti. Sabbanissaggā ti sabbassāpi nissajjanato
sabbakilesappahānato. Kilesesu hi nissatthesu kammavattam
vipàkavattai ca nissattham eva hotíti. Soíthin ti khemam
anupaddavatam.H$
Nāyati nicchayena kamati !!? nibbànam, tam và fiayati !?0
pativijjhiyati etenáti fiayo, ariyamaggo ti aha #ayo vuccati
ariyo atth” aūgiko maggo ti. Taņhā-vāna-virahttaitā tī taņhā-
sankhàta-vanavivittatta.!?! Taņhā hi khandhehi khandham,
kammanā phalam, sattehi ca dukkham vāyati'?? samsibbatīti
vànan ti vuccati, ta-y-idam n' atthi ettha vànam, na và
etasmim adhigate puggalassa vānan ti w%zbbanam, asañ-
khatā!* dhātu. Parappaccayena vinā paccakkhakaraņam!?4
sacchikiriyā ti āha attabaccakkhatāyāti.!?5
Nanu visuddhiyā ti cittavisuddhiyā adhippettattā visud-
dhigahanen' ev' ettha sokasamatikkam' àdayo pi gahitā eva
honti, te puna kasmā gahitā ti anuyogam sandhāya Tattha
kificábíti àdi vuttam. Sāsanayuttikovide ti sacca-paticcasa-
muppād” ādilakkhaņāyam'?$ dhammanītiyam cheke. Tam
115 ABGGmMP kiccesūti 121 BG omit taņhā
114 ABGGNM bojjhangā ABGGNM "sankhātā-
15 ABGGnM add ti 132 BmP vinati
116 BmP ?varanato 123 BG ?khata
1? BmP satisamvarasisena 1244 ABGGnM ?kkharanam
M omits 125 So all MSS.
118 ABGGMM "ddavam DA "paccakkhakāyā
119 BG khamati 126 AGmMM sabbacca-
120 BGM iiāyāti
750, 15, 14
750, 15, 16
750, 16
750, 16
750, 17
750, 21
750, 21
750, 22
750, 23
750, 24
750, 39
751,2
751. 3
751,4
751,7
751, 8
751, II
751,
751,
751,
751,
751,
751,
751,
751,
751,
751.
751,
751,
751,
751,
12
18
21
21
22
23
24
24
24
360 DIGHA-ATTHAKATHA-TIKA
tam attham Zápetiti ye ye bodhaneyyapuggalà !?* sankhepa-
vitthār' ādivasena yathā yathā bodhetabbā, attano desanā-
vilāsena !*$ Bhagavā te te tathā tathā bodhento tam tam
attham iiāpeti. Tam tam pākatam katvā dassento ti atth'
āpattim !** aganento !*$ tam tam attham pākatam katvā
dassento. Na hi Sammāsambuddhā '*% atth” āpattiūāpak'
ādisādhanīyavacanā.!!! Samvattattti jāyati, hotiti attho.
Yasmā anatikkanta-sokaparīddavassa !3? na kadāci citta-
visuddhi atthi sokapariddava !??-samatikkamanamukhen'
eva 134 cittavisuddhiya ijjhanato, tasmā āha sā 95 soka-
tariddavānam 139 samatikkamena hotíti. Yasmà pana doma-
nassapaccayehi dukkhadhammehi phuttham puthujjanam
sok' adayo abhibhavanti, parifitiatesu ca tesu 137 te na honti,
tasmā vuttam sokapariddavánam samatikkamo | dukkhado-
manassānam aithahgamenāti.!88$ Nàyassáti. aggamaggassa
tatiyamaggassa !?* ca. Tad adhigamena hi yathākkamam
dukkhadomanassānam atthangamo.!tt Sacchikiriyābhisa-
maya-sahabhavipi 1€! itarábhisamayo tad avinabhavato sac-
chikiriyábhisamayahetuko viya vutto. Nayassádhigamo
nibbanassa sacchtkiriyáyáti phalatüanena và paccakkhaka-
ranam sandhāya vuttam. Nzbbānassa sacchiktriyāyāti
14? sampadanavacanaii c' etam datthabbam.!*?
Vaunabhananan 1*9 ti 14% pasamsāvacanam. Ta-y-idam
na idh' eva, atha kho aüüatthápi Satthu āciņņam evāti
dassento yaíh' eva híti àdim aha. Tattha ādimhi kalyāņam,
adi và!** kalyanam etassáti ad:kalyánam. Sesapadadvaye pi
es” eva nayo. Atthasampattiyā sditham. Byaijanasam-
pattiyā savyatījanam. Sīl' ādipatīcadhammakkhandha-pāri-
pūrito, upanetabbassa abhāvato ca kevalaparibuņņam.
Nirupakkilesato apanetabbassa ca abhāvato parisuddham.
127 BM bodhaniyya- 136 DA "paridevānam
G bodhaniyam- 1937 ABGGnM omit
128 BG *?vilasayena 138 ABGGnM atthagamo hi
129 ABGGM acintento instead 139 BG omit z
M acinto ti instead 149 ABGGnmM atthagamo
130 BmP ?buddho M1 ABGGnM ?bhaviti
131 BmP "vacano ti 142-142 ABGGMM omit
132 BmP ?parideva- here and below. !*3 A vaņņam bhananti
133 BmP "parideva BGP *bhananti
M "pariddavā GH vaņņ' ābharaņan ti
134 BGM ?kkamena- M damaged
135 BmP omit 144 ABGG" omnit
MAHASATIPATTHANASUTTAVANNANA 361
Setthacariyabhāvato sāsanabrahmacariyam maggabrahma-
cariyaii ca. vo pakāsessāmīti. Ayam ettha sankhepo, vit-
thàro pana Visuddhimagge vuttanayen' eva veditabbo.
Ariyavamsā ti ariyānam Buddh' ādīnam vamsā paveņiyo.
Aggatūā ti aggā ti jānitabbā sabbavamsehi setthabhāvato.
Rattaūnā ti cirarattā ti jānitabbā. Vamsaūā 145 tī Buddh'
ādīnam vamsā ti jānitabbā. Porāņā ti puratana 146 anadhu-
nātanattā. Asankiņņā ti avikiņņā anapanītā. Asankiņņa-
pubbā ti kim imehiti ariyehi na apanītapubbā. Na sanki-
yanitti idāni pi tehi na apanīyanti. !17 Va sankīytssantīti
anāgate pi tehi na apanīyissanti.'t7” Appattkutthā ... pe
„.. vžūūūhiti ye loke viūūū samaņabrāhmaņā, tehi apac-
cakkhatā aninditā, agarahitā ti attho. Vīsuddhiyā 14% 1158
ādīhtti visuddhi-ādidīpanehi. Padehíti vakyehi, visuddhi-
atth' adibhedabhinnehi !4? vā dhammakotthāsehi. Upaddave
ti anatthe. Visuddhtn ti visujjhanam '5% sankilesappahā-
nam. Vàc' uggatakaranam wggaho ti. Pariyāpuņanam
paricayo. Atthassa !5! hadaye thapanam dhāraņam. Pari-
vattanam vācanam.
Gandhārako ti Gandhāradese uppanno. Pahontíti sak-
konti. Antyyānikamaggā 152 ti micchāmaggā micchatta-
niyatāniyatamaggā 153 pi va. Swvayņan ti kūtasuvaņņam
pi vuccati. Maníti kacamani pi, muttā ti velujā pi, bavālan
ti pallavo !3* pi vuccantiti 55 ra/fajambunad' àdi-padehi
te visesità. |
Na tato hetthà ti idháhippetakay' adinam vedan' àdisabhàv'
attābhāvā, kāya-vedanā-citta-vimuttassa '56 tebhūmaka-
dhammassa visum vipallāsavatth” antarabhāvena gahitattā
ca!57 hetthā gahanesu!5? vipallasavatthünam anitthànam
sandhàya vuttam. Paficamassa pana vipallāsavatthuno
abhavà na uddhan ti āha. Ārammaņavibhāgena h” ettha
satipatthānavibhāgo ti. Tayo satipatthānā ti satipatthāna-
152
153
145 BG vamsajāti
146 BG purānam
M purāņā
147—147 BG omit
ABGGmMP aniyyanamagga
Should the compound be analysed
thus:—micch' attaniyatā-
niyatamaggā ?
148 ABGGZMP visuddhi 14 ABGG»M pallavā
149 BmP "atthatādi- 155 BmP vuccatiti
150 ABGM visujjhi 156 (3m *cittana-
G" visuddhijjhi 157 ABGG=M va
158
1531 BGM antassa
11—Aa
AGnM gaņanesu
751, 24
751, 25
751, 27
751, 27
751, 28
751, 28
751, 28
751, 28
751, 29
751, 29
751, 31
751, 32
752, 2
752. 3
752, 4
752, 5
752, 5
752, 13, 14
752, 17
752, 24
752, 25
752, 24
752, 28
752, 28
752, 29
752, 34
753. 4
753. 4
753, 6
753, 8
362 DIGHA-ATTHAKATHA-TIKA
saddassa atth' uddharadassanam, na idha paliyam vuttassa
satipatthāna-saddassa atthadassanam.!”? Ādisu hi satigocaro
ti ettha ād?-saddena
** Phassasamudayā vedanāsamudayo, nāmarūpasamudayā
cittassa samudayo, manasikārasamudayā dhammānam
samudayo ” ti (e
satipatthànà !9? ti!9! vuttanam !$? satigocaránam pakā-
sake suttapadese sanganhati. Evam Patisambhidāpāļiyam
pi avasesapalippabhedadassan' attho 19? àdi-saddo datthab-
bo. Satiyà patthànan ti satiya !9* patitthatabbatthanam.!*5
Dàn' àdini karontassa rūp” ādīni satiyā !%6 thanam 166
hontiti tam-nivāran' attham āha padhānam '%7 thanan ti.
Pa-saddo 168 hi idha “ Paņītā dhammā ” ti ādisu viya
padhàn' atthadipako ti adhippayo. Ariyo ti ariyam sabba-
sattasettham Sammāsambuddham āha. E/tháti etasmim
Salàyatanavibhangasutte. Sutt' ekadesena hi suttam das-
seti. Tattha hi
“ Tayo satipatthàna yad ariyo ... pe... arahatiti !9? iti
kho pan' etam vuttam. Kiü c' etam paticca vuttam ?
Idha bhikkhave Satthā sāvakānam dhammam deseti
anukampako hitesi anukampam upādāya: Idam vo
hitāya, idam vo sukhāyāti. Tassa sāvakā na sussusanti,
na sotam odahanti, na aūīiācittam upatthāpenti,!”% vok-
kamma 171 ca satthusāsanā vattanti. Tatra bhikkhave,
Tathágato na c' eva attamano 122 hoti, na ca attama-
natam 122 patisamvedeti, anavassuto ca viharati sato
sampajàno. Idam bhikkhave pathamam satipatthànam
yad ariyo sevati... pe... m-arahatīti.
Puna ca param bhikkhave Satthā ... pe... idam vo
(g) S V 184
159 BmP add ti 16 (3m patitthanatabba-
166 A(Gm *tthanam 166 M satipatthānam
BG "tthāna 167 DA pathānan
M "tthānan 168 AGM add su
13 ABGGn omit 169 ABGG"MP m-arahatiti here and
168 ABGGN vuttan ti below.
168 ABGGNM "attham 170 BmP ?ttha-
BmP *ppadesadassan"- 171 BG vokkammam
166 ABGGHNM sati 172 BmP anatta-
MAHÁSATIPATTHANASUTTAVANNANA 363
sukhāyāti. Tassa ekacce sāvakā na sussūsanti ... pe
„173 vattanti. Ekacce sáàvakà sussüsanti . .. pe . . . !??
na ca vokkamma satthusāsanā vattanti. Tatra bhikkhave
Tathāgato na c' eva attamano 122 hoti na ca attama-
natam !?? patisamvedeti, na ca anattamano !?* hoti, na ca
anattamanatam 125 patisamvedeti; attamanataii!?9 ca
anattamanatafi !7% ca tad ubhayam abhinivajjetvā upek-
khako viharati sato sampajāno. Idam ł?7 bhikkhave
dutiyam.
Puna ca param bhikkhave „..pe...sukhāyāti. Tassa
sāvakā sussūsanti ... pe... vattanti. Tatra bhikkhave
Tathāgato attamano c' eva hoti, attamanataii ca patisam-
vedeti, anavassuto ca viharati sato sampajāno. Idam 177
bhikkhave tatiyan ” ti.
Evam patighānunayehi anavassutatā, niccam upatthita-
satitàya tad ubhayavitivattatà !7* satipatthānan ti vuttā.
Buddhànam yeva hi niccam upatthitasatitā '”% hoti āveņi-
kadhammabhāvato, na paccekabuddh” ādīnam. Pa-saddo
ārambho '*” jāto !*! ti,!$! ārambho '*? ca pavattatiti 15
katvā āha pavattayitabbato ti attho ti. Satiyā karaņabhūtāya
patthānam patthapetabbam satipatthānam. Ana-saddo '%4 hi
bahulavacanena 185 kamm' attho pi hotíti. Tathássa kattu-
attho pi labbhatiti fatfhátíti 199 patthānan ti vuttam.
Upatthāttti 1% ettha u-saddo 187 bhus’ attha-visittha-pak-
khandanam '%$ dīpetiti okkanditvā pakkhanditvā pattha-
ritvā 199 bavattatiti 1*9 attho ti āha. Puna bhāv' attham sati-
saddam patthāna-saddaīi ca vaņņento atha vā ti ādim āha.
Tena purimavikappe sati-saddo patthāna-saddo '*! ca kattu-
(hà) M III 221
13 BmP anatta- 180 BG ārabbho
173-13 BmP omit BmP àarambham
174 ABBnGGnM attamano 1831 BmP joteti
175 BBmGnm attamana- 182 ABGGMM ārabbho
176-176 ABGGMM attamanaī ca 183 ABGM pavattiti
anattamanaūi 184 P patthāna-saddo
Bn anattamanatà ca 15 BMP bahulam-
attamanatā 186 Bm patthātiti; P omits
177 Bm adds vuccati 187 BmP pa-saddo
1 ABGGm?vattattà; M?vattataya 188 BmP "visittham-
19 AGM patthita- . ,M9* ABGGMMP omit
BG pathisatità s ` 19? ABGGnMP vattatiti
M patitthitàsatità . - !? ABGGmMP omit
753, IO, II
753, II
753. 14
753. 14
753. 14
753, 16
753, 16
753, 18,
753, 18
753, 18
753, 18
753. 19
753, 20
753. 22
753. 24
753. 24.
753. 25
753. 27
753. 27
753, 28
753, 28
753.32. 754.2
754. 9
15
25
304 DĪGHA-ATTHAKATHĀ-TĪKĀ
attho ti viūīfiāyati. Saran' atthenāti cirakatassa cirabhāsi-
tassa ca anussaran' atthena. Idan ti yam: Sati yeva sati-
patthānan ti vuttam, idam. Idha imasmim suttapadese
adhippetam. Yadi evan ti yadi sati eva satipatthanam, sati
nāma eko dhammo, evam sante kasmā satipatthānā
ti bahuvacanan ti āha sati-bahultà ti adi. Yadi bahukā tā
satiyo, atha kasmā maggo ti ekavacanan ti yojanā. Maggat-
thenáti niyyan' atthena. Niyyàniko hi maggadhammo, ten'
eva niyyānikabhāvena ekattüpagato ek' antato nibbānam
gacchati, atthikehi ca tad attham maggīyatiti āha Vuttam
k etan ti. Attanā va pubbe vuttam paccāharati. Tattha
catasso pi c etā ti kāyānupassanādiīvasena 192 catubbidha
pi ca etā satiyo. Aparabhāge ti ariyamaggakkhaņe. Ktccam
sādhayamānā ti pubbabhāge kāy ādisu subhasaīīādi-
vidhamanavasena visum visum pavattitvà maggakkhane
sakififieva 13 catubbidhassápi vipallāsassa samuccheda-
vasena pahānakiccam sādhayamānā ārammaņakaraņava-
sena nibbānam gacchanti.!!* Catukiccasādhanen” eva h'
ettha bahuvacananiddeso. Eva£ ca satíti evam magg’
atthena ekattam upàdaya maggo ti ekavacanena, āram-
maņabhedena catubbidhatam '?5 upādāya cattāro ti ca
vattabbatāya sati vijjamānattā. Vacandnusandhinā
Ekáyano ayan ti ādikā desanā sdnusandhikā va, na
ananusandhikā ti adhippāyo. Vuttam ev attham nidas-
sanena patipādetum Marasenappamaddanan ti ānetvā
Yathā ti ādinā nidassanam samsandeti.!?$ asma ti adi
nigamanam. |
Visesato kāyo vedanā ca assādassa kāraņan ti tappahān'
attham tesu taņhāvatthusu oļārika-sukhumesu asubha-
dukkhabhāvadassanāni manda-tikkhapafitiehi tanhacaritehi
sukarāniti tàni tesam visuddhenaggo ti vuttāni. Tathā
niccam attà ti abhinivesanavatthutāya !*7 ditthiyā vise-
sakāraņesu cittadhammesu aniccānattatādassanāni sarāg"
ādivasena safifiaphass' ādivasena nivaran' ādivasena
ca nátippabhedátippabhedagatesu !?$ tappahàn' attham
192 ABGGMM "passanavasena |». 7$ ABGGnM "dha
193 Bm sati yeva tattha 196 BmP "dati
P sakim yeva tattha 197 BmP "vesavatthu-
194 BmP gacchati 198 BmP add tesu
MAHASATIPATTHANASUTTAVANNANA 365
manda -tikkhapaüünaànam !?? ditthicaritànam sukarāniti
tesam tāni vžsuddhimaggo ti vuttāni. Ettha ca yathà
cittadhammānam pi taņhāya vatthubhāvo sambhavati,
tathā kāyavedanānam pi ditthiyā ti sati pi nesam catunnam
pi tanhà-ditthi-vatthubhàve yo yassa *% sātisayapaccayo,*01
tam dassan' attham visesagahanam katan ti datthabbam.
Tikkhapaūīio samathayāniko olarik! àrammanam pari-
bhavanto*'? tattha atthatvā jhānam samāpajjitvā vutthāya
vedanam parigaņhātiti vuttam oļārik” ārammaņe 293 asaņiha-
hanato *%% ti. Vipassanāyānikassa pana sukhume citte
dhammesu ca cittam pakkhandatiti citta-dhammānupas-
sanānam *?95 manda-tikkhapaffiavipassanayanikanam visud-
dhimaggatā vuttā.
Tesam tattháti ettha tattha-saddassa pahān” atthan ti etena
yojanā. Parato tesam tatihdti etthāpi es’ eva nayo. Pañca
kāmaguņā savisesā kāye labbhatiti visesena kāyo kām'
oghassa vatthu, bhavesu sukhagahanavasena bhav' assádo
hotiti bhav' oghassa vedanà vatthu, santatighanaggahana-
vasena visesato citte attábhiniveso hotiti ditth' oghassa
cittam vatthu, dhammesu vinibbhogassa dukkarattā dham-
mānam dhammamattatāya *%6 duppativijjhattā ca sammoho
hotiti avijj oghassa dhamma 29? vatthu, tasmā tesu ***
tesam pahān” attham cattāro va vuttā.
Evam ** kày' àdinam kam' ogh' adivatthubhavakatha-
nen' eva kàmayoga-kàm' àsav' àdinam * pi vatthubhāvo
dipito hoti oghehi tesam atthato anaūīiattā. Yad aggena ca
kayo kām' ogh' ādīnam vatthu, tad aggena abhijjhā*
kāyaganthassa ?!? vatthu.
'* Dukkhāya vedanāya patighánusayo anuseti " ti !)
dukkhadukkha-viparinàmadukkha-sankharadukkhabhüta ?!?
4) M III 285 z S IV 205
19 ABGM manāditikkhapaiīhānam ?** ABGGMMP omit
200 M yasmā ssā 209 ABGGMM ekam
201] ABGGMM sati sayam paccayo 210 P ?*kàmabhav' adinam
202 BmP pariggaņhanto 21 P anabhijjhā
203 ABGGmM °nesu 212 ĄGm ?gantassa
204 ABGGMM asaraņathānato M tāya- .
205 BG °passanam 213 AGm dukkha-viparinàma-
206 AGmM "mattāya saünkhàra-
BG dhammattāya BGM dukkha-vipariņāma-
207 ABGGMM dhammo sankhārabhūtā
754, 12
754. 15
754, 22
754. 26
754» 33
754. 34
754. 35
754. 35
755. 1
366 DĪGHA-ATTHAKATHĀ-TĪKĀ
vedanā visesena byāpāda-kāyagantltassa *!4 vatthu. Citte
niccagahaņavasena sassatassa attano sīsena suddhiti ādi
parāmasanam hotiti sīlabbataparāmāsassa cittam vatthu.
Nāmarūpaparicchedena bhütam 25 bhütato apassantassa
bhava-vibhavaditthisankhato idam saccábhiniveso hotiti
tassa dhammáà vatthu. Kàayassa kam' upadanavatthuta ?16
vuttanayà va. Yad aggena hi kāyo kām' oghassa vatthu,
tad aggena kām' upādānassa pi vatthu atthato abhinnattā.
Sukhavedan' assādavasena paralokanirapekkho ?1?
" N' atthi dinnan " ti 0"
ādikam parāmāsam uppādetiti ditth” upādānassa vedanā
vatthu. Cittadhammānam itar upādānavatthutā tatiya-
catuttha-ganthayojanāyam 218 vuttanayā eva. Kāyaveda-
nanam chanda-doságativatthuta ?* kàm' ogha-byapada-
kāyaganthayojanāyam vuttanayā eva. Santatighanaga-
hanavasena sarāg ādīcitte sammoho hotiti mohāgatiyā
cittam vatthu. Dhammasabhāvānavabodhena **% bhayam
hotiti bhayāgatiyā dhammā vatthu.
AÁhàrasamudayà kàyasamudayo,??! phassasamudayà ve-
danasamudayo,??? sankhàrapaccayà vifiiāņam, viññana-
paccayà nàmarüpan ti vacanato kaày' àdinam samudaya-
bhütà kabaļinkāra **3-phassa-manosaficetanā-vifiiāņ” āhārā
kay' àdiparijananena ?*** pariūnātā hontiti āha catubbidh
āhārapariūū' atthan *?5 ti. Pakaraņanayo tī Nettippaka-
ranavasena suttantasamvannananayo.??$ _Saraņavasendti
kày' adinam kusal' adinam ??? dhamm' àdinaü ??? ca upadha-
ranavasena. Saranti gacchanti nibbanam etayáti satiti
imasmim atthe ekatte ekasabhave nibbāne samosaraņam
samāgamo ekaitasamosaraņam. | Etad eva hi dassetum
Yathà híti àdi vuttam. |
O DISss
214 A sabyàpàda-; BG tabyapada- ??! Bm kāyassa samu-
215 ABGGnM omit 222 Bm vedananam samu-
216 ABGGnM °Supadanam- 333 ABGG™M *kārā āhārā
217 ABGGmM ?pekkhà BnmP kabalikàra
218 BG "yojanānam 33:4 ABGGNM ^janena
219 M "vatthukā 325 ABGGmM "pariietthan
220 AGN "sabhāvāvabodhena na 226 ABGGMM suttasamvanņana-
BGM add na; B"P *bodhe 227 BmP kusaladhnamm' ādīnaūi
MAHASATIPATTHANASUTTAVANNANA 367
Ekanibbànappavesahetubhüta ??? và samānatā,??? eko
satipatthānasabhāvo, ekattam *% tattha samosaraņam,**!
tamsabhāvatā va ekattasamosaraņam.*? Tena ?3? ekanib-
bànappavesahetubhavam ?33 dassetum Yathā htti ādim āha.
Etasmim atthe saran' ekattasamosaranani saha 234 sati-
patthān' ekabhāvassa kāraņattena **5 vuttāniti datthab-
bàni ; purimasmim visum. Saranavasenáti vā gamanavasenāti
atthe sati tad eva gamanam samosaranan ti, samosarane và
sati-sadd” atthavasena avuccamāne dhāraņatā va satīti
sati-sadd' atth' antarábhava ?9 purimam satibhāvassa
kāraņam, pacchimam ekabhāvassāti nibbānasamosaraņe pi
sahitàn' eva tāni satipatthān' ekabhāvassa kāraņāni vuttāni
honti.
" Cuddasavidhena, navavidhena, solasavidhena, paica-
vidhenà " ti (9
idam upari pāļiyam āgatānam ānāpānapabb ādīnam vasena
vuttam, tesam pana anantabhedavasena ??? tad anugatabhe-
davasena ca bhāvanāya anekavidhatā labbhati yeva, catusu
disāsu utthānakabhaņdasadisatā *$ kāyānupassan' ādi-tam-
tam-satipatthānabhāvanānubhāvassa datthabbā.
Kathetukamyatāpucchā itarāsam pucchānam idha asam-
bhavato, niddes” ādivasena desetukamyatāya **% ca tathā
vuttatta. Id h áti vuccamanapatipattikassa *1% bhikkhuno
sannissayadassanam, so c' assa sannissayo sasanato atiiio n'
atthiti vuttam Idháti imasmim sāsane ti. Dhamma
... $e... lapanam eliam tesam attano mukhábhimukhabha-
vakaraņ' attham,**! tañ ca dhammassa sakkacca ?*? savan'
attham.
(k) ?
228 Bm ?bhüto; P omits bhütà 237 A antabheda-
229 Bm samānatāya BG annabheda-
339 P ekattha for ekatta here and Bn anantarabheda-
below. GmM attabheda
2931] BmP add ekattasamosaranam For antarabheda- ?
232 BMP omit 238 ABGGMM "sadisā
283 BG "bhāvā; BNP add pana 23 B hetukamya-
334 BmP sah’ eva 20 BmP "pattisampādakassa
235 AGM kāraņ' atthena 241 BGM mukhībhimukha-
B kāraņa tena BmP sammukhābhi-
236 ABGGN "atthassa tarābhāvā 242 P sakka
M "attham tam rābhāvā
755. 1
755. 31
755. 32
755. 32
755. 35
755.37: 756.1
756, 1
756,2
756,6
756, 7
756, 7
756, 7
756, 8, 9
756, 9
368 DIGHA-ATTHAKATHA-TIKA
“ Gocare bhikkhave caratha sake ?!3 pettike visaye ” ti 9
ādivacanato bhikkhu**gocarā ete dhammā, yadidam kāyā-
nupassan' àdayo. Tattha yasmā kāyānupassan ādipati-
pattiyā bhikkhu hoti, tasmā kāyānupassī viha-
ratiti ādinā bhikkhum dasseti, bhikkhumhi tam-
niyamato ti āha atzpatttyā blukkhubhāvadassanato ti.
Satthucariyānuvidhāyakattā sakalasāsanasampatiggāhakat-
tā *14 ca sabbappakārāya anusāsaniyā bhājanabhāvo. Tasmim
gahite ti bhikkhumhi gahite. Bhikkhu parisāya setthabhā-
vato ?%5 rājagamanaiāyena *$ itaraparisā pi atthato ga-
hità **? va ?*? hontiti *17 āha sesā ti ādi. Evam pathamam
kāraņam vibhajitvā itaram pi vibhajitum yo 248 ¿man ti adi
vuttam.
Samam careyyáti kàm' adi **? visamacariyam pahāya kāy’
àdihi ?59 samam careyya. Ràg' àdivüpasamena santo,
indriyadamena danto, catumagganiyāmena xtyato, settha-
cāritāya 25! brahmacārī. Sabbattha kāyadaņd” ādi-oropanena
nidhāya dandam. Ariyabhāve thito so evarūpo bāhitapāpa-
samitapāpa-bhinnakilesatāhi brākmaņo, samano, bhikkhiti 252
veditabbo.
“ Ayañ c' eva kayo, bahiddhà ca nàmarüpan "' ti um
ādisu khandhapaficakam, tathā
“ Sukhañ ca kayena patisamvedeti ” ti (n)
adisu
" Yà tasmim samaye kayassa passaddhi patippas-
saddhi 253 ” ti (o)
ādisu ca vedanádayo tayo?5* cetasika khandha kàyo ti
0) DIII s8; S V 147 (m) S II 24 (n) M I 2o8 (o) ?
243 M sikkhe 247 BG gahitavasenatiti
** ,.** Gm places this long con- °? Bm and DA add ca
tinuous passage elsewhere *%9 BmP kay'-
in the sutta, probably due 0 B kām'’-
to confusion of ola leaves. ?*1 ABmGmP?caritàya; M damaged
244 ABGGnM "sāsanam pati- 252 BmP add ca
245 BmP jettha- 253 BG omit
246 ABGGNM rājā- 254 BMP omit
i
f»
3
MAHASATIPATTHANASUTTAVANNANA 369
vuccantíti tato visesan' attham k à y e tt rūpakāye ti āha.
Kes' ādīnaū ca dhammānan ti kes' adisaññitanam bhütüpa-
dāyadhammānam. Evañ cay” attho kāy” attho,** sarīr
attho kāy” attho ti saddanayena kāya-saddam dassetvā
idàni niruttinayena pi tam dassetum Yatkā cāti àdi
vuttam. Ayantíti *5* uppajjanti.
Asammissato ti vedanādayo pi ettha sitā ettha pati-
baddhā *57 ti kāye vedanādi-anupassanāpasaīge pi āpanne
tato asammissato ti attho. Samūhavisayatāya c' assa kāya-
saddassa, samudāy” upādānatāya ca asubh” ākārassa kāye
ti ekavacanam ;** tathà aramman' adivibhagena aneka-
bhedabhinnam pi cittam cittabhavasamaüiena ekajjham
gahetva citte ti ekavacanam. * Vedanà pana sukh' àdi-
bhedabhinnà visum visum anupassitabba ti dassentena
vedanàsüti bahuvacanena vuttàa, tath' eva ca niddeso
pavattito ; dhammā ca paropaņņāsabhedā, anupassitabb'
ākārena ca anekabhedā eváti te pi bahuvacanavasen' eva
vuttā.*
Avayavīgāha-samaīiātidhāvana-sār” ādānābhinivesa-ni-
sedhan' attham kāyam angapaccangehi, tāni ca kes' adihi,
kes' ādike ca bhūtūpādāyarūpehi vinibbhuiijanto *$ Tatkā
na kāye ti ādim āha. Pāsād” ādinagarāvayavasamūhe avaya-
vīvādino pi avayavīgāham * na karonti: Nagaram nāma
koci attho atthiti pana kesafīci samaiātidhāvanam siyā ti.
Itthipuris' àdisamafitiátidhavane nagaranidassanam vuttam.
Angapaccangasamūho, kesalom” ādisamūho, bhūtūpādā-
yasamūho ca yathāvuttasamūho, tabbinimutto kāyo pi *%
nàma koci n' atthi, pageva itthi-adayo ti aha kàyo và 1thi
vā puriso và afifio và koci dhammo na ?9' h' ettha ?9! dissattti.
Koci dhammo ti iminà satta-jiv' adim patikkhipati, avayavi
pana kàyapatikkhepen' eva patikkhitto ti. Yadi evam
M^ ^» A
katham kaày' adisamaüüátidhavananiti *9?? aha Yathavutta-
dhamma ... $e ... karontíti. Tathā tathà ti kay' adi-
ākārena.
255 BMP omit *...* ABGGNM omit
256 ABGGmM ayantīti 358 BmP ?bbhujjanto
257 AGM patighabaddhā 259 BG avayavibhāgam
BG patisaddhā ; M damaged 260 BG ti
** Here ends the passage misplaced | *€! BmP omit
in Gm, 202 BGGmM *?samaffábhidananiti
756, 10
756, II
756, 12
756, 15
756, 19
756, 20
757, 1
757, 1
757, 1
757, 2
757, 2
757. 3
757. 5
757, 5
757. 5
757, 6
757. 7
757, XI
757, II
757, 19
757, 20, 25
757, 39
757. 39
370 DĪGHA-ATTHAKATHĀ-TĪKĀ
Yam assatíti yam itthim purisam vā passati. Nanu
cakkhunā itthipurisadassanam n’ atthîti ? Saccam*%3 etam,
Itthim passāmi purisam passamiti pana pavattasaünàya
vasena?9* Y'ajn?9* bassatíti vuttam. Micchādassanena vā
ditthiya Yam passati na tam ditiham, tam rūp āyatanam na
hotiti attho, viparītagāhavasena micchāparikappitarūpattā.
Atha vā tam kes ādibhūtūpādāyasamūhasankhātam dit-
tham na hoti, acakkhuviūiāņavifitieyyattā dittham và tam
na hoti. Yam dittham tam na passatīti yam rūp āyatanam
kes' adibhütüpadayasamühasankhatam và ?95 dittham, tam
paūūācakkhunā bhūtato na passatiti attho. Ajassam
bajjhate ?9$ ti imam attabhaàvam yathàbhütam paifiàcak-
khunā apassanto
“ Etam mama, eso 'ham asmi, eso me attā ” ti (P)
kilesabandhanena bajjhati.
Na aWfiadhammánwubpassttíti ?*" na aññasabhāvânupassiī,
asubh' adito aüiü' akaránupassi ca na hotiti attho. Kīm ?98
vultam hotíti àdinà tam ev' attham pakatam karoti. Patha-
vīkāyan ti kes' ādikotthāsam ?9? pathavim dhammasamü-
hattaà?7? kayo ti vadati. Lakkhanapathavim eva và anekap-
pabhedam ??"! sakalasariragatam | pubbápariyabhavena 222
pavattamanam samühavasena gahetva kàyo ti vadati.
Āpokāyam ?*3 ti ādisu pi es' eva nayo. Evam gahetabbassdti
aham maman ti evam att' attaniyabhavena ??* andhabalehi
gahetabbassa.
Idāni sattannam anupassan” ākārānam pi vasena kāyā-
nupassanam dassetum 4$: cáti àdi àraddham. Tattha
aniccato anupassattti catusamutthānikam ?75 kāyam aniccan
ti anupassati, evam passanto evam 276 assa 276 anicc' akaram
pi anupassatiti vuccati. Yathabhütassa c' assa niccaggá-
© M I 135; SII 88 etc.
268 BGGmM sabbam 271 BGGmM *bhedā
264 BGGHM vasenāyam 272 BmP add ca
265 Bm omits 53 BGGmM *kāyā
= noce "ERE
ass attanibhāven
268 DA ni 275 BGGmM "nakam; BP "nika
268 BMP "sa 276 BGGM eva c' assa
279 BGGmM ?samüh' atthà BP evaii c' assa
MAHASATIPATTHANASUTTAVANNANA 371
hassa ??? leso pi na hotiti vuttam no *”%xxccato ti. Tathà h'
esa 278
** Niccasafiiam pajahati " ti (9
vutto. Ettha ca aniccato eva anupassatiti eva-kāro luttanid-
dittho ti tena nivattitam attham dassetum no niccato ti
vuttam. Na e' ettha dukkhato anupassanádinivattanam
āsankitabbam patiyoginivattanaparattā eva-kārassa, upari
desanārūļhattā ca tāsam. Dukkhato anupassattti ādisu pi es'
eva nayo. Ayam pana viseso: Aniccassa dukkhattā tam
eva kāyam dukkhato anupassati, dukkhassa anattattā
anattato anupassati. Yasmà pana yam aniccam dukkham
anattà, na tam abhinanditabbam, yaii ca na abhinanditab-
bam na tattha rafijitabbam,??? tasmà vuttam ntbbindati, no
nandati, virajjatt no rajjattti. So evam arajjanto ?9? rāgam
nirodheti, no samudeti samudayam na karotiti attho. Evam
patipanno ca patintssajjati, no ādiyati. Ayam hi anicc'
ādi-anupassanā tadangavasena saddhim kāya-tannissaya-
khandhābhisankhārehi **! kilesānam pariccajanato, san-
khatadosadassanena tabbiparite nibbàne tanninnatàya ?8?
pakkhandanato 283 |
'* Pariccagapatinissaggo c' eva pakkhandanapatinissaggo
cá " ti (n |
vuccati, tasmā tāya samannāgato bhikkhu vuttanayena
kilese ca pariccajati, nibbāne ca pakkhandati, tathābhūto
ca nibbattanavasena?8* kilese na adiyati, nápi adosadassi-
tàvasena sankhat' arammanam, tena vuttam faíimissajjata
no ādiyatīti. Idāni 'ssa tāhi anupassanāhi yesam *** dham-
mānam pahānam hoti, tam dassetum so tam antccato
anupassanto niccasaūīam pajahatiti ādi vuttam. Tattha
niccasaūīan ti: Sankhārā niccā ti evam pavattam viparī-
tasaūīiam. Ditthi-citta-vipallāsappahānamukhen” eva saīi-
M ^» a
fiāvipallāsappahānan ti safinàágahanam, saüiasisena và
(a) DA II 758 (r) Pts I 194
27? BGGmM niccabhāvāgāhassa 283 BG pakkhato
278-378 BG omit GmM pakkhandato
279 BmP rajjitabbam 2841 BGM nibbattavasena
280 BGGM aparajj- G^? nibbattati vasena
281 BmP kāyam- 285 BGGMM sesam
282 BG tantitannatāya
757. 39
757. 39
758, 3
758, 4
758, 5
758, 6
758, 6
758, 6
758, 9
758, 11
758, 11
758, 1I
758, 16, 17
758, 17
758, 18
758, 20
758, 21
372 DIGHA-ATTHAKATHA-TIKA
tesam pi gahaņam datthabbam. Nandin ti sappitikatanham.
Sesam vuttanayam eva.
Viharatiti iminā kayánupassanàasamangino iriyà-
pathavihāro vutto ti āha txtyattti, iriyāpatham ?89 pavat-
tetiti attho. Ārammaņakaraņavasena abhibyāpanato tīsu
bhavesáti vuttam,??7 uppajjanavasena pana kilesā paritta-
bhümaka eváti. Yadi pi kilesānam pahānam ātāpanan ti
tam sammāditthi-ādīnam pi atth' eva; ātappa-saddo
viya pana ātāpasaddo pi viriye yeva nirūļho *** ti vuttam
viriyass' etam nāman ti. Atha vā patipakkhappahāne
sampayuttadhammānam abbhussahanavasena pavattamā-
nassa viriyassa sātisayam tad ātāpanan ti viriyam eva tathā
vuccati na aññe dhammā. Ātāptti vāyamīkāro ?5? pasam-
sāya,**? atisayassa vā dīpako ti ātāpīgahaņena sammap-
padhānasamangitam dasseti.
Sammā, samantato, sāmañ ca pajānanto Sampa-
jāno, asammissato vavatthāne aīiadhammānupassitā-
bhāvena sammā aviparītam, sabb' ākārapajānanena saman-
tato,**! uparüpari vises' àvahabhavena ??? pavattiyā sā-
mam ??? pajànanto ti attho. Yadi paññaya anupassati,
katham satipatthānatā ti aha na híti adi. Sabb’ atthikan =’
ti sabbattha bhavam **5 sabbattha line ??9$ uddhate ca
citte ??? icchitabbattā. Sabbe và line uddhate ??* ca bhà-
vetabbā bojjhaūgā atthikā etāyāti sabb” atihkā. Tasmā
satiyà laddhüpakaraya eva paūiāya ettha yathāvutte
kāye kammatthāniko bhikkhu kāydnupassī vt-
haratt. Antosankhepo anto-oliyana,?9 kosajjan ti attho.
Upāyapariggahe 3% ti sīlavisodhan” ādi, gaņan” ādi, uggaha-
kosall” ādi ca upāyo. Tabbipariyāyato **? anupāyo vedi-
tabbo. Yasmā*? upatthitasati*?3 yathāvuttam upāyam na
pariccajati, anupāyafī ca na upādiyati, tasmā vuttam
286 BGGMM "patha 295 BGM bhāvam
287 BGGMM pavuttam 296 (5 līņena
288 BM nirūdho 297 BGGt vilitte(?)
G7 niruttho M damaged
289 BmP cāyamī- 298 BGGMM uddhatte
399 BGGmM pasamsayā 299 BmP "olīyano
291 BG samannāgato 300 BGGN "ggaho
292 B ses'-; GMM sesācaha- 31 BGGmM "pariyato
293 BGGmMP samam | 302 BmP add ca
294 BGGmM sabbatthakan 303 BmP *?ssati
MAHASATIPATTHANASUTTAVANNANA 373
mutthassati ... pe ... asamattho hotiti. Tenāti upāyānu-
pāyānam pariggahaparivajjanesu, pariccāgāpariccāgesu ca
asamatthabhāvena. Assa yogino.
Yasmā sati yev' ettha 3% satipatthānam vuttam, tasmāssa
sampayuttadhammā viriy” ādayo angan ti āha sampayog
aūgaū 35 c’ assa 395 dassetvā ti. Anga-saddo c' ettha kāraņa-
758, 22, 23
758, 23
758, 27
pariyāyo datthabbo. Satigahaņen” eva c' ettha samādhis-
sāpi gahaņam datthabbam, tassā samādhikkhandhe sań-
gahitattā. Yasmā vā satisīsenāyam desanā. Na hi kevalāya
satiyā kilesappahānam sambhavati, nībbānādhigamo va,
nāpi kevalā sati pavattati, tasmāssa jhānadesanāyam
savitakk” ādivacanassa viya sampayog” angadassanatā ti
anga-saddassa avayavapariyāyatā datthabbā. Pahān' aūgan
ti
** Vivicc' eva kāmehi ” ti 9
ādisu viya pahātabb' aūgam dassetum. Yasmā ettha loki-
_yamaggo adhippeto, na lok” uttaramaggo, tasmā pubbabhā-
giyam eva vinayam dassento tadangavinayena vā vikkham-
bhanavinayena vā ti āha. Tesam dhammānan ti vedanādi-
dhammānam. Tesam hi tattha adhippetattā %7 atth”
uddhāranayena %3 vuttan ti vuttam.5? Tatihāti Vibhange.
Etthāti lo ke ti etasmim pade.
Avisesena dvīhi pi nīvaraņappahānam vuttan ti katvā
puna ek' ekena vuttam pahānavisesam dassetum V'sesenáti
āha. Atha vā vineyya nīvaraņāniti avatvā abhijjhā-doma-
nassa-vinayavacanassa payojanam dassento Vzsesendti ādim
āha. Kāyānupassanābhāvanāya hi ujuvipaccanīkānam anu-
rodhavirodh' ādīnam pahānadassanam etassa payojanan ti.
Kāyasampattimūlakassāti rūpa-bala-yobban” ārogy” ādisarī-
rasampada-nimittassa. Vuttavipariyāyato kāyavtipattimi-
lako virodho vedītabbo. Kāyabhāvanāyāti kāyānupassanā-
bhāvanāya. Sā hi idha kāyabhāvanā ti adhippeta. Swubha-
(8) DI 73
304 AGM c' ettha
BG sacettha
M samettha
305 BG ?yogga
306 DA ca only
307 B *ppet' atthā
GGnM *ppet' atthattā
308 Bm and DA ?nayen' etam
3099 BGGM vuttā
M damaged
758, 28
758, 28
758, 29
759, 1
759, I
759, 1,2
759. 3
759, 9
759, 9
759, 9
759, IO
759, 12
759, 13
759, 13
759, 14
759, 15
759, 15
759, 16
759, 17
759, 21
759, 2I
759, ?3
759, 23
759, 22
759, 23
759, 24
759, 24
759, 24
=: i
374 DĪGHA-ATTHAKATHĀ-TĪKĀ
sukha-bhāv” ādīnan ti ādt-saddena manuūna-niccatādi-
sangaho ?!? datthabbo. Asubhāsukhabhāv"” ādīnan ti ettha
pana àd:i-saddena amanuüia-aniccatádinam. T'enáti anu-
rodh' ādippahānavacanena. Yog' ānubhāvo3!! ti ādi vuttass'
ev' atthassa pākatakaraņam. Yog' ānubhāvo hi3!? bhāvanā-
nubhāvo. Yogasamaitho ti yogam anuyuūjitum samattho.
Purimena hi anurodha-virodha-viptamutto ti ādi vacanena
bhāvanam anuyuttassa ānisamso vutto, dutiyena bhāvanam
anuyufijakassa ?!3 patipatti. Na hi anurodhavirodh” ādīhi
upaddutassa bhāvanā ijjhati.
Anupasstitt etthāti anupassiti etasmim pade
labbhamānāya anupassanāya anupassanājotanāya 314 kam-
matthānam vuttan ti evam attho datthabbo, afüüathaà
anupassanāyāti karaņavacanam na yujjeyya. Anupassanā
eva hi kammatthānam,!* ettha ārammaņam adhippetam
yujjati vā. Kāyapariharaņam vuttan ti sambandho. Kam-
matthànapariharanassa c' ettha atthasiddhattà kāyatart-
haraņan tveva?19 vuttam. Kammatthanikassa hi kayapari-
haranam ?!? yáàvad eva kammatthanam pariharan' atthan 315
ti. Kammatthànapariharanasa và atapiti adina 39
vuccamanatta kayabartharanan 20 tveva 321 vuttam. Kaya-
gahaņena vā nāmakāyassāpi gahaņam, na rūpakāyass eva,
tena 3??? kammatthānapariharaņam pi sangahitam hoti,
evañ ca katvà Vikaratttr=3 ettha vuttavihārenāti
ettha-gahanaü ca samatthitam hoti, kāyānupassī
viharatiti vihārassa visesetvā vuttattā. Ātāptti
ādi pana saūkhepato vuttassa kammatthānapariharaņassa 3⁄4
saha 335 sādhanena **5 vitthāretvā dassanam. Ātāpenāti
ātāpagahaņena. Satisampajaññenáti ādisu pi es’ eva nayo.
Sabb atthaka-kammatthānan ??6 ti Buddhânussati, mettā,
312 ABGGnM manuiie- 330 AGM omit kāya
311 BmP add hi BGM paritam
312 ABGGnM ti 32] ABGGNM te va
313 BmP ?yufijantassa 322 BmP ten' eva
314 ABGGMM anupassanāvedanāya 3*$ ABGGnRMP omit
315 BmP add na 324 ABGGNM "tthānassa pari-
316 AMteca; BGn'eva 335 AGM saha dhānena
Gm ne ca B sadharanena
317 BG °haritam Gn sahaddhànena
318 AGM "haranan 326 ABGGmM sabbattha-
319 AGmM adito; BG àdino P sabbattika-
MAHASATIPATTHANASUTTAVANNANA f 375
maraņasati, asubhabhāvanā ca. Idam 32? hi catukkam 35
yoginā parihariyamānam sabb' atthaka-kammatthānan ***
ti vuccati sabbakammatthanánuyogass' arakkhabhütattà 930
satisampajafifiabalena avicchinnassa pariharitabbattà sati-
sampajaññagahaņena 33! tassa vuttatā vuttā. Satiyā 5%
samatho vutto tassā samādhikkhandhena sangahitattā.
Vibhaūge pana attho vutto ti yojanā. Tendti sadd” attham
anādiyitvā bhāv' atthass” eva vibhajanavasena pavattena
Vibhanga-pāthena saka. Afthakathànayo ti sadd' atthas-
sápi vivaranavasena yatháraham vutto atthasamvanna-
nānayo. Yathā samsandatiti yathā atthato adhippāyato ca
avilomento afiiadatthu 33 sameti, evam vedttabbo.
Vedanddīnam puna vacane ti ettha nissaya-paccaya-
bhāvavasena cittadhammānam vedanāsannissitattā, paīi-
cavokārabhave arūpadhammānam rūpapatibaddhavuttito
ca vedanàya kày' àdi-anupassanapasange pi àpanne tato
asammissato vavatthànam 334 dassan' attham, ghanavinib-
bhog' àdidassan' atthaü ca dutiyam 93$ vedanagahanam,9*6
tena 357 na 337 vedanāyam kāyānupassī, citta-dhammānu-
passī vā, atha kho vedanānupassī evāti vedanāsankhāte
vatthusmim vedanánupassan' ākārass eva dassanena
asammissato vavatthānam dassitam hoti. Yathā **%
" Yasmim samaye sukhà vedanà, na tasmim samaye
dukkhā, adukkha-m-asukhà và 33? vedanà; yasmim và
pana samaye dukkhā adukkha-m-asukhā vā vedanā, na **?
tasmim samaye itarà vedanà " ti (0
vedanabhavasamaññe atthatva 34° tam tam vedanam vinib-
bhujitvā dassanena ghanavinibbhogo dhuvabhavaviveko 341
dassito hoti, tena tasam khanamattàávatthanadassanena 3⁄2
€) zx D II 66
327 B imam 335 BmP "ya
328 P catuttham 336 ABM "gahaņā
339 BGmM sabbattha- 333 AGm nena
P sabbattika- 338 BmP tathā
330 BmP sabbattha for sabba 333 ABGGmM omit
ABGGnM ?yogassa rakkha- *40 BmP avatvà
331 BG ?gahanam 341 ABGGN ?bhàve vibháveko
332 BMP add vā M *bhāve viveko
333 BmP add samsandati 342 AGm ?mattà ca patthàna-
334 Bmp ?na BGM ?mattà patthana
759, 26
760, 18, 19
760, 19
760, 19
760, 20
760, 24
760, 28
760, 29
760, 31
760, 33
701, I
761, 2
761, 3
761, 3
701, 4
761, 5
376 DĪGHA-ATTHAKATHĀ-TĪKĀ
aniccatāya, tato eva dukkhatāya, anattatāya ca dassanam
vibhāvitam %43 hoti. Ghanavinibbhog” āditi ādi-saddena
ayam pi attho veditabbo. Ayam hi vedanaya ?** vedanánu-
passi eva, na aüünadhammánupassi. Kim vuttam hoti?
Yathà nàma bàlo amaņi-sabhāve 3*5 pi udakabubbulake 346
mani-àkaránupassi hoti, na evam ayam thiti-ramaņīye 347
pi 348 vedayite,?4? pageva itarasmim manufii' àkaránupassl ;
atha kho khaņapabhanguratāya 35% avasavattitāya kilesā-
sucipaggharaņatāya anicca-anatta-asubh” ākārānupassī, vi-
pariņāmadukkhatāya sankhāradukkhatāya ca visesato duk-
khānupassī 333 vyevāti.*! Evam cītte *5? dhammesu pi
yathāraham punavacane payojanam vattabbam. Loktyā
eva 353 sammasanacārassa ** adhippetattā. Kevalam pan’
idhāti ādinā: Idha ettakam veditabban ti veditabbaparic-
chedam dasseti. Esa nayo ti iminā yathā cittam, dhammā
ca anupassitabbā ; tathā tāni anupassanto citte cittānupassī,
dhammesu dhammánupassiti veditabbo ti imam attham
atidisati.
Dukkhato ti dukkhasabhāvato, dukkhan ti anupassitabbā
ti attho. Sesapadadvaye pi es eva nayo.
Yo *5 sukham dukkhato addāti *5$ yo bhikkhu sukham
vedanam vipariņāmadukkhatāya dukkhā ti pannācak-
khunā *7 addakkhi. Dukkham addakkhi sallato ti dukkham
vedanam pīļājananato, antotudanato, dunnīharaņato ca
sallato addakkhi passi. Adukkha-m-asukhan ti upekkhā-
vedanam. Santan ti sukhadukkhāni viya anoļārikatāya
paccayavasena vūpasantabhāvatāya ca santam. Am?ccato
ti hutvā abhāvato, udayavayavantato, tāvakālikato, nicca-
patipakkhato 358 ca aniccan ti yo addakkhi. Sa ve
333 BG *tum 331 ABGGm ?passi-m-eváti
344 Bm *yam M damaged
MP omits 332 ABBnmGGamP citta
345 AGm amanasibhavena 353 ABGGmM evam |
BGM amaņasibhāve s54 ABGGMM "vārassa
346 Bm ?pubbulake 355 ABGGnM omit
P ?pupphulake 356 BG addasāti
347 AGm thiti eva ramaniye 357 ABGGmMM paūiiāvatthunā
BG ?ramaniyo 358 A nica và patikkhepato
348 ABGGMM omit BGGn7 nica và patikkhepato
319 BG *to M nica patikkhepato
350 ABGG*M khaņabhangura-
MAHASATIPATTHANASUTTAVANNANA 377
sammaddaso bhikklutti 35? so 3% bhikkhu 3% ek’ amsena
paribyattam *%! vā vedanāya sammāpassanako ti attho.
Dukkhā ti pīti sankhāradukkhā 3% iti pi. Sabbam 393 tas
dukkhasmin ti sabbam tam vedayitam dukkhasmim anto-
gadham pariyāpannam vadāmi sankhāradukkhatānativat-
tanato.** Suwukhadukkhato 3%5 5i cáti sukh' adinam thiti-
viparinàma -fiàna-sukhataàya,?96 viparinama - thiti -annana-
dukkhatāya ca vuttattà tisso pi?9? sukhato, tisso pi ?9*
dukkhato anupassitabba ti attho. Satta anupassanà hetthà
pakāsitā eva. Sesan ti yathavutta-sukh' adivibhagato,368
tesam sesam s' àmisa-niràmis' adibhedam vedanánupassa-
naya vattabbam.
Ārammaņa ... te ... bhedānan ti rūp” ādi-ārammaņa-
nánattassa ?9? nil' adi-tabbhedassa, chand' adi-adhipati-
nānattassa hīn' ādi-tabbhedassa, iiāņajhān” ādi-sahajāta-
nānattassa sasankhārikāsankhārika-savitakk” ādi-tabbhe-
dassa, kàmávacar' àdi-bhüminànattassa ukkattha-majjhim'
àdi-tabbhedassa, kusal ādi-kammanānattassa devagati-
samvattaniyatádi-tabbhedassa, kaņha-sukka-vipākanānat-
tassa ??? ditthadhammavedaniyatádi-tabbhedassa, paritta-
bhümak' ādi-kiriyānānattassa 371 tihetuk” ādi-tabbhedas-
sa 372 vasena anupassitabban ti yojanā. Ādi-saddena
savatthukávatthuk' ādi-nānattassa puggalattaya-sādhāra-
nāsādhāraņ” ādi-tabbhedassa 373 ca sangaho datthabbo.
Salakkhaņa-sāmaūūalakkhaņānan ti phusan' adi-tam-tam-
salakkhaņānatī 37% c” eva aniccatādi-sāmaūna-lakkhanņānaīi
ca vasenāti yojanā. Suiiata-dhammassāti anattatāsankhāta-
suūiiatāsabhāvassa.*75 Yam vibhāvetum Abhidhamme
'*Tasmim kho pana samaye dhammā honti, khandhā
honti ” ti w
(v) Dhs 121
355 BmP bhikkhu s67 BmP add ca
360 BmP omit 366 BmP yathāvuttam-
3$! AGm parivyattam 369 BGM omit rüp' adi
3$? BmP sañkharadukkhataya 370 ABGGMM sukkavipākatādinā-
dukkhā nattassa
383 Bm omits; DA tam sabbam 31 ABGGnM omit kiriyà
364 AGGmM ?dukkhatà náti- 372 ABGGMM tihetukām' ādi-
B *dukkhā nāti- 373 PmP "sādhāraņ' ādi-
365 So al] MSS; DA sukhà 3:4 Bm ?lakkha-
3866 ABGGNM ?viparinàmam ñana- 325 ABGGmM anattakata-
11—Bb
761, 7,8
761, 9
701, 9, II
761, 12
761, 13
701, 14
761, 16
761, 17
761, 20
761, 22
761, 23
762, 4
702, 4
762, 4
378 DĪGHA-ATTHAKATHĀ-TĪKĀ
ādinā suūifiatāvāradesanā pavattā, tam pahīnam eva pubbe
pahīnattā, tasmā tassa 37% puna pahānam na vattabbam.
Na hi kilesā pahīyamānā ārammaņavibhāgena pahīyanti
anāgatānam yeva uppajjanārahānam pahātabbattā ; tasmā
abhijjhādīnam ekattha 377 pahānam vatvā itarattha na
vattabbam eváti imam attham dasseti kamafsi c' etthāti
àdinà. Atha và maggacittakkhane ekattha pahinam sab-
battha pahinam eva hotíti na ?7?* visum visum pahànam
vattabbam. Maggena hi pahinà ??? pahina ti vattabbatam 390
arahanti. Tattha purimāya codanāya 381 nanapuggala-
parihàrena 38? hi ekassa pahinam tato aiüüassa pahinam
nama hoti. Pacchimàya nànàcittakkhanikapariharo.?9?
Naànàcittakkhane *€* ti hi lokiyamaggacittakkhane 395 ti 385
adhippāyo. Pubbabhāgamaggo hi idhādhippeto. Lokiya-
bhāvanānaīi 399 ca kāye pahīnam na vedanādisu vikkham-
bhitam hoti. Yadi pi nappavatteyya, patipakkhabhavanaya
suppahinattà tattha sa: Abhijjhādomanassassa appavat-
titi na vattabbà, tasmà puna pi tappahanam 39? vattabbam
eva. Ekatiha pahīnam sesesu pi pahīnam hotīti lok’ uttara-
satipatthānabhāvanam **$ lokiyabhāvanāya vā sabbattha
appavattimattam 3% sambodhāya 3% vuttam.
“ Pañca pi khandhā 3! loko "' ti (v?
hi Vibhange catusu pi thānesu vuttan ti.
Uddesavāravaņņanāvya 39? Līn' atthappakāsanā.
2. Árammanavasenáti anupassitabbakay' adi-arammana-
vasena. Catudhā bhinditvà ^ t1 uddesavasena ? catudhā
bhinditvà.! Tato catubbidhasatipatthānato ek” ekam sati-
(v) Vbh 195, 197, 198, 202
376 BmP twice 386 BmP "bhāvanāya
37? BG ekanta G "*bhāvanāyaūi
M ekatta 387 AGmM ta uppahānam
378 BmP na before vattabbam B tam uppahānam -
379 BmP omit 388 AGm "bhāvanā
380 ABGG*MM vattabbam 389 AGm appavattim attham
331 ABGGMM vedanāya 39 BmP sandhaya
382 BmP ?pariháro na 331 Bm adds upādānakkhandhā
383 P omits Vbh upādānakkhandhā
34 ABGGmM maggacitta 392 AGm omit vàra
388 BG omit | ! ABGGnM chindi-
2 ABGGmM uddissa-
MAHASATIPATTHANASUTTAVANNANA 379
patthānam gahetvā kāyam vibhajanto 3 tī pātho.* Katihat
cati ettha kathan ti pakārapucchā, tena niddisiyamāne
kāyānupassanāpakāre 5 pucchati. Ca-saddo byatireko,* tena
uddesavārena apākatam 7 niddesavārena vibhajiyamānam *
visesam joteti.
Bāhirakesu pi ito ekadesassa sambhavato sabbappakā-
ragahanam.? Sabbappakāra-kāydnupassanā-nibbattakassāti
tena '” ye 'me '! ānāpānapabb' ādivasena āgatā cuddasap-
pakārā, tad antogadhā ca ajjhatt' ādi-anupassan' ākārā,!*
tatha Kayagatàsatisutte (9) vutta kes' àdivannasanthana-
kasiņ' ārammaņa-catutthajjhānappakārā,!'? lokiy ādippa-
kārā ca, te sabbe hi '* anavasesato sangaņhāti. Ime ca
pakārā imasmim yeva sāsane, na ito bahiddhā ti vuttam
sabbappakāra ... pe... patisedhano cāti. Tattha 35 tatha-
bhāvapatisedhano ti sabbappakārakāyānupassanā-nibbatta-
kassa puggalassa aiīiiasāsanassa nissayabhāvapatisedhano,
etena Idha bhikkhave ti ettha idha-saddo anto-
gadha-eva-sadd' attho ti dasseti. Santi hi ekapadāni pi
avadhāraņāni yathā vāyubhakkho ti. Ten' āha Idk eva
bhikkhave samano ti ādi. Paripuņņa-samaņakaraņadham-
mo !6 hi so puggalo yo sabbappakārakāyānupassanā-nīb-
battako. Paratpavādā ti paresam alūīiatitthiyānam nānap-
pakārā vādā titth' āyatanāni.
Araīīī' ādikass' eva !” bhāvanānurūpa-senāsanatam das-
setum Imassa hiti ādi vuttam. Duddamo damatham anupa-
gato goņo kūtagono. Dohanakāle yathā thanehi anavasesato
khīram na paggharati, evam dohapatibandhinī'* kūģadhenu.
Rūpa-sadd” ādike paticca'? uppajjanaka-assādo rūp aram-
man’ ādiraso. Pubbe āciņy' ārammaņan ti pabbajjato pubbe,
anādimati vā samsāre paricit' ārammaņam.
3 Gm vijahanto 19 BM ne; Gna
4 BmP pāthaseso 11 BmP ime
$ AGn °passananappakare 1? BmP "anupassanappakārā
6 ABGGmM °reke 13 BmP °catukkajjhana-
'* ABGGnM apakatattam 14 BmP pi
For apàkat' attham ? 15 ABGGnM kattha
8 Bm vibhāviyamānam 16 Gm ?*karana-
M vibhavisamānam 17 ABGGMM "ādi tass’ eva
P viyamānam 18 ABGG? ?baddhani ; M?baddhini
° Bm adds katam 19 ABGGmM pati
762, 5
762, II
762, II, I3
762, 14
762, 15
762, 19
762, 21
762, 22
762, 28
763. 2
763, 6,9
763, 9
763, 14
763, 22
763, 31
764, 8
764, 9
764, 22
764, 23
764, 24
764, 24
764, 26
764, 31
765, 1
380 DĪGHA-ATTHAKATHĀ-TĪKĀ
Nibandheyyáti *" bandheyya.? Satiyà ?? ti samma-d-eva
kammatthānassa sallakkhanavasena pavattāya satiyā.
Ārammane ti kammatthān” ārammaņe. Daļhan ti thiram,
yathā satokārissa upacār' appanābhedo samādhi ijjhati,
tathā thāmagatam katvā ti attho.
Visesādhigama-ditthadhammasukhavihāra- padaithānan ti
sabbesam Buddhānam, ekaccānam paccekabuddhānam,
buddhasāvakānaī ca visesādhigamassa aūifiena kammatthā-
nena adhigatavisesānam ditthadhammasukhavihārassa *%
padatthānabhūtam. Vatihuvtjjācariyo viya Bhagavà yogi-
nam anurüpa-nivàsatthàn' upadisanato.?*
25 Bhikkhu dīpisadiso araiīīīie ekako viharitvā patipakkha-
nimmathanena ** icchit' atthasādhanato.*”
Phalam uttaman ti sāmafifiaphalam sandhāya vadati.
Parakkama-java-yoggabhūmin ti bhavan' ussáhajavassa
yoggakarabhümibhütam. Addhānavasena pavattānam assā-
sapassāsānam vasena digham và assasanto, ittaravasena
pavattānam assāsapassāsānam vasena rassam vā assasanto
ti yojanā. Evam stkkhato ti assāsapassāsānam dīgharassatā-
pajānana-sabbakāyapatisamvedanā-oļārik” oļārikapatīppas-
sambhanavasena *$ bhāvanam sikkhato, tathabhüto ca ??
hutvà visesà * va 9! sikkhaà pavattayato. Assásafassasani-
mitte 3! ti assāsapassāsa-sannissayena ** upatthitapatibhā-
ganimitte.5* Assāsapassāse parigaņhati *% rūpamukhena vi-
passanam abhinivisanto, yo assāsapassāsakammiko ti vutto.
Jhān angāni parigaņhati 5% arüpamukhena vipassanam
abhinivisanto.
Vatthu nāma karajakāyo cittacetasikanam pavattitthāna-
bhāvato. Atūīo satto vā puggalo vā n' atthiti visuddhaditthi :
Ta-y-idam dhammamattam na ahetukam, nāpi issar’ ādivi-
samahetukam, atha kho *avijjādih” eva sahetukan * ti
addhattaye pi kaūkhāvitaraņena vttiņņakaūkho.
?0 (m nidhajjheyyáti 28 Bm ?vedana-
21 ABGG"M omit GG9M *?patippassambhina-
22 ABGGmM yaà only 29 BmP vā
23 ABGG™ °dhammesu sukha- 30 BmP tisso
24 BGM ?nivàsanatthàn'- 31 ABGGnM ?nimitto
Gm ?nivesanafthàn'- 32? BG ?passásam dighavà tissa yo
25 ABGGNM add dīghavā na(?)
26 BmP Ynimmathanavasena 33 ABGG"M utthita-
27 ABGGNMM "atthasāto | 34 Bm °ganhati
35-35 BmP avijjádihetukan
MAHASATIPATTHANASUTTAVANNANA 381
'" Yam kifüci rüpan ” ti V)
ādinā nayena kalāpasammasanavasena tvakkhaņam āro-
petvā. Udayabbayānupassanādivasena vtpassanam vad-
dhento. Anukkamena maggapatipātiyā.
Parassa vā assāsapassāsakāye ti īdam sammasanavāra-
vasenāyam pavattā ti katvā vuttam, samathavasena pana
assāsapassāsakāye appanānimitt” uppatti % eva n' atthi.
Althapetvá ti antar’ antarā 37 na thapetva. Afaráparam
saūcaraņakālo ti ajjhatta-bahiddhadhammesu ?? niranta-
ram? bhāvanāya pavattanakālo* kathito. Ekasmim*! kāle
pana idam ubhayam na labbhatíti ajjhattam bahiddhà
ti pana ** vuttam idam dhammadvayam * ghatitam ekas-
mim kāle ekato ārammaņabhāvena na labbhati, ekajjham
alambitum ** na sakkà ti attho. Samudeti etasmà ti samu-
dayo, so eva kàran' atthena dhammo ti samudayadhammo.
Assāsapassāsānam uppattihetu karajakay' àdi, tassa anu-
passanasīlo Samwuwdayadhammánwupassi'? tam
pana samudayadhammam upamaya dassento yathà nàmáti
ādim āha. Tattha bhastan ti ruttim.*$ Gaggaranāliti ukkā-
panāļi. Te ti karajakāy” ādike.t” Yathā assāsapassāsakāyo
kafajakay” ādisambandhī tam-nimittatāya,*$ evam kara-
jakāy” ādayo pi assāsapassāsakāyasambandhino tam-nimit-
tabhāvenāti samudayadhammā kāyasmin ti
vattabbatam labhantiti vuttam samudaya ... pe ..
vuccatíti. Pakativàci*? dhamma-saddo jātidhammānan ti
ādisu viyāti kāyassa paccayasamavāye uppajjanapakati-
tānupassī 9 và samudayadhammánupassiti vutto. Ten’
āha karajakāyaū cdti ādi. HEvaūi ca katvā kāyasmin
ti bhummavacanam sutthutaram yujjati. Vayadham-
mánwbjassíti ettha ahetukatte pi vināsassa yesam
(b) S III 80
36 AGGM "nimittappavatti 44 Gm āhiņditum
37 M anantar'- 45 AGM samudayavayadhammānu-
38 BMP add pi 44 ABGGNM tim only
39 BmP add và 47 ABG ^?kaye; Gm ?kàyo
*9 M adds ti 48 ABGGnM "nimittakatāya
41 ABGG™M eka 19 BmP add và
42 BmP ca instead m 50 BmP uppajjanakapakati-
43 BmP ?dvaya kāyānupassī
765, I
765, 2
765, 2
765, 14
765, 16, 17
765, 17
765, 18
765, 19
765, 19
765, 23
. 795, 22
765, 2I
765, 24
765, 25
765, 30
765, 32
795, 32
765, 32
765. 33
765. 33
765. 33
795. 33
765, 34
765, 34
765, 32
765, 34
766, 4
766, 4
766, 4
382 DĪGHA-ATTHAKATHĀ-TĪKĀ
hetudhammānam abhāve yam na hoti, tad abhāvo tassa
abhāvassa hetu viya voharīyatiti upacārato karajakāy” ādi-
abhāvo assāsapassāsakāyassa *! vayakāraņam ** vutto. Ten”
aha yathà bhastàyáti ** àdi. Ayan tàv' ettha pathamavikap-
pavasena atthavibhāvanā. Dutiyavikappavasena upacārena
vinā** yeva attho veditabbo. Ajjhatta-bahiddhānupassanā
viya bhinnavatthuvisayatàya samudaya-vaya-dhammánu-
passanà pi ekakale na labbhatiti àha kālena samudayam
kālena vayam anupassanto ti.
Attht kāyo ti ettha ** eva-saddo luttaniddittho ti
dassento kāyo va atihiti vatvā avadhāraņena nivattitam
dassento «a satío ti àdim àha. Tass' attho — Yo rüp' adisu
sattavisattataya, paresaü ca safijàpan' atthena,?5 satta-
gunayogato?? và satto ti loke*?9? parikappito. Tassa tassa 5?
sattanikayassa püranato 9? cavan' uppajjanadhammataàya
galanato ca fuggalo ti, thiyati samhanfati ettha gabbho ti
zithtti, puri êt pure êt bhāve seti pavattatiti puriso ti,
āhito aham māno etthāti attā ti, attano santakabhāvena
attaniyan ti, paro na hotiti katvà alan ti, mama santakan **
ti katvà mamáti, vuttappakaravinimutto aiio 9? ti katva
kocíti, tassa santakabhavena Rassacíti parikappetabbo $4
koci n' atthi, kevalam kāyo eva atthtti. Dasahi pi padehi att”
attaniyasuūiatam eva kāyassa vibhāveti. Evan ti kāyo va
atthiti àdinà vuttappakàrena. WNāņapamāw atthāyāti *
kāyānupassanāfiāāņam param pamāņam pāpan atthāya.
Satipamāy” atthāyāti kāyapariggāhikam satim 99 pavatta-
nasatim *? param pamànam pàpan' atthàya. Imassa hi
vuttanayena aparápar' uppattivasena paccupatthita sati
bhiyyosomattāyo tattha ñanassa satiya ca paribrühanaya
hoti. Ten’ àha Satsampajaññanam buddh' atthāyāti.**
58! ABGM "passāsā kāyassa 61 AGGNM puri puro; B paripūro
Gm "passāsā va kāyassa 62 ABGGNM santikan
52 BGM ?karanam °@ ABGGmnM aññe
53 P sattassāti 64 BmP vikappe-
š4 ABGM add sa 65 ABGGMM "pamāņāyāti
55 BmP omit 66 ABGGNM omit
56 Bm sajjapan'- 67 ABGGM patipavattam sati
67 Bm satvaguna- M patipavattam asati
58 Bm parehi 65 ABGGMM bujjhattāyāti
59 BmP once only P buddhattayáti
60 BmP add ca
DA vuddh”-
MAHASATIPATTHANASUTTAVANNANA 383
Imissā bhāvanāya taņhā-ditthi-gāhānam % ujupatipakkhat-
tā vuttam taphā... pe... viharatiti. Tathābhūto ca loke
kiūci pi ahan ti vā maman ti vā gahetabbam na passati,
kuto gahaņan " ti āha Va ca ktūcīti ādi.
Evam píti ettha pi-saddo hetthà nidditthassa tādi-
sassa madhurassa ”? abhāvato avuttasamuccay” attho ti
dassento upari aitham upādāyāti āha, yathā
** Antamaso tiracchānagatāya pi, ayam pi pārājiko
hoti ” ti.)
Evan ti pana nidditth' ākārassa paccāmasanam nigamana-
vasena katan ti aha Iminā pana ... pe... dassetīti. Pub-
babhàgasatipatthanassa idha adhippetatta vuttam sat?
dukkhasaccan ti. Sà pana sati yasmim attabhàve, tassa 7?
samutthāpikā *? tanhà,?* tassāpi samutthāpikā ”* eva nāma
hoti tad abhāve abhāvato ti āha Tassā samutthātikā
purimataņhā ti, yathā: saūkhārappaccayā " ti. Tam-
viiūāņabīja-tam-santatisambhuto 7% sabbo pi lokiyo viü-
nāņappabandho: sankhārapaccayā viññanan tveva 7” vuc-
cati suttantanayena. Appavatttti appavattinimittam,”*
ubhinnam appavattiyā nimittabhūto ti"? attho. Nappa-
vattati etthāti và appavatti.9 Dukkhaparijánano ti ādi ek’
antato catukiccasādhanavasen” eva ariyamaggassa pavat-
titi 5! dassetum vuttam. Avuttasiddho *? hi tassa bhāvanā-
patibaddho.93 Catusaccavasenāti catusaccakammatthāna-
vasena. Ussakkitvà ti visuddhiparamparāya āruhitvā bhā-
vanam upari netvā ti attho. Niyyānamukkan ti vattaduk-
khato nissaraņūpāyo.
3. Iriyāpathavasendti iriyanam ** iriyā, kiriyā, idha pana
(c) Vin III 22
€9 (m ?gahanam "7 ABGGnM t'eva
70 ABGG™M gaņhan; Bn ganņheyyā ?9 M *vatta-
71 BmP atthassa 7? AGn add appatti
72 AGM tassāpi BGM add appavatti
73 ABGG? *pità so AGm atthappati
1 Momits | BG attippavatti
33 ABGGnM hi M atthippavatti
76 AGGnM ta-viūiiāņabīja- - $1 BG paccattiti
santisambhüto | 82? ABGGnM avutti-
B na-viūiiāņabīja- | 83 BmP ?pativedho
santisambhūto ` „ 8" ABGGM iriyānam
766, 6
766, 7
766, 9
766, 9
766, 10
766, 11
766, 12
766, 13
766, 13
766, 15
766, 15
766, 17
766, 20
7606, 20
766, 21, 23
766, 23
766, 23
706, 24
766, 24
766, 25
766, 27
766, 27
766, 27
766, 28
384 DIGHA-ATTHAKATHA-TIKA
kayikapayogo veditabbo. Iriyanam patho pavattimaggo ti
iriyāpatho, gaman' ādivasena pavattā sarirávatthà. Gac-
chanto và hi satto kāyena kātabbakiriyam karoti,
thito vā nisinno vā nipanno vā ti tesam
iriyāpathānam vasena, iriyāpathavibhāgenāti attho.
Puna ca paran ti puna ca aparam,% vyathāvutta-
anápanakammatthanato 8 bhiyyo pi añħñňam kāyânupassanā
kammatthānam kathemi, suņāthāti vā adhippāyo. Gac-
chanto và ti adi gaman' adimattajananassa,9?? gaman’
adigatavisesajananassa ca sadharanavacanam, tattha gaman'
adimattajànanam na 9? idhàádhippetam,?? gaman' adigata-
visesajānanam pana adhippetan ti tam vibhajitvā dassetum
Tattha kāman ti ādi vuttam. Sattipaladdhtn ti satto atthiti
upaladdhim %? sattagāham.*? a pajahati na pariccajati:
Aham gacchāmi, mama gamanan ti gāhasabbhāvato. Tato
eva aitasafinam '!: Atthi attā kārako vediko ti evam
pavattam viparitasaünüam. Va ugghātett nàpaneti appati-
pakkhabhavato anubrühanato?? va. Evam-bhūtassa c’
assa kuto kammatthan' adibhavo ti aha karnmatthānam vā
satipatthānabhāvanā và na hotíti. Imassa $anáti àdi suk-
kapakkho, tassa vuttavipariyayena attho veditabbo. Tam
eva hi attham vivaritum 9?» Idas híti adi vuttam. Tattha
ko gacchatíti sadhanam kiryaü ca avinibbhuttam katvà
gamanakirīyāya kattupucchā, sā kattubhāva ??-visittha-
attapatikkhepapucchaà ** dhammamattass' eva gamanadas-
sanato.*5 Kassa gamanan ti tam ev attham pariyāy
antarena *$ vadati, sadhanam kKiriyaü ca vinibbhuttam
katvā gamanakiriyāya akattusambandhībhāvavibhāvanato.
Patikkhep' attham?? hi antonitam katva ubhay' attham 95
kim-saddo pavatto. Kim kāraņā ti pana patikkhittakattu-
85 BGM param 33 A kattu ca bhā(?)
8$ ABGGnM yatháavuttam- Gm kattu vā sā
87 AGM gaman' āgaman' ādi- BGM °bhava - |
BG gaman’ ādi twice 94 AGm ?patipakkhepapucchà
88 BmP idha nādhippetam BG "visittha-attha-
$9 AGm upalabbha BmP ?patikkhep' atthà
BG upalabbham; M omuits M "patipakkhe pucchā
90 ABGGM sattā 95 Bm gamanasiddhidassanato
91 DA sattasaüünam € AGm pariyantaren' eva
?? BmP ananubrü- BGM pariyantaren' eva
974 ABGM viparitum 97 AGmM patipakkhep'-
Gn viparibhütam 98 BmP ubhayattha
MAHASATIPATTHANASUTTAVANNANA 385
kāya gamanakiriyāya aviparītakāraņapucchā. Idam hi gama-
nam nāma: Attā manasā samyujjati, mano indriyehi, indri-
yāni atthehiti?* evam ādi micchākāraņavinimuttam;'% anu-
rüpapaccayahetuko dhammànam !*! pavatti-àkáraviseso.19?
Ten' àha Tattháti adi. Na koc? saíto và puggalo vā gacchati
dhammamattass' eva gamanasiddhito, tabbinimuttassa ca
kassaci abhāvato. Idāni dhammamattass” eva gamanasid-
dhim dassetum Cittakiriyávàyodhatuvipphaárenáti àdi vuttam.
Tattha cittakiriyā 3 ca sā, vāyodhātuyā vipphāro vipphan-
danañ câti cittakiriyāvāyodhātuvipphāro, tena. Ettha ca
cittakiriyāgahaņena '%4 anindriyabaddha-vāyodhātuvipphā-
ram !95 nivatteti, vayodhatuvipphàragahanena cetanā-vacī-
viüfiattibhedam cittakiriyam nivatteti, ubhayena pana
kāyaviūīūattim' vibhaveti. Gacchattti vatvā yathā 19?
pavattamane 15 kàye gati-voharo 1? hoti, tam dassetum
Tasmá ti adi vuttam. Tan ti gantukàmatàvasena pavat-
tam 1 cittam.!!! Vāyum !!? janettti vāyodhātu-adhikam
rüpakalàpam uppadeti, adhikata c' ettha samatthiyato,!?
na pamáànato. Gamanacittasamutthitassa !!* sahajatarüpa-
kāyassa santhambhana !5-sandharana 116-calananam pac-
cayabhūtena ākāravisesena pavattamānam !!? vayodhatum
sandhāy” āha Vāyo vzūsattim janettti. Adhippāyasaha-
bhāvī !!$ hi vikāro viūnatti. Yathāvutta-adhikabhāven'
eva ca vāyogahaņam, na vāyodhātuyā eva janakabhāvato,
aüfiatha viüfiattiyà upadayarüpabhavo M? durupapado siya.
Purato abhintháro pure-bhagena !?? kayassa pavattanam,
yo abhikkamo ti vuccati.
Es' eva nayo ti atidesanāvasena sankhepato vatvā tam
attham vivaritum Tatrápi híti adi vuttam. Kotito patthayáti
99 Bm attehiti 10 Bm pavatta
100 Bm "vinimutta 11 ABGGmMP omit
P °vimutta 112 BG vāyu
191 BGM dhammāna BMP and DA vāyam
19? BG *?visesato 13 BGM *?yatho
193 P ?kinyaya 14 AGM "tthita; B"P "tthitam
194 A ?kiriyà ca gananena 15 BmP thambhana
M *kiriyaii ca gahaņena 116 B sādhāraņam
166 AGmM *baddham- 1? AGm pavattapamáànam
196 AGm*tti; BGM 'ttiti 8 A ?sabhà pi
19 BG tathà BGGnM *?sahabhà pi
19 BG ?màáno RET 1? AGm add durüpabhavo
19 BGM ti voharo 120 BmP puratobhāgena
BmP gacchatīti vohāro GM puro-
766, 29
767, 1
767, I
767, 1, 2
767. 3
767. 3
767, 4
767, 6
767, 6, 8
767, 9
767, I6
767, 16
767, 17
767, 18
767, 18
767, 28
767, 30, 29
767, 39
768, 1
768, 3
768, 4
768, 5, 6
768, 8
768, 13
386 DĪGHA-ATTHAKATHĀ-TĪKĀ
hetthimakotito patthāya pādatalato patthāya. Ussttabhāvo
ti ubbiddhabhāvo.
Evam pajānato ti evam cittakiriya-vāyodhātuvipphāren"
eva gaman’ àdi hotiti pajànato. Tassa!?! eva !?? pajānanāya
nicchayagahan' attham !?3 evam hoti.?* Vicāraņā vuccati
loke yathābhūtam ajānantehi micchābhinivesavasena loka-
vohāravasena vā Attht pandti vā !** attano evam vīmamsa-
navasena pucchāvacanam. JV” atthíti nicchayavasena sat-
tassa patikkhepavacanam. Yathā panāti ādi tass eva
atthassa upamāya vibhāvanam, tam suviūifieyyam eva.
Nāvā mālutavegendti yathā acetanā nāvā vātavegena des
antaram yāti, yathā ca acetanam 26 iejanam kaņdo !?7
jiyávegena des' antaram yáti, tatha !?9 acetano kàyo vàt'
āhato yathāvuttavāyunā nīto des” antaram yātiti evam
upamāsamsandanam veditabbam. Sace pana koci evam
vadeyya: Yathā nāvā-tejanānam pellanakassa '** purisassa
vasena des” antaragamanam, evam kāyassāpiti; hotu,!
evam icchito vāyamattho yathā hi nāvā-tejanānam samha-
talakkhaņass” eva purisassa vasena gamanam, na asamha-
talakkhaņassa, evam kāyassāpiti. Kā no hāni? Bhiyyo pi
dhammamattatā va patittham labhati, na purisavādo. Ten'
āha Yam 1! tam 13! suttavasenāti ādi.
Tattha payuttan ti hetthā vuttanayena gaman' ādikiriyā-
vasena paccayehi payojitam. TAatíti titthati.
Ettháti13? imasmim loke. Vinà hetupaccaye ti gantukama-
tācitta-tamsamutthānavāyodhātu-ādihetupaccayehi vina.
Titthe ti tittheyya. Vaje ti vajeyya, gaccheyya ko nāmāti
sambandho. Patikkhep' attho c' ettha kim-saddo ti hetup-
paccayavirahena thàna-gamana-patikkhepamukhena sab-
bāya !3% pi dhammappavattiyā paccayādhīnavuttitā-vibhā-
vanena !3% attasuīīiatā viya aniccadukkhatā pi vibhāvitā
ti datthabbā.!
Paņihito ti yathā yathà 99 paccayehi pakarehi
1? 1 BmP tassa 129 BmP pellakassa
122 BmP evam 130 ABGG*M hetu
123 BmP ?gaman'- 131 ABGGnM santam
124 BmP hotiti 132 ABGGmM ettha tā ti
125 BmP omit 133 ABGGMM sabbāyam
126 BmP acetano 134 BGGnM "vibhavanena
127 ABGGmM kado or kacco 135 ABGGnM pi datthabbo
15 ABGG2M yathà 136 ABGG*M once only
MAHASATIPATTHANASUTTAVANNANA 387
nihito thapito. Sabbasangahikavacanan ti sabbesam catun-
nam pi iriyāpathānam ekajjham sangaņhanavacanam,
pubbe visum visum 6 iriyāpathānam vuttattā īdam nesam
ekajjham gahetvà vacanam.!?? Purimanayo và iriyapathap-
padhāno !38 eva 33? vutto ti tattha 149 kayo appadhàno anunip-
phāditi ; idha kāyam padhānam, itaraü !!! ca !!! anunip-
phādim katvā dassetum dutiyanayo vutto ti, evam p' ettha
dvinnam nayànam viseso veditabbo. Thito ti pavatto.
Iriyāpathaparigaņhanam pi iriyāpathavato'!? kāyass eva
parigaņhanam tassa avatthāvisesabhāvato ti vuttam tr7yā-
pathaparigaņhanena kāye kāyānupassī viharatīti. Ten ev
ettha rüpakkhandhavasen' eva samuday' àdayo uddhatā.
Esa nayo sesavāresu pi. Ādinā ti ettha adi-saddena yathà :
taņhāsamudayā kammasamudayā āhārasamudayā ti nib-
battilakkhaņam passanto pi rūpakkhandhassa udayam pas-
satîti ime cattaro ākārā sangayhanti.!?$ Evam avijjāni-
rodhā rūpanirodho ti ādayo pi paūīca ākārā sangahitā ti
datthabbā. Sesam vuttanayam eva.
4. Catusampajatsisiavasenáti samantato pakarehi pakat-
tham và savisesam jànàtíti sampajano, sampajanassa bhàvo
sampajaiīiam, tathā pavattam fianam; satthak' adi !**-
bhedabhinnattà cattàri sampajafitiani samahatani catusam-
pajaüifiam, tassa vasena. Abhikkante tt ādini Sāmaū-
fathale vaņņitāni, na puna vaņņetabbāni. Tasmā tam-
samvaņņanāya Līn' atthappakāsanā pi tattha vihitana-
yen' eva gahetabbā. Abhikkante patikkante
sampajānakārī hotiti ādi vacanato abhikkam
ādigata 14-catusampajatifiapariganhanena M9 rūpakāyass
ev” ettha samudayadhammānupassitādi adhippeto ti āha
rübakkhandhass eva samudayo ca vayo ca nīharitabbo ti.
Rüpadhammànam !*? yeva hi pavatti-ākāravisesā abhik-
kam' ādayo ti. Sesam vuttanayam eva.
136 ABGGNM once only 142 AGm ?pathavasseto
13 BmP add ti attho BG ?pathavasena
138 ABGGNM "pathappaccayāno 143 AGm"gaņhanti; BGM "gaņhati
P patthana for padhána 14 (msaáttak'-; BmP hatthavikàr'-
throughout 145 ABGGnmM ^àadigata
139 BmP omit 146 BGM ?pariggahanena
140 ABGGmM ettha P catusaccasampajatiiia-
141 BmP appadhānaīū ca 14? ABGG? arüpadhamm' àdinam
iriyāpatham M abhirüpadhamm' àdinam
768, 14
768, 15
768, 18
768, 23
768, 36
769, 1
769, 6
769, 16
709, 21
769, 26
769, 27
769, 27
769, 27
770. 5
779. 7
770, 8
770, 8
770, 9
388 DĪGHA-ATTHAKATHĀ-TĪKĀ
s. Patikkūlamanasikāravasenāti !*$ — jigucchaniyataàya 149
patikūlam '% eva patikkūlam, yo patikkūlasabhāvo patik-
kül' àkáro, tassa manasikaranavasena.5! Antarenápi 152
hi bhàvena!53 vinà!59? saddabhàv' attho!** viriiayati yathà
patassa 155 sukkan ti 155 yasmā !5$ Visuddhimagge vuttam,
tasmà tattha tam-samvannanaya !5? ca vuttanayena Imam
eva kayan ti àdinam attho veditabbo. Vatth' àdihi
pasibbak' ākārena 5% bandhitvā katam āvāpanam 39
mutoli.1% Nānākārā ekasmim thàne sammissā ti ettāvatā
nānādhaūnānam !'*! kes' ādīnaūī ca upameyatā.!*? V7bhūt
ākāro 1%3 ti paņņattim samatikkamitvà kes' adinam asubh'
ākārassa upatthit” ākāro.!$t It7-saddassa ākār attha-
tam dassento evan ti vatvā tam ākāram sarūpato dassento
kes ādiparigaņhanenāti āha.16 Kes ādisaūnitānam hi
asucibhāvānam '!*$ paramaduggandha- jeguccha - patikküul'
ákàrassa 1$? samudayato anupassanā idha kāyānupassanā
ti. Sesam vuttanayam eva.
6. Dhātumanastkāravasenāti pathavīdhātu-ādikā catasso
dhātuyo ārabbha pavattabhāvanāmanasikāravasena, catu-
dhātu-vavatthānavasenāti attho. Dhātumanasikāro, dhātu-
kammatthānam catudhātuvavatthānan ti hi atthato 168
ekam.!99 . Goghātako ti jīvik atthāya gunnam
ghātako. Antevāstko ti kammakaranavasena tassa
samipavási!9? tam nissāya jīvanato.''? ŅVimvijjhitvā ti
ekasmim thàne afifiamafitiam vinivijjhitva. Mahafathanam
vemajjhatthānasankhāte 1"! ti catunnam mahāpathānam
148 DA patikūla- 155 ABGGNM pasibb' ākārena
M9 AGm "nīyamānāya 159 BmP āvātanam
150 ABGGmM patikkūlam 166 AGm mukoli; BMP putoli
131 AGm "kāravasena M cükoli; DA putoli
132 BG antare pi 161 BmP nanavannanam
153 AGM omit 162 Bm °meyyata
BG vā bhāvena vinā 168 BmP and DA vibhūtakālo
BmP bhāvavācīnam 164 Bm upatthitakālo
M bhāvāvinam P upatthitakāyo
154 BMP saddam bhāv”- 165 BmP àdim aha
155 AGM pavāpavāssa sukkantissa 166 ABGGMM "bhāgānam
BG pavāssa sukkantissa 1 BGM paramadugacchapa-
M pavāssa sukantissa tikkül'-
This whole sentence is highly !9? ABGGmM attho eko
confused. 168 A BGGMM samīpabāhi
156 ABGGMM omtt 170 Bm jīvanako
157 BmP "nāyaūi 171 ABGGnM omit sankhate
MAHASATIPATTHANASUTTAVANNANA 389
tàya eva !?? vinivijjhanatthànataya!?* vemajjhatthānasan-
khāte.!”* Yasmà te cattāro mahāpathā catühi disàhi
āgantvā tattha samohitā viya honti, tasmā tam thānam
catumahāpatham, tasmim catumahāpathe. Thita-saddo :
“ Thito va ” ti (0)
adisu thanasankhata-iriyapathasamangitaya tha-saddassa 15
vā gati-nivatti-atthatāya !7% aūnattha thapetvā gamanam
sesa-iriyàpathasamangitáàya bodhako, idha pana yathà tathā
rūpakāyassa pavatti-ākārabodhako adhippeto ti āha catun-
nam iriyāpathānam yena kenaci ākārena thitattà yathā thitan
ti. Tattha ākārendti thān' ādinā rūpakāyassa pavatti-
ākārena. Thān' ādayo hi iriyāpathasankhātāya kāyikakiri-
yaya 177 patho pavattimaggo ti iriyàpatho !7$ ti vuccantiti
vutto vāyam attho. Yaithā thitan ti yathā pavat-
tam, yathávuttam !? thànam ev' ettha panidhànan ti
adhippetan ti āha yathà thitattā ca yathā paņihītan ti.
Thitan '% ti 199 vā kāyassa thānasankhāta-iriyāpathasamā-
yogaparidīpanam,'$! paņihitan ti tad-aiiia-iriyāpathasamā-
yogaparidipanam.!$? Thitan ti vā kāyasankhātānam rūpa-
dhammānam tasmim tasmim khaņe sakiccavasena avat-
thānaparidīpanam, paņihitan ti paccayavasena tehi tehi
paccayehi pakārato nihitam paņihitan ti evam p ettha attho
veditabbo. Paccavekkhatīti pati '** pati '** avekkhati,
iiāņacakkhunā vinibhufijitvà 184 visum visum passati.
Idàni vutta-m-ev' attha-bhav' atthavibhavanavasena !*»
dassetum Yathà goghātakassāti ādi vuttam. Tattha posentas-
sáti 186 mamsūpacayaparibrūhanāya kuņdaka-bhatta-kap-
pàs' atthi-àdihi samvaddhentassa. ŅVadhitam matan ti
himsitam hutvā matam. Matan ti ca matamattam, ten' ev
aha Tāvad eváti. Gāvtti sañña na antaradhāyati yāni
(dd DI go
172 M adds tāva 179 BmP °vutta
1:3 AGm ?vijjhanam thàna- 180 ABGGnM onm:t
74 BmP vemajjhasankháte 181 ABGGnM *?saükhatà-
1:5 ABGGnM thàna- 1$? ABGGnM iriyāpathe-
176 A "atthitāya 183 P pati pati
BGM attatāya 184 BmP vinibbhujjitvā
1? BmP omit kàyika 155 BmP vuttam ev' attham-
1:5 ABGG"M ?pathà 186 ABGGMM pesen-
770, 1I
770, 12
7709, 12
770, 14
779, 15
770, 17
770, 18
770, 19
779, 19
770, 20, 24
770, 26
770, 27
770, 28
770, 28
779, 32
770, 34
390 DĪGHA-ATTHAKATHĀ-TĪKĀ
angapaccangāni yathasannivitthàni !?? upādāya gāvīsa-
maññā matamattāya pi gāviyā tesam tam-sannivesassa 188
avinatthattā. Vilīyanti bhijjanti vibhajjantiti 18° ila,
bhāgā 9% i-kārassa ī-kāram katvā. Bīlaso ti bilam bilam
katvā. Vzbhajītvā ti atthisanghātato !?! mamsam vive-
cetvà, tato và vivecitam mamsam bhàgaso katva. Ten' ev'
āha mamsasaññā pavattatiti. Pabbajitassáp: apariggahita-
kammatthanassa. Ghanavinibbhogan 1*? tī santati-samūha-
kiccaghanānam 293 vinibbhuñjanam 19% vivecanam. Dhātuso
taccavekkhato ti ghanavinibbhogagahaņena '?5 dhātum dhā-
tum pathavi-ādidhātum visum visum katvā paccavek-
khantassa. Sattasaūūā ti attānuditthīvasena pavattā sat-
tasafīā ti vadanti, vohāravasena pavattasattasaiiīfiāya pi
tadā antaradhānam yuttam !?$ eva yathāvato ghaņavinib-
bhogassa sampādanato. Evam hi sati yathāvutta-opamm'
atthena !97 upamey” attho '*$ aiinadatthu samsandati !*9
sameti. Ten” ev āha dhātuvasen” eva ciiam santitthatīti.
Dakkhoticheko tam-tam-samanfnaya kusalo. Yathajàate ?09
sünasmim ??! nanguttha-khura-visan' adivante atthi-mams'
ādi-avayavasamudāye avibhatte gāvīsamaīīiā, na vibhatte.
Vibhatte pana atthi-mams' àdi-avayavasamafiüià ti jāna-
nato.*? (Catumahāpatho viya catu-sriyāpatho tī gāviyā
thita-catumahāpatho viya kāyassa pavattimaggabhüto
catubbidho iriyāpatho. YWasmā Visuddhimagge vitthāritā,
tasmā tattha tamsamvannanàya *? ca aj eva
veditabbo. Sesam vuttanayam eva.
7. Sīvathikāpaviddha - uddhumātak” Šādi - patisamyuttā-
nam *% samādhikathānam **5 tad abhidheyyānaīi ca uddhu-
máàtak' adi-asubhànam sivathikapabbaniti ??$ sangitikarehi
18? ABGGnM sannividhàni 196 ABGGMM suttam
188 ABGGMM satam- 197 ABGGMM *vuttam-
189 AGm vibhijjatiti 198 BmP upameyy'-
BnmP vibhujjantiti 199 ABGGNM ssanāti
190 ABGGMM bhangā 200 ABGGmM °jāto
Bn adds va-kārassa ba-kāram 201 AGm sayata
P adds ga-karassa ba-karam BGM sasana
191 BmP °sañghatato 202 BmP jānanako
1? AGm ghanaghanaka- 205 BmP ?nàyaii
BG ghanaghana- 204 BmP sīvathikāya apaviddha-
193 AGm Ckiccappahānānam 205 BmP odhiso pavattānam
BGM *kiccappanānam kathānam
14 BmP ?bbhujjanam ABGGnM ?kathanam
195 BmP "vinibbhogakaraņena 206 ABGGMM sīvathikā-
MAHASATIPATTHANASUTTAVANNANA 39I
odhitasamaūnā.”” Ten' āha sīvathtkapabbehi vibhajttun ti.
Maritvā ekāhātikkantam ekdhamatam. Uddham jīvitapari-
yādānā ti jīvitakkhayato upari maraņato param. Samug-
gatenāti samutthitena.*?$ Uddhumātattā ti uddham uddham
dhumātattā sūnattā. Setarattehi viparibhinnam vimissi-
tam ?9? nilam vinilam, purimavanna-viparinamabhütam và
nīlam vinīlam. Vinīlam eva vinīlakam ti ka-kārena pada-
vaddhanam àha anatth' antarato, yathà pitakam lohitakan
ti. Patikkūlattā ti jigucchaniyattā. Kucchitam vinīlan tt
vinilakan ti kucchan' attho ?!? và ayam ka-kàro ti dassetum
vuttam yathā
“ Pāpako kittisaddo abbhuggacchati ” ti.(e)
Paribhinnatthānehi kāka-kank' ādīhi. Vissandamānatubban
ti vissavantapubbam, taham taham paggharantapubban ti
attho. Tathābhāvan ti vissandamānapubbakatam.*!! So
bhikkhūti yo passeyya sarīram sīvathikāya
chadditan ti vutto, so bhikkhu. Upasamharatt sadi-
satam. Ayam pi kho ti ādi upasamharan” ākāradas-
sanam. Ayáti rüpajivit' indriyam, arūpajīvit' indriyam pan"
ettha viüüanagatikam eva. Usmá ti kammajatejo. Evam
pūtika-sabhāvo *1? yevāti evam ativiya duggandha-jeguccha-
patikkūlasabhāvo *!3 eva, na āyu-ādīnam avigame viya
mate 214 so ?14 ti adhippāyo. Ediso bhavissatiti E vam -
bhāviti āha evam uddhumātak” ādibhedo bhavtssatīti.
8. Luūcitvā luūcitvā ti uppātetvā uppātetvā. Sesdvasesa-
mamsalohitayuttan ti sabbaso akhāditattā *!5 sesena appa-
vasena mamsalohitena yuttam. Affena hatih
atthikau ti avisesena hatth' atthikānam vippakiņņatā
coditā 216 ti anavasesato tesam vippakinnatam dassento
(e) A TI 126
207 PBmP gahitasamaīinā 211 BGm ?pubbakatham
208 AGmMM add uddhumātattā ti Bm pubbabhāvam
pavattānam 212 ABGGNM pūtikāyabhāve
BG add uddhumātattā ti so DA pūtikabhāvo
evattānam . 213 ABGGNM "patikkūlabhāvo
209 ABG vimissutam . 7? 214 BmP mattaso |
GM vimissutum : 215 BmP add tahim tahim
210 ABGGmM ttho only 216 ABGGMM cotraditā(?)
BmP jotitā
771, 12
771, 15, 17
771, 18
771, 21
771, 21
771, 22
771, 25, 26
771, 28
771, 31
771, 31
771, 33
771,33; 772,2
772, 3
772, 9, 10
772, 12, 13
772, 13, 15
772, I5
772, 16, 17
773, 12
773. 13
773. 13
773, 19
773, 19, 20
773, 29. 32
392 DĪGHA-ATTHAKATHĀ-TĪKĀ
catusatthibhedam piti ādim āha. ?*!7” Terovasstkāntti
tirovassam gatàni, matasamvaccharam ?!5 hontiti àha atvk-
kantasamvaccharāniti. Purāņatāya ghanabhāvavigamena vi-
siņņatā ?'? idha pūtibhāvo ti, so **% yathà hoti tam dassento
abbhokāse ti ādim āha. Terovassikān” evāti samvacchara-
mattátikkantàni eva. Khajjamàn' àdivasena dutiyasi-
vathikapabb' ādīnam **! vavatthāpitattā *** vuttam khaj-
jamānak” ādīnam ??? vasena yojanā kātabbā ti.
II. Imàn' eva dve ti avadhāraņena appanākammatthānam
tattha niyameti **aūiapabbesu tad abhāvato.*?* Yato hi
eva-kāro tato afüfiattha niyameti,75 tena pabbadvayassa
vipassanakammatthanatà pi appatisiddha datthabbà anic-
catādidassanato. Sankhāresu ādīnavavibhāvanāni sīvathi-
kapabbāniti āha Sīvathikānam ādīnavānupassanāvasena vut-
tattā ti. Iriyāpathapabb' ādīnam anappanāvahatā **$ pākatā
evāti sesāni dvádasápíti ?*** vuttam. Yam pan' ettha atthato
avibhattam, tam suviūiieyyam eva.
Sukham vedanan ti ettha sukhayatiti sukha.?* Sampa-
yuttadhamme ??? kayañ ca laddh' assáde karotiti attho.
Sutthu và khàdati, khanati?9 và kàyikam cetasikaü c'
abadhan ti sukha. Sukaram okāsadānam etissā ti sukhā ti
apare.**! .Vediyati **?* ārammaņarasam anubhavatiti vedanā.
Vediyamāno *33 ti anubhavamāno. Kāman ti àdisu yam
vattabbam, tam iriyāpathapabbe *?* vuttanayam *** eva.*
Sampajānassa vediyanam sampajānavediyanam. Vatthu-
ārammaņā ti rūp ādi-ārammaņā. Rūp ādi-ārammaņā **
h' ettha vedanāya pavattitthānatāya vatthūti **? adhippe-
217 ABGG"M add te terāvassa- 225 BGM niyamo ti
kānīti 226 BmP appanā-
218 A "vacchara; BGM "vaccha; 227 AGm "dasāni piti
Gm ?vaccharato 228 AGM sukhāya
BmP tāni pana samvaccharam *** BG *yuttā-
vītivattāni 230 ABGGNM khanti
219 BmP vicuņņatā 231 AGM aparo
220 ABGG*M sā BGM aparā
221 ABGG M *pacc' ādīna ?32 BmP vedayati
332 ABGGMM tattā only 233 BmP and DA vedaya- for
223 BPmP *mānatādīnam vediya- here and below.
DA khajjamān' ādīnam 234 AGmM "patham pubba
224—224 AGM aūiiaparesam BG *patham pubbā
sutabhāvamato 235 ABGGMM vuttā meva
BGM aññaparessu tad 236 BmP %ņam
abhāvamato 237 ABGGM vatthun ti
MAHASATIPATTHANASUTTAVANNANA 393
tan ti. Assdti bhaveyya. Dhammavinimuttassa aīītiassa ***
kattu abhāvato dhammass” eva kattubhāvam dassento
vedanā va vediyalíti aha. Voharamattam 299 hotiti *** etena
sukham vedanam vediyamāno: sukham vedanam vedi-
yāmiti idam vohāramattan ti dasseti.
Nūtthunanto 2% ti balavato vedanāvegassa nirodhane ādī-
navam*!! disvā**! tassa avasaradanavasena nitthunanto.?49
Vegasandharane hi atimahantam dukkham uppajjati,?*?
aññam pi vikàram uppàdeyya, tena thereo afaráparam
parivattati. Viriyasamatam **3 yojetvā ti adhivāsanaviri-
yassa adhimattattā tassa hāpanavasena samādhinā samara-
satāpādanena viriyasamatam *** yojetvā. Saha patisam-
bhidáhíti lok' uttarapatisambhidahi saha. Ariyamaggak-
khane *5 hi patisambhidànam asammohavasena samadhi-
gamo,*^5 atthapatisambhidàya pana àrammanavasena ?*? pi.
Lokiyānam pi vā sati uppattikāle*?$ tattha samatthatam ***
sandhāy' āha saka *** patisambhidāhiti.*"? Samasīstti vāra-
samasisi 5? hutvā *?(?) paccavekkhaņavārassa anantara-
vàre ?33 parinibbayiti attho.
Yathā ca sukham evam dukkhan ti yathà: sukham ko vedi-
yatiti àdina sampajànavediyanam sandhaya vuttam, evam
dukkham adukkha-m-asukham?** pi. Tattha dukkhayatiti
dukkhā, sampayuttadhamme *5 kāyaū * ca pileti bādha-
titi 26 attho. Dutthu 257 va khadati 258 khanati kāyikam
cetasikaf ca sātan ti dukkhā.*? Dukkaram *% okāsadānam
etissā ti dukkhā ti apare. Arūftakammatthānan ti arūpapa-
riggaham, arüipadhammamukhena vipassanábhinivesanan ?$!
ti attho. Na pākatam hotiti phassassa cittassa ca avibhüt'
ākārattā. Ten' āha andhakāram viya khāyatīti.*$* Na
338 BMP omit 251] ABGGNM "bhidā piti
239 DA omits 252 ABGGMM vārasamasīti
240 ABGGMM nitthananto here and paratvā(?)
below. 2353 ABGG™m™M antara-
241 ABGGmMM ādi vatvā 254 BmP omit
242 BmP add ti ABGGnM "asukhānam
248 ABBmGGmM ?samatham 255 ABGGMM *dhammakāya
244 A BBmGGm ?samatham 256 ABGGMM bādhantiti
245 BGM "kkhaņena 257 BmP dutthum; G" sutthu
246 PBmP adhigamo 258 ABGGM bādhati
247 PmP ārammaņakaraņavasena 259 ABGGNM omit
248 AGm "kālo 260 ABGGmM dukkharam
249 AGm samattham tam 261 BmP ?nivesan
250 ABGGNM omit 262 AGM bhāsatīti
II—CC
773. 32
773.34: 774,1
774. 5
774. 5
774. 14
774. 14
774. 14, 15
774, 16
774. 19
774, 20
774, 21, 20
774, 22
774, 21
774. 21
774. 25
773. 33
774. ?7
774. 28
775. 2
394 DĪGHA-ATTHAKATHĀ-TĪKĀ
pākatam hotíti ca idam tādise puggale sandhāya vuttam,
yesam 263 ādito vedanā ca *** hi? vibhūtatarā hutvā
upatthāti.?$$ Evam hi yam vuttam Sakkapaūhavaņņanādisu
'* Phasso pākato hoti, viñňāņam pākatam hoti ” ti,
tam avirodhitam hoti. Vedanāvasena kathiyamānam kam-
matthanam pākatam hotiti yojanā. Vedanānam uppat-
tibākatatāyāti ca idam sukhadukkhavedanānam vasena
vuttam. Tāsam hi pavatti oļārikā, na itarāya. Tad ubha-
yagahanamukhena vā gahetabbattā itarāya pi pavatti vifi-
nūnam pākatā evāti vedanānan ti avisesagahaņam datthab-
bam. Sakkapafhe vuttanayen' eva veditabbo, tasmà tattha
vattabbo atthaviseso tassa Lin' atthappakasanayam ?$?
vuttanayen' eva gahetabbo.
Pubbe: Vatthum ārammaņam katvā vedanā va vediyaitti
vedanāya ārammaņādhīnavuttitāya ca anattatāya ca pajā-
nanam vuttam hoti, idāni tassā aniccatādi-pajānanam das-
sento ayam aparo **% bi bajānanapariyāyo ti *% āha. Yathā
ekasmim khane cittadvayassa asambhavo ?% ekajjham *7!
anekānantarapaccayābhāvato,?7? evam vedanādvayassa vi-
sitth' ārammaņavuttito *73 cāti aha sukhavedanākkhaņe
dukkhāya 7% vedanāya abhāvato ti. Nidassanamattaü c'
etam tadā upekkhāvedanāya pi abhāvato, tena sukhaveda-
nākkhaņe bhūtapubbānam ?*” itaravedanānam ??$ hutva-
abhāva-pajānanena . sukhavedanāya pi hutvā-abhāvo *7”
ñato 277 eva 228 hotiti tassā *7% pākatabhāvam ** eva das-
sento dYmtssā ca sukhāya vedanāya **1 4io?9? bathamam
() DA II 722
265 BmP tesam 273 ABGGmMM "ārammaņaputtato
264 PmP va 274 DA dukkha
265 BmP omit 275 A bhūtavedanānam
266 ABGGMM upadhāti 276 AGmMinam; BGM itanam
26 BmP niyam 277 AQGm ?abhavo kato ..
268 ABGGnM apare B "abhāvā kato
:9 ABGGmM piti G "ahā byākāto
270 ABGGMM asamam M "abhābā kāto
271 ABGGnM ekavajjham 278 ABGGMM evam
272 A acatukānantara- 2799 ABGGMM tasmā
BG anekappaccayā- 280 AGM pākatā-
BuP anekantapaccayā- > 281 ABGGEM omii
M anekāntarapaccayā- 282 DA adds param
MAHASATIPATTHANASUTTAVANNANA 395
abhāvato ti āha, eten' eva ca ?9? tāsam ?83 pi *8? vedana-
nam pākatabhāvo **1 dassito *$% ti datthabbam. Ten' āha **5
vedanā 285 nāma aniccā adhuvā vipariņāmadhammā ti.
Aniccagahanena hi vedanànam viddhamsanabhàvo ?89 das-
sito, viddhaste 287 aniccatàya suvifineyyatta. Adhuvaga-
hanena pàkatabhavo ?88 tassa ?9? a-sada-bhàvanato.??? Vi-
parinamagahanena dukkhabhàvo ??! tassa **! annathatta-
dipanato,??? tena sukha pi vedanā dukkhā, pageva itarā ti
tissannam pi vedanānam dukkhatā dassitā hoti. Iti ??3
'" Yad aniccam dukkham, tam ekantato anattā ” ti tisu pi
vedanāsu lakkhaņattayapajānanā coditā ??* ti datthabbam.
Ten’ āha tti ht tattha samtajāno hottti. **5 Idāni tam at-
tham **5 suttena sādhetum Vuitam pt c' etan ti ādīm aha.
Tattha n” eva tasmim samaye dukkham vedanam vedetíti tas-
mim sukhavedanasamangisamaye n' eva dukkham vedanam
vedeti, niruddhattā anuppannattā ca yathākkamam atī-
tānāgatānam. Paccuppannāya pana asambhavo vutto eva.
Sakiccakhaņamattāvatthānato **% . antccā. Samecca sam-
bhuyya ??' paccayehi katatta sankhatā. Vatth' ārammaņ'
ādipaccayam paticca uppannattà jaficcasamuppannáa.
Khaya-vaya-palujjana-nirujjhana-pakatitàya khayadhammā
... $e... mrodhadhammaà ti datthabba.
Kilesehi āmasitabbato āmisam nāma, paiica kāmaguņā ;
ārammaņakaraņavasena saha āmisehiti s āēmzsam.
Ten” aha paūca-kāmaguņ āmtsa-sanntssītā ?99 ti. Ito
pģaran ti Atthi vedanā ti evam ādi pāļim sandhāy
aha kāyānupassanāyam vuttanayam evāti.
283 AGmM matasappi (/ighly 222 ABGGM annavatthudīpanato
corrupt) M aüfüavattha-
B manatappi; G manatasappi P aüiüatattha-
284 A pādassī 293 ABGGNM omit
BGGmM pādadassī 294 BG moditā
285 ABGGmM tena bhavena nà BmP jotita
286 AGGM viddhamsabhāvo 295—295 AGm tattha only
BM viddhamsābhāvo BGM ttham only
+87 AGM viddhamsetu 296 ABGGNMM khaņammattā-
BG viddhamste padhānato
M viddhasetu 297 AGM sayambhūya
288 ABGGmM pāgabhāvo BGM sambhūya
289 BmP tassa 298 A °guņ: Āmissasassatin(?)
290 AGm asabhāvanato BGM "guņ' āmissa-sanissitan
BmP asadābhāvitādibhāvanato Gm ?gun' àmissa
291 ABGGNM dukkhassa satissaghatin(!)
775. 3
775. 3
775. 4
775. 5
775. 12
775, 12
775, 12
775. 13
775, 22
775,22; 776,4
776, 5
776, 12, 13
776, 13
776, 13, 15
776, 15
776, 16
776, 19
776, 21
776, 22
776, 24
776, 24
396 DĪGHA-ATTHAKATHĀ-TĪKĀ
I2. Sampayogavasena pavattamānena saha rāgenāti
sarāgam. Ten' āha lobhasahagatan ti. Vītarāgan
ti ettha kāmam sarāgapadapatiyoginā *** vītarāgapadena
bhavitabbam,%* sammasanacārassa pana adhippetattā
tebhümakass' eva gahanan ti loktyakusaldbyākatan ti vatvā
Idam pandti ādinā tam eva adhippāyam vivarati. Sesānt
dve dosamūlāni, dve mohamūlāniti cattāri akusalacīttānt.
Tesam hi ràágena sampayogábhàvato 9! n' atth' eva 3?
sarāgatā tannimittakatāya 5%% pana siyà tam-sahitakale 304
so ti n' atth' eva 9? vitarágatápiti 95 dukkhavimuttata ev’
ettha labbhatiti àha «' eva fburimapadam na pacchimapadam
bhajantíti.^* Yadi evam padesikam pajānanam āpajjatīti ?
N' àpajjati duk' antarapariyāpannattā tesam. Ye pana:
Patipakkhabhāve agayhamāne sampayogābhāvo ev ettha
*pamāņam ekacca-abyākatam ??? viyáti icchanti, tesam
matena sesākusalacittānam pi dutiyapadasangaho vedi-
tabbo. Dutiyaduke pi vuttanayen' eva attho veditabbo.
Akusalamülesu saha mohen' eva vattatíti samohan ti àha
vicikicchāsahagataū c' eva uddhaccasahagataū cāti. Yasmà
c' ettha*: Sah' eva mohenáti samohan ti purimapadāva-
dhāraņam *95 pi labbhati yeva, tasmā vuttam Yasmā
panāti ādi. Yathā pana atimūļhatāya patipuggalikanayena
savisesamohavantatāya momūhacittan ti vattabbato vici-
kicchā-uddhaccasahagatadvayam visesato samohan ti vuc-
cati, na tathà sesákusalacittàniti va/fanti yeváti s' àsankam
vadati. Sampayogavasena thinamiddhena anupatitam anu-
gatan ti thinamiddhánupatitam, paiicavidham 9? sasankhà-
rikākusalacittam 3% sankucttactitam 9 nama, ārammaņe
sankocanavasena 3? pavattanato. Paccayavisesavasena
thàmajátena 333 uddhaccena sahagatam pavattasamsat-
than 314 ti uddhaccasahagatam, afifiatha sabbam pi akusala-
299 BGM ?yogino *...* ABGGM repeats
399 ABGGnM bhàvi- 307 BmP Sabyakatanam `
31 ABGGNM "yoga- 308 ABG "*dhāraņā pi
302 BG na tveva 309 BmP ?vidha
308 ABGGMM "nimittam katāya 310 ABGG1MM sankhārikā-
394 A(m "sahitattāle 31 ABGGnM omit
BM "sahitatāle BmP twice
G ?sahitakale 31i? B samsevana-
35 ABGGmM ?ràgapapiti — 315 ABGGmM "jāto
300 ABGGM gacchantiti 314 BmP omit pavatta
MAHASATIPATTHANASUTTAVANNANA 397
cittam uddhaccasahagatam eváti. Pasaíactitag nāma āram-
mane savisesam vikkhepavasena visatabhāvena pavatta-
nato. Kilesavikkhambhanasamatthatāya ^ vipulaphala-
tàya 315 dighasantanatàya ca mahantabhavam gatam,?!$
mahantehi ?!? và ulàracchand' àdihi gatam ?!? patipannan
ti mahaggatam, tam pana rüpárüpabhümigatam 319
=- táto mahantassa loke ??' abhavato. Ten' àha rapárüpáva-
caran ti. Tassa c’ ettha patiyogi parittam evāti aha
Amahaggatan?! ti kāmdvacaran tī. Attānam utta-
ritum samatthehi saha uttarehiti sa-wttaramn ti. Tap-
patikkhepena 32? anuttaram. Tad ubhayam upādāy
upādāya veditabban ti āha sa-uttaraw ti kāmdva-
caran ti ādi. Patipakkhavikkhambhanasamatthena samā-
dhinā samma-d-eva āhitam samākhttam.** Ten aha
yassáti adi. Yassáti yassa cittassa. Yathāvuttena samā-
dhinā na samāhitan ti asamahitam. Tem aha
ubhayasamādhivirahitan 324 ti. Tadangavimuttiyā vimuttam,
kāmāvacarakusalacittam, vikkhambhanavimuttiyà vimut-
tam mahaggatacittan ti tad ubhayam sandhāy āha
tadanūga-vikkhambhana-vimuttīm vimuttan ti. Yattha tad
ubhayavimutti n' atthi, tam ubhayavimuttirahitan ti
gayhamāne lok” uttaracitte pi siyā sanīkā *?5 ti tam nivattan'
attham Samuccheda ... $e ... okáso va w' atihiti aha.
Okāsabhāvo ca sammasanacàárassa ??9 adhippetattà vedi-
tabbo. Yam pan' ettha atthato avibhattam tam hetthà
327 vuttanayattā uttānam eva.???
I3. Pahatabb' adidhammavibhàaga-dassanavasena 9??? pari-
cadhà dhammánupassana nidditthà ti ayam attho palito eva
viññayatiti tam attham ullingento Aañcagtdhena dhawmá-
nupassanam kathetun ti āha. Yadi evam kasmā nivaran
ādivasen” eva nidditthan ti? Vineyy ajjhāsayato.***
315 ABGGMM "phalakāya 333 ABGGMM omit
315 BGM gata 324 ABGGmM samādhirahitam
317 ABGGNM mahante 325 AGm kā; BGM saka,
318 ABGG"M katam s26 ABGGmMM sammasahanavārassa
319 AGmM ?bhümikam 3371-333 ABGGNM vuttanattaha-
BG *bhūmim meva
320 ABGGMM loko 328 AGmM pahātabbādhibhāga-
331 ABGGNM āma bhagavā tan(!!) . BGM pahátabbàbhàga-
322 BmP tappatipakkhena 379 ABGGmM viney'-
776, 26
776, 26
776, 26
776, 26
776, 27
776, 27
770, 27
776, 29
776, 30
776, 30
776, 31
776, 31
776, 33
777. 13
777.
777:
777.
777»
777,
777
777,
777.
777:
777»
777,
777. 30, 3?
14
29
398 DĪGHA-ATTHAKATHĀ-TĪKĀ
Yesam 9? hi vineyyanam ?! pahatabbadhammesu sab-
besu *3? nīvaraņ” ādivibhāgena *33 vattabbāni, tesam vasen'
ettha Bhagavatā pathamam nīvaraņesu dhammānupassanā
kathitā.34 "Tathā hi kāyānupassanā pi samathapubban-
gamā desitā, tato pariūiieyyesu khandhesu āyatanesu ca
bhavetabbesu bojjhangesu pariüüeyy' ādivibhāgesu sac-
cesu **5 ca uttarā 33% desanā, tasmā 93? c' ettha samatha-
bhāvanā pi yāvad eva vipassan' atthā icchitā. Vipassanā-
padhānā vipassanābahulā ca satipatthānadesanā ti tassā
vipassanábhinivesavibhàgena 338 desitabhāvam *** vibhā-
vento 359? Ap? cāti ādim āha. Tattha khandh' āyatana-duk-
kha-saccavasena missakapariggahakathanam datthabbam.
Saūnā 9*9-satkharakkhandhaparigeaham 9*5 hiti ?i-saddena
sakalapaütic' upadanakkhandha-pariggaham %42? sampindeti
itaresam tad antogadhatta. | Kanhasukkadhammànam
yuganandhatā ?*? n' atthiti pajananakale abhàava ?** abhin-
hasamudàcaravasenáti vuttam. Samvijjamánan ti attano
santāne upalabbhamānam. Y athā3t ti35 yen’ ākā-
rena, so 1$ pana: kamacchandassa wppado hotīti vuttattā
kāmacchandassa kāraņ” ākāro va, atthato karanam eváti
aha yena kāraņenātī. C a - saddo vakkhamān” attha-
samuccay' attho. Tatthāti yathā cāti ādinā vutta-
pade. Subham ?iti kāmacchando pi. So hi attano ??7
gahaņ ākārena **$ subhan ti vutto, ten' akarena **? pavatta-
nakassa aiīfiassa kāmacchandassa nimittattā nimaīttan ti
ca.*% Ittham, itth” ākārena vā *! gayhamānam rūp” ādi
sub ārammaņam.?52 Ākankhitassa hitasukhassa pattiyā 33
anupāyabhūto manasikāro anupāyamanasikāro. Tan ti
330 ABGGMM sesam 343: ABGGmM °tanam
331 ABGGMM vineyānam 34 AGm bhàvà
33? BmP pathamam instead 315 ABGGmM omit
333 AGGMM raņ' ādi- 344 ABGGmM ye
BmP nivaranani vibhagena 331 ABGGnM omit
334 ABGGMM kālitā 318 AGm dahaņ'-
335 ABGGMM sabbesu BG daharakāreņa
336 ABGGMM omit M dahakārena
331 ABGGmM yasmà 349 AGm tena kāraņena phalam
338 AGm "nivesanavibhāgena BGM tena karena
333 ABGGnM desita bhāvanto 3390 ABGGmM và
$49 ABGGnM omnit 331 ABGGnM vi
$4 AGm ?pariggahanam 352 P àrammanam only
312 ABGGMM sakalam 333 P pavattiyà
.. . kkhandhà-
MAHASATIPATTHANASUTTAVANNANA 399
ayonisomanasikāro. Tatthāti tasmim 354 sabhavahetubhüte 777, 32
ārammaņahetubhūte ca duvidhe pi *** subhanimitte. Ākāro 777. 35
ti paccayo, attano phalam āharatiti katvā. Asubhan ti 778, 2
asubhajjhānam uttarapadalopena, tam pana dasasu avifīi-
ñanaka-asubhesu 356 ca kes' adisu saviññanaka-asubhesu 357?
ca pavattam 38 datthabbam.955 Kes’ ādisu hi sañña
asubhasafifià ti Girimanandasutte (€ vuttà. Ettha ca catub-
bidhassa ayonisomanasikarassa yonisomanasikārassa * ca
gahanam niravasesadassan' attham katan ti datthabbam.
Tesu pana: Asubhe 3% subhan ti, asubhan 3?! ti manasikáro
idhádhippeto, tad anukülatta pana itare pi.9?? Ekādasasu
asubhesu patikkül' akarassa ??? ugganhanam,?* yatha 395
va 395 tattha uggahanimittam uppajjati, tathā 396 pati
patti ??? asubhanimiliassa uggaho. Upacār appanāvahāya 778, 11
asubhabhāvanāya anuyuījanam 3 asubhabhāvanānuyogo.
Bhojane mattaüüuno mit' àharassa thinamiddhábhibha-
vābhāvā otāram alabhamāno kāmacchando pahiyatiti va-
danti. Ayam eva ca attho Niddese pi vuccati. Yo pana
bhojanassa patikkūlatam, tabbipariņāmassa tad āhārassa,*
tassa ca udariyabhūtassa * ativiya jegucchatam, kāyassa
ca āhāratthitikatam *! samma-d-eva jānāti, so sabbaso
bhojane pamāņassa jānanena dhojane mattaññū mama. 778, r2
Tādisassa hi kāmacchando pahīyat eva.
Asubhakammika-Tissaithero dant' atthidassāvī. Pahī- 778, 22, 26
nassdti 2 vikkhambhanavasena pahīnassa. Ito paresu pi
evarüpesu thànesu es' eva nayo. Abhidhammapariyāyena
sabbo lobho kāmacchandanīvaraņan ti āha arakattamag- 778, 27
genáti.*9? Patigham hi *9* purim' uppannattà 49% batzghant- 778, 27
(g) A V 108
34 ABGGmM omit 395 AM sathāvi
355 BmP omit BGG^ saphávi
356 BG viññanaka- 396 BG tato
357 AGmM vinünànaka-; BG omit 397 ABGGNM pi vipatti
358 AGMM asubhasaūiā instead 39 BmP °yuñjana
BG āha saūā txstead 399 BmP ādhārassa
359 ABGGNM omit 400 BmP upanissayabhūtassa
390 BmP asubhesu 401 BmP *kattam
391 B subhe asubhan 42 DA pahina
32 BmuP add ti 403 ABGGmM °maggānan
33 ABGGmM patțikkūlakāraņassa 404 BmP pi
34 ABGGNM uggahaņam 45 BmP "uppannam
779, 3, 5
779, 5
779,
779, 7
1;
779, 13
779, 13
779, 14
779. 14
779, 15
779. 15
400 DĪGHA-ATTHAKATHĀ-TĪKĀ
mūttam, parato uppajjanakassa patighassa kāraņan ti
katvā. Meijati siniyhatiti 199 mitto,1?? hitesi puggalo,
tasmim mitte bhava, mittassa và esa ti mettà, hitesità, tassa
Meltàya. Ajpana pt wpacáro pítt valtati sadhàranavacana-
bhaàvato. Cetovimultíti vutte appana va ** vattati appanam
appattāya mettāya * patipakkhato sutthu muccanassa
abhavato. Tam ti yonisomanasikaram. Tatthdti mettāya.
Bahulam tavattayato ti bahulīkāravato.
Sattesu mettāyanassa hitūpasamhārassa uppādanam pa-
vattanam meitānimittassa uggaho, patham' uppanno mettā-
manasikāro parato uppajjanakassa kāraņabhāvato mettā-
manasikaro va *!? mettānimittam.*!! Kammam eva sakam ?!!
etesan ti kammassakā,*!? sattā, tabbhāvo Rammassakatā,
kammadayadata. | Dosamettasu yathavato 5i? adinav'
anisamsanam patisankhanam *!^ vimamsáa idha pattsaūkhā-
nam. Mettaviharikalyanamittata 35 idha kalyāņamuttatā.
Odissaka-anodīssakadisāpharaņānan *16 ti atta *!7-atipiyasa-
haya *1$-majjhatta-verivasena odissakata, sīmāsambhede
kate; anodissakata ek' àdi-disàpharanavasena disaphara-
nata 5? mettaya uggahane veditabba. Vihār ajjhāgām'
adivasena 1? và odissakadisapharanam. Vihar' àdi-uddesa-
rahitam puratthimādisāvasena anodissakadisāpharaņan ti
evam vā **! dvidhā *?** uggaham 423 sandhaya *?* odissaka-
anodissaka-disápharananan ti vuttam. Uggaho ti ca yāva
upacārā datthabbo. Uggahitāya āsevanā bhāvanā. Tattha
sabbe sattā, pāņā, bhūtā, puggalā *?5 attabhāvapariyā-
panna *$?$ ti etesam pafücavidhà *? ek' ekasmim avera
46 ABG sītisabhātīti (graphic 415 AGtm "vihārikakalyāņa-
corruption) BmP ?mittavantata
G2 sitisahatiti 416 BGGmM ?pharanan
M sīnisahātiti 417 AGm atthā
4? AGGnM cittam 118 A atihippisabhaya
B mittam BGM anippisahaya
48 ABGGNM omit Gn atinippisabhaya
409 BmP omit 419 BmP "pharaņakatā `
410 ABGGMM omit 420 BmP vihāra-racchā-gām'-
411-411 AGmM kammam For vihār' ajjhāgār' ādivasena?
kammasevakatam 421 Bm omits
BG kammasevakatam 422 ABGGnM liyàa(?)
M. kammam sevakatam 423 BmP ?*hanam
412 BGM *kāya 444 ABGGnM sandhāyatanā
413 BmP vāthā- 425 ABGGnM puggala
414 BGM pati pati- 46 ABGGM*MM "paņņan
47 ABGGmM *viya
MAHASATIPATTHANASUTTAVANNANA 401
hontu, avyāpajjhā, anīghā, sukhī attānam pariharantūti
catudhā pavattito visatividhà anodissaka *?9-pharapà metta.
Sabbā * itthiyo, purisā, ariyā, anariyā, devā, manussā,
vinipātikā ti sattādhikaraņavasena + pavattā sattavidhā,
atthavisatividhà và, dasahi disahi €?! disádhikaranavasena 432
pavattā dasavidha và, ek' ekaya disaya satt' adi-itth' adi-
aver' adibhedena asitádhika *3?-catusatappabhedaà 434 ca 135
odhiso $35 pharana veditabba.*3$
Yena ayonisomanasikarena arati-ādikāni uppajjanti so
arati-ādisu ayonisomanasikāro. Tena. nipphadetabbe #37 hi 780, 3
idam bhummam. Es' eva nayo ito paresu pi. Ukkanthikā +38 780, 4
pantasenāsanesu adhikusaladnammesu ca ummanabhāvo.t3?
Kāyavināmanā + ti karajakāyassa viruppan” ākārena 441 780, 5
nàmana.*4*? Līn' ākāro *3 ti sankoc' āpatti. Kusaladham- 780, 7
mapatipattiyā ** patthapanasabhāvatāya *t5 tappatipak-
khànam visosanasabhāvatāya ca ārambhadhātu-ādito 446
pavattaviriyan ti āha patkam” ārambhaviriyam +47 ti. Yasmā 780, 14
patham' arambhavantassa 448 nikkamanata *** thamagama-
nañ ca n' atthi, tasmà vuttam kosajjato nikkhantatāya *5 780, 15
tato balavataran ti. Yasmà pana aparápar' uppattiya laddh'
āsevanam *! upari *? visesam āvahantam ativiya thāma-
gatam 153 eva 153 hoti, tasmà vuttam param param thānam 780, 16
akkamanato tato $1 balavataran ti.
Atibhojane nimīttagpgāho tī atibhojane thīnamiddhassa 780, 25
428 AGmM anekadissa- 415 ABGGMM pathamapana-
1*9 ABGGmM saha P thapana-
430 BmP sattodhi- 46 ABGGmM ārabbha-
431 ABGGnM omit 447 AGmM ?àrambhan; BG omit
432 BmP disodhi; M disedhi- 418 BmP "ārambhamattassa
43 AGmM ?dhikam *BG vattassa
1341 ABGGnM ?bheda 49 AGm nakamanatā
45 ABGGmM se only BG nakamanta
46 ABGGmM "tabbo M nakamata
437 AGm nippide- Reconstructed reading is given
BGM nippitedatabbe above.
438 BmP and DA ukkaņthitā BmP kossajjavidhamanam
439 BmP uppajjanabhāvariūcanā (An arbitrary reconstruction)
1419 AG yassa vinàmánà 450 AGmM nikattaūcanattāya
: BGM ssa vināmanā BG nīkam canattāya
P kāyassa vināmanā M kaīūicanattāya
*1 AGn viruppann'- 451 AGm laddhā yevana
BmP virūpen'- BG laddhā ye ca na
442 BmP namanā M laddhā ye ca
43 ABGGnM vindan' àkaro 452 BmP uparūpari
44 M ?patti 43 AGM thāmagamatambava
790, 30
781, 1
781,1
781,4
781, 10
781, 24
791, 27
781, 34
402 DĪGHA-ATTHAKATHĀ-TĪKĀ
nimittaggāho, ettake bhutte tam bhojanam thīnamiddhassa
kāraņam hoti,** ettake na % hotiti thīnamiddhassa kāra-
ņākāraņagāho 555 ti 559 attho. Byatirekavasena 55? c' etam
vuttam,%8 tasma: Ettake bhutte tam bhojanam thinamid-
dhassa kàáranam na hotíti bhojane mattaünutà ca atthato
dassito ti datthabbam. Ten' aha Catupasica ... $e... na
hotíti. Divà suriy' álokan ti divagahitam nimittam suriy’
ālokan rattiyam manasikarontassdpītī evam ettha attho
veditabbo. Dhut' aügànam viriyanissitattà vuttam dhut'
anganissita-sappayakathaya píti.
Kukkuccam pi katākatānusocanavasena pavattamānam
cetaso avūpasam' āvahatāya uddhaccena samānalakkhaņam
evāti Avūpasamo nāma avūpasant ākāro,*? uddhaccakuk-
kuccam ev' etam *%% atihato ti vuttam.
Bahussutassa ganthato atthato *%! ca sutt' adini vicāren-
tassa 462 tabbahulavihārino 463 atthaved” ādipatilābhasam-
bhavato 464 vikkhepo na hotîti, yathāvidhi-patipattiyā
yathānurūpa-patikārappavattiyā ca uddhaccam *tē katā-
katánusocanaü ca na hotiti Bahusaccena fw ... pe ...
uddhaccakukkuccam pahiyatíti aha. Yad aggena bahusaccena
uddhaccakukkuccam pahīyati, tad aggena paripucchakatā-
vinayapakataiūtutāhi 466 pi tam pahīyatiti datthabbam.
Vuddhasevitā **7 ca vuddhasilitam 19$ àvahatiti cetaso 49?
vüpasamakarattà *' uddhaccakukkucca - ppahànakari *?!
vuttà. Vuddhattam pana anapekkhitva kukkuccavinodaka
vinayadharā kalyāņamittā vuttā ti datthabba. Vikkhepo
ca pabbajitanam yebhuyyena kukkuccahetuko hoti.t?*
Kafpiyákappiya-paripucchabahulassáti adinà vinayanayen'
eva paripucchakatādayo nidditthā. Pakīne uddhaccakuk-
454-454 ABGGMM omit 464 A ?patilabham-
455 ABGGNMM "kāraņāhan B"P ?sabbhavato
456 Bm hotîti 465 BmP omit
457 AGMM add nā 466 ABGGmM "vinayatthakataū-
BG add na ñuta f
458 ABGG?M add ca, 47 ABGGmM vutthayepita
459 ABGGNM °samato karo 48 ABGGmM buddha-
466 ABGGMM eva tam 469 BmP ceto
461 ABGGNM omtt 4720 AGmM *katattā
42 AGmM viharen- BG ?kattatà ca
BG viharantassa 151 ABGGmM uddhaccappahayana-
13 ABGGnM *?vibhátino karim
I 152-42 ABGGmM omit
MAHASATIPATTHANASUTTAVANNANA 403
kucce ti niddhāraņe bhummam. Kukkuccassa domanassasa-
hagatattā anāgāmimaggena àyatim anuppádo vutto.
Titthati pavattati ettháti thàniya, *'? vicikicchàya
thāniyā Vzctkicchāthāntyā,*72 vicikicchāya karanabhütaà 473
dhammā ; 474 titthatiti vā thāniyā vicikicchāthāniyā 475
etissáti vicikicchüthániyá, atthato vicikicchā eva. Šā hi
purim' uppannà parato uppajjanakavicikicchaya sabhàga-
hetutāya 476 asadharanam *??* karanam. Kwsalákusalà **8 ti
kosallasambhüt' atthena 4?9 kusala, tappatipakkhato aku-
salā. Ye akusala te sávaj7à,*9? asevitabbà hinà ca , ye kusalà
te anavajjā sevitabbā **1 paņitā ca. Kusala và hinehi chand"
ādīhi āraddhā hīnā, paņītehi paņītā. Kanha ti kālakā
cittassa apabhassara-bhāvakaraņā.*? Sukkā ti odātā cittassa
pabhassarabhāvakaraņā.t$$ Kaņhābhijātihetuto va kanha.
Sukkābhijātihetuto sukkā. Te eva sappatibhága.*! Kanha
hi ujuvipaccanīkatāya sukkasappatibhāgā, tathā sukkā pi
itarehi. Atha và kanhasukkaà ca sappatibhaga ca kanhasuk-
kasappatibhāgā. Sukhā hi vedanā dukkhāya vedanāya
sappatibhāgā, dukkhā ca vedanā sukhāya sappatibhāgā ti.
Kāmam bāhusaccaparipucchakatāhi sabbā pi atthavat-
thukā *% vicikicchā pahīyati, tathā pi ratanattayavicikicchā-
mūlika sesavicikicchā ti katvā āha Tīm ratanāni ārab-
bháti. Ratanattayagunávabodhe hi
** Satthari kankhati ” ti (»
ādi vicikicchāya asambhavo ti. Vinaye pakataūutā
** Sikkhàya kankhati " ti (!
vuttāya vicikicchāya pahānam karotiti àha vénaye cinnuava-
sibhavassápíti. Okappaniyasaddhásankháta - adhamokkhabahu-
(à) Dhs p. 183 $8 1004
4732-42 ABGGmM omit 479 ABGGmM ?bhütà yena
153 ABGGmM kaàranpagahità 480 BGGM savajjā; DA savajjā
444 ABGGMM sammā 481 AGm sepitu; BG sepitucche
475 ABGGnM omit M sepitucco
476 A savahetukāya 482 ABGGmMM apabhassaraņā
BGM sahavahetukāya 483 AGmM "kāraņam
Gm ca hetukaya BG °karanam
477 BmP "raņa 14 ABGGnM sampati-
p
8 ABGGmMP kusalā 485 ABGGmM addha- or atta-
782, I
782, 1
782, 4
782, 12
782, 12, 13
782, 12, 13
782, 13, 14
782, 14
782, 14
782, 14
782, 14
782, 22
782, 23
782, 24
782, 33. 34
783, 10, 13
783, 13
783, 13
783, 13
783, 13
783. 14
783, 14
784. 3
404 DIGHA-ATTHAKATHA-TIKA
lassáti saddheyyavatthuno anupavisanasaddhāsankhāta-
adhimokkhena adhimuccanabahulassa, adhimuccanaü ca
adhimokkh' uppādanam evāti datthabbam, saddhāya và
ninna-ponatà 185 adhimutti adhimokkho.
Samudayavayā ti samudayavayadhammā.*t” Subhant-
mitta-asubhanimitt" ādīsitti subhanimitt' ādisu asubhanimitt”
ādisūti ādi-saddo paccekam yojetabbo. Tattha pathamena
ādi-saddena patighanimitt' ādīnam sangaho, dutiyena mettā-
cetovimutti-àdinam. Sesam ettha 18$ vattabbam 489 vutta-
nayam eva.
I4. Upādānehi ārammaņakaraņ' ādivasena 19? upádatabba
vā khandhā wpādānakkhandhā. Iti rūtan ti ettha
iti-saddo idam-saddena saman' attho ti adhippàyen' àha
¿dam rūpan ti. Ta-y-idam sarūpato *! rūpagahaņabhā-
vato 19? anavasesapariyadànam *?? hotiti āha ettakam rūpam,
na ilo param rūpam atthîti. I tîti vā pakār’ atthe nipato,
tasmā Iti rūpamw ti iminā bhūt' upādādivasena **t
yattako rūpassa pabhedo, tena saddhim rūpam anavasesato
pariyādiyitvā dasseti. Sabhávato ti ruppanasabhāvato
cakkh' ādi-vaņņ' ādisabhāvato ca. Vedanddīsu piti ettha:
Ayam vedanā, ettakā vedanā, na ito param vedanā atthiti
sabhāvato. vedanam pajānātiti ādinā, sabhāvato ti ca:
Anubhavanasabhāvato sāt' ādisabhāvato ti evam ādinā
yojetabbam. Sesam vuttanayattā suviiifieyyam eva.
IS. Chasw ajjhattika-bühirakesdti chasu
ajjhattikesu chasu bāhirakesūti chasüti padam **5 paccekam
yojetabbam. Kasmā pan” etāni ubhayāni chaļesu ** va
vuttàni? Cha-viüfüanakay' uppattidvàr' àárammana-vavat-
thànato.97 Cakkhuviüüánavithiyà pariyāpannassa hi ***
vififianakayassa 99 cakkh' àyatanam eva uppattidvàram,
rūp āyatanam eva ca ārammaņam ; tathā itarāni itaresam ;
chatthassa pana bhav' anga-mana-saükhato man’ àyatan
486 ABGGnM ninnā- 493 ABGGmM *?sesam-
487” ABGGMM *dhammī 44 ABGGNMM "upādānivasena
488 BmP add yam 45 ABGM panam
49 BmP add tam Gm pana
490 ABGG™M *kāraņ- 496 BmP chaļe
491 BmP omtt 497 ABGGMM "viūiāņakasuppa-
492 Bm sarūpaggahaņa- tidvār -
P arūpaggahaņa- 48 BGM omti
MAHASATIPATTHANASUTTAVANNANA 495
ekadeso €? uppattidvàram asádhàranaü ca dhamm' àyata-
nam àrammanam. Cakkhatiti cakkhw, rüpam assādeti
vibhāveti cāti attho. Suņātiti sotam. Ghāyatiti ghanam.
500 Tīvitam avhayatiti 59?! 4/vhà. Kucchitānam s' asavadham-
mànam àyo 59% uppattideso ti kāyo. Munāti ārammaņam
vijānātiti mano. Rūpayati *%% vaņņavikāram āpajjamānam
hadayangatabhavam 9'* pakasetiti ripam. Sappati 9? attano
paccayehi hariyati sotaviüüeyyabhàvam gamiyatiti saddo.
Gandhayatiti 99 attano 59? vatthum 599 sücetiti gandho.
Rasanti tam sattà assadentiti raso. Phusīyatiti photthabbam.
Attano sabhàvam 99 dhàrentiti dhamma. Sabbàni pana
āyānam tanan' ādi-atthena ayātanānt.! Ayam ettha
sankhepo, vitthāro pana Visuddhimaggasamvaņņanāyam
vuttanayena *” veditabbo. *!! Cakkhut ca pajā-
nāttti ettha *!! cakkhu nāma pasādacakkhu, na sasam-
bharacakkhu nāpi dibbacakkhu-ādikan ti aha cakkhwpasadan
ti; yam sandhāya vuttam:
“Yam cakkhum 5!? catunnam mahābhūtānam upādāya
pasado ” ti. 9)
Ca-saddo cakkhulakkhanavasenáti.33 Yātkāva - sarasa-
lahhhanavasenáti 9'* aviparitassa attano 51$ rasassa c' eva
lakkhaņassa ca vasena rūpesu āviiijanakiccassa 516 c' eva
rūpābhighātārahabhūta - ppasādalakkhaņassa *!7 datthukā-
matānidāna - kammasamutthānabhūta - ppasādalakkhaņassa
và 1% vasenāti *? attho. Atha vā yātkāva-sarasa-lakkhaņa-
vasendti *2? yāthāva-sarasena 5?? c' eva lakkhanavasena ca,
() Cp VbhA 45 ! Dhs 597
49 ABGGNMM "ekadoso 511-511 BG omit
500 BmP add jivitanimittatāya raso 512 BmP cakkhu
jivitam, tam 513 BmP vakkhamān' atthasa-
501 AGM caūcavagatiti muccay” attho
BGM avagatīti 314 ABGGnM tatháva-
592 ABGGnM ayo 515 BG lakkhaņo instead
$03 ABGGnM rüpayati 51$ BmP aviñchana-
504 ABGGNM hadayangabhāvam 517 AGGmM "ghāta-rūpaghātassa
505 BG passati ppasadalakkhana
506 ABGGNnM gandhāyatīti B "ghāta-rūpasātassa
507 BGM twice sm ppasādakkhaņā; Bm adds ca
50$ ABGGnM vatthu y $18 BmP ca
5099 ABGGNMM saüngaham 519 ABGGnmM vasena
510 BmP Ynayen' eva 520 ABGGmM yathāva-
784. 4
784. 4
784. 4
784, 5
784. 5
784. 5
784, 3
784, 6
784, 7
784, 7
784, 7
784, 7
784, 8
784, 8
784. 9
784, 11
784, 11—
784, -I3
784, II
784, II
784, II
784, 14
406 DIGHA-ATTHAKATHA-TIKA
yathāva-saraso ti ca aviparītasabhāvo veditabbo. So hi
rasīyati aviruddhapativedhavasena 9?! assadiyati ramiyatiti
raso ti vuccati, tasmà salakkhanavasenáti vuttam hoti.
Lakkhaņavasenāti anicc' ādi-sāmafifialakkhaņavasena.
“ Cakkhuñ ca paticca rüpe ca uppajjati cakkhuviññanan ”
ti (e
ādīsu samuditāni *?? yeva rūp āyatanāni cakkhuviňňāņ’
uppattihetu,9?? na visum visun ti imassa atthassa jotan'
attham 524 rüpe cáti puthuvacanagahanam, tàya eva ca
desanagatiya kàmam idhápi R4f$e ca pajānātīti
vuttam, rüpabhavasamaüüena pana sabbam ekajjham
gahetva bahiddhà catusamutthanikaruüpasi cáti ekavacana-
vasena attho vutto.9?5 Sarasa-lakkhanavasenáti cakkhu-
viññanassa visayabhavakiccassa ?9 c' eva cakkhupati-
hananalakkhaņassa ca *?7 vasenāti *?7 yojetabbam. Ubha-
yam paticcāti cakkhum **% upanissappaccayabhūtam,** rūpe
ārammaņādhipati *%-ārammaņūpanissayavasena paccaya-
bhüte ca paticca. Kāmam vāyam ??! suttantasamvaņņanā,
nippariyāyakathā nàma abhidhammasannissità eváti abhi-
dhammanayen” eva samyojanāni dassento kāmarāga
pe... avvjjāsamyojanan ti āha. Tattha kāmesu rāgo, kāmo
ca so rāgo cáti và kāmarāgo. So eva bandhan' atthena
samyojanam. Ayam yassa samvijjati, tam' puggalam
vattasmim samyojeti bāndhati, iti dukkhena sattam bhav'
ādike va bhav antar ādīhi kammanā 9? vā vipākam
samyojeti bandhatiti samyojanam.*$$ Evam patighasam-
yojan' àdinam pi yatháraham attho vattabbo. Sarasa-
lakkhaņavasenāti ettha pana sattassa vattato anissajjana-
sankhatassa attano kiccassa c' eva yathāvuttabandhana-
sankhātassa lakkhaņassa ca vasenāti yojetabbam.
a) M I xiI
521] BmP aviraddha- $28 ABGGmM cakkhu
532 ABGGmM samitàni 5? BmP upanissayapaccayavasena
5233 ABGGnM cakkhutian'- paccayabhütam
524 ABGGmM dotan'- 530 ABGGmM ārammaņā pati-
525 BmP omit 51 BmP ayam
526 BmP add vasena 532 BmP kammunā
527 Bm vasena cāti 533 AGmM safiiojanam
MAHASATIPATTHANASUTTAVANNANA 407
Bhav’ assāda 9*-ditth' assadanivattan' attham kām
assādagahaņam. Assādayato ti abhiramantassa.*35 Abhtnan-
dato ti sappītikataņhāvasena nandantassa. Padadvaye-
nâpi 56 balavato kāmarāgassa paccayabhūtā kāmarāg
uppatti vuttà. Esa nayo sesesu pi. Amqifh' arammane 9??? ti
ettha āpāthagate ti vibhattivipariņāmavasena āpāthagatan
ti padam ānetvā sambandhitabbam. Eiam "* ārammaņan
ti 55% evamsukhumam evamdubbibhāgam *% ārammaņam.
Niccam dhuvan ti idam nidassanamattam.9*! Ucchijjissati
vinassissatiti gaņhato ti evam ādīnam pi sangaho icchitabbo.
Pathamāya sakkāyaditthiyā anurodhavasena satto nu kho
ti itarāya anurodhavasena sattassa mw kho ti vicikscchato.
Att' attaniy” ādigāhānugatā hi vicikicchā ditthiyā asati
abhāvato. Bhavam patthentassāti: Īdise *** sampatti-
bhave 543 yasmā 54t amhākam idam ittham **5 rūp āram-
maņam sulabham **% jātam, tasmā āyatim pi ediso, ito vā
uttarītaro sampattibhavo bhaveyyāti bhavam nikāmentassa.
Evarüpan9*" ti evarüpam rüpam.*** Tam-sadise hi tab-
bohàravasen' eva 59 vuttam. Bhavati hi tam-sadisesu
tabbohāro, yathā
** Sà 559 eva * tittirī, tāni eva osadhani 581 ** ti. (D
Ussuyyato 552 ti ussuyyam *** issam uppadayato.99 Añ-
ñassa 554 "maccharāyato ti aūfiena asādhāraņabhāvakaraņena
macchariyam karoto. Sabbeh' eva yathàvuttehi navahi
samyojanehi.
Taū ca kāraņan ti subhanimitta-patighanimitt” ādivi-
bhàgam 555 itthánitth' àdirüp' àrammanaü c’ eva tajja-
a) ?
534 ABGGNM bhavassāti 545 ABGGNM itthā
535 ABGGMM *?ramen- 516 ABGGmM subha
536 AGM padavāsenāpi 5? ABGGmM ekam rüpan
BG padavasenáti 548 ABGGnM omnit
M padavasenápi $9 BmP "evam
537 ABGGMM "ārammaņato 559 ABGGmM somava
538 ABGGMM evam 551 AGm ssadhátidi
539 BmP add etam BGM ssadhàni
540 ABGGRM °bhavam 532 Bm usüya-; P ussüya-
541. AGmM nidassanapamattham 555 ABGGNM uppādato
BG nidassanapamattam 554 ABGGnmM àkassa
542 AĢGM īdisesu 55$ ABGGm sabhàvam
543 ABGGn'M sampattiti bhave M vibhāvam
544 ABGGNM onmtt
784, 16
784, 16
784, 17
784, 19
784, 20
784, 22
784, 22
784, 24
784, 25
784, 28, 29
784. 34
785,
785,
785,
785,
785,
785,
785,
I
2
408 DĪGHA-ATTHAKATHĀ-TĪKĀ
yonisomanasikāraii cāti tassa tassa samyojanassa kāraņam.
Avikkhambhitāsamūhata *56-bhūmiladdh" uppannam,**7 tam
sandhāya appahīn atthena uptannassāti vuttam. Vattamān'
uppannatā samudācāragahaņen' eva **$ gahitā. Yena kāra-
ņenāti yena vipassanā-samathabhāvanāsankhātena kāra-
nena. Tam hi tassa tadang' atthena 5? c' eva vikkham-
bhanavasena ca pahāņakāraņam. Issāmacchariyānam apā-
yagamanīyatāya pathamamaggavajjhatā vuttā. Yadi evam
'* Tiņņam samyojanānam parikkhaya sot' àpanno hoti "
ti (m
suttapadam kathan ti? Tam suttantapariyayena vuttam.
Yathānulomasāsanam 59? hi suttantadesana.?9! Ayam pana
abhidhammanayena 59? samvannana ti náyam doso ti.
Olàrikassáti thülassa, yato abhinhasamuppatti-pariyut-
thāna-tibbatā 599 ca 59* hoti. Amnusahagatassáti vuttappa-
kārābhāvena *%5 anņubhāvam sukhumabhāvam gatassa. Ud-
dhaccasamyojanassa p' ettha anuppàdo vutto yevāti
datthabbo yathàvuttasamyojanehi avinabhavato. EKk' at-
thatāya sot' ādīnam sabhāva-sarasa-lakkhaņavasena pajā-
nanā *$6 paccayànam 597 samyojanānam 56 uppad' adi
pajānanā ca vuttanayen” eva veditabbā ti dassento es eva
nayo ti atidisati.
Attano 59 vā 5% ģdhammesūti attano ajjhattik āyatana-
dhammesu, attano ubhayadhammesu vā. Imasmim pakkhe
ajjhatitik” āyatanaparigganhanendti ajjhattik” ayatanapari-
gaņhanamukhenāti attho. Evañ 57% ca 57° anavasesato sa-
para-santànesu 5?! āyatanānam pariggaho siddho hoti.
(m) A 123r; II 88
556 ABGGmM ?hatam 564 BBn va
557 BmP ?uppanna 565 A "ppakāram bhāvenāti
555 ABGG*M samudavara- BGGmM *kārabhāvena
559 BmP tadangavasena 566 ABGGMM pajānantā
560 BmP "sāsanā 567 BmP tappacca-
561 ABGGMM "desanam 58 ABGGNM payoja-
562 AGM ayam dhammadesanā- 569 ABGGMM anto
vasena 50 ABGGnmM evā
BGM ayam dhammavasena M eva
563 BG ?pariphutthàna- 51 ABGGnM yam-para-.
M *?parivutthàna- | |
MAHASATIPATTHANASUTTAVANNANA 409
Parassa vā dhammesūti etthāpi es' eva nayo. Rūp' āyatanas-
sūti addh' ekādasappabhedassa rūpasabhāvassa āyatanassa
rūpakkhandhe vuttanayena niharitabbà 5"? ti ānetvā sam-
bandhitabbam. Sesakkhandhesáti vedanà-saüfia-sankharak-
khandhesu. Vuttanayendti iminā atidesena *73 rūpakkhan-
dhe āhārasamudayā ti viūiāņakkhandhe nāmarūpasa-
mudayā ti sesakhandhesu phassasamudayā ti imam visesam
vibhāveti, itaram pana sabbattha samānan ti khandha-
pabbe viya āyatanapabbe pi lok” uttaranivattakam *%*
pāliyam gahitam n' atthiti vuttam Lok' uitaradhammā na
gahetabban ti sesam vuttanayam eva.
r6. Bujjhanakasattassáti kilesaniddaya patibujjhanaka-
sattassa,*”5 ariyasaccānam vā pativijjhanakasattassa. An-
gesáti kàranesu, avayavesu và. Udayabbayanan uppat-
tito *7% patthāya sambodhipatipadāya thito nàma hotiti aha
áraddhavipassakato patthàya yogávacaro ?"* sambodhíti. Sut-
tantadesanā nāma pariyāyakathā, ayaīi ca satipatthana-
desanā lokiyamaggavasena pavattā ti vuttā yogávacaro 577
sambodhīti, aūiūathā ariyasāvako ti vadeyya.
Satisambojjhanūgatthāniyā ti padassa attho vicikicchāthā-
niyā ti ettha vuttanayena veditabbo. Tan ti yonisomana-
sikāram. Tatthdti satiyam, nipphādetabbe c” etam bhum-
mam.
Sati ca sampajafifiaü ca satisampajaññam. Atha và
satippadhānam abhikkant' àdisatthakabhava 579-parigan-
hanañanam satisambajaññam. Tam sabbattha satokārī-
bhāv' āvahattā satisambojjhangassa uppādāya hoti.
Yathā 57 paccanīkadhammappahānam, anurūpadhammase-
vanā ca anuppannānam kusalānam dhammānam uppādāya
hoti, evam satirahitapuggalaparivajjanā, satokārīpugga-
lasevanā, tattha ca yuttappayuttatā satisambojjhangassa
uppádàya hotiti imam attham dasseti $89 safisampajatifian ?*!
ti ādinā. Tissadattatthero *** nama yo
572 BmP "tabbo 578 ABGGMM "ādi sā tatthaka-
5733 ABGGnM *?dosena 579 ABGGN patthāya instead
574 Bm «nivattanam M patthā tnst:ad
575 ABGG™M satta 580 ABGGMM assoti
576 AGM udayavyaya- 581] ABGGMM satisambojjhaūgan
BNP udayavaya- 83
Bm and DA add ti
II—Dd
ABGGM Vissadattacora(!!)
577
785, 17, ?
785, 22
785, 22
785, 22
785, 30
785, 31
785, 33
785, 33
786, 8
786, 14
786, 14
786, 17
786, 17
786, 17
786, 21
786, 26
786, 27
786, 27
786, 27, 31
786, 31
786, 34
787. 3
787, 6
787, 6
787, 8
410 DĪGHA-ATTHAKATHĀ-TĪKĀ
* Bodhimande suvaņņasalākam gahetvā: Atthārasasu
bhāsāsu katarabhāsāya **% dhammam kathemi ” ti (n)
parisam pavàresi. Abhayatthero ti Dattábhayattheram aha.
Dhammànam, dhammesu và vicayo dhammavicayo, so
eva sambojjhango, tassa Dhammavicayasamboj;jhangassa.
Kusalākusalā dhammā ti ādisu yam vattabam, tam hetthà
vuttam 584 eva. Tattha yonisomanasikāro **5 nāma *$$ kusal”
ādīnam tamtamsabhāva-sarasa-lakkhaņ ādikassa yathā-
vato 559? avabujjhanavasena uppanno fiāņasampayuttacitt”
uppādo.5$$ So hi aviparītamanasikāratāya yonisomanasi-
kāro ti vutto. Tad ābhogatāya āvajjanā pi taggatikā** eva,
tassa abhiņham pavattanam bahulīkāro. ** Bhiyyobhā-
vāyāti punappunam bhāvāya.*? Vepullāyāti vipulabhāvāya.
Pāripūriyā ti paribrūhanāya.
Paripucchakatā ti pariyogāhetvā pucchakabhāvo. Ācariye
payirupásitvà pafica pi nikāye saha atthakathāya pari-
yogáhetvà yam yam tattha ganthitthanabhütam tam tam:
Idam bhante katham, imassa ko attho ti khandh' ayatan'
ādi-attham pucchantassa dhammavicayasambojjhaūgo up-
pajjati. Ten” āha khandhadhātu 59 ... pe... bahulatā ti.
Vatthūnam visadabhāvakaraņam 99? ti ettha cittacetasi-
kànam pavattitthànabhavato sariram, tappatibaddhāni
civar' àdini 9? ca vatthüniti adhippetàni, tàni*?* yathà
cittassa sukh” āvahāni honti, tathā karaņam 999 tesam 599
visadabhāvakaraņam.*?$ Tena 59? vuttam ajjhatttkabāhi-
rànan ti àdi. Ussannadosan ti vàt' àdi-ussannadosam. Seda-
mala-makkhitan ti sedena c' eva jallikāsankhātena sarīrama-
lena ca makkhitam. Ca-saddena afüfüiam pi sarīrassa 598
(n) Vbh A 397
583 ABGGNM karangāsāya 51 ABGGmMM mandhātu
584 BmP vuttanayam 592 P "kāraņan
555 Bm Ykārabahulīkāro ti 53 Bm civaràni
686 Dm omis $54 ADBGGmM omit
$8 DBmP yaàathà- 5935 ABGGmM karanato sam
588 AGM "yutto cittappasādo P kāraņam tesam
58) A kabhangatikāya i 596 ABGGMM "karaņato
BG nahagatikā 57 ABGGmM omit
G7 ta bhagavati kāya 58 BMP add cittassa ca
590-590 AGm bhiyyobhāvā ti
pannassa sabhāvāya
BGM bhiyyobhāvā
nipaņņassa sabhāvāya
MAHASATIPATTHANASUTTAVANNANA 41II
pil' Avaham saünganhati. Semnásanam và 599 ti vá-saddena 599
patt ādīnam sangaho datthabbo. Avžsade sati, visaya-
bhüte và. Katham bhàvanam anuyuijantassa tàni visayo ?
Antar' antarà pavattanakacitt' uppàádavasen' eva 99? vut-
tam. Te hi citt’ uppàda citt' ekaggataya *! aparisuddha-
bhāvāya samvattanti. Ctitacetasikesu nissay” ādipaccaya-
bhütesu. Nāņam piti pi-saddo sampiņdan' attho, tena na
kevalam tam vatthum yeva, atha kho tasmim aparisuddhe
hànam pi aparisuddham hotíti nissayáparisuddhiyà tam-
nissitáàparisuddhi 9? viya visayassa aparisuddhataàya visa-
yino aparisuddhim dasseti.
Samabhāvakaraņan ti kiccato anūnādhikabhāvakaraņam.
Saddheyyavatthusmim paccayavasena adhimokkhakiccas-
sa *3 patutarabhāvena,*+ paīīiiāya avisadatāya,*5 viriy’
ádinafi ca sithilatádina saddh' indriyam balavam hoti. Ten’
aha ztaràni mandàníti.999 Tato 99? ti tasmà saddh' indriyassa
balavabhāvato, itaresaü ca mandattā.*$ Kosajjapakkhe
patitum adatvā sampayuttadhammānam paggaņhanam
anubalappadànam 9? paggaho, paggaho va kiccam þagga-
hakiccam, kātum na sakkotīti ànetvà sambandhitabbam.
Ārammaņam upanetvà 9! thànam, thànam 9! anissaj-
Janam $1? và wpatthànam. Vikkhepapatipakkho,9!3 yena vā
sampayuttā avikkhittā honti, so avkkhepo. Rüpagatam
viya cakkunā, yena yathāvato 914 visayabhavam passati, tam
dassanakiccam. Kātum na sakkoit balavatā saddh” indriyena
abhibhütatta. Sahajatadhammesu hi indattham $!5 karentà-
nam 916 saha-pavattamananam 617 dhammānam ekarasatā-
vasen' eva atthasiddhi na 919 aniüatha.9!9 T'asmá ti vuttam
ev attham kāraņabhāvena paccāmasati. Tan ti saddh”
599 ABGGMM ca for vā 610 BmP upagantvā
% Bm "evam $1 BmP omit
601] ABGGMM "ekaggatā ca 612 AGm anissayajānam
602 BGM "nissiyāpari- BGM anissajānam
603 BGM adhipekkha- 613 BmP ?patikkhepo
604 AGmM patutará- 614 BmP vyāthā-
605 ABGGNMM "tānam $15 ABGGMM nandattham
606 AGm candādīni $16 AGGmM kārento tam
607 ABGGNM lokā B karento tam
608 ABGGM mantatā 617 ABGGNM sangaham pavatta-
M repeats from, 996-608 $$ ABGGnM nà
609 ABGGMM anuppādanam $1? ABGG" aünam; M aiia
787, 10
787, 16
787, 17
787, 17
787, 26
787, 27
787, 27
787, 29
787, 28
787, 28
787, 29
787, 29
787, 30
787, 30
737, 30
787, 31
787, 32
412 DIGHA-ATTHAKATHA-TIKA
indriyam. Dhammasabhavapaccavekkhanenáti °% yassa sad-
dheyyassa vatthuno ulāratâdiguņe 9?! adhimuccanassa $2?
sátisayappavattiyà 9*3 saddh' indriyam balavam *?** jātam, 624
tassa paccaya-paccay' uppannatádivibhagato yathávato 925
vimamsanena. Evam hi evamdhammatānayena sabhāva-
sarasato pariggayhamāne savipphāro *?% adhimokkho na
hoti: Ayam imesam dhammānam sabhāvo **7 ti 28 pari-
jàánanavasena pafifiabyaparassa sátisayatta. Dhuriyadham-
mesu £? hi yathà saddhàya balavabhàve pafifiaya manda-
bhàvo 93 hoti, evam paññaya balavabhāve saddhāya
mandabhàvo 9?! hotiti. Tena vuttam tam dhammasabhā-
vapaccavekkhamena . .. pe... hápetabban ti. Tathà amanasi-
kàrenáti yen' àkàrena bhàvanam anuyufjantassa saddh'
indriyam balavam jātam, ten” ākārena bhāvanāya ananu-
yufijanato 93? ti vuttam hoti. Idha duvidhena 33 saddh'
indriyassa balavabhávo attano và paccayavisesena 99* kicc'
uttariyato, viriy àdinam và mandakiccatàya. Tattha
pathamavikappe hàpanavidhi 9?» dassito. Dutiyavikappe
pana 99$ yathà manasikaroto viriy' ādīnam mandakic-
catáya saddh' indriyam balavam jātam, tathā amanasi-
kàrena, viriy àdinam patukiccabhav' àvahena manasi-
kàrena saddh' indriyam tehi samarasam karontena hāpe-
tabbam.93?? Iminà nayena ses' indriyesu pi hàpanavidhi
veditabbo. Vakkalittheravatthiti so hi āyasmā saddhādhi-
muttatāya katādhikāro Satthu rūpakāyadassanapasuto eva
hutvā viharanto, Satthārā:
'* Kim te Vakkali iminā pūtikāyena ditthena, yo kho
Vakkali dhammam passati, so mam passati ” ti (0)
àdinà ovaditvà kammatthane niyojito pi tam ananuyuii-
`
(0 AA I 140
620 ABGGNM *vekkhato tenāti 680 ABGGMM mānābhāvo
621 ABGGMM uļārak' ādiguņo $31 ABGGMM manā for manda here
622 BG ?muccanattha and below.
623 AGM tthānissayappava- 632 ABGGNM anuyuīja-
€4 ABGGnM balam pajátam $3 AGm vidhādhena
625 BmP vyāthā- 6344 AGm "visesānāti
626 BG vipphāro BGM "visesenāti
$7 ABGGnM sabhàgo 635 ABGGNM bhāvanavidhi
628 BG hoti $6 ABGGmM omit
€9 ABGGmM suriya- 637 ABGGMM bhāvetabbam
MAHASATIPATTHANASUTTAVANNANA 413
janto panàmito attànam vinipātetum papātatthānam $39
abhiruhi. Atha nam Satthà yathànisinno va obhàsavissaj-
janena 93? attanam dassetvà
" Pàmojjabahulo bhikkhu pasanno Buddhasāsane
adhigacche padam santam sankharüpasamam sukhan "
ti)
gātham vatvā: Ehi Vakkaliti āha. So tena amaten eva
abhisitto hatthatuttho hutvā vipassanam patthapesi. Sad-
dhāya pana balavabhāvato vipassanāvīthim na otarati, tam
fiatvà Bhagavà tassa indriyasamattapatipadanaya 9*9 kam-
matthānam sodhetvā adāsi. So Satthārā dinnanaye thatvā
vipassanam ussukkāpetvā maggapatipātiyā arahattam pā-
puni. Tena vuttam Vakkalittheravatthu c' ettha nidassanan
ti. Ettháti saddh' indriyassa adhimattabhave ses' indriyà-
nam sakiccākaraņe. Itarakiccabhedan ti upatthān” ādikicca-
visesam. Passaddh' àdíti ādi-saddena samādhi-upekkhā-
sambojjhangānam sangaho datthabbo.*t! Hāpetabban ti
. yathà saddh' indriyassa balavabhāvo dhammasabhāvapac-
cavekkhanena hàyati, evam viriy' indriyassa adhimattatà
passaddhi-ādi-bhāvanāya hāyati samādhipakkhiyattā tassā.
Tathà hi samádh' indriyassa adhimattatam *1? kosajjapā-
tato rakkhantī viriy' ādibhāvanā viya viriy' indriyassa adhi-
mattatam uddhaccapātato rakkhantī ek'” amsato hāpeti.
Tena vuttam passaddhi-ādibhāvanāya hāpetabban ti. Soņat-
therassa vatthūti Sukumāra-Soņattherassa vatthu. So hi
āyasmā Satthu santike kammatthānam gahetvā sītavane
viharanto: Mama sariram sukhumālam, na ca sakkā sukhen'
eva sukham adhigantum, kilametvā pi samaņadhammo
kātabbo ti thānacankamam eva adhitthāya padhānam anu-
yuiijanto pādatalesu photesu utthitesu pi vedanam ajjhu-
pekkhitvà dalham viriyam karonto accáraddhaviriyataya 94?
787, 32
787, 32
787, 34
788, 1
788, 1
788, 1
visesam nibbattetum nāsakkhi. Satthā tattha gantvā Vīņu- .
(p) Dh 381
688 AGM pahakatthānam 611 ABGGNM omtt
BGM pabhākatthānam 642 AGM adhivattam
639 BmP obhāsam- BGM *mattam
640 AGmM indriyasampannapati- 643 ABGGMM āraddha-
pādāya
788, 1, 2
788, 5
788, 5
788, 6
788, 7
788, 7
788, 7
788, 11
788, 13
788, 15
788, 16
414 DĪGHA-ATTHAKATHĀ-TĪKĀ
pamovādena ovaditvā viriyasamatāyojanavidhim dassento
kammatthānam sodhetvā Gijjhakūtam gato. Thero pi Sat-
thārā dinnanayena viriyasamatam *1* yojetvà bhāvento
vipassanam ussukkāpetvā arahatte patitthāsi. Tena vuttam
Soņattherassa vatthu dassetabban 9*9 ti. Sesesu piti sati-
samàdhi-paiiü' indriyesu pi.
Samatan 9*$ ti saddhàpannanam aññamaññam anūnā-
dhikabhāvam, tathā samādhiviriyānam. Yathā hi sad-
dhāpaiifiāānam visum visum dhuriyadhammabhūtānam *17
kiccato aiiiamaiiiam nātivattanam visesato icchitabbam,
yato nesam samadhuratàya 9$ appana *!? sampajjati, evam
samādhiviriyānam kosajj uddhaccapakkhikanam samara-
satāya sati aüüamafiü' upatthambhanato sampayutta-
dhammànam antadvayapàtábhavena 99? samma-d-eva ap-
pana ijjhati.991 Balavasaddho ti ādi byatirekamukhena
vuttass' eva atthassa samatthanam. Tass' attho — Yo
balavatiyà saddhaya samannagato avisadafiàno, so mudhap-
pasanno **2 hoti, na aveccappasanno.*3 Tathā hi avatthus-
mim pasīdati seyyathāpi titthiyasavaka. Keratikapakkhan
ti sātheyyapakkham odhajati. Saddhāhīnāya paūīāya ati-
dhāvanto: Deyyavatthupariccāgena vina citt’ uppāda-
mattena dānamayam puūfiam hotiti ādīni parikappeti
hetupatirüpakehi vaficito, evambhüto sukkha-takka-vilutta-
citto 94 panditànam vacanam m° adiyati, saññattim na
gacchati. Ten' aha bhesajjasamuithito viya vogo atekiccho
hotīti. Yathaà c' ettha saddhapaüüanam afüüamaffüam
visamabhāvo na atth' avaho, anatth' avaho 955 va, evam,
samadhiviriyanam aññamaññam visamabhàvo na atth'
àvaho, anatth' avaho va; tathà 9595 na avikkhep” āvaho,
vikkhep' āvaho vāti. Kosajjam abhibhavati tena appanam na
pāpuņātiti adhippāyo. Uddhaccam abhibhavattti etthāpi es'
eva nayo. Tad ubhayan ti saddhāpaiiiādvayam samādhivi-
riyadvayaū ca. Samam +57 kātabban *57 ti samarasam kātab-
644 ABGGM Ysamatham 651 BG icchati
615 So all MSS; DA sotabbam 652 ABGGmM buddhuppasanno
646 ABGGMM samam $3 ABGGmM avasesappasanno
9? ABGGnM dhuraya- $4 ABGGnM *?takkariluttacitto
$8 ABGGnM madhura- 655 ABGG2nM omit
649 ABGGnM ?nàya $$ ABGGmM yasmā
$9 A(m "pātubhāvena 657 ABGGnRM samafifiatabban
BGM "pātabhāvena
MAHASATIPATTHANASUTTAVANNANA 415
ban ti. Samadhikammikassátà samathakammatthānikassa.
Evan ti evam 955 sante,955 saddhaya 99? thokam balavabhave
satiti attho. Saddahanto ti: Pathavi pathavi ti mana-
sikaranamattena katham jhān' uppattiti acintetvā: Addhā
Sammāsambuddhena vuttavidhi ijjhissatiti saddahanto sad-
dham janento. Okatpento 99? ti àrammanam anupavisitvà
viya adhimuccanavasena avakappento pakkhandanto.
Ekaggatà balavatī vattati samādhippadhānattā jhānassa.
Ubhinnan ti samādhipaūiiānam. Samādhikammikassa sa-
mādhino adhimattatāya paūiiāya adhimattatā pi icchitabbā
ti āha samatāya piti, samabhāvenāpiti attho. Appanā ti
lokiy” appanā. Tathā hi hot: yevāti sāsankam **! vadati.
Lok' uttar' appanà pana tesam samabhàven' eva icchità.
Yathāha
* Samathavipassanam yuganaddham *%? bhāveti ” ti.%
Yadi *$3 visesato saddhapaütüanam samadhiviriyanañ $9*
ca samata va 99* icchità, katham satiti aha Sat: fana sab-
batha balavatī vattatīti. Sabbaithāti līn” uddhaccapakkhi-
kesu 995 paficasu indriyesu. Uddhaccapakkhik' ekadese 666
ganhanto 99? saddhaviriyapasianan ti &ha. Aüfathà piti
ca gahetabbà siyā. Tathā hi kosajjabakkhtkena samādhinā
icceva 998 vuttam, na passaddhi-samadhi-upekkhahiti. 99?
Sā ti sati. Sabbesu rājakammesu niyutto sabbakammtko.
Tenáti tena sabbattha 97"? icchitabbattena 9?! kàaranena.
Aha atthakathàya.9?? Sabbattha niyuttà sabbaithikà sab-
battha line uddhate ca citte icchitabbatta; sabbe và line
uddhate ca citte bhāvetabbā bojjhanga atthika etayáti
sabbatthikā. Cīttan ti kusalam cittam. Tassa hi sati pati-
(Q) A II 157
658 666
659
660
661
AG? evan te; BGM eviyante
ABGGnM satthāya
DA okampento
ABGGnM sásakam
B ?pakkhikadese
M "patipakkedese
P pagganha-
AGnM nacceva
667
668
62 ABmP ?nandham BG nañ ceva
e ABGGmM yadidam 69 ABGGmM °Supekkhatiti
664-666 ABGGmM °viriyapaññanam *% ABGGmM yattha
sattā 671 BmP "tabb' atthena
665 ABGGNM ?uddhaccamattesu $2 BmP ?yam
P ?pakkhesu
788, 17
788, 18
788, 18
788, 18
788, 22
788, 22
788, 23
788, 23
788, 23
788, 24
788, 25
788, 26, 27
788, 28
788, 28
788, 28, 29
788, 30
788, 32
788, 34
789, 2
789, 2
789, 3
789, 6
789, 21, 24
789, 25
416 DĪGHA-ATTHAKATHĀ-TĪKĀ
saraņam parāyaņam appattassa pattiyā anadhigatassa
adhigamāya. Ten' āha Ārakkkapaccupatthānā ti adi.
Khandh' àdibhede anogaálhapasiiànan ti pariyattibahu-
saccavasena pi khandh' ayatan' àadisu appatitthitabud-
dhinam.9?3 Bahussutasevanà hi sutamayaiiàn' avahà.9*4
Tarunavipassanasamangi 9?*-bhavanamayafnane 676 thitattà
ek' amsato paftifiava 9?? eva nàma hotiti aha samafafisiasa 978
... $e ... tuggalasevanā ti. Neyyadhammassa gambhī-
rabhāvavasena tapparicchedakaiiāņassa gambhīrabhāvaga-
hanan 67° ti āha gambhīresu khandh' ādīsu tavattāya gambhī-
rapaūiāyāti." Tam hi iieyyam tādisāya paūīiāya caritab-
bato gambhirasanacariyam, tassā "*1 va paññaya tattha
pabhedato ”52 pavatti gambhiraüanacariya, tassà pacca-
vekkhanā ti aha gambhirapasisiàya pabhedapaccavekkhana t.
Yathā sativepullappatto nàma arahā eva, evam paññā-
vepullappatto ti pi so evāti āha arahattamaggena bhāvanā-
pāripūrī hotīti. Viriy ādisu pi es eva nayo.
“ 83 Tattam ayokhilam hatthe gamenti " ti (7?
ādinā vutta ”3-paificavidhabandhanakammakāraņā ?** niraye
nibbattasattassa yebhuyyena sabbapathamam **5 karontīti
Devadūtasutt' ādisu 76 tassa ”*7 ādito vuttattā ?88 ca aha
$aficavidhabandhanakammakàranato patthayáti. Sakatavahan'
ādikāle ti ādi-saddena tad aññā "9 manussehi tiracchanehi
ca vibādhiyamānakālam * sangaņhāti.”! Ekam Buddh
aniaran ii idam aparáparam petesu eva uppajjanakasatta-
vasena vuttam, ekaccáànam ??? và petanam ekaccatirac-
ir) M III 183
63 BG "tthitamutthīnam 784 AGGmM kāraņam
M ?tthitamuddinam 5 ABGGM paccayapathamam
$4 ABGGnM suttamayam fiàn' M paccapathamam
675 A ?yipassanásamabhi 7856 Gm "adi
Bn adds pi S 787 ABGM sattassa
9$ ABGGmM ?mayam fiane Gm suttassa
P vibhāvanā- 8 ABGGM vuttatā
9€? ABGGmRM paüie và M vuttànaiü
$3 BG omit; M °paññāssa 799 BNP aūna
679 A(Gm ?*ganhan 90 ABGGPM vibādhitabbam
70 ABGGMM gambhīram iieyyāti kālam
791 M tasmā 1 AGm "gaņhanti
782 ABGGmM h' eso "2 AGM evam kiccānam
783—783 ABGGNM omit BGM evam kaccānam
MAHASATIPATTHANASUTTAVANNANA 417
chānānam viya tathā dīgh āyukatā pi siyā ti tathā vuttam.
Tathā hi: Kālo nāgarājā catunnam Buddhānam sammukhī-
bhāvam labhitvā thito Metteyyassa pi Bhagavato sammu-
khībhāvam labhissatiti vadanti, yam 3 tassa kapp' āyukatā
vuttā. Āntsamsadassāvino ti: Viriy' āyatto eva sabbo lok’
uttaro lokiyo ca visesādhigamo ti evam viriye ānisamsadas-
sanasīlassa. (samanavīthin sapubbabhāgam nibbānagāmi-
nim patipadam, saha vipassanàya ariyamaggapatipátim, ***
sattavisuddhiparamparam